You are on page 1of 6

Page 1 of 6

दॆ वी महा
यम ् दग ृ ीयॊஉयायः
ु ा सतशत तत

ृ ीयॊஉयायः ॥
महषासुरवधॊ नाम तत

यानं
ॐ उयानुसहकाितम ् अण!ौमां $शरॊमा$लकां
र'ता$ल(त पयॊधरां जपवट,ं -वयामभी/तं वरम ् ।
ह1ता2जैधध 4 तीं 56नॆ6व'6ार-वद9:यं
दॆ वीं ब<हमांशुर=नमकुटां वदॆ உर-वदि1थताम ् ॥

ऋ-षवाच ॥1॥

/नहयमानं त=सैयम ् अवलॊ'य महासुरः।


सॆनानीिAच!ुरः कॊपा ययौ यॊ<ुमथािBबकाम ् ॥2॥

स दॆ वीं शरवषCण ववष4 समरॆ உसुरः।


यथा मॆ9गरॆ ःशE
ृ गं तॊयवषCण तॊयदः ॥3॥

त1य /छ=वा ततॊ दॆ वी ल,लयैव शरॊ=करान ्।


जघान तुरगाबाणैय
4 तारं चैव वािजनाम ् ॥4॥

9चHछॆ द च धनुःसयॊ वजं चा/तसमुHछृतम ्।


-वIयाध चैव गा6ॆषु 9चनधवानमाशुगैः ॥5॥

Vaidika Vignanam (http://www.vignanam.org)


Page 2 of 6

सिHछनधवा -वरथॊ हताAवॊ हतसार9थः।


अJयधावत तां दॆ वीं खLगचम4धरॊஉसुरः ॥6॥

$संहमाह=य खLगॆन तीMणधारॆ ण मूध4/न।


आजघान भुजॆ सIयॆ दॆ वीम ् अIय/तवॆगवान ् ॥6॥

त1याः खLगॊ भज ु ं Pा(य पफाल नप


ृ नदन।
ततॊ जRाह शलू ं स कॊपा अणलॊचनः ॥8॥

9च!ॆप च तत1त=तु भSकाTयां महासुरः।


जाUवTयमानं तॆजॊभी र-व5बBब$मवाBबरात ् ॥9॥

VWXवा तदापतHछूलं दॆ वी शूलममुYचत।


तHछूलंशतधा तॆन नीतं शूलं स च महासुरः ॥10॥

हतॆ ति1ममहावीयC महष1य चमूपतौ।


आजगाम गजाZडः Aचामरि16दशाद4नः ॥11॥

सॊஉ-प शि'तंमुमॊचाथ दॆ Iया1ताम ् अिBबका Sत


ु म ्।
हुEकारा$भहतां भूमौ पातयामास/नWPभाम ् ॥12॥

भ\नां शि'तं /नप/ततां VWXवा ]ॊधसमिवतः


9च!ॆप चामरः शूलं बाणै1तद-प सािHछनत ् ॥13॥

ततः $संहःसमु=प=य गजकुतरॆ Bभातरॆ ि1थतः।

Vaidika Vignanam (http://www.vignanam.org)


Page 3 of 6

बाहुय<
ु ॆन युयुधॆ तॆनॊHचैि16दशा^रणा ॥14॥

युयमानौ तत1तौ तु त1मानागामह,ं गतौ


ु ुधातॆஉ/तसंर2धौ Pहारै अ/तदाणैः ॥15॥
यय

ततॊ वॆगात ् खमु=प=य /नप=य च मग ृ ा^रणा।


करPहारॆ ण $शरAचामर1य पथ ृ क् कृतम ् ॥16॥

उदRAच रणॆ दॆ Iया $शलाव!


ृ ाद$भह4तः।
दत मुिWटतलैAचैव करालAच /नपा/ततः ॥17॥

दॆ वी कृ<ा गदापातैः Aचण


ू य
4 ामास चॊ<तम ्।
भाWकलं $भिदपालॆन बाणै1ता_ं तथाधकम ् ॥18॥

उRा1यमुRवीय` च तथैव च महाहनुम ्


56नॆ6ा च 56शल
ू ॆन जघान परमॆAवर, ॥19॥

5बडाल1या$सना कायात ् पातयामास वै $शरः।


दध
ु र4 ं दम
ु ुख
4 ं चॊभौ शरै /न4यॆ यम!यम ् ॥20॥

ऎवं सE!ीयमाणॆ तु 1वसैयॆ महषासुरः।


माहषॆण 1वZपॆण 6ासयामासतान ् गणान ् ॥21॥

कांिAच=तb
ु डPहारॆ ण खरु !ॆपै1तथापरान ्।
लाEगूलताcडतांAचायान ् शE ृ गाJयां च -वदा^रता ॥22॥

Vaidika Vignanam (http://www.vignanam.org)


Page 4 of 6

वॆगन
ॆ कांिAचदपरानादॆ न dमणॆन च।
/नः Aवासपवनॆनायान ् पातयामास भूतलॆ॥23॥

/नपा=य PमथानीकमJयधावत सॊஉसुरः


$संहं हतुं महादॆ Iयाः कॊपं च]ॆ ततॊஉिBभका ॥24॥

सॊஉ-प कॊपामहावीय4ः खरु !ुbणमह,तलः।


शE
ृ गाJयां पव4तानH
ु चांिAच!ॆप च ननाद च ॥25॥

वॆग dमण -व!ुbणा मह, त1य Iयशीय4त।


लाEगल
ू ॆनाहतAचाि2धः (लावयामास सव4तः ॥26॥

धुतशE
ृ ि\व$भनाAच खbडं खbडं ययघु न
4 ाः।
4 सॊஉचलाः ॥27॥
Aवासा/नला1ताः शतशॊ /नपॆतुनभ

इ/त]ॊधसमामातमापततं महासुरम ्।
VWXवा सा चिbडका कॊपं तवधाय तदाஉकरॊत ् ॥28॥

सा f!=(वा त1य वैपाशं तं बबध महासरु म ्।


त=याजमाहषं Zपं सॊஉ-प ब<ॊ महामधृ ॆ ॥29॥

ततः $संहॊஉभव=सयॊ याव=त1यािBबका $शरः।


/छनि=त तावत ् प
ु षः खLगपाgण रVAयत ॥30॥

Vaidika Vignanam (http://www.vignanam.org)


Page 5 of 6

तत ऎवाशु पुषं दॆ वी 9चHछॆ द सायकैः।


तं खLगचम4णा साध` ततः सॊஉ भूमहा गजः ॥31॥

करॆ ण च महा$संहं तं चकष4 जगज4च ।


कष4त1तु करं दॆ वी खLगॆन /नरकृतत ॥32॥

ततॊ महासरु ॊ भय
ू ॊ माहषं वपरु ाि1थतः।
तथैव !ॊभयामास 6ैलॊ'यं सचराचरम ् ॥33॥

ततः ]ु<ा जगमाता चिbडका पान मु=तमम ्।


पपौ पुनः पुनAचैव जहासाणलॊचना ॥34॥

ननद4 चासुरः सॊஉ-प बलवीय4मदॊ<तः।


-वषाणाJयां च 9च!ॆप चिbडकां P/तभूधरान ् ॥35॥

सा च ता Pहतां 1तॆन चणू य


4 ती शरॊ=करैः।
उवाच तं मदॊ<ूतमुखरागाकुला!रम ् ॥36॥

दॆ Iयुउवाच॥

गज4 गज4 !णं मूढ मधु यावि=पबाBयहम ्।


मया=व/य हतॆஉ6ैव गिज4Wय=याशु दॆ वताः ॥37॥

ऋ-षवाच॥

Vaidika Vignanam (http://www.vignanam.org)


Page 6 of 6

ऎवमु'=वा समु=प=य साZढा तं महासरु म ्।


पादॆ ना ]Bय कbठॆ च शूलॆनैन मताडयत ् ॥38॥

ततः सॊஉ-प पदा]ात1तया /नजमुखा=ततः।


अध4 /नW]ात ऎवासीjॆIया वीयCण संवत
ृ ः ॥40॥

अध4 /नW]ात ऎवासौ युयमानॊ महासुरः ।


तया महा$सना दॆ Iया $शरिAछ==वा /नपा/ततः ॥41॥

ततॊ हाहाकृतं सव` दै =यसैयं ननाश तत ्।


Pहष` च परं ज\मुः सकला दॆ वतागणाः ॥42॥

तुWटु व1ु तां सुरा दॆ वीं सहदIयैम4ह-ष4$भः।


जगुगु4 धव4पतयॊ ननत ृ ुAचा(सरॊगणाः ॥43॥

॥ इ/त :ी माक4bडॆय परु ाणॆ साव/न4कॆ मवतरॆ दॆ -व मह=Bयॆ


महषासुरवधॊ नाम ततृ ीयॊஉयायं समा(तम ् ॥

आहुत
k,ं जयती साEगायै सायुधायै सशि'तकायै सप^रवारायै सवाहनायै :ी
महालMBयै लMमी बीजादWटायै महाहु/तं समप4या$म नमः 1वाहा ॥

Web Url: http://www.vignanam.org/veda/devi-mahatmyam-durga-saptasati-chapter-3-devanagari.html

Vaidika Vignanam (http://www.vignanam.org)

You might also like