You are on page 1of 3

Jitante Stotram 1

Jitante pundarIkAkSha namsthE vishvabhAvana


namasthE stu hriShIkEsha mahApuruSha pUrvaja

Jitante Stotram 2

devAnAm dAnavAnAm cha sAmAnyam adhideivatam


sarvadA charaNa dvandvam vrajAmi sharaNam tava

Jitante Stotram 3

Ekastvamasi lOkasya sraShTA samhArakastathA


adhyakShashcha anumantA cha guNamAyA samAvrita:

Jitante Stotram 4

samsAra sAgaram ghOram ananta klEsha bhAjanam


tvAmEva sharaNam prApya nistaranti manIShiNa:

(aham asmyaparAdhAnAm AlayO akinchanO agati:


tvamEvopAya bhUtO mE bhavEti prArthanA mati:
sharaNAgatir ityuktA sA dEvE asmin prayujyatAm)

Jitante Stotram 5

na tE rUpam na chAkArO nAyudhAni nachAspadam


tathApi puruShAkArO bhaktAnAm tvam prakAshasE

* parijana paribarhA bhUShaNAnyAyudhAni ;


pravara guNagaNAshcha jnAnashaktyAdayastE;
paramapadam athAnDAnyAtmadEhastathAtmA;
Jitante Stotram 6

naiva kimchit parOkSham tE pratyakShO(a)si na kasyachit


naiva kimchidasiddham tE na cha siddhO(a)si kasyachit

Jitante Stotram 7

kAryANAm kAraNam pUrvam vachasAm vAchyamuttamam


yOgAnAm paramAm siddhim paramam tE padam vidu:

Jitante Stotram 8

aham bhItO (a)smi dEvEsha samsArE (a)smin bhayAvahE


pAhi mAm punDarIkAkSha na jAnE sharaNam param

Jitante Stotram 9

kAlEShvapi cha sarvEShu dikShu sarvAsu chAchyuta


sharIrE cha gatau chApi vartatE mE mahadbhayam

Jitante Stotram 10

tvatpAda kamalAd anyan na mE janmAntarEShvapi


nimittam kushalasyAsti yEna gachchAmi sadgatim

Jitante Stotram 11

vijnAnam yadidam prAptam yadidam sthAnam Arjitam


janmAntarE(a)pi mE dEva! mA bhUt tasya parikShaya:
Jitante Stotram 12

durgatAvapi jAtAyAm tvadgato mE manoratha:


yadi nAsham na vindEta tAvatA(a)smi kritI sadA

**AsInA vA shayAnA vA tiShThanto yatra kutra vA.


namo nArAyaNAyEti mantraika sharaNA vayam**

Jitante Stotram 13

na kAma kaluSham chittam mama tE pAdayOs sthitam


kAmayE vaiShNavatvam tu sarva janmasu kEvalam

Jitante Stotram 14 .

ityEvamanayA stutyA stutvA dEvam dinE dinE


kimkarO(a)smIti chAtmAnam dEvAyaivam nivEdayEt

You might also like