You are on page 1of 2

Narasimha Kavacham

narasimha-kavacham vakshye narasimhah patu me kantham


prahladenoditam pura skandhau bhu-bhrd ananta-krt
sarva-raksha-karam punyam divyastra-shobhita-bhujah
sarvopadrava-nashanam narasimhah patu me bhujau

sarva-sampat-karam chaiva karau me deva-varado


svarga-moksha-pradayakam narasimhah patu sarvatah
dhyatva narasimham devesham hrdayam yogi-sadhyash cha
hema-simhasana-sthitam nivasam patu me harih

vivrtasyam tri-nayanam madhyam patu hiranyaksha-


sharad-indu-sama-prabham vakshah-kukshi-vidaranah
lakshmyalingita-vamangam nabhim me patu naraharih
vibhutibhir upashritam sva-nabhi-brahma-samstutah

catur-bhujam komalangam brahmanda-kotayah katyam


svarna-kundala-shobhitam yasyasau patu me katim
saroja-shobitoraskam guhyam me patu guhyanam
ratna-keyura-mudritam mantranam guhya-rupa-drk

tapta-kancana-sankasham uru manobhavah patu


pita-nirmala-vasasam januni nara-rupa-drk
indradi-sura-maulishthah janghe patu dhara-bhara-
sphuran manikya-diptibhih harta yo ’sau nr-keshari
sura-rajya-pradah patu
virajita-pada-dvandvam padau me nrharishvarah
shankha-chakradi-hetibhih sahasra-shirsha-purushah
garutmata cha vinayat patu me sarvashas tanum
stuyamanam mudanvitam
manograh purvatah patu
sva-hrt-kamala-samvasam maha-viragrajo ’gnitah
krtva tu kavacham pathet maha-vishnur dakshine tu
nrsimho me shirah patu maha-jvalas tu nairrtah
loka-rakshartha-sambhavah

sarvago ’pi stambha-vasah pashchime patu sarvesho


phalam me rakshatu dhvanim dishi me sarvatomukhah
nrsimho me drshau patu narasimhah patu vayavyam
soma-suryagni-lochanah saumyam bhushana-vigrahah

ishanyam patu bhadro me


smrtam me patu naraharih sarva-mangala-dayakah
muni-varya-stuti-priyah samsara-bhayatah patu
nasam me simha-nashas tu mrtyor mrtyur nr-keshari
mukham lakshmi-mukha-priyah
idam narasimha-kavacham
sarva-vidyadhipah patu prahlada-mukha-manditam
nrsimho rasanam mama bhaktiman yah pathenaityam
vaktram patv indu-vadanam sarva-papaih pramucyate
sada prahlada-vanditah
Narasimha Kavacham
putravan dhanavan loke garjantam garjayantam nija-bhuja-patalam
dirghayur upajayate sphotayantam hatantam
yam yam kamayate kamam dipyantam tapayantam divi bhuvi ditijam
tam tam prapnoty asamshayam kshepayantam kshipantam
krandantam roshayantam dishi dishi satatam
sarvatra jayam apnoti samharantam bharantam
sarvatra vijayi bhavet vikshantam purnayantam kara-nikara-shatair
bhumy antariksha-divyanam divya-simham namami
grahanam vinivaranam
iti shri-brahmanda-purane prahladoktam shri-
vrshchikoraga-sambhuta- narasimha-kavacam sampurnam
vishapaharanam param
brahma-rakshasa-yakshanam
durotsarana-karanam

bhuje va tala-patre va
kavacam likhitam shubham
kara-mule dhrtam yena
sidhyeyuh karma-siddhayah

devasura-manushyeshu
svam svam eva jayam labhet
eka-sandhyam tri-sandhyam va
yah pathen niyato narah

sarva-mangala-mangalyam
bhuktim muktim cha vindati
dva-trimshati-sahasrani
pathet shuddhatmanam nrnam

kavachasyasya mantrasya
mantra-siddhih prajayate
anena mantra-rajena
krtva bhasmabhir mantranam

tilakam bibhriyad yas tu


tasya graha-bhayam haret
tri-varam japamanas tu
dattam varyabhimantrya ca

prasayed yo naro mantram


narasimha-dhyanam acharet
tasya rogah pranashyanti
ye cha syuh kukshi-sambhavah

kimatra bahunoktena
narasimha sadrsho bhavet
manasa chintitam yattu 
sa tacchapnotya samshayam

You might also like