You are on page 1of 17

द्वीपान्तरसंस्कृ तम्

पत्रालयद्वारा संस्कृ तम्


Pembelajaran Jarak Jauh Sanskerta

Tata Bahasa Sanskerta – Bagian Keenam (3)


द्वीपान्तरसंस्कृ तम्

Avyayāni
Kata-Kata yang Tidak Berubah Menurut
Gender (Jenis Kelamin), Jumlah dan Vibhakti
A. Beberapa avyayam dan bagaimana menggunakannya
disajikan berikut ini.
सवविा = selalu
अन्तः = di dalam
रे = wahai
बह ः = di luar
पुरा = dahulu kala
दिवा = pada siang hari
अलम् = cukup
तूष्णीम् = diam(kesunyian)
दकमथवम् = untuk apa?
स्वयम् = sendiri
सम्यक् = baik
मा = jangan
सववत्र = dimana-mana
एवम् = demikian
नक्तम् = di malam hari
इत्थम् = dengan cara ini
सायम् = di sore hari
पुनः = lagi स = bersama
शनः = perlahan-lahan िेत् = jika
हिरम् = selamanya उच्ः = dengan keras
किाहित् = sesekali (suara)
उपरर = di atas मन्िम् = pelan
अधः = di bawah द्वारा = melalui
वृथा = sia-sia कृ ते = untuk
वाक्याहन
१.उद्यानात् बह ः अन्तः ि वृक्ाः भवहन्त।
२. आकाशे नक्त्राहण नक्तं राजहन्त। दिवा न राजहन्त।
३. सा गायहत, तूष्णीं हतष्ठ।
४. सहिवः स्वयम् आगत्य िृष्टवान्।
५. त्वम् एवं मा कु रु।
६. इिानीम् इत्थं विहस दकम्?
७. दकमथं छात्राः सम्यक् न पठहन्त?
८. पुरा एकः नृपः आसीत्।
९. त्वं सवविा पठ।
१०.सववत्र वायुः अहस्त।
B. िेत् = jika, ‘kalau itu terjadi’ ‘ kalau itu telah terjadi’. Untuk
menyatakan hal tersebut harus ditambahkan kata िेत् pada
kata kerja dalam bentuk waktu sekarang.

१. करोहत िेत् = jika seseorang melakukannya;


२. आगच्छहत िेत् = kalau ia datang;
३. अहस्त िेत् = kalau itu ada,
४. नाहस्त िेत् = jika tidak ada.
१. भवान् आगच्छहत िेत् समीिीनम्।
२. वृहष्टः भवहत िेत् जनाः सन्तुष्टाः भवहन्त।
३. समयः अहस्त िेत् मम गृ म् आगच्छ।
४. अभ्यासं करोहत िेत् भवान् उत्तीणवः भवहत।
५. पुस्तकं गृ े अहस्त िेत् आनीय ििाहम।
(समीिीनम् = bagus, baik; आनीय – setelah
membawa).
C. Kata-kata avyayam berikut ini adalah kata tautan yang selalu
digunakan bersama-sama.

१. यिा – तिा।
२. यदि – तर् ।व
३. यावत् – तावत्।
४. यथा – तथा।
५. यद्यहप – तथाहप।
यिा – तिा (ketika - saat itu)
१. ‘यिा’ धमवस्य ग्लाहनः भवहत ‘तिा’ िेवः अवतरहत।
२. यिा धनं लभ्यते तिा हभक्ुकः सन्तुष्टः भवहत।
३. यिा वसन्तकालः तिा कोदकलः कू जहत।
४. यिा सूयावस्तः भवहत तिा पहक्णः नीडं प्रहवशहन्त।
(लभ्यते = didapat, tersedia; कोदकलः = burung kukuk,
कू जहत = berkicau, नीडम् = sarang burung)
यदि – तर् व (jika - maka)
१. ‘यदि’ हवरामः अहस्त ‘तर् ’व आगच्छ।
Jika anda libur, maka datanglah.
२. यदि पुस्तकम् अहस्त तर् व प्रिशवय।
३. यदि कायं समाप्तं तर् व भवान् गच्छतु।
४. यदि समयावकाशः लभ्यते तर् व आगच्छाहम।
(प्रिशवय (anda) perlihatkanlah; समयावकाशः = waktu jeda,
लभ्यते = didapatkan)
यदि – तर् व / िेत्

(Catatan: Kata िेत् bisa digunakan untuk menggantikan


यदि - तर् .व
यदि कायं समाप्तं तर् व भवान् गच्छतु।
कायं समाप्तं िेत् भवान् गच्छतु।
(Arti dari kedua kalimat ini tetaplah sama).
यावत् – तावत् (selama / seberapa)
१. ‘यावत्’ हगरयः भवहन्त ‘तावत्’ रामयणकथा लोके षु प्रिरहत।
Selama gunung-gunung masih ada, maka cerita
Ramayana selalu ada di dunia
२. यावत् सूयवः हतष्ठहत तावत् संस्कृ तं हवराजते।
३. सः यावत् खािहत तावत् एषः न खािहत।
४. सुवणवस्य यावत् मूल्यं भवहत तावत् मूल्यं रजतस्य नाहस्त।
(हवराजते – bersinar, मूल्यम् – harga, रजतस्य – dari (milik) perak)
यथा – तथा (bagaimana - begitulah)
१. ‘यथा’ राजा ‘तथा’ प्रजाः
Bagaimana Raja, begitulah rakyatnya.
२. यथा भवान् प्रयत्नं करोहत तथा फलं प्राप्नोहत।
३. त्वं यथा विहस तथा एव भवतु।
४. यथा श्रेष्ठः आिरहत तथा जनाः अहप आिरहन्त।
(प्राप्नोहत – mendapatkan; भवतु – demikianlah terjadi;
आिरहत = berperilaku, bertingkah)
यद्यहप – तथाहप (meskipun - tetapi)
१. ‘यद्यहप’ हवभीषणः अग्रजं त्यक्तवान्, ‘तथाहप’ न अयम् अधमवः।
Meskipun Vibhīṣaṇa meninggalkan kakak laki-lakinya,
tetapi itu bukanlah perbuatan ‘adharma’.
२. अलसाः यद्यहप िृढकायाः, तथाहप ते कायं न कु ववहन्त।
३. यद्यहप अ ं सम्भाषणं करोहम, तथाहप मम तृहप्तः नाहस्त।
४. यद्यहप तस्य समयावकाशः अहस्त, तथाहप सः न आगच्छहत।
(अलसः - pemalas; िृढकायः – orang berbadan kuat)
द्वीपान्तरसंस्कृ तम्

धन्यवादः

You might also like