You are on page 1of 41

YAYASAN DVIPANTARA SAMSKRTAM

YAYASAN DVIPANTARA SAMSKRTAM

पत्रालयद्वारा संस्कृ तम्


Pembelajaran Jarak Jauh Sanskerta

Tata Bahasa Sanskerta – Bagian Kelima (2)


YAYASAN DVIPANTARA SAMSKRTAM

Vibhaktiḥ atau turunan sering disebut sebagai kasus. Artinya


adalah perubahan bentuk kata sesuai dengan penempatan
dan arti kata dalam suatu kalimat.

Bahasa Indonesia – Penambahan kata depan “ke, dengan,


kepada, dari, milik, dan di atau pada”.

Bahasa Sanskerta – Kata-kata ini menyatu dengan kata benda


dan menjadi akhiran dari kata tersebut.
YAYASAN DVIPANTARA SAMSKRTAM
YAYASAN DVIPANTARA SAMSKRTAM

बालः रामं पश्यतत।


Bālaḥ Rāmaṁ paśyati.
Anak laki-laki melihat Rāma.

प्रथमातिभततः (Subjek) तद्वतीयातिभततः (Objek)


Rāmaḥ Rāmam
YAYASAN DVIPANTARA SAMSKRTAM

बालः - Bālaḥ
हररः - Hariḥ
देिः - Devaḥ
गरः - Guruḥ
तिष्यः - Śiṣyaḥ
पंतलङ्गः पत्रः - Putraḥ
तरः - Taruḥ
Maskulin
जनकः - Janakaḥ
िृक्षः - Vṛkṣaḥ

चषकः - Caṣakaḥ
YAYASAN DVIPANTARA SAMSKRTAM

बालः - Bālam
हररः - Hariḥ
देिः - Devaḥ
गरः - Guruḥ
तिष्यः - Śiṣyaḥ
पंतलङ्गः पत्रः - Putraḥ
तरः - Taruḥ
Maskulin
जनकः - Janakaḥ
िृक्षः - Vṛkṣaḥ

चषकः - Caṣakaḥ
YAYASAN DVIPANTARA SAMSKRTAM

बालः - Bālam
हररः - Hariḥ
देिः - Devam
गरः - Guruḥ
तिष्यः - Śiṣyaḥ
पंतलङ्गः पत्रः - Putraḥ
तरः - Taruḥ
Maskulin
जनकः - Janakaḥ
िृक्षः - Vṛkṣaḥ

चषकः - Caṣakaḥ
YAYASAN DVIPANTARA SAMSKRTAM

बालः - Bālam
हररः - Hariḥ
देिः - Devam
गरः - Guruḥ
तिष्यः - Śiṣyam
पंतलङ्गः पत्रः - Putraḥ
तरः - Taruḥ
Maskulin
जनकः - Janakaḥ
िृक्षः - Vṛkṣaḥ

चषकः - Caṣakaḥ
YAYASAN DVIPANTARA SAMSKRTAM

बालः - Bālam
हररः - Hariḥ
देिः - Devam
गरः - Guruḥ
तिष्यः - Śiṣyam
पंतलङ्गः पत्रः - Putram
तरः - Taruḥ
Maskulin
जनकः - Janakaḥ
िृक्षः - Vṛkṣaḥ

चषकः - Caṣakaḥ
YAYASAN DVIPANTARA SAMSKRTAM

बालः - Bālam
हररः - Hariḥ
देिः - Devam
गरः - Guruḥ
तिष्यः - Śiṣyam
पंतलङ्गः पत्रः - Putram
तरः - Taruḥ
Maskulin
जनकः - Janakam
िृक्षः - Vṛkṣaḥ

चषकः - Caṣakaḥ
YAYASAN DVIPANTARA SAMSKRTAM

बालः - Bālam
हररः - Hariḥ
देिः - Devam
गरः - Guruḥ
तिष्यः - Śiṣyam
पंतलङ्गः पत्रः - Putram
तरः - Taruḥ
Maskulin
जनकः - Janakam
िृक्षः - Vṛkṣam

चषकः - Caṣakaḥ
YAYASAN DVIPANTARA SAMSKRTAM

बालः - Bālam
हररः - Hariḥ
देिः - Devam
गरः - Guruḥ
तिष्यः - Śiṣyam
पंतलङ्गः पत्रः - Putram
तरः - Taruḥ
Maskulin
जनकः - Janakam
िृक्षः - Vṛkṣam

चषकः - Caṣakam
YAYASAN DVIPANTARA SAMSKRTAM

बालः - Bālam
हररः - Harim
देिः - Devam
गरः - Guruḥ
तिष्यः - Śiṣyam
पंतलङ्गः पत्रः - Putram
तरः - Taruḥ
Maskulin
जनकः - Janakam
िृक्षः - Vṛkṣam

चषकः - Caṣakam
YAYASAN DVIPANTARA SAMSKRTAM

बालः - Bālam
हररः - Harim
देिः - Devam
गरः - Gurum
तिष्यः - Śiṣyam
पंतलङ्गः पत्रः - Putram
तरः - Taruḥ
Maskulin
जनकः - Janakam
िृक्षः - Vṛkṣam

चषकः - Caṣakam
YAYASAN DVIPANTARA SAMSKRTAM

बालः - Bālam
हररः - Harim
देिः - Devam
गरः - Gurum
तिष्यः - Śiṣyam
पंतलङ्गः पत्रः - Putram
तरः - Tarum
Maskulin
जनकः - Janakam
िृक्षः - Vṛkṣam

चषकः - Caṣakam
YAYASAN DVIPANTARA SAMSKRTAM

िचनम्
तिभततः ए. ि. ब. ि.
प्रथमा रामः रामाः
तद्वतीया रामम् राम
YAYASAN DVIPANTARA SAMSKRTAM

रामः सीता पश्यतत।


Rāmaḥ Sītāṁ paśyati
Rāma melihat Sītā

प्रथमा तिभततः (Subjek) तद्वतीया तिभततः (Objek)


Sītā Sītām
YAYASAN DVIPANTARA SAMSKRTAM

िाला - Śālā पत्री - Putrī


बातलका - Bālikā जननी - Jananī
ितनता - Vanitā भतगनी - Bhaginī
स्त्रीतलङ्गः कतिका - Kuñcikā द्रोणी - Droṇī
Feminim
स्थातलका - Sthālikā लेखनी - Lekhanī

बतधः - Buddhiḥ धेनः - Dhenuḥ


YAYASAN DVIPANTARA SAMSKRTAM

िाला - Śālām पत्री - Putrīm


बातलका - Bālikām जननी - Jananīm
ितनता - Vanitām भतगनी - Bhaginīm
स्त्रीतलङ्गः कतिका - Kuñcikām द्रोणी - Droṇīm
Feminim
स्थातलका - Sthālikām लेखनी - Lekhanīm

बतधः - Buddhim धेनः - Dhenum


YAYASAN DVIPANTARA SAMSKRTAM

िचनम्
तिभततः ए. ि. ब. ि.
प्रथमा सीता सीताः
तद्वतीया सीताम् सीत
YAYASAN DVIPANTARA SAMSKRTAM

िचनम्
तिभततः ए. ि. ब. ि.
प्रथमा देिी देव्यः
तद्वतीया देिीम् देि
YAYASAN DVIPANTARA SAMSKRTAM

बालकः फलं स्िीकरोतत ।


Bālakaḥ phalaṁ svīkaroti.
Anak laki-laki mengambil buah.

प्रथमातिभततः (Subjek) तद्वतीयातिभततः (Objek)


Phalam Phalam
YAYASAN DVIPANTARA SAMSKRTAM

फलम् - Phalam
िस्त्रम् - Vastram दतध - Dadhi

पष्पम् - Puṣpam मध - Madhu


नपंसकतलङ्गः पस्तकम् - Pustakam dan lain-lain
Netral
तमत्रम् - Mitram
िाहनम् - Vāhanam
नगरम् - Nagaram
YAYASAN DVIPANTARA SAMSKRTAM

िचनम्
तिभततः ए. ि. ब. ि.

प्रथमा फलम् फलातन

तद्वतीया फलम् फलातन


YAYASAN DVIPANTARA SAMSKRTAM

प्रथमा तिभततः (Subjek) तद्वतीया तिभततः (Objek)


Rāmaḥ Rāmam

Devī Devīm
YAYASAN DVIPANTARA SAMSKRTAM

तद्वतीयातिभततरूपातण - Dvitīyāvibhaktirūpāṇi
पंतलङ्गे स्त्रीतलङ्गे नपंसकतलङ्गे
अकारान्तः रामम् - रामान् – िनम् – िनातन
आकारान्तः – सीताम् - सीताः –
इकारान्तः हररम् - हरीन् मततम् - मतीः दतध - दधीतन
ईकारान्तः – नदीम् - नदीः –
उकारान्तः गरम् - गरून् – मध - मधूतन
YAYASAN DVIPANTARA SAMSKRTAM

सिवनामिब्दानां रूपातण Sarvanāmaśabdānāṁ Rūpāṇi


प ं. स्त्री. नपं.
दकारान्तः
तम् - तान् ताम् - ताः तत् - तातन
‘तद्’ िब्दः
दकारान्तः
एतम् - एतान् एताम् - एताः एतत् - एतातन
‘एतद्’ िब्दः
मकारान्तः
कम् - कान् काम् - काः ककम् - कातन
‘ककम्’ िब्दः
दकारान्तः तत्रतलङ्गकः ‘अस्मद्’ िब्दः – माम् - अस्मान्
दकारान्तः तत्रतलङ्गकः ‘यष्मद्’ िब्दः – त्िाम् - यष्मान्
YAYASAN DVIPANTARA SAMSKRTAM
YAYASAN DVIPANTARA SAMSKRTAM
YAYASAN DVIPANTARA SAMSKRTAM
YAYASAN DVIPANTARA SAMSKRTAM

3. Bila menggunakan kata-kata अतभतः (abhitaḥ), पररतः

(paritaḥ), उभयतः (ubhayataḥ), maka kata-kata yang


mengekspresikan vibhakti ke enam harus berada dalam
vibhakti kedua – Akusatif.

उदा – कम् अतभतः अरण्यातन सतन्त? तहमालयम्।


Di sekitar apakah hutan-hutan itu? Di sekitar
Himālaya. Di sini kata yang digunakan (तहमालयम्)
himālayam menggantikan तहमालयस्य (himālayasya).
YAYASAN DVIPANTARA SAMSKRTAM

4. Demikian pula, bila menggunakan kata तिना (Vinā), kata


digunakan berada dalam Vibhakti kedua.

उदा – जलं तिना जीिनं नातस्त।


YAYASAN DVIPANTARA SAMSKRTAM

१. तचत्रकारः तचत्रं तलखतत।


२. तक्षकः काष्ठं तक्षतत ।
३. कपयः तरून् आरोहतन्त।
४. मनयः रमापततम् अभजन् ।
YAYASAN DVIPANTARA SAMSKRTAM

५. तिििः िब्दरूपािललं पठतन्त।


६. कियः पद्यातन तलखतन्त।
७. धीराः तगरीन् आरोहतन्त।
YAYASAN DVIPANTARA SAMSKRTAM

८. ित्रिः नगरम् आक्रामतन्त।


९. छात्राः गरून् अपृच्छन्।
१०. गरिः उत्तरातण अिदन्।
११. सीता मणीन् अयच्छत्।
१२. अङ्गनाः श्लोकान् गायतन्त।
YAYASAN DVIPANTARA SAMSKRTAM

१३. श्रतयः धमं बोधयतन्त।


१४. कमारी अततथीन् पृच्छतत ।
१५. तरण्यः िालां प्रतिितन्त।
YAYASAN DVIPANTARA SAMSKRTAM

१६. सतमततः अनमततम् अयच्छत्।


१७. व्याघ्रः िनम् अतधततष्ठतत।
(Harimau betina ada di dalam hutan)

१८. तिष्णः क्षीरातब्धम् अतधततष्ठतत।


१९. पािवती कै लासतगररम् अतधिसतत।
(Pārvatī tinggal di gunung Kailāsa)
YAYASAN DVIPANTARA SAMSKRTAM

२०. रमा कमलम् अतधिसतत।


२१. तहमालयम् अतभतः अरण्यातन सतन्त।
(Ada hutan-hutan di sekitar Himālaya)

२२. कटतबबन्यः देिताम् अतभतः उपतिितन्त।


२३. िैदह
े ी रामं तिना न तिहरतत।
YAYASAN DVIPANTARA SAMSKRTAM

२४. ऋषयः आहारं तिनातप जीितन्त।


२५. सैतनकाः मागवम् उभयतः अगच्छन्।
२६. नायवः गृहम् उभयतः माजवयतन्त।
(Para perempuan membersihkan kedua sisi rumah)
YAYASAN DVIPANTARA SAMSKRTAM

You might also like