You are on page 1of 17

पत्रालयद्वारा संस्कृ तम्

Pembelajaran Jarak Jauh Sanskerta

Tata Bahasa Sanskerta – Bagian Keempat (2)


बालकः पाठं पठतत।
Bālakaḥ pāṭhaṁ paṭhati.
Anak laki-laki membaca pelajaran.

कतृृपदम् (Subjek) + कमृपदम् (Objek)


+ क्रियापदम् (Kata Kerja)
• कताृ kartā – कतृृपदम् kartṛpadam
• कमृ karma – कमृपदम् karmapadam
• क्रिया kriyā – क्रियापदम् kriyāpadam
बालकः पाठं पठतत।
Bālakaḥ pāṭhaṁ paṭhati
कतृृपदम् कमृपदम् क्रियापदम्
(Subjek) (Objek) (Kata Kerja)
Anak laki-laki membaca pelajaran
paṭhati – membaca
khādati – makan
pibati – minum सकमृक (Sakarmaka)
vadati – berbicara
Kata Kerja Transitif
paśyati – melihat
gacchati – pergi
…dst
बातलका पततत
Bālikā patati
कतृृपदम् क्रियापदम्
(Subjek) (Kata Kerja)
Anak gadis jatuh

tiṣṭhati – berdiri
bhavati – menjadi अकमृक (Akarmaka)
asti – ada Kata kerja Intransitif
upaviśati – duduk
प्रयोगाः Prayogāḥ
( P e ng gun aa n )

कतृररप्रयोगः कमृतिप्रयोगः भावेप्रयोगः


Bhāveprayogaḥ
Kartariprayogaḥ Karmaṇiprayogaḥ
(penggunaan kalimat
(penggunaan kalimat aktif). (penggunaan kalimat pasif).
impersonal).
Subjek atau kartṛpadam (कतृृपदम्) harus dalam bentuk kasus

pertama atau Prathamāvibhaktiḥ (प्रथमातवभततः) dan objek

(कमृपदम्) dalam bentuk kasus kedua atau Dvitīyāvibhaktiḥ

(तद्वतीयातवभततः). Kata kerja disesuaikan dengan Subjek.


१. बालः पाठं पठतत ।
Seorang anak laki membaca pelajaran.
२. बालाः पाठं पठततत।
Anak-anak laki membaca pelajaran.
३. बालः पाठान् पठतत।
Seorang anak laki membaca pelajaran-pelajaran.
सङ्ख्याः
एकपञ्चाशत् Ekapañcāśat - ५१
तद्वपञ्चाशत् Dvipañcāśat - ५२
तत्रपञ्चाशत् Tripañcāśat - ५३
चतुष्पञ्चाशत् Catuṣpañcāśat - ५४
पञ्चपञ्चाशत् Pañcapañcāśat - ५५
षट्पञ्चाशत् Ṣaṭpañcāśat - ५६
सप्तपञ्चाशत् Saptapañcāśat - ५७
अष्टपञ्चाशत् Aṣṭapañcāśat - ५८
नवपञ्चाशत् Navapañcāśat - ५९
षतष्टः Ṣaṣṭiḥ - ६०
एकषतष्टः Ekaṣaṣṭiḥ - ६१
तद्वषतष्टः Dviṣaṣṭiḥ - ६२
तत्रषतष्टः Triṣaṣṭiḥ - ६३
चतुःषतष्टः Catuḥṣaṣṭiḥ - ६४
पञ्चषतष्टः Pañcaṣaṣṭiḥ - ६५
षट्षतष्टः Ṣaṭṣaṣṭiḥ - ६६
सप्तषतष्टः Saptaṣaṣṭiḥ - ६७
अष्टषतष्टः Aṣṭaṣaṣṭiḥ - ६८
नवषतष्टः Navaṣaṣṭiḥ - ६९
सप्तततः Saptatiḥ - ७०
एकसप्तततः Ekasaptatiḥ - ७१
तद्वसप्तततः Dvisaptatiḥ - ७२
तत्रसप्तततः Trisaptatiḥ - ७३
चतुस्सप्तततः Catussaptatiḥ - ७४
पञ्चसप्तततः Pañcasaptatiḥ - ७५
षट्सप्तततः Ṣaṭsaptatiḥ - ७६
सप्तसप्तततः Saptasaptatiḥ - ७७
अष्टसप्तततः Aṣṭasaptatiḥ - ७८
नवसप्तततः Navasaptatiḥ - ७९
अशीततः Aśītiḥ - ८०
एकाशीततः Ekāśītiḥ - ८१
द्व्यशीततः Dvyaśītiḥ - ८२
त्र्यशीततः Tryaśītiḥ - ८३
चतुरशीततः Caturaśītiḥ - ८४
पञ्चाशीततः Pañcāśītiḥ - ८५
षडशीततः Ṣaḍaśītiḥ - ८६
सप्ताशीततः Saptāśītiḥ - ८७
अष्टाशीततः Aṣṭāśītiḥ - ८८
नवाशीततः Navāśītiḥ - ८९
नवततः Navatiḥ - ९०
एकनवततः Ekanavatiḥ - ९१
तद्वनवततः Dvinavatiḥ - ९२
तत्रनवततः Trinavatiḥ - ९३
चतुिृवततः Caturṇavatiḥ - ९४
पञ्चचनवततः Pañcanavatiḥ - ९५
षण्िवततः Ṣaṇṇavatiḥ - ९६
सप्तनवततः Saptanavatiḥ - ९७
अष्टनवततः Aṣṭanavatiḥ - ९८
नवनवततः Navanavatiḥ - ९९
शतम् Śatam - १००
paṭhati – membaca
khādati – makan
pibati – minum सकमृक (Sakarmaka)
vadati – berbicara Kata Kerja Transitif
paśyati – melihat • Objek
gacchati – pergi
…dst

tiṣṭhati – berdiri
bhavati – terjadi
अकमृक (Akarmaka)
Kata kerja Intransitif
asti – ada
• Objek
upaviśati – duduk
प्रयोगाः Prayogāḥ
( P e ng gun aa n )

कतृररप्रयोगः कमृतिप्रयोगः भावेप्रयोगः


Bhāveprayogaḥ
Kartariprayogaḥ Karmaṇiprayogaḥ
(penggunaan kalimat
(penggunaan kalimat aktif). (penggunaan kalimat pasif).
impersonal).
धन्यवादः

You might also like