You are on page 1of 18

More information available at http://gurugita.

com

ÿRÆ GURU GÆTæ


Song of the Guru

Sadgurunāth Mahārāj ki Jay


Om namaḥ Pārvatī- pataye
Hara Hara Hara Mahādev

Om asya ÿr$gurug$t;-stotra-mantrasya
Bhagav;n Sad;%iva &^i+.
N;n;vidh;ni chand;=si
ÿr$guruparam;tm; devat;.
Ha= b$ja=. Sa+ %akti+. Kro= k$lakam.
ÿr$guru-pras;da-siddyarthe jape viniyoga+.

Atha dhy;nam.
Ha=s;bhy;= pariv&tta-patra-kamalair
divyair jagat-k;ra[air,
Vi%votk$r[amaneka-dehanilayai+
svacchanda-m;tmecchay;.

Taddyota= pada%;mbhava= tu cara[a=


d$p;]kura-gr;hi[a=,
Pratyak^;k^ara-vigraha= Gurupada=
dhy;yed vibhu= %;%vata=.

Mama catur-vidha-puru^;rtha-siddhyarthe
jape viniyoga+.

S~ta uv;ca:
1. Kail;sa-%ikhare ramye bhakti-sandh;na-n;yakam,
Pra[amya P;rvat$ bhakty; ÿa]kara= parya-p&cchata.

1
ÿr$ Devyuv;ca:
2. Om namo Deva Deve%a Par;tpara Jagadguro,
Sad;%iva Mah;deva gurud$k^;= pradehi me.

3. Kena m;rge[a bho Sv;min deh$ brahmamayo bhavet,


Tva= k&p;= kuru me Sv;min nam;mi cara[au tava.

Æsvara uv;ca:
4. Mamar~p;si Devi tva= tvat-pr$tyartha= vad;myaham,
Lokopak;raka+ pra%no na ken;pi k&ta+ pur;.

5. Durlabha= tri^u loke^u tacch&[u^va vad;myaham,


Guru= vin; Brahma n;nyat satya= satya= Var;nane.

6. Veda-%;stra-pur;[;ni itih;s;dik;ni ca,


Mantra-yantr;di-vidy;%ca sm&tir-ucc;!an;dikam.

7. ÿaiva-%;kt;gam;d$ni any;ni vividh;ni ca,


Apabhra=%a kar;[$ha j$v;n;= bhr;ntacetas;m.

8. Yaj@o vrata= tapo d;na= japast$rtha= tathaiva ca,


Gurutattvam avij@;ya m~#h;ste carate jan;+.

9. Gurur buddhy;tmano n;nyat satya= satya= na sa=%aya+,


Tall;bh;rtha= prayatnastu kartavyo hi man$^ibhi+.

10. G~#ha-vidy; jaganm;y; dehe c;j@;na-sambhav;,


Udayo yatprak;%ena guru%abdena kathyate.

11. Sarva-p;pa-vi%uddh;tm; ÿr$guro+ p;dasevan;t,


Deh$ Brahma bhavedyasm;t tvatk&p;rtha= vad;mi te.

12. Gurup;d;mbuja= sm&tv; jala= %irasi dh;rayet,


Sarva-t$rth;vag;hasya sampr;pnoti phala= nara+.

2
13. ÿo^ana= p;pa-pa]kasya d$pana= j@;na-tejas;m,
Gurup;dodaka= samyak sa=s;r;r[ava-t;rakam.

14. Aj@;na-m~la-hara[a= janma-karma-niv;ra[am,


J@;na-vair;gya-siddhyartha= gurup;dodaka= pibet.

15. Guro+ p;dodaka= p$tv; Guror-ucchi^!a-bhojanam,


Gurum~rte+ sad; dhy;na= gurumantra= sad; japet.

16. K;s$-k^etra= tanniv;so J;hnav$ cara[odakam,


Gurur Vi%ve%vara+ s;k^;t t;raka= Brahma ni%citam.

17. Guro+ p;dodaka= yattu Gay;’sau so’k^ayo va!a+,


T$rtha-r;ja+ Pray;ga%ca gurum~rtyai namo nama+.

18. Gurum~rti= smarennitya= gurun;ma sad; japet,


Guror;j@;= prakurv$ta guror-anyanna bh;vayet.

19. Guruvaktra-sthita= Brahma pr;pyate tatpras;data+,


Guror-dhy;na= sad; kury;t kulastr$ svapateryath;.

20. Sv;%rama= ca svaj;ti= ca svak$rti-pu^!i-vardhanam,


Etatsarva= parityajya guror-anyanna bh;vayet.

21. Anany;%-cintayanto m;= sulabha= parama= padam,


Tasm;t sarva-prayatnena guror-;r;dhana= kuru.

22. Trailokye sphu!a-vakt;ro dev;dyasura-pannag;+,


Guruvaktra-sthit; vidy; gurubhakty; tu labhyate.

23. Guk;ras tvandhak;ra%ca ruk;ras teja ucyate,


Aj@;na-gr;saka= Brahma gurureva na sa=%aya+.

24. Guk;ra+ prathamo var[o m;y;di-gu[a-bh;saka+,


Ruk;ro dvit$yo Brahma m;y;-bhr;nti-vin;%anam.

3
25. Eva= gurupada= %re^!ha= dev;n;mapi durlabham,
H;h;-H~h~-ga[ai%caiva gandharvai%ca prap~jyate.

26. Dhruva= te^;= ca sarve^;= n;sti tattva= guro+ param,


æsana= %ayana= vastra= bh~^a[a= v;han;dikam.

27. S;dhakena prad;tavya= guru-santo^a-k;rakam,


Guror-;r;dhana= k;rya= svaj$vitva= nivedayet.

28. Karma[; manas; v;c; nityam ;r;dhayed gurum,


D$rgha-da[#a= namask&tya nirlajjo gurusannidhau.

29. ÿar$ram indriya= pr;[;n sadgurubhyo nivedayet,


ætmad;r;dika= sarva= sadgurubhyo nivedayet.

30. K&mi-k$!a-bhasma-vi^!h; durgandhi-malam~trakam,


ÿle^ma-rakta= tvac;-m;=sa= va@cayenna Var;nane.

31. Sa=s;ra-v&k^am ;r~#h;+ patanto narak;r[ave,


Yena caivoddh&t;+ sarve tasmai %r$gurave nama+.

32. Gururbrahm; GururVi^[ur Gururdevo Mahe%vara+,


Gurureva Parabrahma tasmai %r$gurave nama+.

33. Hetave jagat;meva sa=s;r;r[ava-setave,


Prabhave sarva-vidy;n;= %ambhave gurave nama+.

34. Aj@anatimir;ndhasya j@;n;@jana-%al;kay;,


Cak^ur unm$lita= yena tasmai %r$gurave nama+.

35. Tva= pit; tva= ca me m;t; tva= bandhustva= ca devat;,


Sa=s;ra-pratibodh;rtha= tasmai %r$gurave nama+.

36. Yatsatyena jagatsatya= yatprak;sena bh;ti tat,


Yad;nandena nandanti tasmai %r$gurave nama+.

4
37. Yasya sthity; satyamida= yadbh;ti bh;nur~pata+,
Priya= putr;di yatpr$ty; tasmai %r$gurave nama+.

38. Yena cetayate h$da= citta= cetayate na yam,


J;grat-svapna-su^upty;di tasmai %r$gurave nama+.

39. Yasya j@;n;dida= vi%va= na d&%ya= bhinna-bhedata+,


Sadekar~par~p;ya tasmai %r$gurave nama+.

40. Yasy;mata= tasya mata=, mata= yasya na veda sa+,


Ananya-bh;va-bh;v;ya tasmai %r$gurave nama+.

41. Yasya k;ra[ar~pasya k;rya-r~pe[a bh;ti yat,


K;rya-k;ra[a-r~p;ya tasmai %r$gurave nama+.

42. N;n;r~pam-ida= sarva= na ken;pyasti bhinnat;,


K;rya-k;ra[at; caiva tasmai %r$gurave nama+.

43. Yada]ghri-kamala-dvandva= dvandva-t;pa-niv;rakam,


T;raka= sarvad;’padbhya+ %r$guru= pra[am;myaham.

44. ÿive kruddhe Gurustr;t; Gurau kruddhe ÿivo na hi,


Tasm;t sarva-prayatnena %r$guru= %ara[a= vrajet.

45. Vande gurupadadvandva= v;]mana%citta-gocaram,


ÿvetaraktaprabh;bhinna= ÿiva%akty;tmakam param.

46. Guk;ra= ca gu[;t$ta= ruk;ra= r~pavarjitam,


Gu[atitasvar~pa= ca yo dady;tsa guru+ sm&ta+.

47. A-trinetra+ sarvas;k^$ a-caturb;hur acyuta+,


A-caturvadano brahm; %r$guru+ kathita+ priye.

48. Aya= may;@jalirbaddho day;-s;gara-v&ddhaye,


Yad-anugrahato jantu% citra-sa=s;ra-muktibh;k.

5
49. ÿr$guro+ parama= r~pa= vivekacak^u^o’m&tam,
Manda-bh;gy; na pa%yanti andh;+ s~ryodaya= yath;.

50. ÿr$n;tha-cara[a-dvandva= yasy;= di%i vir;jate,


Tasyai di%e namaskury;d bhakty; pratidina= priye.

51. Tasyai di%e satatam a@jalire^a Aêrye


prak^ipyate mukharito madhupair budhai%ca,
J;garti yatra bhagav;n gurucakravart$
vi%vodaya-pralayan;!aka-nityas;k^$.

52. ÿr$n;th;di-gurutraya= Ga[apatim


p$!hatraya= Bhairavam,
Siddhaugha= Ba!ukatraya= padayugam
d~t$krama= ma[#alamé

V$r;n-dvya^!a-catu^ka-^a^!i-navakam
v$r;val$-pa@caka=,
ÿr$man-malini-mantra-r;ja-sahitam
vande guror ma[#alam.

53. Abhyastai+ sakalai+ sud$rghamanilair


vy;dhi-pradair du^karai+,
Pr;[;y;ma-%atair aneka-kara[air
du+kh;tmakair durjayai+.

Yasminnabhyudite vina%yati bal$


v;yu+ svaya= tatk^an;t,
Pr;ptu= tat sahaja= svabh;vam ani%a=
sevadhvameka= gurum.

54. Svade%ikasyaiva %ar$racintanam


bhavedanantasya ÿivasya cintanam,
Svade%ikasyaiva ca n;mak$rtanam
bhavedantasya ÿivasya k$rtanam.

6
55. Yatp;da-re[u-ka[ik; k;pi sa=s;ra-v;ridhe+,
Setu-bandh;yate n;tha= de%ika= tamup;smahe.

56. Yasm;d anugraha= labdhv; mahad-aj@;nam-uts&jet,


Tasmai %r$de%ikendr;ya nama%c;bh$^!a-siddhaye.

57. P;d;bja= sarva-sa=s;ra-d;v;nala-vin;%akam,


Brahmarandhre sit;mbhoja madhyastha= candrama[#ale.

58. Akath;di-trirekh;bje sahasradala-ma[#ale,


Ha=sa-p;r%va-triko[e ca smaret tanmadhyaga= gurum.

59. Sakala-bhuvana-s&^!i+ kalpit;%e^apu^!ir,


Nikhila-nigama-d&^!i+ sampad;= vyarthad&^!i+é
Avagu[a-parim;r^!is tat-pad;rthaika-d&^!ir,
Bhava-gu[a-parame^!ir mok^a-m;rgaika-d&^!i+.

60. Sakala-bhuvana-ra[ga-st;pan;-stambhaya^!i+
Sakaru[a-rasa-v&^!is tattva-m;l;sama^!i+.
Sakala-samaya s&^!i+ saccid;nanda-d&^!ir,
Nivasatu mayi nitya= %r$guror divyad&^!i+.

61. Agni-%uddha-sama= t;ta jv;l;-paricak;dhiy;,


Mantrar;jamima= manye ’harni%a= p;tu m&tyuta+.

62. Tadejati tannaijati tadd~re tatsam$pake,


Tadantarasya sarvasya tadu sarvasya b;hyata+.

63. Ajo’hamajaro’ha= ca an;di-nidhana+ svayam,


Avik;ra% cid;nanda an$y;n mahato mah;n.

64. Ap~rv;[;= para= nitya= svaya=-jyotir nir;mayam,


Viraja= param;k;%a= dhruvam-;nandam-avyayam.

65. ÿruti+ pratyak^am aitihyam anum;na% catu^!ayam,


Yasya c;tmatapo veda de%ika= ca sad; smaret.

7
66. Manana= yadbhava= k;rya= tadvad;mi Mah;mate,
S;dhutva= ca may; d&^!v; tvayi ti^!hati s;mpratam.

67. Akha[#a-ma[#al;k;ra= vy;pta= yena car;caram,


Tatpada= dar%ita= yena tasmai %r$gurave nama+.

68. Sarva-%ruti-%iroratna-vir;jita-pad;=buja+,
Ved;nt;mbuja-s~ryo yas tasmai %r$gurave nama+.

69. Yasya smara[a-m;tre[a j@;nam utpadyate svayam,


Ya eva sarva-sampr;ptis tasmai %r$gurave nama+.

70. Caitanya= %;%vata= %;nta= vyom;t$ta= nira@janam,


N;da-bindu-kal;t$ta= tasmai %r$gurave nama+.

71. Sth;vara= ja]gama= caiva that; caiva car;caram,


Vy;pta= yena jagat sarva= tasmai %r$gurave nama+.

72. J@;na-%akti-sam;r~#has tattvam;l;-vibh~^ita+,


Bhukti-mukti-prad;t; yas tasmai %r$gurave nama+.

73. Aneka-janma-sampr;pta -sarva-karma-vid;hine,


Sv;tmaj@ana-prabh;ve[a tasmai %r$gurave nama+.

74. Na guroradhika= tattva= na guroradhika= tapa+,


Tattva= j@;n;tpara= n;sti tasmai %r$gurave nama+.

75. Mann;tha+ %r$jagann;tho madgurus trijagadguru+,


Mam;tm; sarva-bh~t;tm; tasmai %r$gurave nama+.

76. Dhy;na-m~la= guror m~rti+ p~j;-m~la= guro+ padam,


Mantra-m~la= guror v;kya= mok^a-m~la= guro+ k&p;.

77. Gurur;dir an;di%ca guru+ parama-daivatam,


Guro+ paratara= n;sti tasmai %r$gurave nama+.

8
78. Sapta-s;gara-paryanta - t$rtha-sn;n;dika= phalam,
Guror-a]ghri-payobindu - sahasr;=%e na durlabham.

79. Harau ru^!e gurustr;t; gurau ru^!e na ka%cana,


Tasm;t sarva-prayatnena %r$guru= %ara[a= vrajet.

80. Gurureva jagatsarva= Brahma-Vi^[u-ÿiv;tmakam,


Guro+ paratara= n;sti tasm;t samp~jayed gurum.

81. J@;na= vij@;na-sahita= labhyate gurubhaktita+


Guro+ paratara= n;sti dhyeyo’sau gurum;rgibhi+.

82. Yasm;t paratara= n;sti neti net$ti vai %ruti+,


Manas; vacas; caiva nityam ;r;dhayed gurum.

83. Guro+ k&p;-pras;dena Brahma-Vi^[u-Sad;%iv;+,


Samarth;+ prabhav;dau ca kevala= gurusevay;.

84. Deva-kinnara-gandharv;+ pitaro yak^a-c;ra[;+,


Munayo’pi na j;nanti guru%u%r~^a[e vidhim.

85. Mah;ha]k;ragarve[a tapo-vidy;-bal;nvit;+,


Sa=s;ra-kuhar;varte gha!a-yantre yath; gha!;+.

86. Na mukt; devagandharv;+ pitaro yak^akinnar;+,


ö^aya+ sarvasiddh;%ca gurusev;-par;]g-mukh;+.

87. Dhy;na= %&[u Mah;devi sarv;nanda-prad;yakam,


Sarva-saukhyakara= nitya= bhukti-mukti-vidh;yakam.

88. ÿr$mat-parabrahma guru= smar;mi


ÿr$mat-parabrahma guru= vad;mi,
ÿr$mat-parabrahma guru= nam;mi
ÿr$mat-parabrahma guru= bhaj;mi.

9
89. Brahm;nanda= paramasukhada= kevala= j@;nam~rti=,
Dvandv;t$ta= gaganasad&%a= tattvamasy;di-lak^yamé
Eka= nitya= vimalam acala= sarvadh$-s;k^i-bh~ta=,
Bh;v;-t$ta= trigu[a-rahita= sadguru= ta= nam;mi.

90. Nitya= %uddha= nir;bh;sa= nir;k;ra= nira@janam,


Nityabodha= cid;nanda= guru= Brahma nam;myaham.

91. H&dambuje kar[ika-madhya-sa=sthe


si=h;sane sa=sthita-divyam~rtim,
Dhy;yed Guru= candra-kal; prak;%a=
cit-pustak;bh$^!a-vara= dadh;nam.

92. ÿvet;mbara= %veta-vilepa-pu^pa=


Mukt;-vibh~^a= mudita= dvinetram,
V;m;]ka-p$!ha-sthita-divya%akti=
Mandasmita= s;ndra-k&p;-nidh;nam.

93. ænanda-m;nanda-kara= prasanna=


j@;nasvar~pa= nijabodha-yuktam,
Yog$ndra-m$#ya= bhavaroga-vaidya=
ÿr$madguru= nityamaha= nam;mi.

94. Yasmin s&^!isthitidhva=sa -


nigrah;nugrah;tmakam,
K&tya= pa@cavidha= %a%vad
bh;sate ta= nam;mhyaham.

95. Pr;ta+ %irasi %ukl;bje dvinetra= dvibhuja= gurum,


Var;bhayayuta= %;nta= smaret ta= n;map~rvakam.

96. Na guroradhika= na guroradhika=


na guroradhika= na guroradhika=
ÿiva%;sanata+ %iva%;sanata+
%iva%;sanata+ %iva%;sanata+

10
97. Idameva ÿiva= tvidameva ÿiva=
tvidameva ÿiva= tvidameva ÿiva=
Mama %;sanato mama %;sanato
mama %;sanato mama %;sanata+.

98. Eva=vidha= guru= dhy;tv; j@;nam utpadyate svayam,


Tatsadguru-pras;dena mukto’hamiti bh;vayet.

99. Guru-dar%ita-m;rge[a mana+-%uddhi= tu k;rayet,


Anitya= kha[#ayet sarva= yatki@cid-;tmagocaram.

100. J@eya= sarvasvar~pa= ca j@;na= ca mana ucyate,


J@;na= j@eyasama= kury;n n;nya+ panth; dvit$yaka+.

101. Eva= %rutv; Mah;devi gurunind;= karoti ya+,


Sa y;ti naraka= ghora= y;vac-candradiv;karau.

102. Y;vat kalp;ntako dehas t;vadeva guru= smaret,


Gurulopo na kartavya+ svacchando yadi v; bhavet.

103. Hu]k;re[a na vaktavya= pr;j@ai+ %i^yai+ katha@cana,


Guroragre na vaktavyam asatya= ca kad;cana.

104. Guru= tva=k&tya hu=k&tya guru= nirjitya v;data+,


Ara[ye nirjale de%e sa bhaved brahmar;k^asa+.

105. Munibhi+ pannagairv;pi surairv; s;pito yadi,


K;la-m&tyu-bhay;d-v;pi gur~ rak^ati P;rvati.

106. A%akt; hi sur;dy;%ca a%akt; munayas tath;,


Guru%;pena te %$ghra= k^aya= y;nti na sam%aya+.

107. Mantra-r;jam ida= Devi gururityak^aradvayam,


Sm&ti-ved;rtha-v;kyena guru+ s;k^;t para= padam.

108. ÿruti-sm&t$ avij@;ya kevala= gurusevak;+,


Te vai sanny;sina+ prokt; itare ve^a-dh;ri[a+.

11
109. Nitya= Brahma nir;k;ra= nirgu[a= bodhayet param,
Sarva= Brahma nir;bh;sa= d$po d$p;ntara= yath;.

110. Guro+ k&p;pras;dena ;tm;r;ma= nir$k^ayet,


Anena gurum;rge[a sv;tmaj@;na= pravartate.

111. æbrahma-stamba-paryanta= param;tma-svar~pakam,


Sth;vara= ja]gama= caiva pra[am;mi jagan-mayam.

112. Vande’ha= saccid;nanda= bhed;t$ta= sad; gurum,


Nitya= p~r[a= nir;k;ra= nirgu[a= sv;tmasa=sthitam.

113. Par;t paratara= dhyeya= nityam-;nanda-k;rakam,


H&day;k;%a-madhyastha= %uddha-spha!ika-sannibham.

114. Spha!ika-pratim;-r~pa= d&%yate darpa[e yath;,


Tath;tmani cid;k;ra= ;nanda= so’hamityuta.

115. A]gu^!ha-m;tra-puru^a= dhy;yata% cinmaya= h&di,


Tatra sphurati bh;vo ya+ %&[u ta= kathay;myaham.

116. Agocara= tath;’gamya= n;ma-r~pa-vivarjitam,


Ni+%abda= tadvij;n$y;t svabh;va= Brahma P;rvati.

117. Yath; gandha+ svabh;vena karp~ra-kusum;di^u,


ÿ$to^[;di-svabh;vena tath; Brahma ca %;%vatam.

118. Svaya= tath;vidho bh~tv; sth;tavya= yatrakutracit,


K$!a-bhramaravat tatra dhy;na= bhavati t;d&%am.

119. Gurudhy;na= tath; k&tv; svaya= brahmamayo bhavet,


Pi[#e pade tath; r~pe mukto’sau n;tra sa=%aya+.

12
ÿr$ P;rvatyuv;ca:
120. Pi[#a= ki= tu Mah;deva pada= ki= samud;h&tam,
R~p;t$ta= ca r~pa= ki= etad;khy;hi ÿa]kara.

ÿr$ Mah;deva uv;ca:


121. Pi[#a= ku[#alin$-%akti+ pada= ha=sa-mud;h&tam,
R~pa= binduriti j@eya= r~p;t$ta= nira@janam.

122. Pi[#e mukt; pade mukt; r~pe mukt; Var;nane,


R~p;t$te tu ye mukt;s te mukt; n;tra sa=%aya+.

123. Svaya= sarvamayo bh~tv; para= tattva= vilokayet,


Par;t-paratara= n;nyat sarvam etan nir;layam.

124. Tasy;-valokana= pr;pya sarva-sa]ga-vivarjita+,


Ek;k$ ni+sp&ha+ %;ntas ti^!h;set tatpras;data+.

125. Labdha= v;’tha na labdha= v;


svalpa= v; bahula= tath;,
Ni^k;menaiva bhoktavya=
sad; santu^!a-cetas;.

126. Sarvaj@apadam-ity;hur deh$ sarva-mayo budh;+,


Sad;nanda+ sad; %;nto ramate yatrakutracit.

127. Yatraiva ti^!hate so’pi sa de%a+ pu[ya-bh;janam,


Muktasya lak^a[a= Devi tav;gre kathita= may;.

128. Upade%as tath; Devi gurum;rge[a muktida+,


Guru-bhaktis tath; dhy;na= sakala= tava k$rtitam.

129. Anena yad bhavet k;rya= tad vad;mi Mah;mate,


Lokopak;raka= Devi laukika= tu na bh;vayet.

130. Laukik;t karma[o y;nti j@;nah$n; bhav;r[avam,


J@;n$ tu bh;vayet sarva= karma ni^karma yat-k&tam.

13
131. Ida= tu bhaktibh;vena pa!hate %&[ute yadi,
Likhitv; tat-prad;tavya= tat-sarva= saphala= bhavet.

132. Gurug$t;tmaka= Devi %uddha-tattva= mayoditam,


Bhava-vy;dhi-vin;%;rtha= svayameva japet sad;.

133. Gurug$tak^araika= tu mantrar;jam ima= japet,


Anye ca vividh; mantr;+ kal;= n;rhanti ^o#a%$m.

134. Ananta-phalam ;pnoti gurug$ta-japena tu,


Sarva-p;pa-pra%amana= sarva-d;ridrya-n;%anam.

135. K;la-m&tyu-bhayahara= sarva-sa]ka!a-n;%ana=


Yak^a-r;k^asa-bh~t;n;= cora-vy;ghra-bhay;paham.

136. Mah;-vy;dhi-hara= sarva= vibh~ti-siddhida= bhavet,


Athav; mohana= va%ya= svayameva japet sad;.

137. Vastr;sane ca d;ridrya= p;^;[e rogasambhava+,


Mediny;= du+kham;pnoti k;^!he bhavati ni^phalam.

138. K&^[;jine j@;nasiddhir mok^a%r$r vy;ghracarma[i,


Ku%;sane j@;nasiddhi+ sarvasiddhistu kambale.

139. Ku%airv; d~rvay; devi ;sane %ubhrakambale,


Upavi%ya tato devi japed ek;gram;nasa+.

140. Dhyeya= %ukla= ca %;ntyartha= va%ye rakt;sana= Priye,


Abhic;re k&^[avar[a= p$tavar[a= dhan;game.

141. Uttare %;ntik;mastu va%ye p~rvamukho japet,


Dak^i[e m;ra[a= prokta= pa%cime ca dhan;gama+.

142. Mohana= sarvabh~t;n;= bandha-mok^a-kara= bhavet,


Deva-r;ja-priyakara= sarva-loka-va%a= bhavet.

14
143. Sarve^;= stambhanakara= gu[;n;= ca vivardhanam,
Du^karma-n;%ana= caiva sukarma-siddhida= bhavet.

144. Asiddha= s;dhayet k;rya= navagraha-bhay;paham,


Du+svapna-n;%ana= caiva susvapna-phala-d;yakam.

145. Sarva%;nti-kara= nitya= tath; vandhy;-suputradam,


Avaidhavya-kara= str$[;= saubh;gya-d;yaka= sad;.

146. æyur;rogya-mai%varya - putrapautra-pravardhanam,


Ak;mata+ str$ vidhav; jap;n mok^am-av;pnuy;t.

147. Avaidhavya= sak;m; tu labhate c;nyajanmani,


Sarvadu+kha-bhaya= vighna= n;%ayecch;pah;rakam.

148. Sarva-b;dh;-pra%amana= dharm;rtha-k;ma-mok^a-dam,


Ya= ya= cintayate k;ma= ta= ta= pr;pnoti ni%citam.

149. K;mitasya k;madhenu+ kalpan;-kalpa-p;dapa+,


Cint;ma[i% cintitasya sarva-ma]gala-k;rakam.

150. Mok^a-hetur japennitya= mok^a%riyam-av;pnuy;t,


Bhoga-k;mo japedyo vai tasya k;ma-phala-pradam.

151. Japecch;kta%ca saura%ca g;[apatya%ca vai^[ava+,


ÿaiva%ca siddhida= Devi satya= satya= na sa=%aya+.

152. Atha k;myajape sth;na= kathay;mi var;nane,


S;gare v; saritt$re ’thav; harihar;laye.

153. ÿakti-dev;laye go^!he sarva-dev;laye %ubhe,


Va!e ca dh;tr$m~le v; ma!he v&nd;vane tath;.

154. Pavitre nirmale sth;ne nity;nu^!h;nato’pi v;,


Nirvedanena maunena japameta= sam;caret.

15
155. ÿma%;ne bhayabh~mau tu va!am~l;ntike tath;,
Sidhyanti dhauttare m~le c~ta-v&k^asya sannidhau.

156. Guruputro vara= m~rkhas tasya sidhyanti n;nyath;,


ÿubhakarm;[i sarv;[i d$k^;-vrata-tap;=si ca.

157. Sa=s;ra-mala-n;%;rtha= bhava-p;%a-niv&ttaye,


Gurug$t;mbhasi sn;na= tattvaj@a+ kurute sad;.

158. Sa eva ca guru+ s;k^;t sad; sadbrahmavittama+,


Tasya sth;n;ni sarv;[i pavitr;[i na sa=%aya+.

159. Sarva-%uddha+ pavitro’sau svabh;v;dyatra ti^!hati,


Tatra devagan;+ sarve k^etre p$!he vasanti hi.

160. æsanastha+ %ay;no v; gaccha=sti^than-vadannapi,


A%var~#ho gaj;r~#ha+ supto v; j;g&to’pi v;.

161. ÿuci^m;=%ca sad; j@;n$ gurug$t;-japena tu,


Tasya dar%ana-m;tre[a punar-janma na vidyate.

162. Samudre ca yath; toya= k^$re k^$ra= gh&te gh&tam,


Bhinne kumbhe yath;k;%as tath;tm; param;tmani.

163. Tathaiva j@;n$ j$v;tm; param;tmani l$yate,


Aikyena ramate j@an$ yatra tatra div;ni%am.

164. Eva=vidho mah;mukta+ sarvad; vartate budha+


Tasya sarva-prayatnena bh;va-bhakti= karoti ya+.

165. Sarva-sandeha-rahito mukto bhavati P;rvati,


Bhukti-mukti-dvaya= tasya jihv;gre ca Sarasvat$.

166. Anena pr;[ina+ sarve


gurug$t;-japena tu,
Sarva-siddhi= pr;pnuvanti
bhukti= mukti= na sa=%aya+.

16
167. Satya= satya= puna+ satya=
dharmya= s;[khya= mayoditam,
Gurug$t;-sama= n;sti
satya= satya= Var;nane.

168. Eko deva ekadharma eka-n$^th; para= tapa+,


Guro+ paratara= n;nyan n;sti tattva= guro+ param.

169. M;t; dhany; pit; dhanyo dhanyo va=%a+ kula= tath;,


Dhany; ca vasudh; Devi gurubhakti+ sudurlabh;.

170. ÿar$ram indriyam pr;[;% c;rtha+ svajana-b;ndhav;+,


M;t; pit; kula= Devi gurureva na sa=%aya+.

171. ækalpa-janman;-ko!y; japavrata-tapa+-kriy;+,


Tat-sarva= saphala= Devi guru-santo^a-m;trata+.

172. Vidy;-tapo-balenaiva manda-bh;gy;%ca ye nar;+,


Gurusev;= na kurvanti satya= satya= Var;nane.

173. Brahma-Vi^[u-Mahe%;%ca devar^i-pit&-kinnar;+,


Siddha-c;ra[a-yak^a%ca anye’pi munayo jan;+.

174. Guru-bh;va+ para= t$rtham anyat$rtha= nirarthakam,


Sarva-t$rth;%raya= Devi p;d;]gu^!ha= ca vartate.

175. Japena jayam;pnoti c;nantaphala= ;pnuy;t,


H$nakarma tyajan sarva= sth;n;ni c;dham;ni ca.

176. Japa= h$n;sana= kurvan h$nakarma-phala-pradam,


Gurug$t;= pray;[e v; sa]gr;me ripusa]ka!e.

177. Japa@-jayam-av;pnoti mara[e muktid;yakam,


Sarva-karma ca sarvatra guruputrasya sidhyati.

178. Ida= rahasya= no v;cya= tav;gre kathita= may;,


Sugopya= ca prayatnena mama tva= ca priy; tviti.

17
179. Sv;mi-mukhya-Ga[e%;di - Vi^[v;d$n;= ca P;rvati,
Manas;pi na vaktavya= satya= satya= vad;myaham.

180. At$va-pakvacitt;ya %raddh;-bhakti-yut;ya ca,


Pravaktavyamida= Devi mam;tm; si sad; Priye.

181. Abhakte va@cake dh~rte p;kha[#e n;stike nare


Manas;pi na vaktavy; gurug$t; kad;cana.

182. Sa=s;ra-s;gara-samuddhara[aika-mantra=
Brahm;di-devamuni-p~jita-siddha-mantram,
D;ridrya-du+kha-bhavaroga-vin;%a-mantra=
vande mah;bhaya-hara= gurur;ja-mantram.

Iti ÿr$skandapur;[e
uttarakha[#e Æ%vara-P;rvat$-sa=v;de
gurug$t; sam;pt;.
ÿr$ gurudeva-cara[;r-pa[amastu.

Sadgurunāth Mahārāj ki Jay

View the video on Youtube


https://youtu.be/MJQvVbpU3Eg

Listen to the audio on iTunes


https://geo.itunes.apple.com/us/album/sri-guru-gita-in-ganeshpuri/id505778966?app=itunes

18

You might also like