You are on page 1of 458

धन द 9

3०
"५
संस्छत-पाठ-माटा
{संस्हत-भाषाका मभ्ययन करमेक। सुगम उपाय }

भ्रथममम।

-~्द्--~

# 2 |
धु
6)
५. भरीपादई दामोदर सातषद्ेकर 1
सपयक्ष-स्वाप्याप-मेदट, साहित्य वाघस्पति, गीवाककार २

&4
दविः

¢
|
६।
1.
3
मूल्य ८ जाने म
2 99 1
+ ह"
=५ ~

भिषक
शसि
।.)
^६

रसस्छृत-पाठ-माटा । 9

{सस्रत-भापपएका सत्ययन करनेकः खगम उपाय ]


भरथम भग)
न्न

लेलक
पं. श्रीपाद दामोदर सातवद्धेकरः
अध्यशु-स्वाभ्याय संदल, घाहित्य वाचस्पति, मोतालशार

श्रयोदश धार
[रीरि
उदेश्य
५१

सेषटत भा स्वह प्राचीन मापा दै । यद माव मेल मवोकीः


प्रथानभाषा द) हसो मापा घन्प नाम देवभाषा, देवकाणी, सीर्वणमापिाः
आदिर । मायेति सेषं धरैमन्य सेस्टव भावानि ह, दसञियि सव मायो
पेशस्‌, भयास भभ्ययन भवद्यमेव करना षवाहिये 1 ररक मनुष्यको
पेष्टव भाङ्ग म्या प्ुगम हो, दूतीटिये यद “ सेस्छ्व-पाट-माछा '›
छिवी रै। दस्मे पायदिधि पेमीसुममस्खी है क्रिजो मनुष्य प्रतिदिन
यटा या भाधा चटा दस पुच्रुका भ्यास फरेगा, उको पुक वर्धके मद्र
रामायण तधा महाभारत घमष्नेके छथि निवनोश्नान चादिये उतना प्रतत
षामा हे । लारा हं रि सस्त भेमी टन पुस्तरछोसे भयदयष्टी ष्ठान्‌
[१
{1.41
श्रीपाद्‌ दामोदर स्लातवदेकर
(४ >

भी तष्छृत्मे कों स्पाकरणष्टो कुद नीं सेतो । यदह पक प्रकारकी
सष्छृतमें सुपिधा है । भत्र निन्नङिखित शब्द्‌ पद्िवे--
पठामि =(मे) पटवा हूं । [्वादाति =(प) खावाह।
पठा = (तू) पठतादं। खादसि = (त्रु) खताद।
पठति = (वह) षटवाहै! खादति = (वह) खातादै।
पहयाामे = (म) देखता ह । गच्छामि = (भै) जाता हू।
पर्याक्ति = (तू) देखवा दै । ।गच्छाकि = (तू) जावा ६ ।
पयति = (वद) देखता ई! |गच्छति = (वह) जावा दै।
भयघप निम्गङिलित वाक्य स्यव्र जान सकते ह--
अष्टं पठामि । त्वं पटक्षि । सः पठति ।
अहं पद्यानि । स्वं पद्यसि । सः प्यति ।
अद खादामि 1 त्वं स्वादासि । स; खादति ।
अदे गच्छामि । त्वं गच्छति । सः गच्छति ।
अहं पदानि \ त्वं वदन्ति 1 सखः वदति 1
द्म पाठम भाव निर्नडिलित शान्द्‌ ध्यानम रसियि--
त्र = वर्ह ¡ यच्च = जहां
छु = कडा ¦ अत्र = यदा
इन चमो उपयोग करके लाप भव युवसे वाक्य स्वये धना
सक्ते ई
(५)

पाठर.
अदंतच्च पठामि = मँ वंशं पठता हं।
व कुत्र पठति १ =
1 व्र कदां पदता?
सः अचर पठति ५ पृ यहां पटता है 1
तत्र अर पठामि = वंत पदता हे!
दषो प्रकार निम्नलिखित व्य वमत ह--
; "अहं अच पश्यामि । त्वं कुत्र पयति १ सः तध
, पंदयति । यत सेः पष्यति, तत्र अदं रण्छामि । सः
तच्च खादति । त्वं छुत्र खादाक्ि १ यच्च खः; गच्छति
तघ्र अहं गच्छामि!
, क निम्नटिलित शदो सरण कीजिषे--
न.,.= नही "कि = कया
नहि = नदीं कः = कोन
' इन र्दा उपयोग एवे भाप ये घ्य बना सकते ।
कः वदाति कौन बोखताह१
खः फिं.वदाति चह षया बौरूता हैः
सः त्तत्र कि वदाति १ = चह वहां फया पोलतादै?
खः तत्र न वदति = वहां बह नही गोख्वा 1
ल्वं ततर कि खादसि, = तू वक्षं क्याखाताहं?
अहं न वदामि = भ नदीं ोलता। ॥
सः न गच्छति = बहनी जावा।
त्वं न पदयसि = त्र नदीं देखठा।
भव विनाप्रयर्न भाष निम्नटिष्वित वास्य घमश्न सन्ति दै--
अहं तत्रम प््यामि।सः ब पश्यति। त्वे तधि
पश्यसि १ सः तम न गच्छति! दं इत्र गच्छसि ! अहं
तत्र मच्छामि। यत्र सः गच्छति, तत्र ववं किंन गच्छसि!
यत्र सः गच्छति, तत्र अहं गच्छामि । यत्र यत्र सः परयि,
तत्र तत्र स गच्छति । यघ्र यत्र स्वं गच्छति, तेत्र तत्र अह
गच्छामि) यत्र अदं पश्यामि, तत्र सं फन पद्यस्षिण्यत्र
सः प्रपत्ति, त्र अहं पहयामि। ॥
देदिये, योध्से प्यनसे लार कितने वाक्य चोड सक्ते ह । भव निम्न
हिचित दाब्द्‌ ध्थानमें रचिये-

यदा = जप नेव = नंदी, विलङरु नदीं


सदा = हमेश्चा <वा न्= तवं
कदा = कष इदानीं = अव
भव दून मोहा पयोग कौनिये । देखिये, तते वक्रय भाव वना
सक्ते है--
कष स्वं तत्र गच्छाति १ -- क्या त्रवहं जावा है?
नदि, जदं न गच्छामि = नदीं, में नक्ष जाता।
८७)

पाठ ३

के न गच्छाति १ -- (च्‌) क्यौ नहीं जाता?


यदा सः तन्न गच्छति-- जवर वद्‌ वहां जाता दै।
तदा अदे तत्र गच्छामि --तपरपें षहांजाढर हः
कदा सः त्र गच्छति -- कव वह वहां जावा ६।
-यद। त्वं तत्न गच्छति -~ जग च्‌वहां जाता द।
दस ढेगसे लाप भी स्वप कट वाक्य शना सस्ते! भाप नये वाश्व
" अकर कागजरर लिये, तो बहत लान हो सका दे । सथ निगनकिस्िव
साक्ब पदे दी भाङी समे ना सक्ते ६!
सः संदा पठति से सेदाक्रिं न पठसि. यदास
पठति तदा त्वं किं चदक्षि कः तत्र गच्छति सम्तत्र न
गच्छति "यदा सयं पत्र पयति तदा सः अत्र वदति । पदा
> स्वेतत्र खादसि, चदा अदं अत्र खादामि ।
पसः ( वद ) = के स्थानदरभावकश्यक नाम रतहर मौ उती वकार
वाक्य बत घकते ई । देखिवे--
५ ५
राम .राम'५ , सयः = प्य
"क्ष्णः =. कृष्ण." | वाय = बापु
.दारिथन्दरःः = इरिथिन्द्र। ` सोमः = सोभ
(८)
रामः गच्छति । ॥ राम जातादै।
कष्ण; वदति ! >= कृष्णब्रोरुतादै।
दरिद्रः पठति । = हरिद्र पठता दै।
सोमः न गच्छति। = सेम नदीं जाता।
सामः किन पठति = राम क्यों नीं पटता१
कृष्णः तत्र न परयति = ष्ण वहां नदरी देखता ।
दसी प्रकार निम्नलिगित वाक्य सुगमदाकसञे वन प्ते ६.
` ष्णः न गच्छति ! रामः म वदति ! सोमः गच्छति !
चायुः सदा गच्छति ।फृष्णः किंन वदति † जयचन्द्रः फि
न पयति ! सर्वमित्रः न खादति ! सः तत्र फिन खादति! `
यदा रामः अत्र पठति, तदा सः वच खादति । यदा एृष्णः
तत्र गच्छति, तदा स मैव पठति ।
भय निष्ठदियिठं दाब्दूक। र्मण्ण दीजिवे-~
आगच्छामि - (र) आडादह्‌।
आगच्छति - (त्‌) जतादैा ~
आगच्छति ~~ ( बद्‌ ) आता ६ 1,
नस डपयोग फेरे नि ष्टिम्वित वाक्य चन मश्वे
अदं आगच्छामि १. द्वं आगच्छसि । `सः आगच्चति ।
अदं न आपच्छामि । स्वे न्‌ जगच्छक्नि ! सः. न आगच्छति
त्यै तश्र न भागच्छसिट र
-=-----~
(९)

। पाट ४
# र शाप निप्रिलित शम्दोमे कठ कीजिवे-

किमपि -ङ्छ मी ह्यः - कर ( यत दिन )


शह्दानीं -अव 2 दिनि)
अधुना-), रश्वः -- परसो
"अश ~ आज निस्तर - निरंतर
, क्न शाब्दो त्रयोण कर्मद नाप वाक्य चोर सते दै--
सः किमपि न वदति। = वद ङ मी नं बोलता ।
सामः किमपि नपट़ति।,= रामङ्छभा नदीं पठता ।
अद्य कृष्णः तन्न पष्ठति । = आज कष्ण बहा पठता दै।
-अधुना अद पठामि। = अधमं पढताहृ।
04 त्य.पय्सि। = अवतु पदवाद। .
थं सकिमपिन पठति कपे व्ह कछ भी नदीं पठता ६!
भथ भ।पश्वी पोग्यता। हूतनी हु है किप निम्नलिलित वाक्य विना"
कष्ट समन्ष सकते द-- 1 हः

रामः द्दानीं वत्र गच्छति ।श्रीषृः्णः.अधुना अव्र परति।


रामः इदानीं नैव गच्छति ॥स्वं किमपि फिं न पठति एसः
कदा पठतरि १ सं किमपि रन लादि १विश्वामिनः अच
- तत्र पठति १ "यदा. सः पठति, वदा स इत्र गच्छि !यदा
(१०)

सः तत्न परि, उदा अदं तन नैष गच्छामि । किंस्यैकयनं


गच्छसि १ अद्य अहं तञ मैव गच्छामि । सः सद्‌ा किमपि
पदति । कथं घः सदा खादति यदासः ठन किमपि
खादति, वदा त्वं किमपि किंन वदसि † अ वदा ठ्ननेव
गच्छामि। स्वं अधुना पदति ? सः दानीं पश्यति । सः किं
प्यति १ सः सदा तत्न नव गच्छति! फद्‌। त्वं व्च पश्यसि †
यदा सः राभ; तत्र गच्छति, वदा स्वे त्र आगच्छसि किम्‌
पिसःकत्न न आगच्छति?
(९१) .

इन संथियोऱे निषम भति द्विये जवम, पणन्द यदं संथिवेङ्‌ साय


८ पिय कोनेरे वयि पूवं परक सस्करत वास्य रनाकरं दिये जातत &।
ज सभि नदी दते, वहां सथि नष्टौ वनयेट-

संस्फत-वाचन-नगडः 1
स प्ठति। त प्श्णवि। स पादाव! सगच्छति" प
` चति । अहं के पठामि । सं कत्र पठामि १ सोऽ प्रति!
सं य्न पठति, तत्रा पठामि । अहमत्र पदयामि । स दत
खाद्ठि। यत्र स पश्यति, वप्राहं गच्छामि। घ.चव्र गच्छति ।
स्वं कुत्र खादसि ! यत्र स॒ गच्छति, व्रां गच्छामि। फो
चदति,? संवदति? स तत्र कि वदविशस कनन कद्ति।
स्वतश्च ङक खादसि? अदन वदामि । षह न गच्टदि।
स्वन प्यति । ,
हम संथि स्वि दास्योडो वुलन। धवम मौ द्वितीय पाठ वापा प्राप
क दसते भारडो पता छमा कि यिषा शोर हिम प्रा बते
॥ ध
+ (९९)

पाठ ५

सेष्छवमे नामो विविच विभक्तियेञ्ि जो विभि सूप होते दै, उर


शय दैलिये-- च

शदेवः = देव |४ देवाय = देवे सिपि


ददेय = हेदे ६ देवात्‌-ेवेःदेबके पासते
२ देवं = देवको,दयरे प्रति| ६ देवस्य = देवक्ना _ .
द देवन = देथने, ७ देवे = देवक अदर, देवे
दमो प्रद्र नहार-ाराे बु्धिग शब्दरोकि रूप होते दै ।
देष, कर्ण, राम, घनेव, नाद्रि पम्दु 'भकाराष £, अर्थात्‌ दनद मे
भर त्वरदै। राम" शब्द र+भानैमू+भ = राम, देता यना हे । दषते
पाट जान मस्ते टि क्रिस प्रक्र राम श्ट नङ्ारान्त दै) दूती रीतिते
देव, शप्ण, घनेनप भादि दददे चतम ममर दि । पाठोते षठ ग्द
सतिम स्वरो परिचय यष करादेना चाष्टिवि, हूनटिदे निन्रपरान्द्‌ दिपेहं

अकारान्त इाव्द .- देव घ्र, सोम (अ)


आकारान्त शाब्द ~~ विश्वपा, श्रंपध्मा (जा)
इकारान्त छाच्द ~- दरि, रति, फरि „ (६).
कारान्त काव्द ~ नदी, द्तीश्री . (१)
उकारान्त दाच्द ~~ विष्णु, मनु, एनु (उ)
चकारान्त चाब्दं ~ पित्‌, मष, प्राच्‌ (क्र)
(१३)
श्छी.धरशार शब्दो भन्तशा स्डद पदवानना चाहिये । दसका उपपोग
खटूव है, दष्स्यि पाठर इतश्नो दोह प्रकार समञ्ञ । भस्तु। यहां नकारान्त
'ुरछिण शब्दकेसूय चताये दै भौर फिर दूरे पए श्दके सूप यताये
लाषे है ` - ।
१सोमः-सोम ४ सोमाय--सोमकेरियि
है सोम! --दे सोम! 1५ सोमात्‌ ~ चोमे
२सोम॑-तोमरफोतोमके प्रति| ९ सोमस्य सोमका
३ सौमेन--सोमने 9 सोमे ~ सोमे
षादकोद्निमन्ेयेरूपभव ठीकप्रशारभादही षवे । धसी ण्डार
आकारान्त पुर्हि णम्य सूप पादष कः । लङ़रान्व पुति शष्द्‌ वे ई.
` देवः- दृवता । भूपः -रजा। नरः - मचुप्य।
पुरपः - पप । जनः - मव्य शब्दः - भम्‌ ।
चणीः -सा । क्ष्णः - काला! मनुष्यः - मनुष्य ।
हस्तः - दाथ } करः -दाय । पादः परव ।
ग्धः - गाल । स्केधः - कंधा । दन्तः ~ दति।
ओः - होढ 1केशचः - ेथः,पाल। कणैः - कान ।
भव भाप रन रान्दोरशा ययोग कर सङहे ६ । देहल्थि--
` भूपः वदति ( राजा बोरत है )जनः पडवि-- (मनुष्य
पठत! ६) नरः गच्छि ( मुभ्य जाग है)
[वीररि
(९)

पाठ ६
दे पुरुष !स्वं त्र गच्छसि कि १ देराम! स पुरषः
तत्र पठति। हे नर! त्वं फलस्य वण पदयसि रि भूपस्य
दृस्तः! ख राब्दं वदति 1 मलुष्यस्य स्कंचे केदाः।
कर्णस्य वणैः क्ष्णः । रामस्य वणः न करष्णः ।
पुरुषः सपं पश्यतति ।
निन्नखिखित भाषावास्पके तेस्छृत यनादथ--
राजाका हाय ] मचुप्यफा शब्द्‌ । सोमका वर्णं । वह
बां जाता ६ । बद मञुप्य वहं नदीं जाता) तुवा क्यो `
जाता दै ? बह वदां क्यो नदीं जाता १ सोम वरदां क्योनही
जावा १ ष्ण वहां हमेशा जाता दे । रामचन्द्रका हाथ 1
राजाफा दांत 1 राजा वहां खाचादै। भ यहीं खाता ह।
चह वद जाता ३ ।म वां पठता दरं \ च्‌ बह चोरुवा ६।
राजा मलुप्यको देखत ह । मेँ राजाको देखता टरं ।
निष्ठ श्रद्द स्मरणे रदिपे
अस्ति = (वद) |जागच्छति = (वदोयातादह
अति = (तृ) आगच्छसि = (द्‌) ताद
अस्मि = (भ) आगच्छामि = (म)आवाद्
भवति = (बह) होवाहै,पतति = (बदोगिरता द
भवसि = (चु) दता दै!पतसि = (तू) गिरवा दै
भवामि = (भं) दोह] पतामि =) निराह
(१६)

स पुरुषः कुचर अस्ति? = वद पुरूष कषां ६1


इदानीं स पुषः = अव वह पुष “वहां नदी
त्च नासिति। दै)
शषः इदानीं कच्र गतः१= राजा अच रदं ग्या?
अह अस्मि भूपः न्मँहुरजा। | -
स गपः नास्ति = वह राजा नद ह1
भब भाप निम्नशिष्डिव चाक्य पटकर्‌ समदि सश्त ई-

अहे इदानीं न पठामि । स सदा ततर परयति।


स्वं इदानीं करं खादति १ अदं न किमपि वदामि
रामः यत्र गच्छति, तच सोमः सदा अगगन्छति।'
कः रुपः मूषे परयति ? इदानीं स पुरपः चप.
परेयति । कदा त्वे तत्र गच्छसि? यदा खः नरः
म गच्छनि, तदा त्वं अद आगच्छ । राम राजा
अस्ति । प्णः इदानीं रमं वदति । सोमः इदानीं
कच अस्ति ! यञ इस्तः पतति, तत्र केशः न अस्ति । ,
च राणः पद्पत्ति, नच स पुरपः न अस्ति। यदा `
-ल्वं जगगच्छसि, तदा गृहं गच्छामि । स्व कि किमपि
न चद्षि {स इदानीं किमपि न पठति यथा कृष्णः
पठति, तथा रामः पठति } यथा अर गच्छामि, त्तथा
त्व ्िन गच्छि
? (६)

स पुरुपः कुतर अरित! = वह पुरुप कं है!


इवानीं स पुरषः = अव वह पुरुप -व्ं नदीं
तच्च सास्ति ई)
इदानीं कुत्र गत्तः१= राजा अव कहां गया!
अहं अस्मि भषः न=मँदहंराजा।
स भूपः नास्ति = वद राजा नदी है
धम भाप निस्नारिद्ित वास्य पठकर समन्न सन्ते है--
अहं इदानीं न परान ।स सदा तच पर्पति।
त्वं ददानीं किं खादसि ? अदन किमपि वदामि)
रामः यत्र गच्छाति, तत्र सोमः सदा आगच्छति,
कः परुषः भूप परयति? दानीं स पुरुपः भूपं
पटयति 1 कदात्वं त्र गच्छसि? यदा सः नरः
ने गच्छनि, तदा त्वं अद आगच्छ । राम राजा
अस्ति) करृप्णः शदानीं रामं वदति । सोमः इदानीं
कुचर असिति ! यच दृस्तः पतति, तच केशाः न अस्नि1
यत्च रामः पयति, त्र स पुरुपः न अस्ति । यदा
न्वं आगच्छसि, तदा शृं गच्छामि । त्वं किं किमपि
न वदाति! स इदानीं किमपि न पठति} यथा करृष्णः.
पठति, तथा रामः पठति । यथा अर गच्छानि, तथा
स्य किन गच्छति
[1
^ (ष्ट)
न्स पुरुषः दुत अस्ति १ = वद पुरुप कं ३!
इदानीं स पुरषः = अच बद पुरुष “पशं नदीं
तच्च मनासिति। दै1
भूधरः इदानीं छत्र गतः१=, राजा अत्र छ † मचा!
अह अस्मि नः = ्मेहुरजा\ -
स भूपः नास्ति = चह राजा नद है1
सब लाप निम्नारेलिव च्य प्दकर सम्न्चसषश्त £~

अहं इदानीं न पठामि 1 स सदा तच प्रहयति।


त्यं इदानीं किं खादसि १ अहन किमपि वदासि ।
रामः यच्च गच्छति, तत्र सोमः सदा आगच्ऊति।
कः पश्पः भूपे पयति? इदानी स पुरुपः नृपे
पटयति 1 कदा त्वे तत गच्छसि यदा सः नरः
न गच्छनि, तदा त्वं अद आगच्छ । राम राजा
अस्ति । करुप्णः; इदानी रामं वदति ! सोमः इदानीं
त्र अरित ! यत्र इस्तः पतति, तच्र केशाः न अपसि ।
यत्र रामः पदयति,+ नच स पुखपः न॒ अस्ति। यदा
न्प्र आगच्छसि, तदा गृहं गच्छामि) त्वं किं किमपि
न चदीक्िष्स इदानीं किमपि न पठति | यथा करप्णः
पठति, तधा रामः पठति ! यथा अह्‌ गच्ाग्ते, तथा
स्व {फन गच्छासि
(१७)

पाठ ७
निश्नठििव भादावात्वेि दस्कृत-वास्य बनाद्ये-

भ जाह] प जभी जाताहूं । म आज नदी जावा।


भं आज वहां नहीं जादा । वूवहां आजजातादै। सयात्‌
आज वहां जाता है? अच वहां क्योंनदीं जावा यत्‌
य्दा आता है १ नही, भं आज वहां नदीं जाताहू।
1पीमनणिितं वार्यो ायावाक्य वनादये--
~ अद गच्छामि। अह अथ गच्छामि । अह्‌ भद
न गच्छामि । अहं अद्य तन गच्छामि।त्वंजय
तप्र न गच्छि । कित्वं अय तत्र गच्छति ?अब
" तच पिन भच्छसि ? जधुना त्वे अन्र आगच्छति?
नदि अर्द्‌ अश्य तच आगच्छामि ।
देवः कुन अस्ति? भए तदन अस्ति। केदास्य
कः वणः १ केशस्य एृन्णः वणः । दतस्य वणः कः?
ओ्ठस्प वर्णः कः !दुस्तस्य फः वर्णः १ अचर पुरपः
अस्ति कि?सखः अचर यस्ति]
निम्ना काश्य एडिवे-- ˆ
१ अह्‌ मैव गच्छानि । र स्वमद्य शत्र गच्छतित?
३ सोञयाच्राऽऽगच्यति । ४ त्वं नच्राऽय गच्ा ति ।
२ (किरपा. नाभा. १)

(१८)
संधि किये हूए वाक्य ।
कृष्णो च गच्छति। रामो न वदति । सोमो गच्छति ।
चायुः सदा गच्छति। ष्णः किं न वदति १ जयचंद्रः
किन परयति १ सर्वमियोन सखादति। सतकन
खादति ? यदा रामोऽच्न पठति, तदा स तच्च खादति;
यद्रा कुष्णस्त गच्छति, तद्धा स मैव पठति ।
यदि कोहं किना हुई, जो पाड रेमे ये वाक्य देलिये ।
मकाराम्च षुद्धिग नार्मोक रूप करना पाठर भव जानते है । धङारानन
नपुसङदिग नामे सूप मी, प्रथमः लर द्विवीयाङो छोढरर देष विभकि-
य| पूर्वत्‌ द) हाते है।
“१ पुस्तकं = पूस्तक |४ पुस्तकाय ॥= पुस्तके
हे पुस्तक = दे पुस्तक! स्यि
२ पुस्तकं = पुस्तकको,}५ पुस्तकात्‌ = पुस्तके
पुस्वफष प्रति ९ पुस्न सस्य = पुस्तफ़का
३ पुरतकेन = पुस्वृते ४७ पुस्तके = पुस्वक्मं
पाठ दसम देख ठे छि प्रथमा भीर्‌ द्वितोया संदा उव अअरयमारो
छोडकर दोप रूप पुरखिगके समान दहो हष ई । यदि एाठक़ यद एक नियम
स्यान रखने, तो पुष्धिग नीर नपुश्स्रङग मकारान्त नामके रूप यनाना
नके रयि न्यव सुगम वाठ होगी

प्ररि
(ष्ट)

पाठ <
भव यहां कदं नपुखकूङिग भदारा^त शब्द देतेई.

जयन = आंख । पाच = यत्तन


नेत्रं = +, जलं = पानी
उदरं = रेट खिलं =
= नादून ` । अंबरं = याश्च
दला = मस्तफ [कमलं = कमरे
वख = वघ्ल, कडा |ृष्पं = फूल
भूषणं = गदना |फलं = एर
नगर = चषर पस्तकं = किषाव
पत्रे = प्रान, पत्ता |ह्वारं = द्राजा
= पन 1 णहु =

ये भकादान्व नपुसकार्धयी शान्दरद। इनके रूप पूर्ववत यन्ते दै । इनस


रूप भाप सुगमवापे चना सक्ते ।देखिये, इनसे कैसे वाश्च वने दै--

१ सः राम्रस्य नयनं पयति 1२ रामः इूष्णस्य


यखं न प्रदयति | २ देवदत्तः भूपस्य नगरं न गच्छति।
४ सोमः फलं खादति । ५ स शृदानीं फलं किंन
ग्वादाति १३ सः; अघुना पुस्तकं पठति।
1
(२०)

१ वह रामकी आंख दैखता है। २ राम छृष्णका वच्च


नदी देखत ! ३ देवदत्त राजि नगरफो नदीं जावा)
४ सोमरफल खाता) ५ वह अवर फर क्यो नहीं खता!
द षह अव कताय पठतादै।
भव भाप निन्नखिखिव वास्य पते दी समक्न षश्ठे ६
इरिथन्द्रस्य मृपणं कुच अस्ति !त्वं फलं किमपि
किंन स्वादस्ति १ पच्च स परति,. तच्च रामचन्द्रस्य
पुस्तकं अस्ति किम्‌ १ यच्च जरद्ाजः पठति) तच्च राम.
षवन्द्रस्य पुष्तकं न अस्ति) भूपस्य नगरं. छु अशस्ति!
कुष्णस्य पत्रे जरं न अरित पां कुच अस्ति? पाच
अचघ्र अस्ति। खः नगरात्‌ नगरं गच्छति । जले कमल
अस्ति । संटिले कमं न अस्ति ।द्वारं कुत्र अस्ति!
गृदस्य' द्वारं अन्न अस्ति) वमे सचि न अस्ति।
यच्र जल न अस्ति, तच सिन गच्छति त्वं अच्च
फ न अगन्छसि। अद्‌ ज पताति)
निम्नित नारादाक्योॐे ससङूढ वास्य वनाद्ये --
चरका द्धर्‌ यदह दे) रामचन्द्रका वच फां दै१जल-
मेकपररुक्या नदीं! कृष्णका भूषण कहां हे! देवदत्त
का पुस्क यहां नदीं द । राजका नगर कहां द १ दद मगर
से आता दं। ह फु खाता द। त्‌ फर क्यों मदीं खाल!
(८२१९)

पाठर
स्त वातयोमिं निम्नित प्रकार मेख ( सपि) होते | इनस
स्मरण रखना उचित दहै)

म + अस्ति = नास्ति (नदींहै) 9


न॒ +एव = नैव(षिलङलनदीं)
~ कि +अस्ति = किमस्ति (क्या)
अह +अरि = अदमसि (वैद)
क्रि + अपि किमपि (कछ भी )
इनका! उपयोग निम्न भकार होवा दै
१ स तच्र नास्ति । २ तच पृस्तक्तं नैव अस्ति। २
दश्च क्रिभपि नास्ति। > अत्र अहमसि।५व्वं कि
किमपि न पठति १ ६ यूपस्य नगरे शूषः अस्ति। ७
कित्वं नगरात्‌ आगच्छसि १८ नादे, अदं वनात्‌
आगच्छामि ।९ चने किमस्ति? १० वने सचि
जरित। ११ जले कमलं नास्ति। १२ पुस्तके पतरं
अस्ति किं १ १३ देवदत्तस्य धस्ते पयं नास्ति ।
१ बद वहां नदीं है। २ वहां पुस्तक षिल्ङल नदीं दै ।
३ वहांङ्छमी नीद । ४ यहम । पत्‌ क्योंङ्छ
-नदी पदता १ & राजे मगरे रानादै।७ क्याद्‌
(२२)

नगरमे आवा १ ८ नरी, मे वनसे आवा दं] ९ वनम क्या.


है१ १० वनेम जलदे) १९१ जलम कमल नहीं है \ १२ पुस्तफ
मे पत्र दै क्या ! १३ देवदत्त पुस्ठकमें प्र नदीं ह ।
संधि ।
पाठा ेधिरयोके साय थोडा परिचय हुभा दै । विदेष परिचिष होते
फे व्ि पाड ९ ऊठ वाक्य यहां सेधि करट दिये जातिरै।
अहमिदानी न पठामि । स सदा तन्न पश्यति 1
त्वमिदानीं किं खादति ? अहन किमपि चदनि)
रामो यच गच्छति, तच सरोम: खदऽऽगच्छति ! रूः
परपो म्‌पं परयति !इदानीं ख पुरूपो भूपं पदयति।
कदा त्वं गच्छसि? यदास नरस्तत्र न गच्छति,
तदा त्वं अच्राऽऽगच्छ। रामो राजाऽस्ति। कृष्ण-
स्तदानीं रामे चदत्ति। सोम इदानीं छबास्ति ? पच
ग्र इस्तः पत्ताति, तच चच केरे नास्ति-। यञ्च रामः
पदयति, तञ स पुर्तो नास्ति । यदा त्वमागच्छासि,
तदाऽ गच्छानि । स्व कि किमपिन वदाति! सः
इदानीं किमपिन्न पठति । यथा कृष्णः पठति, तथा
रामः पठति । वधाऽटं गच्छामि, तथात्वे किन
गच्छसि ए षि
पाठक यहां द्रे फिषधिक्हां इर्‌ ह भोर कदां नक्ष;
(८९३)

पाठ १०
हष्पक भार्म युण वतानेदाके शम्य होके दै ¦ उनश्ते ' विशेषण
कहते । ता ' काका कपडा ' दषम "काका › यद विरोपण है । दी ६
भकार सस्छृतमे भी बहुत विशेषण ह नोर उनज्ञा उपयोग वाक्यो करना
वश्य होवा हे। विततिपण[ङाउपयोग इत पाठे वतानेका विर है,
इसाधये यष धोदसे दिशेषण दिये चवे)

विशोषण ।
श्वेत पकेद । कृष्ण--काला । रक्त--लाल ।
सीत--पीला। ₹रित-दया। नील~नीखा।
ज॒भ्र--शचेत। अध -अंधा। वधिर- बहरा ।
यथ्चाल-- वदरत । धीर-र्यवान्‌। वीर --गूर दीर।
बोठनेपाङा । शोभन उक्तम । दीर्ष--टंया।
विक्ाट~बडा। कृपण ~~ कंनुप्र । उदार~उदार्‌।
चलि्ट--पर्वान्‌ 1 हस्व--खेटा । चदान्य--दावा। `
जवीन--नया) पराण~पुरुना। धनाव्य“-धनी।
विज्ञ-ज्ञानी । कोमल-रोमङ। मूढ~-मूर्खं।
वितषणकर रूप तरिदेष्यङे घमानदी दोठे 1 विरोपणद्धारा जिक्तच्म
शणव्ैन किया जादा है, उखे पन्चष्य कवे दँ । च
यद दि्वभेकरि उपयोग करनी रीति देिवे-
८२४)

श्वेतः अनश्वः--सकफेद घोडा ।


श्वेतं कमङ--सषफेद कमल 1
यद भश्च शब्द्‌ धकारान्त पुग दोनेसे “ भश्च ” दान्ध्रके समान ^ चरः
पावका रूप हुमा है उनी प्रकार “कमल '? सन्द नुति दोनेके
कारण दूसरे चाक्यर्मे रत दाव्दशा रूग कमल शब्दके रूपके समान वना दै ।
सीसे त ष्ठो सरेता दं छिस ंगसे विशेषण विजेष्ये पाध ल्वा)
भव भाप निम्नित वाक्य दरे, ठो विदप्य छार विरेपणका ऽत
चन यापक ध्थानतने मा तकता दे--

दरोभनं वनं \ विदलं उदरे । ` नवीने कमलं ।


पुराणं चख । शुभ्र पुष्प । नीट कमलं ।
रक्त चद दरति यनं। सोभ पुस्तकः)
पीतं ुप्पं । रोभने जटं। पीत वचं ।
ये नदुनरडिग विद्चिभ्य भौर उनके साय विशेषण है| नद पुष्ठिग विक्ञेप्य
भौर उनके कथ विरोवण्के खूप देविपे--

दोभनः पुरुपः । विकालः कर्णः । नवीनः वाखकः।


पुराणः पुरपः। श्रः वर्णै! । नीलः वर्णः ।
रक्तः वणेः। हरितः वृक्षः। शोभनः मह्ः1
वलिः पुरूषः । पीरः पुरूषः । चाचारः मचुण्यः।
ये विभ्य इतन इोनेखे विदेयण जी उसो अ्रकारदो ग्वेद यही
चाव पाड निम्नटिदिव वाच्यते देख सते ई--
(रेष)

१ दो जनस्य नगरस्य विशालं दारम्‌ । २ घनाख्यस्य


पुरुषस्य रक्तं वस्चम्‌ । ३ रोभने जले नवीन कमलम्‌ ।
१ उन्तमं नगरका वडा फाटक! र धनी मनुष्यकं
ला कपडा।३ उत्तम जलमे नवीन कमल ।
इन वाक्यों पाठक देख सक्ते द ठि वित्ष्यङे रूपि समान ही परिि-
पणे रूप ने है। सेस्डृत भाया यह विशेषता पाठक भव्य ध्यान
धारणकरे।
पाे।
प्राठक षधियोङे साथ भव भच्छो प्रकार परिचित हुए दैवे ही तधि
बनाकर निम्नलिखित वाक्य ल्िखिष्। उन्दं पठनेते पाठकोको पारग
सक्तां कि फीट प्रकार सधि ए है--
ससंस्कुत-वाचन-पाठः ।
अर्ह्‌ वदामि। वटाम्यह्‌। त्यं वदसि) वद्िन्वम्‌।
स घदति। चदति सः। अहं पठामि । पठाम्पदम्‌ ।
अह्‌ पद्पामि । परयाम्यदम्‌ । अहं लादामि । खादा-
म्यहम्‌ । अददं गच्छाभि। गच्छाम्यदम्‌ । सं गच्छति।
स वदति। स खादति।!स पदटयति। स पठति।
तच्राहै पठामि । त्वं कुज पठसि ! सोऽज पठति । स
यन पठति, तजा पठामि । अहमञ परयामि । त्य
चत्र पदयसि १ स तत्र परयति ।
(षद)

पार ११
षब कुछ तस्क वाद्य पद्विव-
१रामचद्रस्य नवीनं गहे शोभनं अस्ति । रश्रीकष्ण-
स्य पुराणं नमरं कुता अस्ति ।३ विज्ञस्य पुरुषस्य खोभनं
पुस्तक अन्न नात्ति (४ त्वं विहा वनं इदानीं गच्छसि
किम्‌ १५ नदि, इदानीं अह भूपस्य सोभनं नगरं
गन्छाम। देस पुस्पः भूपस्य द्ोभनात्‌नगरात्‌ हदानीं
एव आगच्छति ।७स वलिष्ट; पुष हदानीं छु अस्ति १
१ रामचेद्रका नवीन घर सुद्र है। २ श्रीकृष्णका
पुराना शद्र कदां द ३ ज्ञानी मनुष्यका उत्तम
पृष्तक यदं नदीं डे)! ४ तू विश्नार उनके प्रति अव
जाता है क्या ?५ नदी, अर मँ राजका सदर नगरको
जातादहू। २ वह्‌ मनुष्य राजक सुदर नगरे अभा आदा.
& ।५ पद मखान्‌ पुरप अप कदां ई !
मद निम्नरिदिच शन्दु स्मरण कोत्ि--

५१ अदे = ५
रमां = त्त, पुय! ३
३मया = भने ७
४ म्य = मरति ,
द इनस उपयोग देन्मवि--
(२७)
१ अहं ममयं इदानीं एव गच्छानि ।रत्व॑मम्‌
शृं इदानीं एव आगच्छसि किम १३ स पुरपः मां
चदति! ४ अदं नगरत्‌ नगरं गच्छामि !५सम गृ
शोभनं नास्ति किम्‌
१ म अपने धरअमीअताहूं।रद्यातूमेरे घरअभी
अता! वह मदुष्य बुद्घसे कदतादं।४ म दद्र
(दूसरे ) शहर जाता हं । ५ क्या मेरा षर सुंदर नदीं है?
भ्व शष अवस्तरपर एक दो शब्द्‌ ध्वानमे रच्ियि }
सह- ताथ सकाकरात्‌ ~~ पासते
साकं), सत्वरं -- शीघ्र `
प्रति ~. प्रति दत्तः द्विया दूजा
क्रूतिः ~~ किया हज उक्तः ~ फदा हश
गततः - गया); । आमगनः ~ थया दज।
१ मयासह्‌सपुखपः अआगच्छति।रसममसरा-
चात्‌ सत्वरं गतः। ३ मया रामाय फटे दत्तम्‌। ४
भूपेन मद्य धनं दत्तम्‌ | ५ मया उक्तं 1 ठे मया ठन।
७ मया इदानीं एव कृतम्‌ । ८ मयासाऊस न गच्छनि।
१ मेरे साध बद पुरम आताह। २ वदमेरे प्रमे धीवर
गया।३ भनिरानके खमि फठ दिया। ४राजनिमरे लिय
धेन दिया । ५ मेने कदा} देमेने किया 1 ७ मने अमी
किया १.८ मेरे साथ वद नदीं जच है।
(२८)

पाठ १२
निश्रदिखित शाच्द्‌ ध्यान रल्िपि-

शत्वम्‌ न्त्‌ }५ स्वत्‌ = तेरे गरा्तसे


त्वां = तु्चेतु्फो २३ तव = तरा न
^
३ त्वया = तरे, तक्म ७त्वा तषमे
४ तुभ्यं ~ तेरेच्ि ।
१ थद स्वया सह नगरं गच्छामि।२ त्वं मयासहु
नगरं मच्छि । ३.स सया सदह त्तत्र न गच्छति,
परन्तु त्वमा सद्‌ अचर पठति)
मतरे साध शदरफोजावाहू।रत्‌मेरे साथ शंदरफो
लाताद। २ यद सेरे सपय वहां नरी जाता, परन्तु ठरे
स्ताथ यदां पवा ६। छ
१तच गहं शामन जस्ति। २ मया तुभ्यं धनं दत्तम्‌।
३ त्यया मत्य धनं न दत्तम्‌ ।४ स पुरुषः मम पुस्तक
त्यया सद्‌ पठत्ति।<त्वं चीरः पुत्पःजसि1६स
श्योमनः सूपः अस्ति ७ तव कीरः युचः कु जस्ति१
< तवगरृदेव्यं किन पठि ?९ अवरत्वे कदा
आगच्छसि! १० सव फं चच अस्ति ? १२ यच्च वल-
भद्रस्य चख अस्ति । टरत्ययाजथय किमपिनटवरतम्‌।
१२९) ˆ

१३ तव नगरात्‌ अहं अद्य इदानीं एवं आगतः 1


१ तेरापरसंदरदै। रभेने तेरे ण्यि धन दिमा।
३ तने मरे ल्यिधन नहीं दिया। ४ बह मदुष्य मेरा पुस्तक
तेरे साथ पदतादहे। ५तूवीर पुस्पं । £ वह उत्तमराजा
है। ७ तेराबीरदुत्र कं है?८ अपने धरद्‌ क्यो नर्दी
पटता दै? ९ यहांतू कथ आताै? १० तेरा फल कां
दै? १९१ जां बरुमद्रका बल है । १२ तूने आज ङृछ भी,
नदीं फिया। १३ तेरे नयरसे मे आज अभी आगया।
ˆ संधि क्षयि हुए वाक्य
पूरं पामे दिय वाको सधि नीचे दिवि हुए वास्यो्ने देखिये। इन
चक्योरो पाठक पूं पाठोत्र देत सक्ते दे।
तदाऽहं तच्च गच्छामि । तदा तच्राऽदं गच्छामि।
तदा तच्च गच्डाम्पद्म्‌ । कस्नत्च गच्छति १ तचक्तो
गच्छति ? गच्छति कस्तत्र १ यद्ाऽदं तत्र न पष्यामि,
तदा तञ्च स गच्छति ।चदा तच्राऽदह न पडयामिस तदा
तच गच्छति । यदा तल न परयान्पषु, स तदा तच्च
गच्छाति ! यदा त्व तच न परयाते, तदा सोऽत्र वदतिं।
यदा त्वं तच्च पर्यस्य तदा ख वदति । यदात्वतत्र
पद्या, तदा स चदत्यच्च 1 कदा त्वमनच्र खादकषि? `
{३७}

पाट १३
पेप्रङिचित वाक्य धर जाप विना कष्ट खमक्त सकते द--
अर सत्वरं आगच्छानि । किं स्वं मम गदं परति
इदानीं एव सत्वरं न अगगनच्छाक्षे १स कुतर गतः? मया
धनंन दत्तम्‌ \ मपा कि इदानीं उक्तम्‌ ?स्वं इदानीं कि
किमपि न वदसि! स इदानीं छत्र गतः! त्व इदानीं
यत्र गच्छसि तत्न स आगच्छति सिम्‌ ? पुरुषस्य नगरं
छुच् असिति १ इदानीं कठं खादति । मस्र पुस्तकं यत्र,
जसिति, तवर त्व इदानीं किं न गच्छसि"?
निश्रलिदितर मापावाज्य[का सच्छे डीभ्ि ~
म अथ नदीं जपत हं\ तूमेरे सध याताई। वई भेर
साप वो नरह अत्ता? मेरा पुस्त फां १ जदां मेरपर
दै, वहां त्‌ जमर आवाह? पं अपने षर जाह । क्योत्‌
नुं आवा! बद्‌ आताहे। मं छीघ्रजावादहं।
साधि क्रिये हुए सस्कृत वाच्य
यच्चसपदयतितच्नाऽद्‌ गच्छामि। सतत ग्वादति।
त्व द्र खदसि १ पन्च स गच्छति, तनाऽदहं गच्यामि।
फो वदति षस फियदति! स तच न चदत्ति।त्वत्तत्र
कि स्वदाति १ जदं न वदापि 1 माऽहं वदामि । न
यदास्पष्म्‌ 1 सख गच्ति) त्वं न पदयक्ि।

- (३१)
तदाऽदमच्र खादाक्ि। यद्धात्वं तत्र खादस्यहं
तदुाऽत्र खादामि 1 यदा त्वं तञ्च सदासि, तदाऽत्राहं
खादामि! यदात्वं तञ खादसि, तदाऽत्र लादाम्यद्म्‌ ।
अदं तत्न न परधामे । तत्राहं न पदयाभि। न तच
पद्याम्यदम्‌ स तचन गच्छति। त्वमि परयति
त्वं किं पदपस्थत्न ! फिमच्न स्वे पदयसि ? अहं तन
गच्छामि । तच्राऽ्हं गच्छामि । गच्छास्थदह्‌ तत्र । यत्र
स गच्छति, तचाऽहं गच्छामि । यच्च स.गच्छलयहेतव्र
गच्छामि । यचच स गच्छति, गच्छाम्र्‌ त्न । यत्रस
गच्छति, गच्छामि तच्राहम्‌ । यच्चाहं परयामिःतत्र त्वं
फन पयसि? यत्र पद्याम्पद तत्रत्यं किंन.पदयक्ि?
यत्र ख पटयति, तत्राहं पद्यानि । यत्र स पर्याति तत्र
पदयाम्यदहम्‌ । यत्र स परयलयदं तच पदयामि ।
मेदि, नारं तत्र गच्छामि । नदन तत्राहं गच्छ।मे,
महि, न तत्र गच्छाम्बदम्‌ । नद्यं तच्च मच्छाने।
च्चना

दपं उाक्पेके दण्ड्‌ दर उधर कनद हवोतर चतनहप भौ ह


मेद्‌ दोव हे, यद बताया है1 पाठर योड दी परिश्रम कौन दष्द माने
पश्या दै,यद जान सच्चे द!
८२२) †

पाठ १४
जव निश्नलिित दाव्द्‌ स्मरण कीजिये~

यदि- यदि । नोचेत--नदीतो


तर्दि~तौ | युक्त-- ठीक
कथ-- फते । सत्य-- सच
१ यदि स्वं तत्र न गच्छति; तर्हिं अदं अव्र षष
आगच्छानि 1 २ पदित्वं फर इदानीं न खादति तदि
अद फक ग्वादाभि। २३ यदि त्वं वदसि, तर्हिं अहं
चदामि\ ४ यद्‌ त्वं पठास्ि,तदा अर न पठामि। ५ अर
सत्यं वदामि । ३ त्वं युक्तं वदसि।७ सर न सत्यं
चद्ति । ८ कथं त्व एव चदा १
१ यदित्‌ वहां नदींजावा, तोभ्रंयहादीआवाद्। २
त्फ जव नदाखाताःवोमंमी फर नदीं खाता ह
२वदित्‌ब्रोलतारईं, ठाम बोरवा हं । ४ जव वपटवादै
ममर नरा पढवा|५ मं स्च कवा हूं।६त्‌ दीक कदठा -
द) ७ बद एच नहीं योर्वा । = त्रे त्‌पेते योखवा 1
श्व माप नस्न्दनिन्र बङ्प पदे टी समन्त सक्ते
ई~
मदित्वं गच्छते; तरि जरं न गच्छानि। यदिस
तुषः अत्र जागच्छनि, तर्द अहे क्किपि न वदाममि।
(८३३)

कुत तवे इदानी गच्छसि १ यत्त्वं न गच्छसि।स


किन किमपि वदि? न रुक्तं उक्तःत्वया। स
इवान न सत्यं वदति। स सवदा एव सत्यं वदाति ।
भप निम्नङ्द्ित भापायात्यके सस्कूत वाव वनादये--
तुकदांजातादे! वड जवर कहां ६! राजा नगसमे।
त अपने षह तेरे पष्मेहं। मेर परस नदीं है।
अत्रतरूमेरे वमे पु्वङ पठता दै । तू उचतम शब्द बोलता
है| षह अव सत्य नही बोरता। पू अव ठीकक्यो नहीं
घोरत ¶तूजदां जातादै, वहां वद नहीं जाता। भै अमी
शीघ्र जाताहूं। वह घरं नदीं है । वह अप्र परे दीहै।
संधि कयि दए वक्य।
रामो गच्छनि । कृष्णो वदति। सोमो न गच्छति।
छृष्णस्तच्र न पदयनि । नच्च कृप्णो न पदयत्ति । तत्न
न कृष्णः पद्यनि । न कृप्णस्तच पश्यति । कृष्णो न
गच्छति।न कर्णो गच्छति । रामो न वदति।न
रामो बदत्ति। सोमो गच्छति । वाः खदा गच्छनि ।
सदा वायुर्गच्छति । कष्ण मिं न चदाति ! फ ष्णो
न वदति {क्तिन करृष्णो वदति ! जवचन््रः क न
परयति १ फ्रि. जयचन्द्री न पश्यति ? किं न जयचन्दः
पट्यगनि १ सर्वमिदे न खादति 3 न सर्वनिघ्रः खादनि
संतच्चरिन सादन?
दे (द पामा, म, १)
(३९)

पाठ १५
श्व निम्नर्ल्िद इन्द स्मरणम र्यि-

ष्कः न धे करम = फिसक्चे लियं


क्त करिसि ५ कस्मात्‌=किसके पासे
३ केन = किससे, किसने, । ६ करप = फिसका
किसके द्वारा ७ कस्मिन्‌ =किष
दून दा्दोक्ना उपयोग निम्नङ्िलिव प्रारसे कीभिये भौर षास्य
नाशये

१ कः सः पुरुपः अस्ति१२त्म्कं पुरूपं पयसि


३ तुम्प केन मरेण धनं दत्तम्‌ ४ कस्मे जनाय त्वया
चख दन्तम्‌ १ ५ कस्मात्‌ नगरात्‌ त्वं इदानीं जआगत्तः १
द फस्य गुहे सः इदानीं अस्ति १७ कस्िन्नगरे कमर
नास्ति?
१ फौन वद मदप्यदे१२त्‌ किस पुरूपको देवता दरै?
३ ततरे किस मलुप्यने पनदिया?४ किम मलुप्यप्रे स्यि
चते वचर दिया ५ क्रिस नमरसे तु अप आमयादई १
ष फिषद्े पर अव यह ६१७ कित छदरमे कमल नदीं?
धवय घाप भान दृटपर च्छित उास्व पदतेदी योत्रक्षमश्न सचते
(३९)

कः मनुष्यः अचर अस्ति ?अत्र कः पुरुषः न अस्ति।


अदं एव अव्र इदानीं आसि । इदानी स्यं पस्तक
पर्ति किं? स करपणः पुरषः तच्र नास्ति । ¡ अन्रत्यं
`कदा आगच्छति १ व्वं सदा सत्यं वदति, तथा अरे
सदा युक्तं वदामि ।
कषग्र निम्नित ज्ञब्द्‌ सरण कीनिय--

छिसखति (बद ) छिपता है तिष्ठाति (वद) खडा रदवा ई


लिखसि (त्‌) लिखता दै तिष्ठसि (त्‌) वडा रवद
टिष्वाभि- (मे ) लिपता हं, निष्टामि (मै) खडा रहगा ह
पचतिः ( वह ) पफाता है |घावति- (१६) दौउतादटै
पचसि. (तू) पाता दै धावसि- (तू) डवा
पचाभि- (मं) प्रकातारह| धावामि (रै) दोडताषह
सधि वनाये चास्य ।
रामोऽन्र पठति, तदा तचस सादति! पदाच्ररापः
पठति, तदा तच्च स खादति । रामो यदाऽत्र पठति,
तदात्र स गवादि 1 यद। दरूप्णस्तच्च गच्छति,तदा
से मैव पठति। ष्णो यद्धा त्न गच्छति, तदा समैव
पठति। यदा तच्च गच्छति एृष्णस्तदा सेर पठति।
जदमागच्छापि । जागच्छाम्यहम्‌ । त्वमागच्डाति ।
अदर नामच्छामि | नागर उम्यम्‌ ।
1 ~
(रद)

पार १६
धव लापे पन्दस्ह पाड दुष्‌ई । इठने राट लापय योग्यता कवन
इई दै, यद नाप दस.-गढमं देलिवे ।दृत परोक्षे ल्य श्रोमद्ध वदरीवाक -
दो ष्टोक वहा देत दै

इश्वरः सवश्ताना दरशञछंन तिष्टति ।


श्रामपरसचनूताने यन्चारूढानि मायया ॥
तमव दारण गच्छ सयभार्वन भारत ॥ .
तद्य सादात्परां करत स्थान प्राप्स्पास दागन्वतम्‌॥
( भषवद्धात, अ० १८६१. ६२ )
[~ ९ भू ट = 6
पदानि-ई्रः। सपे+भूतानां । हृद+दश्च । अखन। तिष्ठवि ।
श्रामयन्‌ । सर्व+भूतानि। येत्र+-आारूढानि । मायया ॥६१॥ -
ते एव 1 छररणे । गच्छ । सर्व~+भवेन । भारत । तत्‌+
रसादात्‌ । परां । णाति । स्थानं ।प्राप्स्यते! छाश्रतम्‌ ॥२२॥
अन्वयः-दे अजुन ! सव-भूतानां हृदेशे इरः तिष्ठति !
मए्यया यन्तर-मष्ढनि सवे-भूतनि भाययन्‌ ५ २१ ॥
हे भार {तं एव सप्र-मावेन चरणं गच्छ । तत्‌-गरषादान्‌
पसं शारि शश्वद स्थानं प्राप्स्याक्ते ॥ ६२॥
पायो अपचो प्रावः इन राका नाश्य समक्चे याया दीदहोगा।॥
८३७)
यदिनर्हींायादहे, ञो यड भन्वयदो चार वार पद्विे, तो भार भवदय
ध्यानम भा जायगा । लपद्धी सुकिघाड दिष्‌ शब्दार्थं वहां दिया जाता
है-
#

हे अजुन ! ( सर्भूवानां ) षव प्राणियोरे ( हृद्देते )


हृदयप्रदशमें ( ईश्वरः ) ईर (त्ति) हरा रद्वा है जौर
( मायया ) इृशखवास्े ( यत्र-भाख्टानि ) यं्नपर ठगाये
हुए चित्रेक्ि समान ( सम-ठानि) सम भूतोको
( भ्रामयन्‌ ) पुपमराता ३ ॥ २१॥
हे ( भारत ) अर्खुन ! ( वं एव ) उक्ीको ( सर्व मापरेन )
पूणं भक्तिसे रण (गच्छ) जा । ८ वद्‌-प्रसादात्‌ >)उसके
प्रसादते त्‌(परा) शर्ट शांति वथा छाश्त स्थान (प्राप्स्यति)
प्राप्न करेगा ॥ देर ॥
इन दो श्लोको घाधा भाग तो भप समक्षते भाययाधा। कट्‌
पास्ट जपकोः परिचित्त नदीं ये, इहे शेप चाद भाग जाके ध्यान
महीं भाया थ |यद्वि थोडे भवि हन्द भापङ) परिविव हो जायन, चो
एन मष्यरङश्टोरू भो भाप सवर्य समश जागे, इतना विश्राष नापकक
मन्म हस सम्य भवज्य दुन होगा ।
यद्व धेट प्रयस्नदे घार्ये शोष समक्ष पस्ते ई, तोभाप यदि युक
वं हसी पमङार करेय, लो रामादयः, महामार्द सम्म मापन
खोद कटिनाईं नही कामी;
(३८ >`

पाट १७

पू्ाक्त छत वनने कडू दास्य देखिये-

द्देशे ईरः तिष्ठाति !


हृदये ३शः अस्ति ।
ते धरणं गच्छ ।
ई श्चरणं गच्छ ।
ईशरं एरणं गच्छ 1
प्रां शान्ति प्राप्स्यति ।
शाश्वतं स्थानं प्राप्स्यसि ।
ली प्रकार जन्प दाय भी पटूव्से दौ सचते दै, उनः यदं
देष्िये- ।
युद्धदेश् अनः तिष्ठति ;
रथे कृष्णः तिष्ठदि 1
नगरे भूपः तिष्ठति ।
द्वारदेशे नरः विष्ठति ।
भूपं शरणं न गच्छ।
नरं शश्णं न गच्छ |
श्लोमनं पूरस्तकं प्राप्स्यति ।
दश्छ भकार भप मनेङ्ानेरु वाक्य वनदे ज्देग, तो सस्छतभार्ने
भापङी प्रगठि नेमे बडी दी पदायठा हामी |
(२९)
संसृत वाक्य
यदात्वं दिखसि तदास तत्र धावति। यदासगृहे
तिति, तदा अहं पुस्तकं न पठापि। यदा स धावति
तदा फं स्वादति। यदा त्वं पचाकषि,तदा अहं छिखामि।
स प्रुष; इदानीं धावति स वीरः पुरुपः कदा अचर
आगतः । स्वे किमपि क्षिं न टिखसि ? सं किं अन्न
तिष्ठति ? स किं घावति?
जथ निम्नङिद्धित मापावाक्पङे सस्त वाक्व बन।दये-
जव त्‌पोलता
दै,त्र वह दौडता ६ै। वद क्यों पकाता
दै १ ह क्यो नदीं आया? वद कांटे १मेयहांहे। षद
मलुप्य अघ स्यो दौडताह१ जथ तू फल खाता दै, पथ का
पत्र क्खिताहै। यदित नदीं देखता है,तो वद नी जातत
है। क्यो त्‌ यहां खडाहै! वह यहांक्यो नहीं दै चू जव
क्यो मीं दौडता ९त्‌ उसको पत्र क्यो नदीं लिखता१त्‌
कदां देता दै १ तू वहां रयो नदी देखता
भव दुन वाक्र्पोो भाप चिनायरन षमन् सक्ते ह--
त्यै इदानीं कि पड्यसि! सः अघुना कुतर गतश रामः
इदानीं ञ्च नास्ति किम्‌ ? अरं नगरात्‌ इदानीमेव
आगत अर्‌ रीध एस्नकं पठामि। इश्वरः कुत्र आस्त?
इभ्वरः ददो तिष्ठति । मनुष्यस्य हृदयप्देके ईरा
अस्ति । मम हृदयदेश ईश्वरः आस्त किम्‌?
[1
(४०)

पाठ श्ट
निम्नछिद्धिव गाढ क्षर कील्ि--
१्सः=वद ५ तस्मात्‌=उससे
२तं > उसकी ६ तस्य = उस्तका
३ तेन = उपने, उससे ७ तास्िन्‌ = उसमें
४ तस्मे = उस्फेतयि ।
इनका घव वाक्यो उपयोग शीजिये-
तव पुस्तकं अं मैव पदापते। मम पुस्तकं एव पठाे।
स्व॑ हदार्नीं सल पुस्तक पडयसि । यदा ल्वं न गच्छति,
तदा स छत्र सचति ! यदि त्व फलं न स्वादाति, नर्दि
अहं न खादामि) जधुनासर पत्र लिखति) स
पुस्नकफरेन सह अन्र आगच्छति )त्वं रामेण सह्‌ अन्न
आगच्छसि किम्‌ १ कथं स तत्र नागच्छति ? पुस्तकस्य
पने इच अरिन १ तव गृहं कुच असि? ममग्रदंतव
गस्य समीप एव अस्ति ।
तच हृद्ये ईन्यरः अस्ति एव । अदे तं इन्र सर्व-
भावेन दारणा गच्छामि। त्वं तं दन्वरं सर्यभवेन
शरणं गच्छ! विपुलं धने पाप्यपाद्घि ।गृहे धनं मवति
ममन गुदे खीरानचन्द्रः असनि) तेन सदह उह
शनणाय गच्छानि । त्यं केन सदं भ्रमणाय गन््डासि१
(४१)

१ तस्व गृहं अव्र नास्ति! रस इदानीं इत्र अस्तिः


३ तस्य नमरं अधुना गच्छ। ४ तेन तुस्यं कि दत्तम्‌)
५ कैन तेर एं दत्तम्‌ ? ६ तस्माद्‌ नगराद्‌ अव
आमच्छ । ७ तस्य इश्वरस्य याचकः प्रणवः अस्ति । 1
१ उसका घर यषां नींद । रवद अकर्हाटै२
उसके शदरफो अपर जा। ४ उने तुमो क्यादिया१५
फिषने उते फर दिया? उस नगरते यहां आ।७
उस ईश्वरका वाचक प्रणवे ( ॐ कार )है ।
धव भाप निम्नलिखित वाक्य पदठे दी समश्च प्रत्ते ठै--
सस्त पाठः)
तस्मिन्‌ नगरे ततव शदे कस्मिन्‌ स्थाने अस्ति?
रामचन्द्रस्य दस्य समीपे मम रद्‌ असि । सस्य
प्रकारे सः तिष्ठाति । त्वं सूपस्य किरणे पस्तकं मके
पठाक्षि ! तेन मद्यं पुस्तकं दत्तं, तत्‌ अद इदानीं चन्द्रः
स्य प्रकरादेन पठामि। त्वि दीपस्य पकारो पुस्नक
पठसि करिम्‌ {नदि नरि, अदे दीपस्य प्रकाशे पुस्तक
न पठामि। अहु चः रामचन्द्रस्य युं गतः। तचड्द्रः
दत्तः किं पदयति {संफलकिन स्यादति! सोमेन
वक्तं फठ स न खादत । रामस को मनं पुस्लकत छत्र
असिति ?तत्‌नगरं गच्छ।सत्वां तन्न पदयति।जदंअच्र
स्वां पश्यगभे 1 कथं सनव्र गच्छति ?सननच्र नास्नि।
(४२)

ये चब्ड भच स्मरण किनिये-


वद = वोर पठ=प्ट1 भमवन्हो)
पद्य =देख खादन्खा! ग्च्छ~जा
आगच्छ आ पच=पका! धाव=दौड
प्रापय=प्हुंवा। चलन्चवछ। पनन्णिरनजा
सुरु = फर । देदिन्दे।! बृहि = परक
लिख=रल्खि तिष्ठ = रहर । भ्रामय घुमा
नये जा। उपविश =प्रर। आनपन्ला
परब इनका उपयोग करके वाक्य चनादये~
१ दहे रामचन्द्र! त्वं फर खाद।२ दहे मनुष्य!
पुस्तक पड । ३ त्वं तत्र गच्छ 1 ४ इदानीं सत्वरं धाच।
५ सत्य वद 1 दे पतच ठिख। ७ कल तत्र नय।
१ हे रामचन्द्र! त्‌ फर ग्धा।२दे म्प्य! त्‌ पुस्तक
पठ ।३तेवहांजा! ४ अव श्रीघ्र दौड । ५ सच बोल।
६ पत्र ङ्ख । ७ फर वहा ठे जा ।
चाचनपाठः ॥
वृद, स इदानीं इत्र गतः १ वद, देकर अघुना
पठसि ? चक्रं आप्य इदानी । अघुना घाव । फलं श्रीं
खाद्‌ 1 रामस्य योमनं पुस्तकं कृष्णस्य गृहं नय 1 तव र्त
चखे कः पश्यति ? मम पतं वचं सीरं वत्र नय । अत्र एव
उपाव्रेश । इदानी अदं अत्र एव तिष्ठामि, शीघ्रं यत्र अमच्च ।
स १४३)

पाठं १९
व धापङो योग्यता वनी इदं ट मि भाप निभ्नलिलिव वाक्य पढते
दी समक्न जायेगे।
तं ततस्य गुह्‌ धापय। मम पन्च नचनय। तस्मै एक
थनं देहि। ते देशं गच्छ । अघुना बरहि, त्वया क्षि
उक्तम्‌ १ सख कदापि युक्तं न वदाति । अदं सदा युत्त
सत्यं एव वदानि । गृहस्य समीपं स लिखति।स
इदानीं घने दृक्षस्य समीपे तिष्ठति । फं देदि, पुस्त
नघ, पं छि्व ।
भव ईष पारम्‌ निम्नकिलिव दास्द कण्ठ शोनिये--

१ षः--जो [५ यस्मात्‌--जिसस
२ यं-निसको ६ यस्प--जिसका
३ येन-जिसने ७ यर्मिन--जिपमें
४ यस्मै--जसके र्ये ॥

इनका उपयोग शाप करे, तो नाप बहुवले उष्योगी वाक्य बना


म्व है + देखिये
१ यः शरः पुरुषः इदानीं मम सगरे अस्ति, स एव
तच अद्य गच्छति । २ यंत्यं इदामीं तच्च पयसि, स
एव स श्रूषः ।३ मेन तुभ्यं धनं दत्तं स एव वीरः अस्ति।
(४४) ध

४ तस्मात्‌ नगरात्‌ इदानीं चः मनुष्यः आगतः स-


एव यनज्नञदत्तरमा अस्नि। ५ यरय पुरुषस्य पस्तकं त्व
पठसि, स एव सम गृहे इदानीं अस्ति । £ यरितन्‌
गृहे सः नरः अस्ति, तत्‌ गृ ड्ल अस्ति १७ तस्य
पस्य कि नगरम्‌ १
१ जो श्रू मरदुष्य अवमेरे नगसमेहै, वदी वक्षं
आजनजतादह।२ जिप्रको तू अथ वहां देखताई, वह
राजाहै। ३ जिसने तुक्षे धन दिया, बही शर्‌ ई!
४ उभ नगरमे अव जो मनुष्य आया, वही यत्नदत्तश्रमा
दर| ५ जिस मनुप्यकी पुस्तक ह्‌. पदटवा दै, वद भेरे
घरमे इस सम्य दै। पे जिस घरमे वह मलु्धरदे, चद घर
षां दं १७ उस राजाक्ता छहर कौनसा?
जच तिम्नालेचित न्द स्मरण स्च्ियि-

वदिष्याति = पिमा (वह्‌) |वादिष्यामि-खाठमा म)


वदिष्यक्ति= +; (त्‌) गभिप्यति =ज्‌।यमा (चद)
वदिष्यामि = वोदा (परे) |गानिप्यत्ति = जायगा (त्‌)
द्रश्च्यति देवमा (वह) |गामिष्ामि =जामा (म)
द्र््प्सि= + (तू) [पक्ष्यति = पेमा वह)
द्रह्यामि = देवमा । (म) ¦ पश्यतति +, (च्‌)
स्वादिष्यति-वायेमा (वई) |पश्यामि = पकाङंगा (प)
स्वदष्याकि =, (तृ))करोमि करवां भ)
६४५)

इमङ्ा उपणेग कटे लब भाप वाक्य बना वकते दै--


१य्दात्यंतच्च गमिष्याकतितदा अहत्वा द्रक्ष्यामि
ग्रकद्रात्वं भुपस्यनगरं गापिष्यातति? रेयदात्वंनश्वःतच्र
गमिष्यति, तदा अहं अपि त्र एव आगमिष्याभि।
४ यवा त्वं फछं स्वादिष्याक्षि, तदा अष्टं अपि फलं
स्वाषदेष्यानभि। ५ यदा रामः अन्नं प्रक्ष्यति, तदा त्वं
अपि अच्च खादिष्यास। 2 यदा स पुस्तकं पटिष्यति
तदा अदं अपि परिष्यामि । ७ यदित्वं त्न गमिः
ष्यसि, तर्दिं अदं अन्नं अपिन खादिष्यामे। ८ अदे
मम गुहं अद इदानीं गच्छानिःत्वं श्वः आगमिष्यति ।
९ कः इदानी तच्च मामिष्याति १ १० अहं अथ अन्नं
नैव भश्ष्यामि।
१ जव तरू वहां जायगा) तवरे तत्ने देखंगा। रफयतू
रालाफे नगरको जायगा? ३जवतू करु वहां जायगा,
तममे मी वहां द्यी आगा) ४ जव तू फर खायेमा, ठम
मनैभी एरु साङ्गा ५ जय राम पराये तर तूभी
अन्न सायेगा। & जय वह पृ्तफप्ठेगात्पपेभी परंमा।
७यदित्‌ वहां नदीं जायगा तो अन्न भै नहीं साङऊंगा।
८ भं अपने धर आज अमी जाता हं, तूकठ अआवेमा।
९ कौन अथर वहां जायगा? १० मे आज अनन्द
पकाया ।
[थि कयि
>
(४९)

पाट २०

इस षाठ्में भाप निम्नड्खिच समद्‌ ध्यानर्ने रखिवे--


धाविष्यत्ि =दोडेगा [वह] 'चरिष्यामि =चदा [म्र]
घाविष्यासि= ,, {त्‌] भविष्यति =दोवेगा [वद्‌ |
धाविष्यामि = दोणा [मं] .मविप्याक्ति= , [त्‌].
म्रापपिप्यति-पहचायेगा[विदह] भविष्यामि = दोङगा- [म].
प्राप्रयिध्यपि = , [तू] पतिष्यति = गिरेगा [वद]
्रापविष्यामि-पहचाउगारपभ] पतिष्य्ि= + (त.
चरिष्यति =चलेगा [ बह ] पतिष्यामि =शिर्गा। [र्ब]
चिप्यि= , [त्‌
भव नदा उपयोग कर्के लाप कद्‌ पाश्य चना सक्र्द

सस्छ्ुत--चाचवानि ॥
२ अद्‌ इदानीं घाविप्यामे। रकित्वंन धाचि
च्यस्ि 1३ किलमम पवते नरं प्रापयिष्यति ?५४
यदिस नगरे गमिष्यति तदितव पं पापयिप्यनि।
५ तत्‌. कथं -नविप्यत्ति १ ६ तत्‌ एव विष्यति,
७ स्र इृदा्नीं कूपे पतिष्यति 1 <नहि नदि, सं
इदान लास्मिन्‌ कृषे नैव पतिप्यति। ९ पदय र्त, कथ॑-
से ध्ष्यनि ! १८ अद्‌ पर्पाकन्नि, प्संतुसद्ृदानींर्ज
(८४७)

धावति । ११ त्वं छुज पयसि ?


भाषा-वाक्य
१ अव दौहगा। र्क्यात्‌ नदी दौडेमा१३ क्था
चहमेरा प्र उस्र मनुप्यको पषुचापेगा १ ४ यदि बह शरक
जायेगा, तो तेरा पत्र पहुंचायेमा। ५ वह कसे देगा १६बद्‌
सा दोगा। ७ हअ हरम भिरेगा। ८ नदीं, नदी;
चह अष उत कूर्मं नहीं गिरेगा। ९ देख उषे, कैसावह
दाइता है। १० मदेखता ह, परन्तु वह अव नदीं दाडता।
११ चूका देखद्य हं ।
भव निम्नक्िखित दन्द स्मरण कोजिये-
मध्याहे ~ मध्यदिनमें साय = दामो
दिवा = दिनमें यथः=जैषा
रात्रौ = रात्रिं तथा वसा
धातः = सवैर, प्रातः फालमे दुत = शीघ्र
इन रा्व्दका उपयोग करदे भव वाक्य यनादूये ।
पि संस्कृत~-वाक्यः!
१ स मध्याह्धि कुज गच्छति? २ यन्न रामः गच्छति;
तच्च एते ख गच्छति! ३ त्वं राघ्नौ कुत्र गसिष्याकि!?
४ अहं तवग गमिष्यामि।५ स सायं नेव गमिष्य-
ति। देयदा ख गमिष्यति, तदात्वं कं करिष्यसि ?
{४८1

-नापा-वाक्य
१ पह मध्यदिनमे करटौ जाता है १२ जां राम जाता (ध
वंद वद जातादै ३ तूरावि कहांजक्िगाष्थ्मं
तेरे षर जष्ठंगा। ५ बह शामको नही जिगा! ३जव.
चह जायगा, तवत्‌ क्या करेगा! ।
संस्करूत-वाचन पाठः|
अह तव गृ सायं आगमिष्यामि । त्व नमर
सायं सत्वरं जगच्छ) सःअथयतस्प नमरं मानिव्यति,
फं भक्लविप्याति। यथास पुस्तके परयति तथा पठटत्ि।
नहि नदि, चः पुस्तकं पद्यानि, परंतु मैव पठनि ।
इदानी पुस्तकं पद्रपति, परंतु किन पठति? `
त्व नच् दिवा क्रिन गनिच्यसि ! रामचन्द्रः रानी
दीपस्य प्रकाशेन पुस्तक पठिष्यति । त्वं यदि अर.
पश्यसि, नर्द जदं सादिप्यात\ तरसिमिन्‌ चनेइदानीं
सिरं शमनं भावेप्पाति । तस्मिन्‌ खे श्वतं चख
मारि 1 कस्मिन्‌ गृहे रक्तं पन्नं अस्ति, वद1- कर्त
द्धि । तच पुस्तकं नवीनं आति, परंतु मम पुर्ण
स्ति \ यदा चनाद्यः पुरपः गमिष्यति, तदा जद
अपि गातेप्यासि।
८४३)

¢ पाह २१
इष पाठम निरनङिवित शब्द्‌ स्मरण ोजिवे--

करिष्यति =(वह ) करेगा] दास्पामि =(भ) दगा


का्ट्प्यसि = (वू
करिष्यामि ।प पां नयति =(ड) ठे चायगा
दास्यति =(वह )देगा नेष्यसि =(त्‌) ,„
दास्या (त्‌) + नेष्यत = (प) ठेजाङ्पा
इन श्वो अब उपयोग ोचियि--
१ त्वं कम॑ करिष्यसि किम्‌ ?२नदि, अदं अयमेव
करिष्यामि । ३ सर मर्म कदा करिष्यति १४ यदार्यं
कररष्यि, तदास करिप्यिति। ५स मद्यं फलं
दस्यति । 8 त्वं मद्यं पुस्तकं मैव दास्यति करिम्‌ १ ७
त्वे इदानीं पुस्नक्ग तत्र नय । ८ अहं ततर इदान नेव
ममिष्यामि | ९ त्वं कदातनच्र गमिष्यति?
~ १ क्यात्‌ काय करेमा १२ नदी, मै याज कमी नदीं
करणा । ३ यह कायं क्व करेगाटजव्र चूकरेमा
तथ पह करेगा 11 ५ वह धुते फर दग) । ६ क्या दस्तक
हीदेषा १७ प्‌अमी पु्वकबदहंलेजा। <मंवदी पय
नदीं जाञगा। ९ तु कव वदा जायेना ?
१० अद्‌ न्वः गिष्यामि। ११ तर्टिजद ऊः गमि.
ए(स.ष१ा मा.) १) ८
~
= {५०} =

स्याति ११२ प्रायः सरूमिच्रः जद सायं तच्च गमिष्यति


१३ त्वं पञ्च कदा ठेखिष्यसिं १ १४ अदं पच अधुना
एव लिखामि । १ यदा त्व पक्सि, तदास कुत्र
-जविप्यति ११६ यदा अर अन्नं पश्यानि,तदा स खश
एव भविष्यति । १७ अहं कदापि नैव पतिष्यामि ।
१० भ कल जाञगा। ११ त्र आज कौन जायगा
१२ प्रायः भूमित्र आज श्रामो वहां जायेगा। १३ वर
पत्र कथ सिखेगा ११४ पत्र अभी लिखता हं । १५जब
त्‌ पकायेमा, तम्र पह कहां होगा १ १६ जघ परे पकाङंगा,
तथ बह अपने घर्मं ही हयमा { १७ कमी नहीं गिरगा।
णद निम्पद्िन्ित स्मरण कीन्ि-
वदितुं = बोलने खिमि |पितुं = पठनेके खियि
रट = देखनेके चयि (स्वादितु = खनके कयि
गन्तुं = जनेफे लि । आगन्तुं = आनेके लिये
परुः = पानेक व्यि । धावितुं = दौडनेके चि
भ्रापयितुं = पहुचाने चि ' चातु = चरनेके सिये
-नपितु = होनेके स्वि ` पतितुं = गिरेकेख्यि
करतु = करने लिपि 'दातु = देनेकेलियि
चम्तुं = पौठने खि ¡छलितं = छिखनेके सिम
स्यतु = ठद्रनेकेत्ि श्राममित्तं = पुमानेफे लि
मेनु जानेकेकियि उपवेषं = वटे किप
(५१)
दः ~ #, १
ईन द्द उपयोग करङ खय घ्या वाक्य बना सक्ते ईै--
१ अर्हं इदानीं तेन खद बदिर्तु इच्छामि! २ र्पः
दच गन्तुं इच्छति । ३ स्वं धने दातु न इच्छसि फिं १
धस इदानीं पच्च केचितु तच सतः। ५ त्वं तन्न फलं
प्रापयितुं फि न गच्छति १६ अहं कन्दुकं ्राभयितुं
गतः। ७ अहं हृदानीं जत्र उपवेद इच्छामि) ८ सः अदय
पक तत्र गमिष्यति । ९ अं अद्य सायं धावितुं
इच्छामि । १० स पुरुषः शोभनं अपि फलं खादित
षिन हच्छति १११ स साधुः अस्ति| १२ अतः
इच्छति । १३ अहं शं शरणं गन्तु इच्छामि । १४ त्वं
सर्वेश्वरं दारणं गच्छ ।
` १ मेअ उसे साथ बरना बाहवा हं । २ राम वहां
जनेकी श्च्छा करता है।३ क्यात्‌ धन देनेकीश्च्छा
नहीं करता! ४ बद पत्र लिखतेके लिय वहां गया! पत
बं एल पहुचनेके शिथि श्यं नीं अता? नेगेद्‌
घुम स्मि गया या! ७ म अव यहां बेरन! चाददा
ह्र। ८ पद आज पकानेके सिये वहां जविगा । ९
आज शामको दौडना चाहा हू ! १० वह्‌ मतुष्य उत्तम मी
एर खानकी इच्छा क्या न्दा करता? ११वह्‌ साघुद।
१२. इसयि इच्छा नहीं करता । १३ मे दृश्वरको अर्ण
जानेकी इच्छा फतह । १४ तू स्वकं देवरका दर्णा!
ए) <= [9
५४ (५२ 3

पाठ २२
इष पाठम नापञचे कुछ छोर वत्ताये जवे ईह--
सत्यस्य चचनं भ्रयः सद्यादपि हित्‌ वदेत्‌
द्रतनदित मदयन्तमेतत्सदय मत मम॥
( म० भा० शां्ति° ३२५१३)
पदानि-तत्यस्य । वचनं । ्रयः। सत्यात्‌ । अपि ।
दितं 1 वदेत्‌ । यत्‌ ।भृव+दिवं । अत्यन्तं । एतत्‌। स्यं ।
मवे । मप॥
अन्वयः- सत्यस्य वचने भेयः । सत्याद्‌ थपि दितं
देत्‌ । यत्‌ अत्यन्तं भवित एवद्‌ सव्य, ( इति ) मम
मतम्‌ ॥
अर्थ--तत्यका भापण ( भरेयः ) कटयाण करनेवाला `
&। सत्यमे भी ( दित) हितकारफ भापण (देत्‌)
सोना चाद्ये ¡ जो अत्यन्त ( भूवदितं ) प्राणीमात्रका
दिवरारी गचन, ( एतत्‌ ) बह सत्य (इ, देषा) मेरा
मवदं)
यद्‌ शा भावद्ा परिनारयनन समघने ना गवा दोगाः। ठ एन्दो
समी चाक पाध इ सनये, यद पदि दुर दोगी.णे रे छोरूभ्यप
सुगम सन्त सफतेरह। पद वाच भाप रतान न्यिष्ो {त पर्य्मे
दो कन श्ेड देने पिचार स्यि दे
(५३)

न मीततो मरण्यदस्मि केवलं दूषितं यच्रः।


विशुद्धस्य हिमे रत्यु पुत्रजन्मसमः किल ॥
( मच्डकटिक नाटक १०।२७ )
पदानि-न । मीः । मरणाद्‌ । आस्मि केवरं ) पिते
यशः। विद्धस्य । हि ! मे । पृ्युः 1पुत्रजन्मन्समः ।
किल ॥
अन्वयः- (अहं ) मरणात्‌ भीतः न असिम । केवलं यशः
दूषितं । हि विनदुद्धस्य मे मरत्युः किल पूप्रजन्म-समः ॥
अथ~(म) मरणे (मीवः) उरा हआ नदीं ह । केवल
यश (दूषिते) करैकित हुआ (ई्लिये जुरा रमता द) । (दि)
क्योंकि (पि+्द्धस्य) अस्यत शद्ध रहे हए (मे) मेरी मरु
इई तो ( किर ) निःसेदेह पुत्रका जन्म हने समान दै ॥
पिताऽऽचाधः सु्न्मात्ता भायी पुत्रः पुरोदितः।
नादण्ड्यो नाम राक्लोऽस्ति यः स्यधमें न तिति ॥
( मजुस्छति ८।२३५ )
पदाति-पिता। आचार्यः सुह । मावा । भार्या।
पूः । पुरोहितः । न । अ+दञ्यः । नाम । राज्ञः । अस्ति ।
यः । खन॑धर्मे । न! तिष्ठति ॥
-अन्वयः--पिता आचायः सुहत माता भार्यां पत्रः
पुरोहितः यः स्व-पर्मे न तिष्ठति, ( सः ) रा्ञः अनदड्वः
माम न अस्ति॥
(ध्व | न

अथ-पिता, अत्वाय, ( सुद्‌ ) मिव, माता, ( मायौ )


स्री, पुत्र, पयित [ कों मी] जो स्वषममें नदीं र्ग,
वद्‌ ( राज्घः) राजाके लिये ( अदण्ड्यः ) अदण्डनीय न्दी
दै, अथीद्‌ राजा उनको दंड दे सकता दै ।

न तेन च्रद्धो मवति यैनाऽस्य पठितं शिरः


यो वे युवाऽप्यधीयानस्तं देवाः स्यविरं विदुः ॥
॥ ( महुस्पृतति २।१५द )

पदानि--न) तेन! प्द्धः। मवति । येमे। अस्प)


परितं । छिरः । यः । वै । युवा । अरि । अधीयानः । ते ।
देवाः । स्थविरे 'षिदुः॥ -

अन्वयः--येन अस्य परितं शिरः वेन शद्धः ने भवति ।


यः वे युवा अपि अधोयानः, तं देवाः स्थपिरं विदुः

भै--( अस्य ) इसका ( परिव ) सफेद सिर हभ,


इसमे दी ब्द नदी देता! जो (वै) निधये ( भुवा)
जवान इ, परंतु ( अधोपान! ) ानचाच्‌दै,उसको (देव)
ज्ञानी रोय { खिर ) बद्ध ( विदुः) जानते ई 1 ॥
५५)

चिविधं नरकस्पर्दं द्रं नाङानमात्मनः।


कामः क्रोधस्तथा लोमस्तस्सादेत्तत््रय त्यजेत्‌ ॥
( भगवद्रीता १६।२१)
पदानि--त्रि+विधं नरकख । इदं ।दारं । न्न ।
" आत्मनः । कामः । क्रोधः । वथा । सोभः । तसत्‌ । एतव्‌।
त्रयं । त्यजत्‌!
अन्वयः-आमनः नाञ्च नरकस्य एतत्‌ त्रिविधं दवारं 1
कामः क्रोधः लोमः। ठसात्‌ एवद्‌ चयं त्यजेत्‌
अथ--अपना नाञ्च करनेवाला नरकका यद ( प्रिधं )
वतीने प्रकारका द्र 1 काम, कोष ओर लोम [ यद बद
द्र दहै। ] ईसखिि ( एवद्‌ ) ये ( त्रप ) तीन ( लजेद्‌ )
छोड देवे, दूर करे ॥
प्राक इन छोडो दार बार पठ भौर पडते दी भव ध्यानम भाता द,
य! नह देख छ पराच छः बार पठवेदी णयं समङमें ला जाप्रगा) हतन
डे पाठदोतदी पारडी योग्यता किननी हुं है, यद दत पाठम पाठक
भ्नुभव कर ।
इस पुस्वफ़की पद्ध नवीन है! परन्तु यद प्द्धविहवनीसुगम दहै
ॐ, पारक इसमे षक वर्षके भन्द्र ही सस्कृतमापं स्वये प्रवेशकृर
-सद्रो 1
(५३)

पटं २३
खच डत पाटने निम्नछििच छान्द स्मरण ऊजे -
चन=ओौर ) अपिमीः
चान्=फिंवा । नाचेत्‌
=नदींतो
अथवा = फिवा दि = क्योंकि
विचा „+ , चेत्‌ = यदि
प्रभूते = हुत. न्यूनं =धोडा
सवर इनक वाकी उपयोग कालिये
१यदिसः अद्य आगमिष्यति, तर्ित्वत्तच्रन
गच्छ, नोचेत्‌ श्वः प्रातः एव गच्छ। २ क्ति त्वे पुस्तकं
पठिष्यसि अधवा सः पठिष्यति 1३ स खदाप्रसूतं
चदति। ४ त्वं बद, नोचेत्‌ अह वदिष्यामि 1! ५ सत्यं
अपि अय॒क्तंन वद
यदि वहे भाज यहां अविगा,तोतू वहाननजा, नदीं
तो कड प्राचः ही वहां जा। २ क्या तु.पुस्तक पदेमा अथवा
चह पेणा १ ३ दमेशा बह वहत बोलता है । ४ बू पठ, नदीं
तो वेगा । ५ सच मी ( परन्तु ) अयोर्य न योर 1
भय भाप निम्नडिखिठ वाक्य पडते ही समस जायने 1
यदि सः यद ददाती फएठे न खादति, तहिं चं इदानीं
एव खाद । स इदः इतर मभिप्यसि ! यदि सः अच न जाग-
भिप्यति, वरि यहं वस्य. गृहं चः सायं गमिष्यमि 1
(५७)

कः तञ इदानीं एवं वदति १ तञ रामभद्रः अस्ति, स एषं


वदति । नहि नहि, वत्र रामचन्द्रः नालिकः सःणस
इरिथन्द्रः अस्ति। सकः दरिधन्द्रः? स नागुरदेश्चीयः
विष्णुमित्रस्य पुत्रः हरिथन्द्रः इदानीं एव नागपुराव्‌ अत्र
आगतः । स शोभनः पुरुपः अस्ति । घ नागपुरं कदा पुनः
गमिष्यति १ सः परथः सायं नागपुरं प्रति गमिष्यति, अथवा
श्वः एष मिष्यति। स केन सह अ।गतः १ स देवदत्तेन सह
आगतः! देवदत्तः अपि तेन सह गमिभ्यति किमू ? नि,
देवदत्तः थत्र एए खास्यति, स एव गमिष्यति 1 स्वं इदानी
किं करिष्यसि १ अह श्दानीं न फिमवि करोमि ।
भवर निश्नटिखिव कब्द्‌ स्मरण कीजिये
नगरं--शदर ।पुष्पं-फूरु
उव्यानं--्आग |चदन--चद्न
तोय--जल चस-कपडा
नीर-- ,; । तिमिर--अधरा
उदक--,) पाच--वरठन
नखं-नाखून अन्न -अन्न
दुग्धं-द्ष |पील--पेया
इनकेः उपय्तोखसि लभ भप कदं वाक्य वना सक्त रै
रामचन्द्रस्य नगरं अयोध्या नाम जसिति । श्रीद्रुषण-
(५८)

स्य नगर द्वारका नाम अस्ति। त्वया दुग्धं न पीतम्‌ ?


मया दुग्ध न पीतप । तत्र दुग्धं नास्ति, तेत्र नीरं
अस्ति {सम वख तेन इदान नीतम्‌। तस्मिन्‌ हेत्य
उपविश । अदं इदानीं मध्याहस्मये सु्स्य किरण,
सधस्थ प्रका वा उपविह्ाभि। तवनव कर्थन
रक्तं अस्ति ? कथं पीतं एवं ररईयते तस्मिन्‌ कपे
उदकं नास्ति। तस्मन्‌ जले कमलस्य पुष्पं न भवति ।
म्नद्धिद्धिवठ भादावाक्यङे संस्कत वास्य वनादये-

म अवर जाताह। दूध क्हां ह वहकदां गयादै? `


म अभी वरते आया ; वह यी किरणेमिं क्यों नदी जाता?
उसका पर कदां हं ? उसका वाग कहां ह ? परराम कहां
गथा तू वहां क्यों नक्ष जादा?
निम्नखिग्खित संस्छृत-वाकरपोक भावावाक्य वनाहये--
अद्‌ इदाना गदात्‌ जत्र जागतः। फलं च अस्ति?
त्वया जक कके न आनीतम्‌ १स हृदानीं जर न जाने-
प्यति किम्‌ {स किं पटयति? सतन तव
पञ्चंन
नेष्यति + अहं एव मम पुस्तक तव गृहं प्रति पापि.
ष्याम । तव ग्रहे कुच अस्ति१स कथं न
जाग ,
च्छति १ षटि स इदानीं न आगतः तर्हि इवः
प्रातः
कां जागमिष्यतति । तार्त्‌ करूपे प्रभूतं जं अस्ति
त्व पद्या किष््‌१ तच इदानीं सन भवति । -
१५९)

पाठ २४

यदि पठसि पूवैपाठ डोक दहो चुके, तो इस पाठ वाक्य उन


विना परिश्रम षाव पतो ष्कते दै। दस्मे परव॑पाोक्के ्ी वाक्य सधि
बना$्र दिवे --

तस्य गहमच्र नास्ति) स श्दानीं कुत्रासिति ? तस्य


नगरमधुना गच्छ । तन तुभ्यं कि दत्तम्‌? केन तस्मै
फलं दत्तम्‌, ! तस्मान्नगरादन्रागच्छ । तस्येन्वरस्य
चाचक्रः प्रणवोऽरिति 1
तस्मिन्नगरे तव गह कखिन्‌स्यानेऽस्ति१र।म चम
गुहस्य समीपे मम गृदमात्ति ! सूयस्य प्रकादो स तिष्ठ-
ति। सस्य किरणो पुस्तकं किं पठासि 7तेन मद्य पुस्तकं
दत्तम्‌। तदहनिदानीं चद्रस्य प्रकादो म पठामि। त्वं
दीपस्य प्रकारो पुस्तकं पठति नकम्‌ ! नहि नहि, अदं
दीपस्य प्रकाशे पुस्तकं न पठाभि। अह द्यो रामचद्रस्थ
खु गतः तच्रन्द्रदत्तः किं परयति{स फक फ गू लादति
सोमेन दत्तं फलं स न खादति रामस्य रो मनं पुस्तक
कुत्रास्ति १ तन्नगरं गच्छ। स त्वां परयति । अहमनत्वां
यद्यापि । कथ स तच गच्छति १ ख तच नास्ति।
देरामच! ल्प फलं खष्द 1 हे मदुष्य! पुस्तकं पठ।
(६० }
त्वं त गच्छ। हृदा्नीं सत्वरं घाव । सत्यं वद । पं
दिख ।फलं तच नय ।
वहि, सं इदानीं छत्र मतः १ वद्‌, त्वमधुना ककि
पठसि? चकं श्रानयेदानीम्‌ । अधुना धाव। फलं शीघं
स्वाद, ! रा्रस्प शोननं पर्क करपणसय गुहं नय । तव
रक चखं कः परयति १मम पीन वद दीघं तत्र नय।
अभेवोपविदा। उदानीमहमवरैव तिष्टामित्यं सीधा
गच्छ। त तसयगहं प्रापय) ममपञ्चतच्रनय1तस्ा-
देकं पर्चदेदि। त देशं गच्छ। अधुना वुहि, त्वया
भिखुक्तम्‌ ? ख कदापि युत न वदति । अहं सदा युक्त
सत्यमेव वद्वामि गृदृस्य समीपेस चिम्वति। स
हदा चने दृश्वस्य समीपं तिष्टति ! फं देदि । पुस्तके
नय। परञ्च दछिग्व1
यः जरः पुर्प इदानीं मम नगरेऽस्ति, स-एव तच्नाय
गच्छति ।\यं त्वं इदानी तच पद्यसि, सएव स
भ्रूपः । चेन तुन्पं घनं दत्तं, स एव चीरोऽस्ति।
तस्त्रान्नगरादिदानीं यो मनुष्यं आगतः स एव यत्त
दत्तशमांऽस्नि \ यस्य पुरुपरय पुस्तकं त्ये पठक्षि;ःस
एवं नमं गद्‌ उदानामास्त 1 पन्ये सं नराऽस्तः
लब्‌ गृ करच्रास्ति १ तस्य नृपस्य क्रि नगरम्‌ ? -
(६१)
यदा स्वं तच्च ग भेष्याक्ति, तदाऽहं त्वां द्रश्ष्षामि।
कदा स्वं भपस्य नगरं गभिष्यक्षि ? यदा त्वं इवस्तच्
गाेष्ाक्ते, तदाऽदमपि तत्रैवागमिष्यामे। यदा त्वं
फठं लादिष्याकि, तदाऽ्दमवि फं ादिप्यामि । यदा
रामोऽत्र प्स्यति, तदा त्वमप्यच्चं खादिष्यसि । पदा
स पुस्तकं पटिष्यति, तदाऽहमपि पठिष्यामि । यदि
स्वतच्चन गमिष्याक्षि,तद्यंटमन्नमपि न खादिष्यामि।
अहं मम गृदमद्येदानीं गच्छापभि, त्वं श्वः आगे-
ष्यसि) कः इदानी तन्न गमिष्यति ! अदमयाऽ्नं
जैव पक््यामि। ~
अदमिदानीं धाविद्याभि ।स्वं न धात्रिप्यसि । क्षि
सं मम पच्नंतं नरं प्रापयिष्यति ? यदि स मगर गमि-
स्यति) तर्दितव पच्च प्रापपिष्यति। तत्कथं सविप्यति।
तदेवं भविष्यति १ स इदानीं करूपे पतिष्यति । नहि
नरि, स इदानी तस्मिन्कूपे नैव पतिश्यति। पद्य
त, कथं स धावति । त्वं क्त्र परयति १
सूखना-रञ््ोज यदिङ्ढ वाक्य समक्षम नदीं भयि,तोयच प
पाटो दज वस्यो देख सन्ते द ।

ठर ---
(६२)

पाट रष

संस्करृत--वाचन-पाठः |
स मध्यद्े कुत्र गच्छति! यच्च रामो गच्छति,
तनय र गच्छति । त्वं रान्नौ छु गमिष्यति १ अर्द
तव गृहं गमिष्यामि । स सायं नैव मपरिप्यति, तदा
त्वं कि करिष्यसि
५ --जदु तव गृहं सायमागनन्निष्यानि। त्वं
मम गृहं
खाय सत्वरमाच्छ ! सोऽद्य तस्य नगरं
गमिष्यति,
फलं मन्नपिप्यत्ति । यथा स पुस्तक परयति,
तथा
पठि । नदि नहि, स पुस्तके परयति, परन्तु नैव
पठत । स इदार्ना पुस्तकं पदयति परन्तु
कि न
पठति एत्वं लश्च दिवा किन मिष्या?
रामचन्द्र
रानी द्यपरस्य धरकाडोन पुस्तकं पटिष्याति | त्वं
यद्यन्त
प्यास त्द्‌ म्बादिप्यातनि । तस्मिन्वने इदानीं
खाट सानन भविप्यति । तस्मिन्गरहे
इवेतं वस्नं
नास्त । कसनगृह रक्तं वचनमस्ति ? चद्‌ । शछीध
1 नव दुस्रक नयीनमस्ति,परन्तु मम पुराणम
स्ति ।
या धनादयः पु्पो गन्निष्यति, तदाऽदमपि
गसिप्यामि)।
(३३)
स्वं कमं कार्यस किम्‌ १ नहि, अहमद्य मैव
करिष्यते, स कम कदा करिष्यति ? यदा त्वं करि-
च्यक, तदा स करिष्यति ! सं मद्यं फं दास्यति ।
त्वं मर्धं ॒पुस्तकं नैव दास्यसि किम्‌ १ त्वमिदानीं
पुस्तकं तत्र नय अहं तजेदानीं नैव गमिष्यामि ।
अदं श्वो गमिष्थामि । तद्य को गमिष्यति १ प्रायो
भूयभिघ्नोऽय सायं तत्न गमिष्यति ।त्वं पत्रं कदा छेलि.
ष्यसि १ अहं पच्रमघुनैव दिखामि। यदा त्वं पक्ष्यसि,
तदा स कुत्र भविष्यति १ यदाऽहमन्नं पक्ष्यामि,तदासः
स्वगरह एव मविष्यति। जरह कदापि नैव पतिष्यामि.
अदहमिदार्नी तेन सह वदितुमिच्छामि । रामस्तञ
गन्तुमिच्छति । त्वं धनं दातुं नेच्छसि क्रिम्‌ १ स
ष्डदार्नी पच छेलिवुं तञ गनः । त्वं तच्र फलं प्रापयितुं
{किं न गच्छसि “अहं कन्दुकं ्रामयितुं गतः) जह-
मिद्धानीमश्नोपवेष्टुमिच्छामि । सोऽय पक्तुं तत्र गमि-
ष्यति । अहमद्य सायं धावितुमिच्छामि । स पुरुषः
श्लोभनमपि रलं खादितं कि नेच्छति १स साधुरस्ति।
अतो नेच्छति । अदमीक्ञे खरणं गन्तुमिच्छति ।
सर्वेश्वरं रारणं गच्छ)
यदि सोऽयाच्रागमिष्याति, तर्हितस्वं तच्च न गच्छ।
( २७५)

नाचच्दरवः प्रातरेव गच्छ। किं त्वं पुस्तकं पटिष्यासि ?


अथवा ख परिष्यति {स सदा प्रभूतं वदति ।त्वं चद ।
नाचद्दं वदिष्यामि। सत्यमप्ययुक्तं न वद । यदे
स(ऽद्यदाना फट न खाद ति,तर्हि त्वामिदानी मेव खाद
न्व न्वः छुच्र गमिष्यसि १ यदि सोऽय नागत्निष्यतनि,
त्यं तस्य गदं “वः सायं गामिष्यानि । कस्तत्रेदानी-
मेवं वदति १तच्च रामभद्रोऽस्नि, स एवं वदति

नाहे तच्च रुमचन्द्रौ नासन | तर्हिकःस
स दरिथन्दरोऽस्ति। सको दरिथन्द्र!? स नागपुर
कशया वचप्णुनिच्रस्य पुत्रो दरिश्न्द्र इदानीमेव
नागपुराद्चागतः।त् शोभनः परुपोऽस्ति । स नागपुरं
कदा इनगामिष्यति ¶ स परश्वः सायं नागपुरं
भति
गा्रष्याति । जधवा भ्व एव गमिष्यति |
स केन सर्‌
गतः १ स देवदत्तेन सहागतः। देवदत्तोऽपि
तेन
सद्‌ गरिष्यति किम्‌ १ नदि, देयद्तोऽ्चैच
स्था्यति।
सष गत्निष्पति । त्वमिदानीं ङि
कारिष्याक्ति!
अहामदानीं न किमपि कसेमि।
रामा गच्छति। रामे दारणं गच्छ। रामेण
धनं दन्तं।
रामाय च्चदेदि। रामात्‌ भेट; होऽपि मास्ति।
रामस्थ राज्यं । रामे चित्तं सिरं कर्तं
। दे राम!
मां नार्य)
(ष)

पाठ २६
अदं वदामि । विष्णुमित्रेण सदाहं वदामि। अदं
विष्णुद्रामणा साकं वदामि। त्व हरिशिन्द्रेण साकं
किं वदति १ स त्वथा सह्‌ फिंचदति१ त्व॑तं कि
वदाति १ रामेण सह गोर्विदः; कदा वदिष्यति सरि
वदति १स कुत्र वदाति? देवदत्तो वदति। वदाति
विन्नामिन्रः ! रघुनाथः पठति । गदाधरः खादति ।
खादति रघुनाथः । टे देवदत्त! त्वं किं खण्दकि?
हेरिथन्द्र ! त्वे फठं खादसि किम्‌ १ जहे फलं
सादाभि। अहं किमपि न सादानि। स किमपि खादति
किम्‌ ? माधवो न खादति किमिदानी कलम्‌ ? त्व-
मिदानीं न खादसि किम्‌ १ अधाहं पठामि। यत्रां
पठामि;नत्रस पठति।यत्र स पठति, तत्राहं पठामि।
यच्चाहं पठामि, तच त्वे पठ अधुनात्वं पठ । अह
सूर्यं ददयामि । त्वामह पडयामि। रामचन्द्रः स्वा
प्यति । कः त्वां पयति { त्वं कं पर्वति? न्वां
कः प्यति ? परयति कः स्वाम्‌ ? त्वं गदाधरं
पदपसि किम्‌ ?
त्य तत्र क्ति पयसि १ जअधुना.स त्वां परयति
इदानीं स्वं पदयाक्षि । त्वं कृच गच्छि १ त्व काली
(च. दमा.ना१)
(दद)
गच्छासि किम्‌ ? कः कार्ञी गच्छति १ अहं वेणुद्रान
गच्छामि । अह नगरं गृच्छाभि। रामचन्द्रं नर
गच्छति ! रघुनाधः पाच परयति । त्वं पाड प्यास ।
प्यति रघुनप्थो जम्‌ । जरं अरं पद्यानि । त्व
जर पदयसि किम्‌ ? रघुनाथो जलं परयति किम्‌ १
हसिथिन्द्रो गच्छति 1 देवदत्त } त्वं गच्छि । भित्र!
अदं गच्छामि, त्वमपि गच्छ। सेचः तच्च पठति| निनच्न!
स्वं तच्च पठाकषि क्रिम्‌ १ अदं त्न पटामि। तत्राह
स्वदामि ।
तच्र त्वं वादा 1 रामचन्द्रः तच्र फलं खादति ।
दरिधिन्द्रः तत्र पयति 1 त्वं तन्न परयसि । अद तत्र
पर्यानमि । रघुनधः तच्च गच्छति । त्वं तन्न गच्छाकषि।
ततत त्वं गच्छाति ! गच्छति त्वं तच्च । तत्र रघुनाथो
गच्छति गच्छक्ति रघुनाथस्तद्य । अदं तच गच्छामि।
तन्न गच्छाम्यदम्‌ । तवाद गच्छामि । प्वादाम्यदुं तञ।
तचरा खादामि 1 म्बादामि चाहम्‌ । श्वादक्तित्व
तच्च । तत्र त्व म्बाद्षि¡ खादति रघुनाधस्तच्न ।
रपुनाधस्तच्न स्वादति 1 गदाधरः पञति । पठति गवा
धरे ग्रन्यम्‌ । पठति ग्रन्थं गदावरः षदे कष्ण {तच
त्वं पठास ! पटति कि त्वं नच १ रषनाधस्तच्च पडति।
अदं तच्च पठानि । पयाम्य्डं नच] तत्राहं पठानि!
{६3

रघुनाथः कुत्र पठति ? कुज पठति रघुनाथः १ पठति


रघुनाथः कुत ? त्वं कुच पठसि ? कुत त्वं पठसि
पठसि स्वं कुत्र १ अह कुज पठामि ए ऊुतादं पामि
पठाम्यदं कत्र १ अहं कुच खादामि ?कुतराहं खादानि!
श्ादाम्यर्‌ं त्र ? त्वं छत्र खादसि १ फु त्वं खादति?
खादसि त्वं कुच ! रघुनाथः इत्र खादति {१ खादति
रघुनाथः इत्र १ कच रघुनाथः खादति ?
रामचन्द्रः इत्र पदयाति ? परयति क्त्र रामचन्द्रः?
त्र रामचन्द्रः पश्यति ? त्वं ङ्च परयसि १ ङत्र त्वं
पश्यसि ? पटयसि त्व डा ? अहं डच पदयामि १
त्राह परयामि ? परयाम्यदं कुत्र ?, हरिश्चन्द्रः कुत्र
गच्छति १ इत्र हरिश्चन्द्रो गच्छति ? गच्छति कुत्र
दरिन्द्रः? त्वं त्र गच्छसि ? इव॒ गच्छसि त्यम्‌ ?
गच्छसित्े वर ? गदाधरो गच्छति छत्र १ अरङघत्र
गच्छामि १ गच्छाम्यहं कुन ? कजा गच्छामि १ अवच
साणचन्द्रः पठति । पठत्यन्न र!+मचन्द्रः। राम्चन्द्रीऽ्च
पडठाति) त्वमा पठासि । पछस्यन त्वम्‌। अच्र त्वं पर्ति।
अदमञ पठामि । पठाभ्यदमत्र । अचरां पठामि । यत्र
हरिश्चन्द्रः पठति । पठति यन्न हृरिन्द्रः ! दरिथिन्द्रो
यत्र पठति । यत्न त्वं पठसि ।
१ ---
(२८)

पार २७
यदास न पश्यतति, वदा खं पश्यति । यदा सं प्यति,
चद।ह न पदयामि । यदाहं पदयामि, तदा स न परवति ।
तदा रामचन्द्रः गच्छति । रघुनाथस्वदा नेव गच्छति । तदा
त्व नैव गच्छति! अहं यदा नैव गच्छामि, वदा द गच्छति।
सयदा नेव गच्छि, ददा स्वं गच्छसि । सवं यदा
नैव गच्छसि, तदा स॒ गच्छति । रघुनाथः कदा गच्छति !
सः इदानीं न गच्छति 1 रामचन्द्रः कदा खादति ¶ इदानीं
सनेय पादत्ति। फिंददानीं सन खादति? नस दृदानीं
खादति । एष सतत्र गच्छति ? नदि, स तत्र नैव गच्छति।
स्वे तदा पठसि करिम्‌ १ नाहं ठदा परडामि। वदास्वंफिन
पठसि १ रघुनाथः कदा पठत्ति ? अदं कदा पठामि1त्
कदा पठति ? यदा रामः पठति, तदा छृप्णो न पठति ।
षृप्णो यदा परि, वदा रामो न पठति ।
यद्‌ दरेन्द्र; खादति, वदा रामो गच्छति! यः
पदति, ते दरिषन्द्रः पद्य्ति। धर्यं इरिधन्द्रः पश्यति।
स्यं धरम पश्यति फिमू] रामः चय न पश्यति! अहं र्यं
पदयामि त्वं ष्ये न प्श्यति |अहं ष्यं न पश्यामि।
च रामस्य जनरूः, णवं पश्यति । वायुः गच्छति । सोपः
मच्छि । वायुने गच्छति 1 सोमो न गच्छि । दरिथन्द्रस्य
(६९)

जनकः कदा सोमे परति !ष्णस्य जनकः सोमनप्यति


किमू ? स्वमित्रस्य जनकः सोमं न परयति किम्‌? सवौमिव
आगच्छति किम्‌ ! किं स्वमागच्छाति ? अहमागच्छयमि,
सोमं पश्यामि च । हरिश्चन्द्रः फिमपि न सखादति। रामः
फिपपि ने पयाति । ष्णः किमपि न प्रति । खादति
न किमपि रमः । छृष्णः किमपि खादति । न सं किमापि
खादति । न खादाम्पहं किमि । अचां गच्छामि। त्वम
गच्छसि किम्‌ १ सोऽय गच्छति ।
अद्य रामचंद्रो नगरं गच्छति 1 हरिश्चन्द्रोऽ नगरं
गच्छति । रघुनाथः ष्णस्य शेते वस पश्यति । गोपालो
नग्मागच्छि । यन्नमित्रो वनं गच्छति । विप्णुमि्रः
पुस्तकं पठति । दर्यो गच्छाति । वायुरागच्छति । सोमो यदा
आगच्छति, तदा स्वमा खाद) स पुरुप इदानीं पश्यति ।
त्वं मा प्श्य । तृणस्य वर्णो हरितः भवाि। रामस्व
इस्तः हसरोऽस्ति । ष्णस्य हस्तो दीपः अस्ति । चन्द्रमि-
- त्रस्य गः शोभनः अस्ति ! तव ओष्ठो रक्तोऽस्ति । रामस्य
ओष्ठो यथा रक्तोऽभ्ति, न तथा छृप्णस्य । भूपो वद्ति ।
भूपः नगर अघुना गच्छति । भूपः सायं पत्रेण
जं परिवति। भूपः एलं खादति! भूपः परांङिखति।
भूपः व॑ पूपं पश्यवि। भूपः पादभ्यां यच्छति । भूषः

( ७०)

रामाय पुष्पं दास्यरि। भूपः केशान्पश्यति । उचानि भूष


स्विष्ठति । अधुना गदे नैव पिष भूपः । य एव नगरं
गता भूषः। भूपस्य चस्ते रक्त अस्ति। कद्‌ भूपा दरणि
गच्छात! भूपस्य नयन शाभनमस्ति। भूषा विन्ञाजस्त।
वाचालो नास्ति भूषः। भूपाऽम्बर सामे परयति)
भूपः
खय अघुना पश्यति
द्वदत्तस्य जनकः कृपणः, इति जनो वद्चि। जम
घद्याने गच्छति । गच्छति ग्रामं जनः। जनः अन्धः अस्ति।
जनः किमपि न करोति । जनः दिं न वदू, वदिष्यति
च! जनः रि न द्रष्यति, खादिष्याति वा! जनो प्रामं
गच्छति । जनो ग्रामादागच्छत्ति । `जनो वदति । जनः
पखाते ग्रन्थन । जनः परयति दवभर्‌ । खादति फएठ जनः |
जनः अस्ति । जना मवति । जनः प्ताति । जना लिखत ।
जनः पचति | जनस्तिष्ति 1 जना घावाते । जना वाद्य
पच 1 जनां दरुत्यत्ति खाम्‌ । जनः सादिप्पवि फलम्‌ 1
ममिप्यवि ग्रामे जनः । जनोऽनन क्षयति ।जनो धाविष्ययि -
जनः उद्यान प्रति ताय प्रापयप्यात्त।
(८७१)

पाठ २८
अनो ग्रामाचरिष्यलि। अनः शोभनो भविष्यति ।
तिमिरे जनः पतिष्यति । जनः किमपि फरिष्यति। दास्यति
जनः। अरं नेष्यति जनः । जमोद्रष्टुं धावति । फष्णो षदि-
प्यति । ढृष्णस्त्वां द्रक्ष्यति । छृष्णः फठं खादिष्यति ।
कृष्णो गमिष्यति नगरम्‌ ? ृष्णो षने गमिष्यति । ष्णो
नरं द्रक्ष्यति । कृष्णो द्रष्टुंधाकिष्यति ।ष्णो मां प्रापयिष्य-
ति। छृष्णश्चरिष्यत्युदचानाव्‌ । ष्णो मूढो भविष्या ।
छृष्णः परतिष्यत्ति। कृष्णः मालां करिष्यति । ष्णो वत्तं
दास्यति । ष्णो षसं ष्यति । कथं छृष्णो वस्रं नेष्यति ।
ष्णो वाचारो मवति। कृष्णो ठिष्ठो भवाति । विक्ोऽस्ति
छृष्णः । ष्णो बाधेरोऽस्ति । कृष्णो भनाव्योऽस्ि । कृष्णो
गाम गतः 1 ढृ्णो प्रामाद।गतः । छृष्णेन तवां प्रति क्षु-
क्तम? मां प्रवि किं दत्तम्‌! कि पीतं छष्णेन ? णोमनोऽ-
स्ति छृष्णः। कृष्णो धीयेऽस्ि क्तम्‌ ? अस्त्युदारः कृष्णः !

रामस्य करः नीलः अस्ति । इृष्णस्यन तथा यथा


रामस्यािति 1 परंतु छृप्णस्य शेत; अस्ति । तव करः दीर्धः
अस्वि किम्‌ ? रामस्य करः शछनोमनोऽस्ति। न तथात्व
करः शोभनः । तस्य अश्वः चरति । रघुनाथः खादति
#
५4 ~

र (७२)

करेण । रामः करेण फलं खादति । चनस्य करः कोमलः


अस्ति |मेगः करेण वं दास्यति । मम करः त्वा भूषणे
दस्यवि । राममद्रस्य स्कन्ध; शोमनः अस्ति। युवकस्

केशाः छृष्णाः सन्ति । जनाः फलान खादन्ति पुरुपौ
एलानि खादतः ।पुरुपौ लिखतः पतरम्‌ ।
शोभनस्य गृहख दारं विशालमस्ति । विशालस्य नगरस्य
श्दाणि छोमनानि सन्ति । धनाद्वस्य जनस्य केथाः
कथे सन्ति । रामछ्मां अधुना स्कन्धे पश्यति ।कृष्णस्तव-
स्कन्धं प्रयति । रामो निरन्तरं वदिष्यति ।सवं सदा फ वदि-
प्यति? अधुना देवदत्तस्तश्र गच्छति । मुष्यः पुस्तकं
पठति । नरः नरेण साफ गच्छति ! तव केः शुभ्रः अस्ति)
उदरस्य तस्य नरस्य ओठो रक्तोऽस्ति। करे पटं
पतति।
फरात्‌ प्रवति फलम्‌ । करात्‌ भूषणं पएवति।
भूषणं करे
पवाति। उव इश्व ददा फलमागच्दि ?पवीकजस्य पादः
शश्नः अस्ति । नगराद्‌ शव्द आगच्छति ।
वनाद्‌ दाब्दं आ-
गच्छाव । मध्याह शब्द्‌ आगिष्ण्ति। ग्रामादुदाये मदुप्य-
स्वाय दुातुमागच्छवि।
1;

(७३)

, पाठ २९
देवदत्तः पादाभ्यां गच्छति । मेच्रःपादाभ्यां मध्याह्ने
गच्छति । चेच्रः पादाभ्यां सत्वरं गच्छति ग्रामम्‌ ५
भ्रामिच्रो दन्तैः घलादाति फलम्‌ । क्रूपणो मनुष्यो द्रन्यं
नेव दास्यति । मसष्यः प्च जके पडयति। सः मठेष्यः
पात्रे जठ परयति । त्वं पदयासे जिम्‌ १ अहं पश्यामि।
सः चने जक परयति } देवदत्तो वनं द्रष्टं गतः। त्वम-
ष्यागच्छ १ वनं द्रष्टं मच्छ। चन्न ! स्वं पन्च छिषल।
देवदत्तः छः श्रीनगरादागनः । विष्णुनिवः श्वा
गपिष्यति राजपुरम्‌। हे नर! न्व गरमष्यातत क्रिम्‌ १द्‌
देष !स्वं उपवेष्टुं हर्यति क्रिम्‌ १ नि देवो गमिष्यति?
पुरुपः किं खादिष्यति ¶ फरं लादिप्याति । दुग्धस्य
वणे; श्वेतोऽस्ति | उद्यानस्य वणः हरितः अस्ति।
तोपरप वर्णैः श्रः असिति! तस्य पुष्पस्य वर्णः कृष्णः
असि । नीरं त्र अस्ति। रिं स्यमिदानीं न पठिः
अहं सदा तच्च पदयामि । भिन्नो यच पश्यति, तत्र
चैनो गखठनि। भूपः कं पुरुषं परयति १ अपुनाऽद भप
पद्यामि ! स्यं कदा तन्न वदाति १ यदा रषुनाधस्नन
गच्छति,तदा स्वमघ्रागच्छ। कृष्णो शूुपोऽलि तदानीं
रघुनाथो रामचन्द्रं वदति । तदानीं रघुनाथो रामचन
(७४ )

-पद्यति। करष्णोऽघुना कुत्रास्ति १ रा मोऽ कुत्रास्ति!


-यत्र पादः पतति, तच्च कोऽपि नास्ति । यच गोर्विदः
प॒श्यति, तत्त्व न भवसि.। य त्वे प्यास, तत्न
-सुष्ंदो नास्ति
यत्राहं पद्यानि, तग त्वन भवकि। यदा रामा,
गच्छति, तदा विष्णुरहं गच्छति! स कि किमपि
न वदति १ विष्णुरिदानीं किमपि न पठति । यथा
मोचिदः पठति, तधा घुदुदो गच्छति, तथा हरिः फं
म गच्छति १ अहं पठामि । अहमदय पठामि । अह्मय
न पठप्मि { अहमद्यात्र वदामि । त्वमद्याञ किन
चदाक्षि १ सोऽग्रात्र किं न वदति १ सोऽय तत्र खादति।
किं त्वमिदानीं तच परयति ? नदि, अदं अद्य अव्र
"पद्यानि । अघुना त्वं खादाक्षि किम्‌! खुङुदः सुत्रास्ति।
रामस्तय्र नादिति । त्वमद्य तत्रक्रिन परठाकषि कमलस्य
कः वणः { कमटस्प दार! वर्णैः ।दुग्धस्य कः वरणैः!
श्वतो चणेः दुग्धस्य । तिमिरस्य कः चरणः । तिमिरस्प
कृष्णे वर्णः 1 अहं तेच वदामि ।सोऽय कुल गच्छति!
नत्व मम गद्‌ जय आगर्खपि किम्‌?
(७५)

पाठ ३०
मैन्रख भूषणे दुत्राक्ि १ सवं परं छिन र्विहिएयत्र
बुद्धो गच्छति, तवर त्वं फन गच्छमि ? गृदस्य दारं थत्राः
स्ति। राभवंदरस्य वछत्रास्ि ! सरिठे कमर कि नालि!
एष्णस भूषणं सत्रा ? देनदेत्तस्य पुस्तकं वध्र नालि ।
भृपएसख नगरं अत्राह । स नगरादागवः। खादति फठं सः।
स्वकरे किन खादसि!
अदं इदानीं वनं न गच्छामि । सदा वत्र गच्छवि विश्व
नाथः। स इदानीं जरस्य' समीपे गच्छति । तख पुस्त
पुराणं अत्ति । वस्य नगरं विदयाठं अलि । छृष्णख दस्ता
भरिष्ठोऽस्ति । शुेदश्य वसरं नर्वानं अस्ति । रामो त्रिध
भवति । वाचालो दरिरिदार्नीं वदति । वेवं दुग्धं अजुनेन
पीतम्‌ रयुनाधः एृप्णोऽस्ति 1 वनं दरव अस्वि। सः मदुष्यः
अन्पोऽ्ि। स्वं परोऽपि । उछ मृदख द्वारं दखं अलि ।
स्वे षः जरं प्रायापेतुमिस्छवि 1 स्वं वनं गन्तुं इच्छति !
दयो भूषणं द्रह्ु श्व्छवि ? रघुनाधो वीरोऽलि । रि
र इच्छसि स्वम्‌ १ सोऽत्रागन्तं नेन्छति । स वप्र ादितुं
च्छति 1 तित्वं थत्र खादितुं नच्छपि ष पुष्क नेतु
इज्छति ! गोरविदः पुस्वर पदि नेच्छदि। सं फ दच्छ्ि ?
तव षस रक्तं अस्व क्विम्‌ १ ठ वणे; ङृष्णोऽलि स्ट


(७८)
ष्या । त्वमत्रैवोपविद नोचेदहं गमिष्याै। तवं आगच्छ
„ चेत्‌ ठि अदं अत्र व्ष्ठामि। त्वै वतन तिष्ठसि चत्‌ अद
अगभिष्यापरि |
स्वमागच्छ नोचद्हं गमिष्यामि । त्वं अन्न इर, अद
खादित इच्छामि । खादित आगच्छामि | त्वं करं ममय।
रघुनाथः कृष्णाय पातनं दास्यति । छोभनं पात्र दुग्धाय
दास्यति! स दुग्धाय दोमनं पा नेष्यति! खं जवो
परविश, तुभ्यमदं वतं दास्थामि 1 स्वमत्रैव तिष्ठ, तुम्पमं
दुग्धं दास्यामि । स्वमच्न स्थातं किं नेच्छसि ! अद स्वया
साकं पदितुमिच्छामि। स्वं मया सह बदिते नेच्छसि किमू१स
स्वया स्‌ वश्तुभिच्छति। त्येतेन साकं वक्तु क न इच्छरि!
अहं तम्य, चंदे दास्यामि । त्वं मद वद्धं दास्यसि किर
रघुनाथो घशन्दस्य गृदे उपवेष किं नेच्छति १ स्वमेव तस्य ,.
गदे, उपविश । त्वं पष्प द्रष्टुं इच्छसि किमू यत्र सं गन्तु
इच्छसि, ठच्च मच्छ ।त्वे कुत्र गन्तुं इच्छति १ अहं तच्ामः
च्छामि, यत्र स्वं मन्दु इच्छति ।. यच तं खादितुं गच्छाः `
त्रा नामच्छानि 1 पच स्वं पठति, तचाहमागच्छाभि } अदं
यच पठामि, तच्च फन पठसि ? अदं यदा खादामि, तदा
स्व पिः नागच्छसि १ सायमदमव्र खाद्पमि 1प्रातरदं फर
खादामि 1 यदाद पद्याप्नि, वदां किंन प्य?
* (७९)

पाट २२ “-
~ अहं दिखानि तवा त्वं किं वदसि १ यदाहं वदामि
,तदा त्वं किं डिखसि ! यच रघुनाथः पनं िलति,
त्र ष्णो गच्छति । यदाह खादामि, तदा त्वं पठ!
यच्च त्वं गच्छसि, तच गच्छाम्पद्म्‌ । रघुनाथः पुराणं
वचर दास्यति । विन्बामिन्नो भूपणामिच्छति । तचत्वं
पुष्पं फिं न परयति १ सायं त्वं पुष्पं पडयाक्ति, त्व
खदा पुष्पमेव परयसि किम्‌ १ स यदा गच्छति, अहं
तदा गच्छामि । अहं यच्च पदयामि, तच्च स न गच्छति
किम्‌ ? तदाह किंन खादामि? यदा त्व खादसि,
` तदा विन्वाभेत्रः पठति करिम्‌ १
विन्वामिन्रो गच्छति अधवा न मच्छत्ति। अह
पठामि अथवा न पठामि । त्वं खादसि अथवा न
ग्वाद्ि । अहं प्रातरच्र आगच्छामि । यदि स लादि- ,
ष्यति, तर्हि अरं वदामि । अहं ममे यदा पठामि
तदा न स आयच्छति । यदा विन्वानित्रस्तच्र पर्पति,
तदाद तत्र न गच्छामि7अदं सलिलं द्रश्टामि । अहं -
कमं न पश्यामि । अदं कमं नेतु जआमतः। विभ्वा
पिन्नो गच्छति ।शरम्प्ति न वदाति ।करुणे न गच्छति,
तदा करूष्णो न परयति 1 अद्य तच्च रामोनममिष्यति।
रामो निरन्तरं तच्च गच्छति । रामो खुकुदेन सह यदा
(७६३)
रामचन्द्र नथीनं पुस्तके चोमनं अस्वि । युषुदख `
पराणे पृते शोभनं नास्ति । रामस्य नधीनं खं कुत्रास्ति ?
विन्चख नरसख शोभनं पुस्तकं अत्रास्ति ¦ त्वं शोमनं . वन |
भिदानौं गच्छि चमू १ नदि, इदानीं अहं ठव विश्य
यदं आगच्छामि स नरः भूपस्य शोभनाद्‌ गृहात इदानीं
आगच्छति । स कृपणः पुरपः इदानीं कुत्रास्ति १ ङष्णः
रामं प्रचि पदति । रामेण सद विष्णुमिवः बदति । रघुना-
येन साकं दरिः नगरं गच्छति । मान पुस्तकं फूवम्‌। तेन
तत्‌ शोभनं फम्‌ । भूमिचो तस्य भूपस्य नगरं गठः।
मम तक्राश्ाद्‌ त यदि पुर्तकं नेष्यति, वदं दास्यामि । .
त+ सकाशात्‌ यवहं वसं नेष्यामि, वरि सं दास्यति किम्‌?
छदो गमिप्यि कि सत्वरं १ चं सत्वरं मं पुस्तक देहि 1
सस्यं सपतर "ठखिष्यति किमू ? स दभ्यं पुस्ठफ दास्यति
करिम्‌ १रामे पाप्रं पदयति करिम्‌ मगा वरस सखिलं दत्तम्‌ ।
स्वया वन पाध दत्तं किम्‌ ? तेन मदं फलं दत्तम्‌ ।
भूपस्य नमरं को गवः १ दुद यथवा रामः? त्वया
वरे फिमपि उक्तं म्‌ १ देवदतो गृदादागचः । अदं नगरं
गनरः। स उद्चानादागक्तः । दाचाडो घदो वनादागतवः 1
अवाह दुग्धापागठः 1 अद्र सं चन्दनाय गवः किम्‌ ? सं
इदानी अतरोपविद 1स्वं अच अरय चषि) त्वं अय पत्र
चिव ।त्वं चः प्रावः एं खादिप्यदिस्धिमि१
9
- -- (७५)
पाठ ३९१
रामो रक्ताय वचरायागतः। विश्वनाथो नीरायोचानं गद।*
रथुनाधः पृष्पायोदयानं गवः । सर नगराद्मगन्तुं इच्छति ।
अह त्वया सहागन्तुं इच्छामि । स परया साक पटितुं इच्छति।
अहे पेन सहे धावितुं इच्छामि । रामः कष्णन साक्रं वक्तुं
श्च्छाते । कृष्णः पात्रे कतु इच्छति । अहं भूषणं दतु इच्छा-
म । मया सह पुर्पो वदति । स्वय। सद स नरः वनं परयति।
यत्रसत खदति; तत्राहं न गच्छामि । अहं अत्रं खादामि?
स इत्र खादसि! यत्र स पठति तत्राहं पठामि। कः पठति
फं पठति १ स 1 प्यति ? रधुनाथ इदानीं न पटति। सं
अधुना फं खादसि ? अधुना जिन खादति १ अददिवा
खादामि । स रात्री पादति। सं दुतं पादसि। से फर
खाद अयवामा खाद्‌ । जलात्‌ कमर नय । तोयात्‌ फलं तत्र
नय । सलिलात्कमरं तत्राहं नेष्यामि । ते तत्र वारिलात्क-
मरं नेष्यति फि्‌ १ स तस्मात्तोयादागच्छवि । स तस्मिन्‌
सासु कमलं परयति । स तस्मिन्पात्रे पुष्पं प्यति । स
भन पुष्यं द्रह्पवि सं गृहे पुष्यं द्रहसि किम्‌।
र्थ पस्वरु दते पठ । यदि स पुस्वकं पठि, तद्य््मा-
गच्छामि । घ॒ सव्यं बददि। भूषोद्यअगगत्तः। सेंमया
सह वद्‌, नोचेद्ई गमि्यापि ! खं किख, नोचददं लाषि
८८०) ॥

आगमिष्यति, तदाहमष्यागमिष्यापमि 1त्वमपि तदा


तच्र गच्छ । सं सवभ्रतानां इन्वरोाऽस्ति । सं भताना
दृदशे तिष्ठति! सवेभूतानि भ्रामयन्‌ तिछठति 1 यन्तरा
शूटढानि रामयन तिति । मायया यन्वारूढानि
श्ूतनि भ्रासलपन्‌ पि्टतति \
द भारत! त्वं रारण गच्छ । स्वे तं.शरणं गच्छ।
त्च तं एवं जरणं गच्छ) त्वेतं सवेनावेन शरण
गच्छ । त्वं शान्ति पाप्स्यक्षि । त्वं स्थान पाप्स्यार्षि।
त्वं क्रान्वतं स्थानं प्राप्स्यसि । सत्यस्य वचने श्रयः
अस्ति । श्रेयः सत्यस्य वचनं अरित । सत्यादि
दित वदेत्‌ ।
हिते यदेत्‌ ¦ तत्‌ भूनदिते असनि । यत्‌ अत्यन्तं
, -भृतादेत जिन, तत्‌ मम सयं मतम्‌ । सः मरणात्‌
॥, भातः जस्ति! त्वं मरणात्‌ भौतः न अश्ि। अदं
4
-मरग्पात्‌ भीन; न अर्मि। तस्य याः दूपितं अस्ति।
तच यज्ञः दूवित्त नास्ति।
देदत्तो कृद्धा जवति | तस्य हिरः पितं असति।
? तथापि सन वृद्धः। यस्मात्‌. शिरः पठितं अरित, .
तस्मात्‌ व्रद्धोन भवति, तस्मात्सःन वृद्धः विष्णुमित्रः `
अधघीयानोऽस्ति। अतः सख स्थावेरः। स युवाजंपि
स्यविरमागरः जघीचानःने तर्णं जवि खविर्‌ विदुर्देवाः
1 वर

अक २
|
ॐ ` |


संस्छत-पाठ-माट।
. {सस्टत-भाषःका मधभ्ययन करनेका सुगम उपाय]

दितीय भाग!

4
+ - ~
केखढ़
प. धीपाद्‌ दामोव्रुर सातवदकर |
|भव्य -स्वाभ्याय-मड्क, मादित्य वाचस्पति, मीदाकर्‌
|
द्शषमवद
--="--
सवत्‌ २०१०, पङ्‌ १८७५, सन १५५४ |
^-^ ----*=---+--०-------- {
[2 [>
अधाषक् ठच्छष्ट

„+ भपप उच्रति देस्छत माव स्वनि रहोदै भौर भवि भर


काठ नापो सस्छृच वास्य बनाना भी किदनी सुमते ना मया है,
ह भापमे प्रथम मागमे देखद्ीटलिषाहे।

भद यह द्विषीष भाग भाषे सम्युख प्सवुत ध्य जाला ह नौरपूर्ण .


भाशारै नि इषे भी भाषको मल्यंव छाम दोगा भौर धापडी प्रणि
संस्कृते भवि भर्म प्रषल्से हीषो जायगी ।

केखक
श्री. दा. सातवक्िकर ,

0 8
५ भरसार अर मुद्रकः य. ध्री. साववटेकूरन मीः,
श्वाभ्याप मेड, भर्व मृदेनाटव, मानदुधन, सद्-पार्दीर( जि. पत) +
~ ----~~~~-~-~-~~-~~~~~~~~~__~--~~~-~~-~~-~-~--~-~-
~
- ॐ
संस्छृत-पाट-माटा
[+^
द्विताय भम ।

पाठ
गिप्तङ्िकिव चम्द भमानमें रलिवे--~
पिबति -{षह) पीवादे। पास्यति (वक्ष) पीवेगा।
पिरक्ति -(द्‌) रीव्य वै! यास्य -{ ८) पदेन
पिषामि -(मे) षीष्ट) पास्यामि (र) पीञ्या।
मक्षयाति -( षह) भक्षण करवा है! भक्षयिष्यति (वह) मकण करेगा +
क्षयाति-(वु) भक्षण करता है। ,भक्षविष्यसि-{ द्‌) मक्षग केना,
भक्षियामिमे) भकगकरताद्टै। भक्षयिष्याप्नि- मै) मक्षगकरूगा।
भब दनते दननेवाङ वाक्य देतिवे--
सस्रत वाक्य ।
१ मद्‌ जङं विशामि) त्वं जे किन पिदसि?३ सः इदानी
ग्धं सैष पिवति ४ यः दुग्धं न दिवति पर कलम मक्षाव-
प्यते 1 ६ सः तथ भप्त भद्रयति।७ यद्रि व्वंदुः^+ पखल्त
< ता भु जरं दास्याम!
पगरिज पोतारं! २वुज्ठ््पा नहा गोदा १ ३ वड्‌ वदध
नद्ध पीता + जद नहीं पौठा। ५ वद एक नहा पम्वपाद्े षट वहो

(८४)
भन्नखाहाईै। ७ यदिद दृष नदी पीयेगा। ८ तो जख पौडणा।
भब शाप निम्नङ्खिठ वाक्योकि भाषावाक्य वनादूये--
संस्कत वाक्प 1
सखः भ्व; मन्न कुत्र म्चयिष्यति १ तव शदे सः उद्कं पास्यति
चानवा! कथे सः तस्य प्रे दुभ्धं पास्यति मम पात्रं तस्य
पाशात्‌ साधिकं रोमन आसति । ठव वसं मम वसात्‌ धिक
शोभनं नास्ति । अदं तथ नगरं चैव गमिप्यामि। खः दानीं गृहे
घ तिष्ठति, तं तश्च नय ।सवं गोदुगधं किं न विवक्ति † अदं गोदुग्धं
पच पिवामि" सद्‌ा पव सहं गोदुग्धं पिवामि, पास्यामि च। त्वं
जराप तधा कुख 1 तस्य दक्षस्य फठं स तत्र नयति । त्वं यत्र पतर
लिल। बं दवाना पव गदं गमिष्यामि । विभ्वामित्रः दुध गतः!
स ददानीं कुत्र अस्ति! काञिन्‌ गृहे ल इदानीं मस्ति १ स ददानीं
उद्याने मरित, पुष्पं फलं चःभानयति। त्वं शत्र जगच्छ, उपविश,
पुस्तकं च पठ ।
निप्रष्िक्िठ शब्द्‌ मय सरण कीजे --
ङाच्द्‌ }
चानरः ~ वेदुर | छेखः --ड्ेख
^ विरलः बिष्ठी | दण्डः - सोरी
माजीरः-- ष्टी [`
व्राह्मणः -- मराक्षण
^ सत्तपः -- सुपेष्िरय, धू कुमार -- रषा
मेच्रः -- मेय जपराधः-- गुनाह
येदः --वेद्‌ चारः -- छुटका
मय हनुका वाग्येर्ति उपयोग कीत्रिये--
८१)
~ संस्कृते काक्य ।
„ रतन ण्य, वानरः दुग्धं पित्रति।र तन्न वानरः नास्ति, स
पिर।लः अस्ति, यः दुग्धं पिवति) ३ तसिन्‌ बतपेत्वं किन
गच्छसि १४ तस्िन्‌ पत्र ध्वं दि करोपि?५सः कस्य शोभन.~
छुभारः १ ६ सः दारेश्वन्द्रस्य शमनः बालः।
भापावाक्य।
$ दा देख, षेद्र दूष पीवादै। २ वहं षंद्र न्हीहे, बह वि्ठीहे,
भोदूष पीवीहै) १ उत पृपनेत्‌ क्यो नां जाता१४ उत पत्रमत्‌
कथाकरदा दै ?५ वड्‌ फिञा सुवुर कडका हे१ ६ वह दरिरवन्ब्ा सुन्दर
कदा दे।
भय निम्नरिलित वाङ भाप पठते ही षमन्न क्ते टै--
र संस्कृत-वाचन--पाठः।
तव पुस्तकं अद तत्र नयामि । स मम फलं अत्र आनयति।
मोपाङः गोदुर्धं कुर नयाति १ भीमसेनः इदान यत्र आस्ति, तच
रवं अघुना मा गच्छ 1 यत्र ममर विालः अस्ति, तच त्वं दइदूरनी
पय गोदुग्ध नय । सुवर्णस्य आभूषणं कः करोति १ मया घुवणंस्य
भाभूपण कदापि न कतम्‌ । ममे गृदे एक. पुदर! सत्ति ।
संधि किये इष्‌ वाक्य ।
तव पुस्तकं त्र नयामि। सः मम एलमनानयति । गोपालो
मोदुग्धं कुत्र नयति ? भीमसनः इदानीं यत्रास्ति, तञ स्यमधुना
ज गच्छ। यत्र मरम विडाखोऽस्ति तत्र स्वमिवानीमव गोवुग्धं
नय। सुवर्णस्याभूपणे कः कसेति { तव पात्रमच्नाऽऽनय ।
-----~
पाटर्‌
न भीतो मरणादस्मि केवलं दूषितं यशः
विशुद्धस्य हि मे सत्यः पु्रजन्मखमः रिख ॥
( यप्डकदिक नारक १०।२०)
पद्‌-न। भीतः। मरणात्‌ । अस्मि 1 केव ) दितं + यः
वैशुचस्य । चि । मे । खुत्युः। पुध्+जम्म^समः । किले ।
अन्वयः-- ( महं ) मरणाद्‌ भीतः न भद्ि। वरुं परः वृदि।
वि विद्धस्य मे मयुः पुत्रजन्मसमः ड्ठि । क
अप (न) सुसु नी उरा ट, केवल यदा कलकित ह्ोनेसे
सरतः हं । मपर विरुद षु सुते पुत्रजन्मके समान हे,
पिताचायैः सखुदन्माता मार्या पत्रः पुरोितः।
नादण्ड्यो नाम रा्ठोऽस्ति यः स्वधमे न तिष्ठति ॥
मनुस्मृति 4४३५
पद्‌~ पिता । आचायः! श्यत्‌ ! माता। मार्या । पः।.
पुसेद्धितः ! न \अदण्ड्यः \ नाम । राणः \ जस्ति। यः। स्व्य्मे ।
स । तिष्ठत्ति 1 ॥
अन्वयः-- पिदा, नाचाधः, सदस्‌, मावा, भार्या, पुत्रः, पुरोहिषम षः
स्वति न विष्टवि, (सः ) र्तः शद्ण्ठ्यः नाम न जल्ि। ॥
भथे-- पहा, गुर, मिच्र, भाचाये, सुद्ृव्‌, माता, माय, पत्र, इरोदिद
( इनमे कोर मी ) घे स्वघमेरा पान नहं करे वर राजसे नद्ण्डनौय
नदीं दे 1 ( अरात्‌ भधर्माचरन कस्नेदार्खेश्े राजा अवदय दण्ड दे)
८“ न तेन बद्धो मघाति येनास्य पिं शिरः । ४
योषे गुचाऽत्यधघीयानस्तं देवाः ्यविरं विदुः ॥
मसुश्ट्रदि २११५६
(७)
पद्- न तन ।युद्ध. 1 भवात । येन ) मस्य । पलितं ! प्रिर ।
यः ।वै । युवा। अपि । मधोयानः ।ते ।देवा, ।स्थपिर । विदु"
अन्धयः-- वन भस्य पित दविरः, पेन षड; न भवति} यप युना
स्भपि भधोयान, त देवा. स्थविर विदुः
भर्थ-- निष्का किर ( बाड } व हये गया दे उसो पृद्ध नदा क्व,
छो युवा द्ोनेपर मी मध्ययनक्षीक ( युदधिमान ) दै उसे देव वृद्ध कढते है ;
विविध नरकस्यद द्वार नादयनमात्मन
काम कोघस्तथा लोभस्तस्मदितत्थय स्यजत्‌ ॥
भगवदरीता १६।२१
पद्-तरि+वि्ध। नरकस्य । इद । द्वार! नादानं। मात्मन ।
कामः! क्रोध'। तथा । खोभः। तस्मात्‌ । पतत्‌ । रयं । खजेत्‌ ।
अन्धयः-- भार्मनः नाञ्चन नरकस्य पतयु त्रिदिध द्वार । काम, कोष,
ओभः । तस्मात्‌ एतत्‌ त्रप व्यनेत्‌]
भथ स्ज्यकों नाद्य करनेदाढे नरक्ैये तीन दार ई। इषज्िष्न
तोन (स्म, श्नोध, सोभ) दो त्याग देना चाहिय)
प्राढफ इन छोकोडो कारभार पडभौरहोष्केतो सुखस्व कर २। णब
निन्द यास्व पद्रिये-
कः तच्र पदानी गच्छति ? सः मनुष्य. ्वार्नी कि पठति
दास भक्त खादति तदात्व कि करोषि? यधा वालक. धापति
नथात्य जपि धायक्ति किम्‌ १कदा स्व मद्य मम गृ मागि
व्पास्ि} वध्र एव त्व मच्छ यत्र स पुख्पः भस्ति। तस्य रूपस्य
यथ जू चत्र नानय । यतस्व गच्छासि तदास नागच्छति।
ख ्ुधपंस्य नाभूवषय शोभन पय करोति तव पाश्च मप्र आनय ।
कुश्च भस्ति तस्य पाम्‌ क त्र भस्तियः पय एरोति 1र
पख्प ? त्य क्वौ करोषि? स (इदान जल पिवति 1 याद
न्धं न प्दाद्सि तहि दुग्ध पिब । न युक्त ष्द्ग्ना ग्ब
राहु, कषर उच्य जख पव व्विामि 1
(८)

पाठ ३
निन्नकिद्धित कसम्वू \रननेँ रज्िये--
घ्रा ~ भधवा अपि -मी "
अयद ~ लयवा नोचेत्‌ - ना.
कवा ~ नधडा । हि ~ क्योकि ~
प्रभूतं ~ बहत \ चेत्‌ -यदि
< वय्यं ~ स्यथ न न्यूने ~ योद!
दन्‌ प्दोका ददयोग करके वार्य बनाहये-
१ किं त्वं पुस्तकं पटिष्यक्ि अधवा स पटिष्यति १२ यदस
सद्य सत्र मागनिप्यति तरि स्वं तत्र न गच्छ, नोचेत्‌ श्वः ध्रात-
पच गच्छः ३ सः सदा म्रभूनं वदति। 8 त्वं चद्‌, नोचेत्‌ भं
चद्विष्यामि। ५ ललं अति अयुक्तं न बद्‌ ।
दन वार्यो हिन्दी वाक्य देषिये--
१ क्य तुम पुस्त पदोमे अथवा व पदेगा १ ३ यदि बद भाज यी
यणा ठो तुन वषो मठ जा, नदीं सोकल प्येेजा) द इमे
भप्रिक मोठताहै। ४ तुम मोरो नहीं ठेर बोदेगा। ५ सल न्तर भवुक्त
मत बोर ।
शरव क्ष(पो निस्नारिखित वाक्य जब्दी सममे मानयेगे--
यद्विस अद इदानीं फलेन खादनि तर्दिस्यं ष्दानीपव
खाद्‌ । वं श्वः दूय गमिष्यति १ यदि लः अदनं आयमिष्यति,
सरदि महं तस्य गृहं भ्वः सार्थं ममिप्याप्रि! दः ठन्न इदानीं दवं
चद्रति ¶ तन्न रप्मचद्र- अस्ति सः पयं चदृत्ति। नदि नदि, तव
रामचन्द्रः नास्ति । तर्द कसः? सः हरिश्स्दः भस्वि। खः
कः दस्ििद्रः + स नागपुरदेयीयः विष्णुमित्रस्य पुत्रः दरिद्रः
(९)
ददानोमेय नागदुपत्‌ भत्र मागतः! ख ओमनः पुरषं मस्ति
स नागपुर कत्रा पूनः गमिष्यति † स परम्बः साय नागपुरं भ्रति
गमि्यावे मवा श्वः दथ गमिष्यति।स केन सद भागतः स
वेवदचेन खद मापवः। देवदत्तः अपि तेन सदं गमिष्यति किट
नटि, वृवद्चतः मव दव स्यास्यति। स दव गमिष्यति । स्वं
दानी ए करिष्यसि † अं षद्‌एनीं न किमपि करोमि।
निन्नडिक्धिव शम्द्‌ प्यानतें शस्िवे--
मेगर - शहर खंदन = खवुन
उचानं ~ बगीचा वस्र ~ व
वों - पनी काष्ठ -ण्श्टी
नोर -प्यनी पाप्रे ~ पत्र, चठेन
उग्रूक -पानी अन्ने ~ भचर
ने ~नल दुग्धे ~ दृष
पुष्पं ~ ण्ढ पीतं ~ पीयाटुषा
इन शब्दोंका दपशेग करके वाक्य वनादहये--
श्रोरामचंद्रम्य नगर अयोध्यानामकं मस्ति । भीरृष्णस्य नगरः
द्वार्कान(मकं मस्ति 4 स्वय दुग्ध फन पीतम्‌+ मया दुग्धन
पीतम्‌ । तत्र दुग्ध नास्ति। तत्र नीर अस्ति! ममर वदं तन शवान
नीतम्‌ \ तच्च स्व उपवित्त । यह षदा मध्यादलवमये सूर्यस्य
किरण सूर्यस्य प्रकाशते बा उपविशामि । तव नख कथ नर्तः
अस्ति { कथ पीतं व दयते ? तसन्‌ कूपे उदकं नास्ति । तस्सिन्‌
जले कमलस्य पुप्प न भवति ।
निश्नक्िपिव हदेन्दी चस्या सस्व वाक्य बनादये--
चरस
मै भववद्‌ जष्ताह्ू+ बूच कहा हग षद स्हा नया देए म नमी
भाच । बद्‌ धूपे क्यं नदीं ठता 2 उकाघरकह है१ उसका बगीचा कषाः
(८१०).
द १ बरराम कं गमा १ तुम वहां क्यो नदा जडे ९
नि्नटिखिठ दष्ट वाग्योका हिन्दी वाक बनाद्ये--
यष्ट इदानीं गदात्‌ मध्र आगतः १ फर्टं कुत्र अस्ति त्वया
जले किन आनीतं १ ख दानीं जछं न अनेभ्यति किम्‌ स ५
पदयत्ि १ ख तश्च तच पजं नेष्यति 1 अं धव मम पुस्तकं तव
गष प्रति प्रापयिप्यामि।

पाठ
निच्नलिखिव दास्य पस्यि-
तव गद कुत्र भक्ति १ स कथं न आगच्छति । यदि ख दाना
न आगनः तिं श्वः प्रातःकाले भागमिप्यति। तस्मिन्‌ द्व
भनृदं जलं मास्ति । तत्‌स्वे पद्य किम्‌ १तत्र दव्‌नोसन
मवति!
ङान्द्‌ |
जानामि - (क) जनाद । क्ञातं -चजान छिपा)
जानासि - (द्‌) जनवादे । कतुं - जाननेकेञयि।
जानाति ~ (चद) जान्वाहे! | माद्ातुं- भगहा करनेके विमि।
पातु - सन्ते द्व्वि\ \ पाक्त - पीन \
इति -देमा) । फति - कितने 1
संस्ृत--वास्य ¦ `
ई स्व्‌ जान एकः फः सहं आस्मि १ २ युन जानोमित्वं कः
मकि । ३ अड्‌ विप्णुिशचस्य
पुत्रः छप्यशार्मा मस्मि । रवंपुस्तक
{१}
इदानीं छुज नयसि ?१५सपुदपः पठतु च्छते । ६ मया ष्ष(तेतव
हस्ते कं अस्ति ्ति। ७ दहे मवुष्य} तव नाम द अस्ति१८ मम
नाम यष्ठसेनः इति ।
मापा-वास्य) 0
१ क्वातूजानवाहैक्दौनरहु रमै नदीं जानात्‌ दौनहै।
३ मेँ विष्युभित्रका पुत्र ङस्णदामां हं । 9 दु पुस्तक धव कहां ठे नाता?
५ वहु पुरुष पढना चाहता) ६ मेनेजान ल्क तेरे हाथ श्वा
ै। ७६ मनुष्य | तेर नाम व्याह! < मेए नाम यचसेनदै।
सव निन्नरिखिव द्ब्र रुण्ठस्य कीजिये--
मेदकः =छ्डद्‌ ओदनः = चाव
कहुकः नेद भक्तः = भात ५”
नदः = भानेद्‌ आमोदः = खुगेभ £“
मणणिकारः =जौदरी धतः -=पारगक्िवा हमा (~
सव णकारः न= सुनार मान्नात- = सवाहना
खोक्षकारः = छदार ^ भुक्तः = भोजन किया हुना
चद्फारः = उन्दः ८८ सरथः रेषा, धन
संस्कृत वाक्य ।
१सःबालः मनेन मोदकं खादति । २ पद्य कथं स' खष्दति।
दि छ्ुवणेकार } मम वाठकाय प्क भूषणं ददि! चञ्कषारः
सस्मर पुदषय वचं करोति । ५ क. पुव्यः अर्थस्य दाष [६ फः
नर+ दईरास्य भक्तः १७ भष अर्थस्य दासः न मस्मि, परंतु ईश्वरस्य
मक्तः असि ।
भापा-वाक्य।.
१ वद बाठक भानेदे छइ लाता हे । रदेख, वद कैसे सागदै १
३ दुनार |मेरे बाङ्के व्वि दक मूपणदे | * यराहा उस मनुप्बके
(१२)

दपि वर बनावाह] ५ डौन मदुप्य धनदा दरार? ६ ओन मदुभ्ड-


द्र्य मठ ह१० अ धना दा नहीं हू, परंतु दशरल्णा महषर ।
भव निष्रडिखिव वाक्य पडिवे--

संस्करत--वाचन--पाठः ऽ
तस्मेपुखुपय मादक दृष्ट, यदे सः मनुष्यः श्द्नी प्व
खाद्रेतुन श्च्छने, ताद तस्मेन दृहि। कः इदानीं भव्रक
सख्दितु इच्छति? मदं मोदकं न खादितुं इच्छामि, पतु फठे
भक्षयितुं इच्छामि । यथा त्वं इच्छसि तथा कुम। यदि दुग्धं
पातु श्च्छास, तहि गोदुग्धं एव पिव । यदि जल पतु इक्क
वहि, मम कूपस्य एव जले पिव
यत्रा सः मनुष्यः कूपस्य समोपं गच्छति, तद्‌ स्वमपितन
सष्ठ तध गच्छ। सतत्र करूषस्य समीपं गच्छति, पस्तु जलंन
खानयति ।
दं नर] च्वं इदानी वदस्य पुस्तकं अत्र भानय। फे मपि मंत्र
पट । त्थ वदस्य मत्रं जानासि क्रिम्‌) वेदस्य मंत्रा स्पा कदा
पटितः} कन सद पठितः? कस्य पुत्रः त्वं स्ति? फु इदन्‌
पटसि? विः पठसि † सः उत्तमः मनुष्यः आह्न । सः पदानी
उघ्रान प्रात गतः" मम गृहस्य समीपे पव उचानं मात्ि। तत्र
पव सः गतः ।पुष्यं गानयितुं सः इच्छति । त्र वृति शामन
पुष्प भवत्ति।कथं सः पुष्पं मानयति! तश्र पक अपि पुष्पं नास्ति
खत्यस्य वचनं श्रयः। घ्नस्य वचनं प्रेयः भअस्तिमव
ा!
धमस्य वचनान्‌ घतस्य याचस्ण एव धेयः, सदा
हिवं वचनं
श्व भदत \ पतत्‌ मम सल्ये युकं च मतं मस्ति! यत्‌ मत्यन्ते
मूवदिवं नत्‌र्यस्वं एति सः ददति 1 सल प्कधर्तेः। धर्मः
धि शय ्च्यम्‌।
(९३)
अदं मरणात्‌ भीतः नास्मि, मम चदा. न दूषितं मवति । सत्येन
मम यद्छः शोभनं भवक्ति।
तव पिता कुत्र मस्ति? मरम पिताअत्रनास्ति। क्रि कतेमि!
छत्र गच्छामि कुत्र ममन इद्‌ानीं ध्रेयः मस्ति ? वद, शीघ्रं वद्‌ ।
यदा राम भश्नं प्यति तदा त्वं मन्नं खाद्‌। यथा चानरः
चक्ष भासोदति तथा तवं अपि करोपि करिम्‌? य पुरुषः मद्यतच्र
गच्छति सः नद्य पथ अचर केथं भविष्यति १ कदा त्वं तेन सषु
तेन्र गमिष्यसि! अर्द स्वया सद अदय तश्र नैव गपिष्यामि।स
त्र भोजनं करोति!
संधि किये हुए वाक्य ।
यदि स मजप्य इदानीमेव खदित नेच्छति, तर्द तस्मैन
देदि। कः इदानी मोदकं खादितुमिच्छति १ यथा त्वमिच्छसि
तथा छख । सत्यमेव धम । अद मरणाद्भीतो नारिमि, मम यशो
न दूचितं भवति । तव पिता कूश्राऽस्ति १ मम पितताऽन्न नासिति।
कडा गमनमिदानीं भेयोऽस्ति †
द्र

पाठ ५4

ङाब्द्‌ ।
तडाग - तायव | भआसेदति - (वक) चद्डादै
बक्षः -वृश्च मरोस्ि - (द्‌) चन्दे
सन्व -पोरा सारोहामि ~ (चे) ष्ठाद्‌
युषभ ~ ने । अत्तिदुः - च्वनेकेच्ि ~
यस्स ~ ष्या मारूदः -च्दा द्य
देश. -देश 1 मेध ~ घुग्च
(९)
सस्कत~-वाक्य }
१ तस्य तडागस्य समीपे पकः वृक्षः मस्ति। २ वस्यतडागखय
जले रोमन रकतं कमरुं मस्ति! ३ तत्‌ रक्तं कमलं अधुना अनर
आनय । 8 ख भूपः इदानीं मश्वं मारोदाति 1 ५ तस्य सेवकः उग्र
सारोहति 1 ६ तस्य देश्चस्य अयं राजां धार्मिकः स्ति
मापा--वाक््य)
१ उप्त वाकावके समीप एक वृष्च दे। २ उस्‌ दाला जल्मे पदर
छाज कमज । ३ वहढारक्मठत्‌ दष मय यदाङा। ४ पद राना
शय घोटेपर्‌ चदा ट । ५ उघङ्ा सेषक ऊंटषर चदव दै । ६ उत देशक
यष राजा धार्िकहे। ^
भव दन सस्व वाक्पकि भापावाक्य वनादर्‌--
संस्करत-दाचन्‌-पाठः ५
तव यश्वः कुर आसति १ मम अश्वः तस्य वृक्षस्य समीपे एव
सास्ति । कस्य वृक्षस्य समीपम्‌ ! तत्र उद्याने यः दुक्षः भर्ति,
तस्थ समीपं मम अश्वः इदार्नी मास्ति। तच्च अनेन मार्गेण गञ्छ,
पद्यचत्‌ यन्य त्र1तव सभ्वस्य कः वर्णः यास्ति ?मम यदवस्य
धवत वणः मस्ति । र्ट इवतव्णः सदवः तस्सिन्‌ उदनि दद्यना
मस्त पव । कुत्र गतः कन वा नीतः न जानामि
निन्तङिदिव भाषावाक्यो सस्त वाक्य घनाद्‌ ।
(८१५)

शब्द्‌ |
प॑टितः ~ पिव ` श्रुः -श्द
द्रद्षणः ~ माद्गण |निषादः ~ निषाद
क्त्रिः ~ क्षत्रिय धर्मः - भम
यैश्ष्यः - वैश्प |उपद्रेश्वकः- उपदेशक
उपदेशः - उपेक्ष अवचनं ~ प्रवखन
अव्रणं ~ धवण, सुननाः भापणं ~ मापण
व्याख्यानं ~ म्याहयान कथने ~ कहना “~
सस्रत वाक्य ।
१ कः स'पेदितः १२ य तत्न व्याख्यानं करोति† ३ तस्य
छपदेशस्य भवणाय त्वं मागच्छति किम्‌ {७ तस्य घमेघवचनं
उत्तमम्‌ । ५ †‰, तस्य भाषणं त्वया धुतम्‌ ! ६ तस्मिन्‌ नगरे यथा
ब्राह्मणः तथा क्षत्रियः अपि भस्ति। 9 परंतुतन्ननिषाद्‌ः नात्ति +
८ तत्र धर्मस्य प्रवचनं कः करोति ? ९ पण्डित. विष्णुमिबः
छरोति ।
मापावाक््य |
१ कौन षह पंडिवदै?२ जो वहा भ्याख्पान दता दै १३ उष्फे उणषद्र
शष्ठ सुननेके छिपे क्यात्‌ भावाद} ४ उल्टा धमपरकचन उत्तम ।
५ क्या उसा मापण सले सुना दै १६ उ छदरम वैषा ब्राक्षण वैमा
क्षत्रिय भी, ह । परत वहां निषाद न्दी है! व धर्मक प्रवचन क्रौनकूरता
है १९ पंडिव विस्णुभित्र ररता हे।
सस्कत-बाचन-पाठः ।
मम प्ररखः दूध मस्ति? यत्र तव मोदकः सास्ति । तव
दक्षस्य शोभन धः माभच्छात । मत पवतत्र तव माजारः
(८१६) ॥
` गतः \ सवे मार्जारेण लद उचाने गच्छ !मार्जारः कुःधं पिवति,
भवः इदार्नौ उदानं जागन्तु न इच्छति, वीह तं सायका तत्र नय।
स्वया तस्य दक्षस्य पुष्पं न आनीतं किम्‌ १ नदि। मयान
सनोतम्‌ । इदानीं सः पुष्पं मानयति । ,
मम्‌ अम्बः रामचन्द्रेण नीतः। स रामचंद्रः फा अत्र भम
मिप्यति ? तस्मात्‌ नगरात्‌ कदा स॒ आयमिष्यति ! सः मद्य
सासोदति कषिम्‌ १ यथा त्वं मवं भारो, तथा प्व खः भपि ।
मदधं भआसेदति।
निषादः चनें भवति । शद्धः नगरे भवति । तया बाह्मणः कु9 `
भवति 1 त्वं धमे जानासि किम्‌ † निषादः ध्म न जानाति।
पण्डितः धर्मस्य वचनं जानाति पव; `
तव जीरः वानीं एव तेन नीतः। स पुखपः तव रथव
मारोदति किम्‌ १ स केन मारेण तत्‌ नगरं गच्छति १ यदा रामः
नगरं गतः तदा त्वया
क कतम्‌ ? त्वय। ठस्य विडालः किन.
मानीतः। कः चने भवति १ छः च गृहे भवाति ! कि करोपि युधा
पण्डितः वदति तथा स्वं वदसि किम्‌ ! महं पण्डितः आस्मि \-
संधि क्रिये हुए वाक्य | |
मम्‌ विदरालः कुश्राऽस्ति? यतर तव मोदृकोऽप्ति। तव मोदकस्य
शोभनो गन्ध आगच्छति ! अत पव तथैव माजसि गतः। तं
माजौरेण सद्ो्यानं गच्छ । †
93८ ~

पाठ
-णद इस षाड भार कुर छोक पदिये-
, डन्खादुद्धिजते सर्चः स्स्व खुलमोण्लितम्‌॥
( महाभार धवि. १३९६१)
पदर दुःखात्‌ । उद्िजते
ई ' सदः५ । सर्वस्य । छ र । प्सतम्‌
~ 1
(२७)
अन्वयः-- सेः दु घ्रात उद्विजते ! सर्वख सुखं दप्सितम्‌ 1
अथ-- सब दुःखे दुली हेते ई! सङो सुख दी इष्टे।
यञ्च क(मञ्युखं छोङे यचच दिव्यं मदत्मुखम्‌।
तुप्णाक्षयष्ुलस्यंते कलां नाऽदहन्ति पोडरम्‌ ॥
( महाभारत शांति, १७४।४८ }
पद््‌-- यत्‌। च ! काम्र+षुख । खोके। यत्‌। च! दिष्यं।
मदत्‌ । खलम्‌। तृप्णाक्षय~सुलस्य। प्ते) कटां। न)
अदन्ति !षोडशीम्‌ ।
वय" -- छोके यद्‌ फाम+सुख, यत्‌ च दिभ्य महद्‌ सुस, एते वृष्णा
श्य+सुलस्य पोदश्ी कलां न अर्हन्ति |
अ्थ-- लोकम जो कामका सुलह भौरजो बडा दिन्य सुख है, मे
(ब्र्णा-व-सुलस्य ) दच्टाद्चे नाक सुखके ( पोडशी ) सोगदतें (कलय)
-नागकी भी (न मर्दन) योग्या नहीं रखते ।

प्रायेण श्रीमतां छोके भेोकतु शक्तिर्न विद्ते । ~


काषटान्यपि इदि जीवन्ति द्ररिद्राणां च सर्वशः।
( महामा(्त उद्योग ३४।५१ )
पदर प्रायेण । श्रीमतां । रोके । भोक्तु 1 राक्तिः। न । विद्यते ।
कानि । भवि । हि । जीर्यन्ति । दरद्रिणां । च । सर्वाः
अन्ययः-- छोकरे प्राविण घ्रीनदा भोक्तु शाक्तिः न रिते । दष्ठिाणां च
सजा कानि पि दि जीरन्द |
अधे जगन ( प्रविण > वहूषा धीमान ( मोक ) मोग भनेर
शक्ति नही ( विते) दोती ह । परत दर््िको सब ( काष्ठानि )ल्कदिया
भी ( जीर्यन्हि) जम हो जाती ई।
अर्थात्‌ धनी मचुप्य उत्तम अक्तन्ये भी पडा नहीं सक्ठा, पतु दहि
मनुष्यो, रफदिया भी खानेषर इजम हो जाको ई ।
र (सपा.मा.मा.२)
{ १८)
सवं पर्वश्च दुःख सवमत्मयन्च छुखम्‌ ।
पतद्धियास्लमात्तन लक्षणं खुलडःखयेः ॥ ( मनस्दति ७1१६० ॥।
पद-- सयं । पल्य । दुःख! सर्य । आत्मवशं । खख ।
पतत्‌ ' विद्यात्‌ \ समासेन ! कश्चषणं । सुखदुःखयोः
सन्वयः-- परवशं सर दुःख । सात्म-वकशं सव दुल । घमादेनं
खुश्च+दुःखपोः पवत्‌ लक्षणं वियाच्‌ ॥
मथ ( पर्वतं ) दूसरे भयोन होना सव दुर्वह भोर नपे
भधोन रदना नद सुल दै] ( षमदेन ) सारंशसे सुल नौर दुः्लतण
{ एनत ) यद्‌ छञ्षण ( पिद्यत्‌) जान &ं। पराधौनवा दुख मर्‌ सख्वाधीनला
सुखदै।
^ चखवायषद्‌ चादुः्खप्छववा यदि वाञप्रयम्‌ । ४५
प्राप्त प्राप्तप्रुपास्ात हद्येनाऽपयनिनः ॥
(म० मद्व श्ादि० २५।२९ )
पद- छु । चा यदि! षा दुःखं । प्रिये । वा। यदि। धा। `
अप्रियं ।प्राप 1 प्राप्ते । उपासोत । ददयेन । अपराजितः
अन्वयः सुखे वा यदिवा दुःख, प्रियं वायदिवा घप्रियं प्रष्ठ
प्राप्ते ढुदुवन शपदाजितः उपापरीव ।
अ्थै-- सुल कयः दुध्व, प्रिव वस्वा अरिं जो पराप देवे, उषो
दयसे पराजित नं हेते इर ( उद्रष्ठीव } स्वीकार करे ।
सष्ठ दुःख, प्रिय जिय जो मी ऊढ प्रष्ठ हो, उस्ने स्वीकार करणी
लाय, परंतु कभी हृदय उग्साहदीन न दने {
चद्‌, स्तः सदाचारः खस्य च प्रियप्रास्मनः।
पत्नतुवघ भाहुः साश्चाद्धमस्य सश्हणम्‌ ॥ ( मुस्कवि
< २।४२ )
पद्‌ घद्ः 1 स्तिः । सत्‌+माचारः । खस्य 1. च| मिव!
मात्मनः 1 पतत्‌।चतुर्विं 1 माहुः ।साक्ताच्‌ 1 धस्य 1लक्षणम्‌।
(१९)
अन्वय. वेदः, सु्वि।, सद्गचारः, स्वस्य भार्मन; प्रियं च, पूवत
चतुर्विधं धर्मस्य सा्चात्‌ रक्षणं प्राह$ । ,
अथै श्रुति, स्वि, पष्पुर्पोंडाआचारं वथा धपे मारा पिषाचरण
यह ( चतुर्‌-विधं } चार प्रदरा धर्मदा { साष्ठार्‌ ) प्रलक्ष स्क्षण दै,
पसा ( भाद्वः ) कते है ।
पाठकदइन श्टोरोौसे वार वार पठे, इवनी वार पदे @ नर्व्मे शोक
प्रदे ही उसका भयं प्यानं भ जावे । ईस रीदे पाठ पठते जा,
ठो एकं वमे रामायण, महरभारव समक्चने योग्य संस्कत उनको भा
सकता है ।

साध्‌ एय्‌ हए वास्य ।
तडागस्य समीप एको ष्ृक्षोऽत्ति । जले शोभनं रकं कमल-
मस्ति) तद्रू कमर त्वमघनाश्रानेय 1 स भूप ददानीमभ्वमासे-
ति। तष्य सेवक उष्रूमारोहाति। तस्य देशस्यायं रजा
धार्मिफोऽस्ति ।
तवाश्वः छत्रात्ति १ ममाश्वस्तस्य चरक्षस्य समीपमेवास्ति ।
.वत्रोद्याने यो वृष्छोऽस्ति तस्य समीपं ममद्व इदानीमस्ति
तश्रानेन मागण गच्छ, पद्य च तमदवे तत्र । तवाद्वस्य को
चर्णोऽस्ति ! ममाऽद्वस्य देतो वर्णोऽस्ति । तर्द शवेतवणीऽ
इवस्तस्मिन्युयाने इदानीं नास्त्येव । इत्र गतो वा केन नीतो वा
भ जानामि)
कः सं पाण्डतः ? यसत्र व्याख्यानं करो तस्योपदेशस्य
श्रवणाय त्वमागच्छसि किम्‌ १ वस्य चर्मप्रदयनमुत्तमम्‌ ।
वस्सिन्नगेरे यथ बाह्यणस्तया शक्त्नियोऽप्यत्ि । ख रामचंद्रः
कद्त्रामभिष्यति १
(२०)
पाठ ७
इ5 पाठम निम्नादिव श्म्द सरण ढीन्यि--
ब्दु | ,
= पितव्यः ~ च्चा पाठकः ~ पाठनेषासा
पुत्रः ~ षुत , मातुरः - मामा
जनकः ~ विषा माकतामष्ुः- माहा पिव
पितामहः ~ पिवाका पिठा, ` याजकः = यक्त करनेवाजा
दरद्‌ ¦ संयोगः - योन
भरपितामरदः ~ दादास्च प्रिव घस्तति -चषवाह
मूपफः ~ चूहा चर्स्यति -रदेगा
दन रास्दरा उपयोग फर भद पाक्य चना -
१ तव पितृध्यः फुतर अस्ति श्दानीम्‌ १२ भम पिवृष्यः ददान
उद्याने गतः। तस्य मातुलः फदा अप्र जागमिष्यत्ति{ ४ तवे
पुशः मम गृह गत्या प्विताम्रहस्य गदं गमिष्यति 1 ५ सस्य जनकः
पदाना अप्र पव भद्वि । १ तव मातुखः तस्य जनकः यस्ति!
७ तप जक्नफः तस्य पिवृन्यः भवति 1 < ख याजकः तथ यपर
फति ।
सस्टरत वाद्य ।
१ येसप्पाकद दैमद १२ मरा चचा नव भागम गदारै। ३
उपम सम्मा सप यदो भापेगा 1 ज्ठेण दयम परे यकर दुहि षा
पापना । ५ उद्या विता ध्व पटहो १ तरा मामा उक्का र्ि
देए जयेश प्रिव दषद्ध चवा होढा हे। < पद यक वह क्थ
3
(२१)
संस्कृत--वाचन--पाठः ।
` _ ख त्र कुग्चं पिवाति । तव पितामदः मद्य कि करोति मम
पितामहः इदानीं दुग्धे न पिवति । याजक्र यक्तं करोति। अदंखः
जरं पास्यामि । तव मातामहः इदान जटं तैव पास्यति;
यच्च
मन्न भक्षयति 1 यदं अन्नं भक्षयामि, जढ च पिवामि। न
मार्जारः मास्ति तत्र मूषकः अपि मस्ति । च्व कदापि दण्ड
पद्यसि । मदं इदानीं तव दण्ड न. पदयामि । कुमार वहु
धावति । ख ब्राह्मणः कुघ्र अस्ति १ य्तय समीपे स दानीं मत.
उपरि
तस्य फः अपराधः? तेन क्रि रतम्‌ १ चानरः वृक्षस्य
चसति । वेदे यत्‌शनं अस्ति, तत्‌कि स्वं जानालि ! जद तत्‌
जानामि स्वया छातं चत्‌ कुथय । जलस्य पन कतुं इच्छसि
चिम्‌? तडागस्य समीपे एकः वृक्ष अस्ति, तै पदय ।
भव निभ्नङिलिव शब्द कण्ठस्य कीनिये--
साघधमः ~ भाधम वेदः ~ परर
नागः ~प ताप ~ गर्म धव
याचकः ~ मागनेवाडा दुम. ~ कडि
चायसं. ~ दौवा कोप. ~ फे ^
शुकः -येवा रागः ~ प्रीति ~
पृछ -वर्पदृ इष्सितम्‌ - इष्ठा क्या दुणः
संस्कत वास्य ।
१ ण्यस्य साथमः कुत्र जस्ति १२ आचायस्य कण्वस्य
पायस अस्ति, परतु
माश्रमः वासिन्‌ यने अस्ति । ३ तसन्‌ वृष्टे
अकः नास्ति\ छ सूय॑स्य ताप अद्य वह मरति 1७१ तस्य तस्प दभन.
पवः दुग? अस्ति! आश्रम
देदः भस्ति \ ९ चस्य चपस्य
पकः शिष्यः पठति + ध
१२ चाय रण्या भाघ उस वनतेदै।
१ कप्यका माध्यम कह
(२२)
द उ दृ्षमे कभा, परंतु वोचा नहीं है। ४ सू्ैकी उष्णवा लाज
बहुत हे । ५ उसका उत्तम शरीरहे। ६ राजाङा यष क्लि ट)
“9 उक धाश्रममं एक दिष्य पदता है ।
संस्कत-वाचन-पाठः
मह्मणः प्रथमः वणः ।क्षत्रियः द्वितीयः वणः ।वैषयः तुतीयः .
वर्णैः । द्ूद्धः चतुथः वणः । निषादः पचमः! ख पेडितः घमस्य
उपेदं करोचि । त्थं किं दि! पंडितस्य वचनं घमेधचन ,,
असिति ¦ यथा वृषस्य पं तथा प्प्व पुस्तकस्य पि पत्रं असिति ।
संधि क्रिये हुए वाक्य 1
क्षणः प्रथमे वर्णैः ।क्षत्रियो द्वितीयो वणः । वैश्यस्तर्तायो `
वर्णः शद्रश्चतुर्थो वर्णः । स पंडित धर्म॑स्पोपदेश्च कयेति ।
पण्डितस्य वचनं धमचचनमस्ति। स्वस्य मुप्यस्य सुख.
मीप्सितम्‌ । यदा वलभद्रस्तघ्र गच्छति, तदा रामचन्दरोऽपि
गच्छेव । यथा सूयैस्तरपाति न तथा सोमः! सूयस्य प्रकाद्राः
“स्तस्य गदे नास्त्येव प
ऋ २८द<

पाठ ]
लद इन वाक्पोद्ो पविवे--
तथ माणे मधुरं नस्ति, परंतु न चथा तस्य मप्णं मधुरं
भयति। खयस्य मनुप्पस्य सुख इ^्खतम्‌ ! यदा यखमद्रः तत्र
गच्छति तदा रमरचंद्रः मपि गच्छति पव । तव कोपस्य 5
कास्णम्‌ † यथा सूर्यः तपतिन तया घ्ोमः1 सूयः उष्णः सानः,
प्तिः । सूयस्य प्रकाश्यः तस्य गृह्‌ नास्ति दव प्त णभनः
(२३)
मार्भेण
सधर्मः । कदा स्वं तेन मागण यमिष्याशचि ! बद खदा तेभैव
. मसिध्यामि । तच पात्रं अत्र यानव
इष काठते भाप निश्नडिलित शब्द स्मरण कौव्ि--
शब्द्‌ 1
सैनिकः = हिपादी | मेघः = मेष, वाद
लं =
+ वबरऽ ्शर
तिह, | कपोत! = क्वृतर
शसः
= सीदद पार्खिवः = राजा
॥ )
अनर्थः = मरनं प्रभावः = परक्रम
अन्धः = पखण परामवः = पराभव
संस्कृत दाक्य ॥
जागतः ॥
१ पद्य सैनिकः तत्र अस्ति 12 ख फसात्‌ स्थानात्‌
भवर नास्तिक्रिम्‌?
३ स पूवेदेशात्‌ घ्र मागतः। ४ तव कपोतः भके
पठ।७
५ तस्य वीरस्य मदान्‌ प्रभावः ६ स्व तं प्रथं
पटलि ददानीम?
भध, नास्ति । ८ मेघात्‌ वृष्टिः भवति 1९ स्वं किं
मापा वाक्य)
देदासे भाषादे{३वद्‌ पू्देशसे
9 देख तिषारी षद रै।२ वन्ति
है क्या५ उप्त वीरका बरा
यषी.भाया है ४ ठेरा कनूतर यहां नहो
७ लाङाशमे पदक नीं है।८ वावुल्त
अभा) ष्वूउम भुस्ठकमे ९द।
चपादोषीदे। ९तू स्या पठवाहै मवा
संस्छृत-दाचन-पाटः ।
। स्वं चुघ पठसि तत्र
स्वं कि वदति १ स किमे नैव वद्वि
न पटति कः तथ पठति!
खः पराति किम्‌? नि, सतत्र किमपि
। सयः रधो क्थ
चायुः माफयद भवति + सोमः भतरिक्े भवति
{स मचुप्यः दवाना चत्रफर
अचति १ सोमः इदानी कुश्च अस्ति
(९९)
-ने आगच्छति १ भूपः श्दार्न स्नानाय गतः। व्यं अधुना दुग्ध"
पानाय बागच्छसि क्षम्‌! तस्य करे मम पुस्तकं अस्ति। देवः
- दचस्य पुस्तकं दीघ्रं पठ । तस्माच्‌ पुस्तकात्‌ पकं पत्रं आनय।
खः नगरात्‌ नगरं सदा किमर्थ गच्छति ? यत्र जटं नास्ति, तज
¶ गच्छ ।ख घौरः पुदपः इद्‌ आन नासति (मम्‌ व्वेतः सन्यः `
अव्र आगच्छति 1 तच छृप्णः अश्वः कुच गतः १ वृक्षस्य कामड
पत्र पदय। तत्‌ कथं मनांदर आस्त । ॥
निफलिखित क्रियाएु खव सरण कीन्िये-- ,
धारयति - (षह)धार्णकरठाहै कोडति ~ (वद) वलग
धास्यति -( नू) धारणकरताहै क्रीडसि ~ (तु) गेलवाद
घारयामि - (म) घारणकष्ठाहूं क्रोडामि ~ (म)मेच्वाह्‌
धारिप्याकति-(व्ट) घर करेगा क्रीडिष्यति ~ (वद) वेरेगा
श्रामयति -{क्प) धुमा्ाहे ्रामयिध्यति- (वह) घुमावगा
श्रामयान्नि -(त्‌ ) धुमाणादे उत्तिष्ठति ~ (वह) यद
ऋराप्रयामि -(भ) पुमा
४ _ सस्करत वाक्य । ट प
६ ईभ्वरः वलेन स्ये जगन्‌. धारयति।२ स्वं हस्तेन ए
धास्यसि? ३ बं स्वं धास्यामि। 8 देवः सर्वं जगत्‌ खामय।ति!
\ त्वं इद्रानी किन क्रीरसि? दतस्य पुत्रःश्चःप्रीडिष्यति फिम्‌१
७ सख चक्र नत्र यामित्यति।+ <स पुरुषः फुःत्र इदान घवचाति ॥
(२५)

पार
सस्करत--वाक्य ।
दत्वं फन ऋीडिप्यलि? २ अदे अद्य पव फ्रीडिष्यामि;
२ मकारः चक दंडेन दानीं ामविभ्यति। ६त्व भारं ध(र-
यिष्यलि किम्‌ ? ५ व्यं अदय सायं कुच कीडिष्यसि १
॥ मापा~वाक्य |
~ , १ तुक्य नदी खेरेग १२ द षाददी खेदूणा।३ कुम्दार चक्को
दैदते भव धुमावेगा 1 9 तू भारधारय करेगा क्याचतु नान्न दतर
कहा पेकेगा!
धथ दस पामे नापरो ऊढ संस्छव शोका परिचय करा देते ६--
(१)
तस्वश्ठः सर्वभूतानां योगक्तः सर्वक्मेणाम्‌ ॥
उपायो मञ्ुप्याणां नर पंडित उच्यते ॥
( महामार्व उथोग० भ० ३३।३२ )
पद त्यनसः। सर्वभूताना । योगन्छः स्वैगकरमणां
: । भसुष्याणां 1 नरः ।पंद्धितः। उच्यते ॥
सवै~यूठानां त्वक", सर्वकर्मणां थोग. मचु्यार्गा
उपायः पदि उच्यते ॥
अथे सथ भूरि धस्वडो (कः ) जानतरवाटा, सव कमक (योगन्,)
भयोग्रको जाननेवाा, मवुप्योें जो (उपायः; ) उपाय जाननेवारय
(मरः) मनुष्य दै, { उसको } पिव ( उच्यठे ) केहा जातम द
॥ ६२)
खमर्ये यः परित्यज्य पराथंमदति्ठति । _
ध्या चरति मित्राय यश्च मुदः ख उच्यत
(महाभार उद्योग जर ३३३६ ;
(गष) ।
5 पद्‌--स्वे। यर्थ । यः 1 परित्यज्य । पर॑भर्धं । अदु+तिष्ठति।
मिध्या। चरति \ भित्र)बर्य 1 वः 1-च । मूः ) सखः 1 उच्यते॥
> अन्वयः-- यः खं ष्य परिलज्य, पाय नुविषटडि, यः च सिप्र
` भिष्या चरति, सः मूढ उच्यते ¢ ५
स्थ जो (ख्यं) नपने (भथ ) मभीष्ट कावेको (पि-दञम)
छोढकर ( पर-घ्ं ) शतके कायदा ( भयुविष्टठि ) घनुषान करता हैभौर (
सो ( मिवर-भये ) मिघके कायते (मिष्या }श्चा (चरति) चठ्ठादे, वट
पढ ( उच्यते) कहा जावा है ॥ ९
८२)
समित्तं छरते मित्र मिध दा दिनस्ति च 1
कम चाऽऽरभते दुं तमराहमूद्चेतसम्‌ ॥
(म० भारतं इद्यो° नर ३६१३८)
पद- आअ+मिधे । कुरते । मिं । सिध । दवेष्टि । दिनस्ति। च)
कर्म । च आरभते । दुं । ते । सष्दुः ।मृद-चतसखम्‌ ॥ । ,
अन्वय मित्र मिव कुरे, मिव देः दिनलि च| दुष्टं कमै
भद्रभ्दि ! तं मूद्वत भादः
अर्ध- चो (ल-मिग्र >) शुरो भित्र (कुरवे) फरवा दै, मित्रे
(देशि) द्वेष करता है नीर ( दिनि) उसका घाठष्कठा दै चया (दुर)
„ दोय कमे ( घारम्वे) भारम करता टे, उतङो ( मूढनचेदपे ) मूढ
-पुदधिवाका ( नादः } ष्ठे द ।
(४)
ष्टः श्यमावतां देषो दित्ये नोपषचत्त ।
यदुनं श्नमया युरूमदाक्तं मन्यते जनः ॥ ह
( मक्षभाप्ठ उथोचन ५६1५३ )
पद्‌ पष्टः ।क्षमातवनां | दपः दतोवः। म । उपपद्यते ।
यत्‌ । एने ।क्चमया । युक्त । +क्त । मन्यते । जनः ॥
धम्प्रयः-- रदं द्द; दोप, दवीपः न उषपध्े) पच्‌ द्रया
"सुष्ठ एने उनः भदान मन्वठे ॥
हि ` (२७)
दोष 2,"
स्थं--( क्षमा-ववं ) शमा धारण सूगनेवाङाड पुक्‌मयादी } क्षमप्ते
क्य {
दूरा नहीं ( उपषधते }दोवाहे ( (यद्‌) ५
डोग मदा ( मन्यदे) मानते दै॥
युक ( पै ) इस इयद्ठो ( जनः}
ट (५)

साऽस्य दोषो न मेतभ्यः ष्मा दि परमे वलम्‌
क्षमा गुने द्यश्चकानां शक्तानां भूषणं क्षमो # उद्योग० ३२।५४ )
(मम भार
ः ।क्षमा । ष्ठि1 परमे ।
पदू- सः । मस्य ॥ दोषः 1 न । मंतव्य
ं । शक्तानां भूषणं ।क्षमा ॥
चले ।क्षमा । गुणः 1 दि सअनैद्ा्ताना हि शमा परमं बज्मू। रि
अन्वयः-- नस्य सः दोषः नमेतभ्यः,

भगरक्तानी युगः क्षमा, द्धानां क्षमा भूषणन्‌ ५
( मेतम्यः > मानना चवादिये,
"अश्च--( भ्य ) इसका वद दोय नदीं । योङ क्षमा भशक्तका
( ह)
(दि) क्योकि मा ( परमे ) प्रष्ठ बढ
भूषण दै
गुण [ भौर ] ( शक्तेन ) बारा
समह सक्ते । शोको षव
„ इष मकार नाप करं सुगम श्लो एककर
भोर ध्यान रखते जाये,
से बने भौर पदोते,मन्वय कैला दना, दषकी
आपङोमति दति तो ल भापक्े
सो धं समन्चना सुगम दोगा } पम्द्‌
पोका भन्वय करना ही विभाष
यानत धा जावगा । शोके पद्‌ भौत दोजायमा1
थोडी देरी पञ्चात्‌ दी सुगम
कटिन दै । परु यदह भाप कवे
संपि करिये हुए्‌ वाक्य ।
। व्वं हस्तेन फ धास्यस्यदं
दभ्वरो वलेन सर्च जगद्धार्यातभामय ति। व्यत्रिवानीं कीन
सर्वं धास्यामिदेवः सर्द जगद्‌ े।
चावति ¶ सषमचव क्रीडप्याम
पछरीडसि ? स पुरुध. सुत्रदग्नं यिभ्यति। त्वमध सवदै कुत्रङ
रास्थ कतं दण्डे नदानी श्राम स
कुमक्क ि!
मदाठि + सोमोऽन्वरक्ष भवान
फ्ीदिष्यकसि ९ वायुराक्य त
्यदद्ानीमय किमयं नागच्छ
सोम ददतीं दुवा! खमचप ---्4 ल~
(९८) “

पाठ १०
भद निश्रलिदिन वात्य पदिये। यदि पिट्डिाएठ भषपरा ठीक हुषा
है, चो भाप ये वाज्य एवते हौ समक्षम धाने}

सः पुरुपः पण्डितः अस्ति। सः तस्यत्तः योगः उपायः च


सस्तिभयः स्व जर्थन जानाति, सः कदापि पडितः न भवति)
यः.मि्रस्य अथं मिव्या बदति, सः नरः व्तोमनः न मवति
यः मूढः जनः अस्ति, सः पंडितः कथं भवति ? पंडितः प्रातःकाल
पतिन जलेन स्नानं करोति । मूढः मध्यादवे अपि स्नानं न करोति ।
य, अमित्रं मनुष्यं मिं कसेति, सः चतुरः! यः मिं अमिधं
करोति, खः मूढः 1 यः पुक्पः खमिघ्रं दवि, सः मृदः स,
यदि स्वमित् नदेषटि, न ते दिनार । मूढः मद्य; मिते
हिनत । सः दुं कमं जना भारमते , तस्थ पकः पव वषः
अस्ति, नमम । तवकदोयः? ममन कः अवि दोषः । सम तस्य
प्दोः, तत्र मम फः यपि दाः नास्ति । तस्य एक प्यव दोपः,
न ितीयः । तस्य पकृ एव पुस्तकं अत्र सस्ति । मम पकः पव
वदं तत्र अस्ति। तत्र एक्‌ पव आभूप्रणं मम गहु वस्ति। खः
यजिष्ठं यपि पुदपं लयाक्तं मन्यते । सः जनः अशक्तं यादि पुवपं
पदिष्ठं मन्यत । घस्य खः दोषः त्वया न मतन्यः । तस्य सः दोप
नाति क्म्‌ 1 बह्लक्रस्य गुणः स्मा एव अस्ति । पीरस्य भृधण
स्वमा भवात तस्य प्रसमं वले क्लेमा द्व अस्ति। यदा स्थे तत्न
गनिस्यालि, लदा तं पद । कः तस्य गुणः यस्ति? धवानां सः
कुष मसिति {सः जत्र न यस्विकिम्‌ } तस्य छनं पद पठं भरित,
नस्य पुस्तके फुल मस्ति? यथ तस्य यसं मस्ति, तत्र प्व पुस्तकं
भस्ति। त्वं तस्य गर्वस्य शोभने फं समाति किम्‌1बं धृश्वस्य
८२९९)
तत्र क्वि करोति १पदय
सभन सल खादामि । स मूढ मनुप्य थ शोभन धका जसि ॥
जस्य वृक्षस्य सोभन प एम्‌ । मद सूयंस्
पर क्च गच्छ क्ल भ्रातर
„ स्य पडितः असि किम्‌? त्व ष्दारनी
पव दु चावति ¢ तव पुत्र इदानीं यथा एव एकमथ धावत्ति १यथा
-व्व घादास्ति वथा स अपि धावति । विष्णुमित्र वदति तया
कुग्‌ नस्ति १ कानपूर्नगर
-गमेश्च मदि वदति । गणेशस्य द
कथ पाडत गयेश्चदच्च वदति †
पडिवस्य गणद्रस्य गद अस्ति ।
तत प्व पडते गोपाल शपि
यत्न पडत गगिशदत्त गच्छति ।घ्व छु, ददाती एव
गच्छति । स इदानीं हरिद्वार भ्रति गत ल
¶ भन्न जल च भवात। यत्रज
गच्छाहि १ यच फल भवति त
न्न भवाति क्रम्‌ १ यज्जल ं नास्ति तत्र भन्न त
न भवति, तच्र १ तसन्‌ करूपे ददष्नीं
पव भगपि। तासिन्‌ ऊप जक नास्ति क्षम्‌ परतु अन्न भरेत ।
धन स्ति,
भरभूत जक नस्ति । तस्य णह
अस्ति । मम चदे भन भसित
तव गदे अन नासति, पतु घन पुञ्च ददाना पवमन पुस्त
तथा घन च आपि मास्ति । तस्य

एव्पमृद न या मे।
पठति
परति । तवपृत इद्ना पिन

भद्ध नास्ति । मदन सूद असि, परु नद पड़त ससि।


पतन
च्िखति ' देवव्‌च कदापि
चिप्ुभिन्र इदानीं नत्र पत ?वद्‌
करोति ¶ व्व नगर ष कोपि
दिखति । यद््तेन वने एकं नप्प
पव युक्त वदत नथा व्य
षदानीं पव । रुथ स शीघ्र तथा अद अपि चद्गाम्
र।
यथात्वं वदास
दशानन चदि \ ॥
कदा मिधथ्याम वदत
सत्य वदते) अभ्नित्र
रामचद ्र सदाष् व
स ज्य वुद्ात्‌ फल न आनयति।
स खदा ष्व मिथ्या न वद्ति! त्व अपि पश्च ककम्‌ 1 यदा
रामचद्र जन पचाते तथा
यथा
मत 1 तच्च धान फक
वन गत वदरा मन्यः दन
द्वायि
खादति 1

(३०)
~ शत दग घाप भनेक वाज्य वना सके भौर बोल वया ङिखसश्ठे
ै। इख रीतिदधे वाक्य वनाने योग्य भारडा अम्दाल मय हमा दै ।

पाट १९१
निन्नङ्लिव चम्द्‌ भब सरण कीञ्ि-- ध
उद्यमः = ग्चोग यष्ठः = इंडि
पुर्याः = इदप श्रवाः = मया
द्विरेफः = धमर तरंगः = छर, वरम
चातकः = चावङपक्षी +कपोकः = माछ
वणेः = रग, षण [स्नः = मित्रहा ~
स्तेनः = षोर [व्याधः = चिकारौ
्राह्मणः = पराप्तम
? संस्कृत~वास्प |
१ मभ्य |स्वं सदा उमे कुए।२स घौर पुरुपः संदे!
इयाय कोत्ति ! २ दिरेफः तस्िन्‌ पुष्पे ददाना यस्ति! ४
पद्य, फे स तस्मात्‌ पुष्पात्‌ यत्र यागच्छति। ५ व्याधः वने
ग्याघ्र पश्यति ! € मयं दष्टा चातकः दामं करोति।७ ख
मघ्नं परयति)
` (१९)

संस्कुत-वाचन-प्राठः ।
स्च बराह्मणाय भूतं जक देहि । यदा राममद्रः नगरं गच्छति,
त्द्‌ स्वे अपि वच्च गच्छ। नो चेत्‌ महं त्रैव आागनिप्यामि । चवे
नमपत्‌
अज्र आगच्छ मथवा महं तन्न गच्छामि 1 स्वं इदानीं पव
तव
चन्दनं मत्र मानय । सः तस्य दात्‌ गोदुग्ध तत्र नयति।
फपोखः शोभनः अत्ति न तथा तस्य} अय जलस्य द्मोभनः
प्रवादः भसिति। त्वं पश्यसि क्रिम्‌ १ परय खः व्याघ्रः तन चने कथ
धावति । किमर्थं स एवं तन्न घादति? घ्र मतये त्व किन
गच्छसि ! वस्य मयुप्यस्य छष्णः वणः मस्ति । श्द्ानी यः पुपर
करोति, स एव धनं प्राप्नोति । तव मित्र ब्राह्मण छन
पव ख उद्यमे करोति । तस्यः
मसिति १ यदा ख गृदंगच्छति तदा तवष्ण
वद्र स्वया कध रष्चितम्‌ 1 तस्य वस्रं मया भन रक्षितं,
तस्य चक्रं मपि सजैव रक्षितम्‌ ।
शाष्द्‌ ।
= दीष, दोषा ज्बरुनि = (वह) ज्वा दै
दीपः
= क्षिप्य खदति = (वह) खोदत दै
शिष्यः
= कनी अआसेदाति = ( बह ) चदा दै
बुधः
जानाति = (वड) जानता है
भ्फारः = माभूपण
दास, नौर |पारय = (बड) पान रवाह
दलतः =
सस्रत वाद्य । ध
चृष्म॑ आसदत्ति। ३ चीरः
१ तत्र द्वीपः ज्ग्छति। रवानसः आरोद्
दासः गर्भं ति 1५ श्षिप्यः अन्न
मभ्य यसेति
ति न वा १७ श्दार्नी
लनति। ६ नर कथय, तत्र दीप, ज्वल यत्‌ त्वं पठति
्न क
क युक्स मासेदति १ ८ त्वं वत्‌ जानगरज
(३२) ~
२ लुधः सर्य जानाति । १० यून गुं अद्ति, तज उदान अपि
मवति किम्‌?
भापा-वाक्य)
तं दीप जल्वाड1र चंदर दृक्षपर चा दै 1३ वीर घोदेषद
चदरता दै ४ दात गधेपर चदा है। ५ च्विप्य यदा स्रोदवा दै! ६ दे
मनुष्य | कटु, वहं दीप जख्तादैवा न्हीं†७ भव खन व्षपर पटा
१८ जानठाहै क्यामजोत्‌ ववार {९ छानी सव दातत ह।
१० जहा-घर होता, स्या ववाह)?
संस्कत-वाचन-पाठ)! ।
स यसदृत्तः भयेध्य।ननरं गच्छति । दानीं स वत्र किमथ
गच्छत्ति१्सतघ्र किमथ गच्छति शति यष्टंन जानामि त्वं
जानासि किम्‌ ! स उद्यानात्‌ पुष्पं मानयति । श्दानीं मध्याद्‌
“ समयः जातः ।तर्द मोजनं ख) यदा सायकाः भविप्यति
नदा प्तायद््या दुख ) म तद्र मननिप्यामि, परंतु भोजनं यैब
जक्षयिष्यामि।
संधि किये हुए वाक्य ।
ख यथवचाऽयोप्यानगरं गच्छति। स तध किमर्थं गच्छः
स्य न जानानि, स उद्ानान्पुप्पमानयति ।दवान मध्यादस्तमरया
जातः! यथा मनुष्ये गृदेऽश्रं भक्षयति, तर्थव चाने पृक्षस्य.
फलं यने श््ादाति। यदा यदा च्मघ्रागच्छक्ति तदा तदाहं पृष्तफ
परटान् । चनस्य रक्षक यनेऽस्ति 1 एस्स्य रक्षका उरस्पा
. अवात । तथच गृहस्य पाका गदया भवाति)

मम -+-
" (३३)

पाठ १२ -
सस्छरृत वाक्य ।
यथामदुन्यः यदेश्र क्षयति तथ्मा दव वानर वक्षस्य
"फटे घने खादति । यदा यदा त्व नय आगच्छति तदा तदा
अह पुस्तक पठामि । बराह्मणाय फर देदि । क्षात्रयय दास ददि!
धनप
यैश्याय धन देष ब््राय अन्न ददि! वनस्य रक्षक
„ र्ति । द्वारस्य रक्षक द्वारप भवति । तथा पक गृदस्य पालकः
गृहपः भवति ; क्षिजस्प पाठक श्चत्रप भवति तथव रथस्य
रकः रथपः भवति। मम दास यत्र आनय ।स इदानातत्र
पमि नति । किम सत खनति १ जनदङाभाय खनति।
णय इस पामे कुठ शोक ष जाद ।
श्ामीको नाम सात द्र वर्तते विपये तथ)
मदातपा ॥
कपिः परमधमात्या दान्त प्रान्तो{ सक्षाभारव भादि ४२।१०)
। तय । प्मविः।
पद्‌- शमीक । नाम + रज्य । रते । परिपयें
पर्म-धर्मान्मा रात । दैत । महातपा ।
नन्पय-- हे राजा कमोड नान परम-धमा्म दात पाव
मदाचपा ऋषि ए पिप्य ब्व ॥
+ अर्धै- द {शतात+रद) राजति षठ धमीर कमक अदान
तदश
ष्मा (दत ) दर्व्रिषद्मय करनेराका, दि यडा वपस्वी प्रपि
( पिषये) राज्यम्‌ (वपते ) २०७ इ1
+
तस्य व्यद्रा नरव्याघ्र सं प्रागोर्विवाित
विवस्य च +
वस्तो धनुष्लोस्या स्कनध मोनपन् ( महपमा रव माद्रि १२११८)
३(सेष्मनानार्‌ पर
(३४)
+ पद- तस्य। त्वया । दरन्याघ्र। सपंः। अपनः) वियोन्नितः ४
जवक्लक्तः 4 चचुष्कास्या } स्कन्ध , मनान्वतस्य । च 1
अन्धयः-- दे नरश्वराघ्न | त्वया मोनान्विवस्तर वस्य स्न प्रानः एकषयो-
1.
जिवः र्पः धनुष्ोटया भवसक्छः।
अर्थ दे (नर-म्याघ्र) मनुष्यो प्रे} दूने ( मौनभव्विव्छ)
मौनप्रत धारण करिये दुष्‌ उष ष्टे (स्डन्धे )कन्धेपर मागत (वि-पोरिवः)
वियु भर्याद्‌ त सैको ( धुष-रोख्व। )घुप्यङ्धी कोरिते ( भवष्क्छः ).
ख्पट द्विया।
देषान्तवबास्तव तत्कम पुत्रस्तस्य न चक्षमे ।
तेन शप्तोऽसि रजेन्द्र पितुरणातमय वै ॥
( मक्षामारव भादिन ४२।१९}
क्षान्तवान्‌ । तथ । तत्‌ । फ । पुत्रः । तस्य; न । चक्षिम)
नेन । शक्तः । मति ! यजन्दर । पिहुः । मश्चते। वय । चै।
शन्वयः- हे रानेन्ड्‌ ¡ (घः) चव ठद्‌ कमर ज्ञान्ववान्‌ 1 वह्यपुत्रःन
चक्षमे । ठेन भद्र.वितुः नक्तं दे दाव्ठः मति। र
मर्थ-दे (राजा+दन्) राजाभननिं चेएठ] उसने वेदा षह कर्म
( खान्वयानू ) घनं छया । परेत उसके पपरन (न चक्षमे) नीं क्षमा
स्ट । उने भान पित्रे (भ-का ) न जानठे हुए ष्ये, (ष्ठः भति)
तके श्ापपद्वियाहे॥
तत्र रक्तां फुरुष्येति पनः पुनरथात्र्पात्‌ । म
वदन्यथान छ्य च कतु केनाचदप्युत ॥
पद तत्र 1 रदषा । कुरखष्व )इत्ति। पुनः ।पुनः1 अथ । यघ्र्वातू
न्‌ सन्यया। न) पाक्यं । =। कतुं। केन । चित्‌ 1 मापे। उत॥
““ अन्ययः-- चद रथो कम्य दति पुनः पुनः भथ भध्रयति उतपन्न
भ्नाध ख त्‌ भन्यामे कर्तन दर्पम्‌)
५ ^
(३५)
सथं; (सत्र) उष विषय रक्षा { ङस्व ) कर (दति) देष
( धनः पुनः) बार दार ( भय } बौर वह ( भवीद्‌ ) कदने ठगा। परंतु
किसे भी वद (अन्यथा) दूरी प्रकार (कु ) करना क्षक्य नदीं ।
नदि शक्नोति तं यन्तुं पुत्रंफोपस्तमन्वितम्‌ ।
ततोऽ प्रपितस्तेन तव राजन्हितार्थिना ॥
^ ॥ (महाभार्त भादि ४२।२२)
` पद- न । दि । शक्नोति । चे । यन्तु । पुथ । कोपसमन्वितं ।
ततः । अठ ।प्रेकेतः। तेन { तव । राजन्‌ । दितार्थिना ५
अन्वयः-- हे रजन्‌ | दि ोप्रमन्विठते ग्र यन्ठुं न शक्नोति।
छवः तव हितार्पिना ठेन भहं परेषितः । *
अथ ह राजन्‌ | क्यो ( कोप+समन्विवं ) ऋोषसे युक उत एुधरको
(यन्द) शाव करने छ्य वद (म शश्नोणि) समर्थं नर्हीहै, शसि
र (४ दिवी इछा फर्नेवाढे उप श्रपिने युते (पेपिव, ) .
जाह)

+
पारः २
पूव छोकाकी सरक सस्छव थह है--
दे राजेन्द्र |शमीक. नाम परमधर्मात्मा शान्वः दान्त महततम
पकः पपिः तव विषये वर्तते । स्वया तस्य मौनवतस्य सश्ये
भासैः विदुः सर्पः घलुप्कोदटया मवृ्ः। ख करणः तथ तत्‌
कम छान्तयान्‌ प्रतु चस्य पुत्रः न चशे) हे राजन्‌} तेन
श्वपिपु्रेन खय पतु" मश्रातं एव स्व दासः नासि । पदानी तत्र
स्वं स्वरक्षां कुरखप्य दति पुनः पुनः रवां ख कपि अव्रवीद्‌ । वद्‌
केन नपि यन्यथा फु न श्यं इति य भावे बन्प्यीद्‌ ?
॥।
(३६)
-यद्वियद सर सेस्छृठ परक समत्त सष्ठे है गे उनणी मण्ड ,
निःसेदे् उतनी हे जुढी डे, फि जवनी इने परथते दोनी चाये ।
संयि यि हुए वाक्य ।
(=
हि राजेन्दर! खमीको नाम परमधमरत्मा दान्ते दान्तो महातपा
प्क ऋ्षिस्तव चिषये घतते ' त्वया तस्य मानवतस्य स्कन्धः
भ्रापैर्विुक्तः सर्पो घदुप्कोस्याऽचसक्तः। सं वापिस्तय तत्कम
क्षान्तवान्‌ । परन्तु तस्य पुच्रो न चक्षमे। राजंस्तेनपिपुत्रण्
पितुरछातमेव त्य दात्ाऽस्ि) इदानी स्वं सरक्तं कूयष्येति पुनः
पुनस्त्वां स प्तिरववीत्‌। तक्केनाऽप्यन्यथा कर्तु न दकयमिति,
च्प्यद्रचीत्‌ ! ^
निश्ङिद्िष ध्थिवारमोमो सरण शोभि । ~
दाय्द्‌ |
ध्ोपयति = प्रण्रष्ताष्रै! | वपति ~ पोताहे।
ध्यायति = ध्यानष्य्वाहे। गाजाति= प्रह्मशवा दै
च्च्छति = इच्छाद्रवादे। रटति = रवाहै।
यस्तात = रष्णदं। रणति = शब्दकएवाहे।
खदति उ्टरास्रलेजकता दे।| भणति = मोक्ताई।
८३७)
निप्रालिचित भविध्यकारद्ी द्वियाद्‌ नम देनिये--
.वौपयिष्याति = परकाक्चिव फेरेगा। }वप्स्यति = वोदेमा। ८
ध्यास्यति = यान करेया । | राजिष्यनि = मदि होगा +^
, ाञ्च्छप्यति = इच्छा करेमा। , रटिप्यति =रदेगा।
चत्स्यति = रमा । रणिप्यति = बोञगा । ~^
पक्ष्यति = उडाश्रले । भनिष्ति = बोकमा 1
ायमा।| करिष्यति =स्रेगः
„ पाठक पदे वतमाने स्प भौरये मगिष्पकाकडेसरूपर पर्य
खना स्ये दे के ) पौर दवङी पिेषञाद्च सण्ण रे । दनम पीना
सूप "ति, दवि, मि १, छर पूर्वत्‌ दढ ह । भैषा--
रटति = पद रव्वः दै! अत्िष्यतति = ३8 बोकेगा।
डालि = दुर्टरा३। भविष्यसि = व्‌ बोडेगा)
र्टामि= मैरय्छाह् भलिव्यामि = प रेर्टूवा।
भव दनम वाक्य देसिपि--
तथा भद
१्सः पुखपः भारं वदति| र२यथास भारं पदति
न पदानि। ३ त्यं इदानीं छि भणक्ि18 स शब्दान्‌ रटति
1 ७ दीपं
पत्यं क्त पठसि! ६ अदं संरहतपाठमरादां पठामि
1 ९ अदं मपे
दौपय, ते नप्र यानयच।< षीवलः चीजं वपति
तालन
तथैव वानं ष्स्यानि। १० यथास्वं वीजे यप्र
वन यति)
युपत्ति। २९ रामरेश्चरः गुदे वसति । षर युनिः
तश्र ष्पवे भागमिप्यसि
१३ यदा मदं त यदिप्यात्रि ददाव्वंलापि
ह ? जयया स्वे अन्यतर गमिष्यसि
मापा-वाक्य ६
{ यवाय दोक ब्दावादै वैता
¶ यद्धमनुप्प दोस उदव डे
सोखठा १२ य्द्‌ पर्दी रटणाहेष
भदू उडावादट) ३ तूधवक्या
(३८) ४
सत्तू क्या पठता! ५ संस्हत-पाठमाला पददा हं ।७ दीप जला
पौर उसे यहां छा । ८ कषान बीज योदा 1९ भीचवेषाही बीज“
यौङगा । १० जघ्ता तू बीज बोढा ह चसा बह नदीं मोचा. ३१ रानिश्वर
घरमे रदता है \ १२ युनि वने रदा दै। ३३ अव्र वह जाङगो दष
कुम भी वदां भाभोमे क्या १ भवा हुम दूरे जह जानोगे १ ` *

पाठ १४
दे मित्र! त्वं किं वाज्च्छसि! अदं पठितुं इच्छापि । फं भ्रव
पठितुं इच्छसि मथवा काशीष्षेत्रे पटिप्यल्ि १ अष व्याकरणद्याखं
सन्न पिष्यामि, तथा च न्यायश्च फाशीनगरं गत्वा तच्च कस्य.
अपि बुधस्य समीपे स्पिस्वा परिष्यामि। यथा राजा स्वनगर ,
` घखति तथैव दसः खगे व्तति। त्वं स्वगे किं न वस्स!
सधं स्वमगृदे वत्स्यामि । स $ भणति १ यत्‌ स शव्‌ानीं भणति,
तत्‌ महं न जानामि । ष्वे जानासि किं {१ अहं मपि न जानानि ।
फः शवानां दम्यरं ध्यायति १ भद परद्दत्रण मनसा ईभ्यरंध्यायातन।
तदा त्वं कि करोषि ? महे सपि तथैव वाह्लणं ध्यायानि) यदि `
स्वं परमेश्वरं ध्याद्धयसि, विं श्षोमने भविष्यति । स 'फिमपि नव
धान््छष्यति। यदा ख तत्र गमिष्यति, तदा कषे बीन वप्स्यति'
यद्रि न ममिषप्यतति, तद्दि कथं वीजं बप्स्वति?
* इन्द्‌ |
भग्नः = संयोग 1 वविहूगः =` पक्षी
सगः = मिग विदगमरः = पीर
योध्े = वोर ` खगः = षक्षी
कासारः = बाछाव ८८ शत्यः = भीकर
संमानः = म्न । सेधः = नौकर
(३९)
सस्कृत~-काक्य ¦
योधः अच युद्धे प्रति गमिष्यति। २ तस्य भत्यः इदानीं फि
सणि १ ३ पदय, खगः कथं आकाशे गच्छति! 8 कासरे जरे
चतेत्ते । ५. जले सेवकः पतति । ६ ब्राह्मणः संमानं न इच्छति ।
७ क्षप्रियः संमानं वाञ्च्छति । < वेदयः वाणिश्येन धन इच्छति 1
९ तव भ्रत्यः कम॑कुशटः अस्ति।
भापा--वाक्य।
4 चीर भाय युदक प्रति जायगा | २ इनक नौकर भव क्या वोरा
दै१३ देख, पक्षी कषा भारम जावा दै। ४ ताखावते जक हे।
५ म नोकर गिरवा रै । ६ ब्रह्य सेमान नीं चात है । ७ क्षिय
समान चादवा है । ८ वक्ष्य बाभिज्यसे धन चाहता है । ९ तेरा नौर कर्मे
इरछदै।
निभ्नङिच्तित वाक्य भव पडे । परदवेदी भापङी समक्षे भा जेगे---
संस्करत-वाचन-पाठः ।
स योधः इदानीं 1 करोति } स वीरः पुरषः पदानी युद्धाय
यन्तुं इन्छति । तस्य दासं स्वया कुत्र र्ठितं अत्ति † मया तस्थ
शाख न कुत्रापि रक्षितम्‌ । यक्षदत्तस्थ पुस्तके तव भव्येन छु
मीम्‌ ! अदं न जानामि तत्‌ । तेव स्यं य जानय। मम धेल
जलां करूपं भरति गत. ।स इवान एव अत्र आगमिष्यति । यः
चाष ज।नात्ति, स एय पण्डितः। यः इख न॒ जानाति,
४ तः कश्रं भ्वति १ यदि वं गर्नु इच्छसि, वर्हि अधुना प्य
गच्छ । ख राजा सेवकः सद मत्र पव द्ग्नीं आगच्छति । अद
स्का खग पद्यामि । यः जनः जरे स्नानं करोति, सकः
सस्ति यः मशुष्यः वसिन्‌ जले शदानीं स्माने करोति, खः
नदापण्डितः मह्टमस्करः अस्ति ¢
(४०)
भव निम्नटिखिव छन्द सरण कीन्िये--
" शणः = गुण, रस्सी समागमः = संगति
कामः = दव्य पर्दवः = णाद
विनयः = विनय मनोरथः = मनद, रस्य
सोभः = सोभ ज्वरः = अपर, बुखार
धूमः = पूवां उपायः = उपाय, दरछाज

संस्छरत वाक्य ।
१ ख गुणन बद्धः 1२ तव कः फामः मस्ति दानीम्‌? २य्र
यप्रधूमः तत्र तेज चद्धिः अ्ि। 2 स्र पवतः तत्र सलि)
५ तास्मन्‌पचते द्योमने चनं अस्ति। १ प्रतिदिनं यदं तत्र गच्छामि,
इश्वर ध्यायामि च) ७ यत्र कामः अस्तितत्र {भः साप भवति
् शम्बरस्य भ्यान पवतर उपायवः । ९ स्वं इग्वरस्य
ध्यानं फुःष।
भापा- वाक्य ।
9 पह रस्ति बदाद्ु्ाट्‌। २ठेरी णौगपौ इच्छा लव {३ वह
मह पूमां है, वल पहा णद्धि ६। ४ वट पदा वह । ५ उत्त एवेचरर.
उपम वनद) ६ प्रिद्रिन म यदा जाता हू, नौर दृष्या ध्याने एत्ता
। ज अदा द्ामद्ोठाहे, वाोभमी होढा) ८ दशर्य धणानदीः
कद उपपदं । ९६ दन्न स्वान कर।

कान्द |
उक्ते, न शा दुमा ~ | सितं = व्हरहष
वाठ = पदादुमी ८ ; वरं = प्रप्ठ द्विविदुना
ध, देषा द्रुषा ` छतं = च्वि पुमा
ग्याद्रत = म्पा दुत नोतं = ह्या हना
भ> ॥ गपा दुमा ` ददतं = दृष्सयि दुता
४ (४१)
भागततं = भाया इमा घातितं = दौदादूभा
भूतं, = हना हुषा दत्त = द्विया इमा
पत्तितं = भिरा ्रामितं = धुमाया हुमा
किते = छिदा हषा | उपविष्टे = देम इभा
पयं = परपया हज. | नष्ट = नष्ट डुना हा
संस्कत~वाक्य ।
१ स्वयां दिः उक्तम्‌ १ २ मया पुस्तकं परटितम्‌। ३तेन पुष्पं
द्रम्‌ 9 मया कर्मन छतम्‌! ५ तव पत्रं मया अदय प्व प्रातम्‌
, ६ तय बल मया न नीवम्‌ । ७ यथा स्या लियं तया प्व
मया पितम्‌ 1
् मापा-वास्य। `
२१ तूनेक्याकहा१ २ मेने पुलक पदी) ३ उत्ते दूष द) ४ भने
तेप वन भने
„ छम नदी सिय! । ५ तेरा पदे भाज दी प्राप्ड च्वि)
नहो ज्या 1 ० ता चनें विलि, तापने पडा ।
संपि क्षिय हुए वास्य ।
तव कः फकामे।ऽस्तीव्‌ानीम्‌ ।यत्र यत्र पूमत्तत्र वच वद्निरस्ति।
ख पर्वतस्त्रास्ति। यत्र कामोऽस्ति ततर छोभरोऽपि भवति।
द्ऽ्वरस्य ध्यानमेव तद्नोकायः । त्वया करियुक्तम्‌ १ व्र प्रं मयायव
प्राप्तम्‌ । ष
संस्छत वास्प।
१ त्वया पाडः पठितः ॥ रे तेन पुतल्तक पितम्‌ ॥ ३ मया अष्टा
ध्यायी पठितः!
मापा पाक्य । ध
1
मेने भटाध्पापी ष्दोढं)
१ हते पाड पदा है) २ उसमे एड पडी 1
(४२)
+य “ पटित ” यद दम्द ठीनो छिगोनिं कन्दरे छाथ इस अकार.
यदुत दै । इसी रीठिसे च्ष्डरे ईिगोकि अनुसार उनके सूप वदृखकर
निम्नट्लिव वाज्य वनते है-- ्
संस्कत दास्य ।
१ वेन मेषः उक्तः । °त्वया फिता उ्ा।३ मयो कान्य
उक्तम्‌ । 8 त्वया मोदकः खादितः। ५ मया कपटिका खादिता। .
मापा वाक्य द
, + उसने मत्र कहा रतने ङविदा कठी। ३ मनि कान्य फा! बून
र्ट्‌ खाय) ५ मेने फुरका खाया + +

पाठ १५
संस्कत वाक्य |
तेन अन्नं खादिवम्‌। २ रामः तत्र गतः। ३ सीता भव
आगता । 9 जरं तत्रं गतम्‌ । ५ मया घनं प्रत्तम्‌ । ३ त्वया मभ्वः
आप्तः । ७ चन सुद्विका माप्त! €मया जलं तत्न नीतम्‌
.२ रेवया सेवकः किन नीतिः ¶ टृन्तेनतध मोः नीता र्ष्स
* पुरपः कद्रमे पवितः। १२ सस्री जठे पतिता। १२ मन्न पत्र
' रूप पतितम्‌ 1 ४ रामचन्द्रेण पत्र लिखितम्‌ । १५ नटेन प्रक्र
>" टिद्चिता 1 १३ मव( टेलः दिखिनः। 2७ च्या धनं सं इत्तम्‌ ।
~ श्८तेन भूमिः दत्ता ।.१९ मया अन्यः दत्तः। २० तय प्तक
नष्टम्‌ 1 २९ मम स्युतिः न नष्टा । २२ तस्य अंधः नः वकम्‌?
मापा वाक्य। ।
9 उस्ने भनसा) रे गम वहौमया। द सोढा यही लाम्दू च्ञ
चं गया 1 ५ मनि भन प्रष्ठा + ६ तूने घोद्राप्रस्छ द्मा | ज उनने
[न क
(४३)
+
भगुदी प्राप्त की। ८ मैने जरु वदा नदींसिवः। ९ तूने सेवर क्वो नहीं
स्यि! ५० उक्षने वहां गाय डीह! १३ वह पुरूष ढोचडमे गिरा । १२६
सी जलसं गिर गरं । १३ मेरा पुत्र कुमे भिर गवा |३४ रामचंदने पत्र
ङ्ख १५ नरने पध्र डिखा 1 १६ भेनङेख ङि्धा। १७ तूने धन नदी
विषा॥ १८ उस्ने भूमि दो। १९ पनेप्रन्य दिया रण्चेरा पाप न इमा।
२१ भेरी खरणशकछि नट नहीं दुई । २२ उसका प्रेय नष्ट दो गया क्या
इसी परार नन्यान्य सन्दोका रयोग करङे वाक्य बना सक्ते दै)

9 शाब्द ।
पीतं = परोयादुभा भुक्त = भोजन स्वा हुमा
भक्षित = खयाहुना शुत = घना इना
छात = जानाना कथित = क्ादुभा
लाक्घात = भक्ताच्या हना | आरूढ = चबन
धतत = धाप्णच्िया इुना |व्याख्यात=स्याल्वान विचा,इभा
भाघ्रात्त = सूषाहुमा ~ रक्षित = पला इभा
॥ 1
पालित = पाडा इभा

॥ सेस्छत-वाक्षय }
१. कि स्वया जलं पनम्‌ १२ मया मन्नं मचितंत्वया जलं च पीतम्‌1
£ कि युक अन्नम्‌,
३ यत्‌ स्वया उक्तं तत्‌ सर्ध मवा खातम्‌ ।भोजनपात ्रं कुत्र रक्षितम्‌?
५ तेन दषः विषयः व्याख्यातः॥
दतेन (१

# भापा वाक्य)
पीवा) दनो
१ कया तूने जक पौया १२ मने भत्र ख्या भौर जक
४ क्यातूने भत्र खाया ५ उतने
चने कदा वद षव दने यान स्विा६
मोजनङ पात्र कडा रसता १
इष विषयङा भ्याद्यान न्धिया। ६ उसने
#
ह [द
(८४९)
सस्फत-वाचन-पाठः \
तव पात्रं जटे पठितम्‌ । यद्‌ तत्‌ जल पतितं वदा पव मया
डम्‌ ! यदि स्वया अस्नन मद्धिते, वदिं भन्न आगच्छ, अदे
तुभ्य यन्न दास्यामि ।तेनयदिचक्न प््रामन, तददद यन्तकफथ
श्चमति ? यदि तेन जरं न दं, तर्हि त्वया फथं पात्तम्‌ ?त्वं तत्र
उपविष्टः भरस्सि, तथैव सः आपि उपविष्टः आस्त ।पेण स कर्थं
वष्डतः ? तेन किं कृतम्‌ { यत्‌ स्वया शतं तत्‌ एव हदनौं वत्‌ 1
तनं दृभ्वरण सच जगत्‌ चवख्न छत आस्त यत्‌ मया ददाना
व्याख्यातं तत्‌ त्वय उत कम्‌ १ चीरस्य दख मया सन्रव
राक्षत, परेतु तेत्‌ इवानीं सत्र नात्ति, केन "नीतं हति अन
जानामि। यः यथ। कमं करोति, सः तथा एत्र फलं प्राप्नोति ।
संधि किवे हूए वाक्य ।
द्‌ त्वयान्नंन मक्षितं तष्ठी्रागच्छ, अष्टं तुभ्यमन्नं दास्याप्नि।
त्वं त्ोपधिष्ेऽखि तथेव सोऽप्युपविष्टोऽस्ति । सर्पेण त कथं
4,
ण्डतः १ सेन कि रुतम्‌! यत्वया श्रते तदेवेदानीं चद । तेने-
भ्वर्ण सत्र जगद्रखन छतमास्त । यन्मरयदरानीं व्याख्यातं तछया
श्त कम्‌ ? वीरस्य शख मयाद््व रात्तः परतु तादद्रानामन
नास्त, कम गीतमिदं न जानाम!

॥ पाङ १६ -
निन्नटिच्धित श्न्द्‌ खरग एीनियि--
शब्द्‌ ।
पादः पाव दिविलः = दिनि
प्रयत्न विप्रः = शवानौ, बाह्यण
(४५)

खैः = स्वपे , मस्ताचखः = सूर्या दोन


= छग `“ | पवत
अपवशः
¡ खयः = हरिण
समाजः = त्माज
= धन | पान्यः = प्रवा^
भरथः
संस्कत वाक्य}
१९ तेन मारेण इवानी पि उम्‌ १२ तसन्‌ सूमाजे यकः
पुख्प स्थस्य
पण्डितः अस्ति । ३ वस्सिन्‌ मम कः अपराचः १४
मस्तच ख. गच्छति
दासः ।५ पान्थः मार्गण गच्छति) ९
# मापा-वाक्य।ा
समाजं पक पण्डित ¦
\ उप्त छदने णद वथा कहा? २उत
॥।रसम मेराक्या पराध ४ मनुष्य धनक द्व है ५ प्रवामी

मामैतते जात ै। ६ घ््रवैवके प्रति पूय जडादै
॥ दाञ्द ु।
= ् +
= सवः = षष
यत्य, = र्त्त
स्यरः न= सदर, भावान
"पाडः = षाद
वासः = निवा
माचार्यैः = नाच
(४5) . ~
स्व॑भूानां द्देशे तिष्ठति ! सर्य जगत्‌ स पव रमयति । छ. `
च्ररणं गच्छानि । तस्य प्रसादात्‌ स्वं परं वप्त प्ाप्स्याक्ि । अह
मरणात्‌ भीतः न असि । सव्यस्य चचनं एव सदा- धेयः भवति +
यः सदा गसस्यं वदति स प्व पत्तति। त्वं खदा आपि अखं
भाचद्‌।
सस्त वाक्य ।
१तेन ठैखः छिखितः किम्‌. १२ यः ठेखः तेन किलिठःतंत्वं
पठ । ३ ठच पुप्रः दानीं फ पठति 1 ४स्वं हस्ते दण्डं धारय“ .
तस्सिन्‌ माग सर्पः स्वितः । ६ त्यया वेदस्य पुस्तकं फुर रक्षितम्‌?
७ तव कुत्र चासः भवति १ < चोरः केन मार्गेण गतः !
माषा वाक्य)
१ ठसने ङेख छि) क्या १२ जो ङेखं उतने छिखा दै उको तू. षठ।..
द वेरा पुत्र घव स्यापदतादै१४त्‌ दाय दण्ड धारण कद। + उल
मार्गम पप दे । ६। वने वेदो पुखरू कषां रखी है १ ५. वेरा कष निवास
१८ चोर किस मागेसे गया
~+
21 छम

पाठं १७
संस्कृत-वाचन-पाठः ।
ह भाचाये १ बद न्यायशाखं पितुं शछामि । ह श्लिष्य 1 क.
स्वपा ज्याक्ररणद्ताछे पठितम्‌¶ यदि नहि पठितं, वर्हि प्रथमं
` व्याकरणद्याख्ं एव पठ । पश्चात्‌ न्यायद्रार्त परिप्याप्ति ।
तस्य महान्‌ शब्दः अस्ति । तें पृच्छ, छूच्र गच्छि इति। स
" चदि, वहं भमासनगरे चुना गच्छामि इति 1 तस्मात्‌ चमत. `
स कदु पुनः आगमिष्यति?
(४७)
तथ पुपरेण.मम दण्डः कुतर नीतः { स मम धुन चतर दण्डेन
\ स्त्र धायति। तं पद्य; स कथं घावति इति। यदा स
धाचति तदा त्वां पदयति ।
मम पसं छतर अस्ति † तत्‌सर्यंचोरेण नीतम्‌ । पां मापे
नास्ति वत्‌ मपि तेन थव नीतम्‌ । स चोरः केन मार्गेण गतः
शति त्वं जानाति किम्‌?
संपि क्रिये हुए वाक्य ।
तेन छेन लिखतः किम१ यो लेखस्तेन किणितस्तं स्वं पठ ।
तथ पु इदानीं फि पटति १ वव कुत वसो भवाति ह माचाय।
मदं न्यायशाखं पठितुमिख्छामि । ह क्षिप्य कित्वयान्याकरण-
शासं पठितम्‌ १ यद्वि नदि पठिते, तर्हिं प्रथमे व्याकरणशास्मेव
पट । पथ्चान्न्यायशां पिष्यसि । तस्य मदान्छब्दोऽस्ति । तं
पृच्छ, फूत्र गच्छसीति । स वद्त्य्टं व्रभास्नगरमघुना गच्छाः
मीति । तस्माप्नगसत्स कद्‌ पुनरागसनिष्यति 1
त्र नीवस्तव पुरेण मम दण्डः १ स मम पुव वृण्डन सद
तश्च घादतीति । पद्य तं स कथं चायति!
मम वलं कुधाऽस्ति? वतखवे चोरेण नीतम्‌ । पाषरप्रपि
नास्ति । तदापि तेव नीतम्‌ । स चे(रः केन मार्गेण गत षति स्य
जानासि फिम्‌ ।
दष पाठमे निम्नल्चिवं छोर माप पठिमे--
चमः दिनाय शान्ताय निश्चयाय यदादिने ।
अगद्रीलय येष्ठाय तस वीर्याखने नमः०१४
पद्‌-- नमः। दिष्वाय । शान्ताय । निश्वछाय + यशीस्वने ।

जगसु+वोनज्धय । घेठाय । तश्च । ी्+मात्मने । नमः
अभ ( दविष्वाप ) छकवक्यमवः ( छास्ठाप }) त्त, लिक,
(४८)
{ यश्य ) यद्रस्वो, ( घेष्टाव ) ध्ष्ठ, ( वोवये+भाव्यने } ची्यमव
भाएरमारूर ( वौ ) उप्त ( जनवूवीचाय ) अगव पीजमूत दशर
ये नमस्कार हं 1
सचंऽपि खुखिनः सन्तु सर्वँ सन्तु निरामयाः ।
सव भद्राणि पद्वयन्तु त कश्चिद्‌ दुःखमप्डुयाच्‌ ५
पद्‌- सर्य । अपि । छलिनः' सन्तु । ख्य सन्तु । निरामयाः
सर्य 1 भद्रणि 1 पद्यन्तु 1 न । चः । चित्‌ । दुःखं । आप्ठुवात्‌ ॥
अन्ययः- म्व भवि सुखिनः सन्तु ।सव निरामयाः सन्तु । सवं भव्राणि ।
पदयन्तु । कचिद्‌ दुःख न नाप्नुयात्‌ ॥
अर्थं-- ( स्वै) सय (नपि) दी ( सुखिनः) सुकली ( घन्दु)
हे | घ ( निरामयाः) सेगरदिच हा; शव ( भद्राणि) कल्पर्णोषने
८ प्वषन्तु ) देत नौर (रः चिव्‌ )-कोदं भी दुस्खदनो ( न. ाप्तुयार्‌ )
पराह न देव ।
न तपस्वप इईदयाहुत्रह्यचय तपोच्मम्‌ 1
उपरता भवेयस्तु स देवो म तु मादुपः॥ ति
पद-नपचपः। वदः! इति! आहुः। ब्रह्ल-चपं । वपः
उत्तमम्‌ । ऊर्ध्वरेताः । भवेत्‌। यः । तु । लषः देवः । न। तुष.
मादुपः॥ #
अन्धः वकः उपः इवि न लाटः । ब्रह्मच वपोक्तमम्‌। -यः व
ऊभ्वरताः मवत्‌, पसः दुवः, नतु मादुपः॥
अथ तरे चप देखा नहीं कदे 1 यद्षच ही { चप उप
क्प ष्े। ञे (तु) निव्वयते उप्रेवा होता ई, बड देव ह, वह मनुष्य
नदींडं।
५ माजन्ममरणग्यस्तु नद्यचःरी भवेदिद +
न तर क्निञ्चिद्पराप्ये इति विद्धि नराधिप ॥
{ महामार धदु° ६५।१५ )
(४९ )
पद-- माजन्म^्मरणात्‌ ! यः । तु । बहाचपरी ! भवेन्‌ । दद ।
न +तस्य । फिचित्‌ ) अप्राप्यं । इति । विद्धि । नराधिप ।
अन्वयः-- दै नराधिप | यः तु भाज्ञन्ममरणात्‌ द्यद्यरी इद मवेत्‌ 1
त्य किन्त भत्राप्यं न इति विद्धे ए
अधै- दे ( नेरमधिप } मनुष्ये प्रसु | जो (तु) निषदेद जन्गहे
मरणपर्यन्त बरह्मचारी ( ह ) इत्र जगवतने (भवेत्‌ ) होवे, ( वस्य )
उसमेप्‌ ( दिचित्‌ ) छ भी ( भरप्यं ) प्राह होने भयोग्य नरह,
पेष्ठा ( बिद्धि} द्‌जान।
2 प्चाविशणतिपयंन्तं बरह्मचयं समाचरेत्‌ ।
गुणवाच्छङिसेपन्नः श्षतग्युस्तु भविप्यति ॥
पद्‌ रेचरवि्तिषरनतं । -बद्मव्रं । समाचरेत्‌ । शुणवान्‌
शकतिसपन्नः \ । शतायुः । तु । विष्यति ॥
अथै ( पेचनरिदविनवयमठे ) पचो पंक नद्षचयं ( समात्‌ )
जो भ्रण करेगा, वद गुणवान्‌,पिपत निः
भ्रौर रवायु (तु)
सेद ( भकिष्यति ) होगा ।
--च्-व्त्ण््- ~

पाठ श्य
।न
कायेन मनसा चाचा स्ावस्यापु सर्वता

स्थ प्रेधुनल्याना ग्रदमचयं विधीयते
अवस्थाघु 1 स्वद्‌)
पद-- कपयेन । मनसः । वाचा खय्‌+ त ॥
सथ? परधन व्यागः ! पक्ष्य \ विघा
ध्र(षे पामा भा.२)
(५०) `
अर्ध ( केन ) दीरसे, ( मना ) मचे, ( चाचा } उनी ~
( स्व+नपस्थासु ) त्व भवस्था्मिं सवेदा लोरं॑ सर्वत्र मैथुना स्या
करना व्र्मचये ( विधीयते } कहा जाग है!
यदीच्छसि वशषीक्ुं जगदेकेन कर्मणा ।
सुदुर्त्तन्दियम्रामं वछाच्छीघ्रं निवारय ॥
"पव यदि । धच्छालि । व्थोकतुं 1 -जगह्‌ । पकन । कर्मणा।
सुभदुर+शचशदद्विय+प्रम । चङात्‌ । शीघं । निवार्य ५
अन्वयः-- यदि एकेन एर्मेणा जगद्‌ वरीकतुं इच्छसि, सुदुपैत+
दत्रियनैप्रामर पीप्रं बडात्‌ निवारय ४
अर्ध-- यदि प्क कमस सथ जगद वप करनेको इष्यात्‌ ररा हे,
वो दुर भाचरण करनेवाक दंदियेफि समुदायो पघीघ्रही बख्के साप
( निवास्य ) निदारण कर ।
दून भ्यो वारंवार पदे देश्ये कि घापो योग्य! किठनी हरं
ह णीर सस्छवमे केषी प्रगति भाप कर रहे है ।
संपि कयि हुए वाक्य}
तव पारं जके पवितम्‌ । यदा तज्जञे पतितं तदैव मया
टम्‌ । यदि त्वयाश्रं न मक्षितं तष्यप्रागच्छाष्ं तुभ्वमन्न दास्यामि!
तेन यदि चरे न भ्रामित, तर्द यन्धं कथं श्परत्ति १ यदि -वेन
जक न दक्तं, तदं स्वया कथं भातम्‌ हत्वं यथा तत्नोपविषटेऽसि
तथैव सोऽप्युपविष्टोऽस्ति, सदेण ख थं दण्डितः १? कि ठेन
र्तम्‌ १ यच्वया शते तदेचेदानीं चद्‌. 1तेनेभ्वेर्ण खर्वं अगद्वलेन
धूतमास्ति । यन्मयेदानीं व्याख्याते तच्वया क्षतं किम्‌ ? वीरस्य
खद मयात्रैव रक्षिते, परन्तु वददेदानीमधर नास्ति, केन -नीवमि-
स्यदं न जनामि ॥ यो यथा करोति स तैव फलं प्राप्नोति +
(५१)
सस्छृत-दाचन-पाठः }
(८१) =
रजे! शमीको नाम परयधमरमा नन्दो दान्तो मदावपा
पक ऋषिस्तघर विपये वर्ते! त्वया मीनयतस्य तस्य स्वये भाण
युक्त सपो घञुष्कोख्याऽवसक्तः + तस कपिस्तव तत्कमे क्षान्त-
चान्‌! प्रतु तस्य पुत्रो न चक्षमे! हे राजन्‌] सेनदिदुत्रेणाद्य
पितुरातमेवे त्वं दाततोऽखि ।इदानीं त्र र्द स्परक्षां फुख्प्येति
पुन.पुनस्त्वा स ऋदिरघ्रवीत्‌। तत्केनाप्यन्यथाकरतं न शफ्यमिति
चापि सोऽरवीत्‌)
८२)
ख पुख्पो भारं वष्ाति । यथा ख मार प्ति तथाऽदं न वदानि।
व्यमिदानीं कि भणसि । स शब्दान्‌ रटति । दीपं दीपय, तम
ध्रानेयः च ) छृप।वलो वीज वपति। भ्मपि वयैव यीजे वप्स्यामि।
यधात्व वीज वपल्तितथा सन वपति} रामेष्वरेो गृहे यसति,
पनिर्षने घसति ।
(३)
हे मित्र, व्व कि वाञ्छा? यद पटितुविच्छामि । किमभरेष
पठितुमिच्छति १ मथवा फाश्तीक्ेषे पटिप्यसि ! भं उयाकरण-
च्ा(खमघ्र पठिष्यामि, तथा च न्यावशाख का्थीनगर सत्वा ^सत्र
कस्यापि दुधस्य समीप स्त्वा पटिप्यगमि (यथा साजास्यनगरे
वस्ति, तेव शृष्स्य. स्थगरदे वक्षति । त्व स्वगृदे [क्न लाति
अह्‌ स्वगृहे वत्स्यामि । सकि मगदि ? वर शृदर्ती भणति,
वद न अयनानि । स्व जानासि. क्म्‌ १ अद्मि न जानानि।
कः इषुा्नामीम्वरं प्याया १ यहमकरप्रेण मनसेद्धर प्यायगनि।
यदि स्यं पश्मेध्यर ध्यास्पाङ्, तहिं शोमन भषिष्यकि। स
मै
` ` (५९)
किमपि नव याल्छिप्याते । यद्‌ स तत्र गमिष्यति तदा क्षेत्र वाज
यध्स्यति।
(8)
योधोऽ युद्ध प्रति गभनिप्याति । वस्य भ्रत्य ददानीं कि भणति
प्य, खगः कथमास्ते गच्छति । कासारे जल वर्तते। जले
लचकः पतवि। व्राह्मणः सं मानं नच्छति। क्षत्रियः संमानं वाञ्छति।
यैदयो वाणिस्येन धनमिच्छति । तव शत्यः कर्मकुश्लोऽस्ति ।
~> “स्तन

पाठ १९
संस्करत-वाचन-पाठः।
स योवेष्दानीं 1 फसोति । स वीरः पुखप दानीं -युद्धाय `
गन्तुमिच्छति । तस्य राखे व्यया दुर रक्षितमस्ति ? मया तस्य
श्रं न कुश्र।पि रद्चितम्‌ । य्दच्तस्य पस्तक्र तय भ्त्येन छत्र
„ नीतम्‌ ? सदेन जानामि तत्‌ 1 तथ शत्यमघ्रानय 1 मम गृत्यो.
जटां दूपे प्रति गतः ख इदानोमेवात्ागमिप्यति । य, शलं
"जानाति छ पव पण्डितः । यः शास्रं न जानाति स पंडितः कथं
` भवति ? यदि त्वं तव गन्तुभिच्छाद्षि । तद्घूनेव गच्छ । स राजा
स्कः सदाशर्चद्‌ानोमागच्छत । अहमाकाल्चे त खग पद्यानि
यो जनो जल स्नानं करोतत स कोऽस्ति ? यो मनुप्यस्तास्मिक्तठे
इदानी स्नानं करेति, स मदापण्डितवो भटमास्करोऽस्ति 1
शणेन वद्धः! तद्र कः कामोऽस्तोदानीम्‌ ? यत्र यत्र धूम
सतश्च तन्न बद्धिरस्ति । स `पवतस्तचाऽस्ति) ठ्िन्पर्व॑ते शोपनं
वनमस्ति । धतिदिनमदं चत्र गच्छामी्वरं ध्यायामि-च। यत्र
कपमःऽस्ति तच्च दोम्योऽदि मयति ! ईभ्वरस्य ध्यानमेच तश्रोपरपयः।
" (५९) $
त्वया किमुक्तम्‌ १ मया पुस्तक पाछितम्‌ । तेन पृष्पं चणम्‌ ।
मया कर्मं न कृतम्‌ । तव प्नं मयाचव प्राप्तम्‌ तव चलं मया
नतम्‌ । यथा त्वया लिखितं तयैव मया पठितम्‌ ।
त्वया पाठः परितः । तेन पुस्तकं पटितम्‌ । मयाऽशाष्यायी
पिता । तेन मंत्रः उक्तः । स्वया कविताक्ता ! मया काभ्यशरुरम्‌ ।
त्वया मोदकः खादितः। मया करपहटिमा खादिता । तेचाघ्न
खातम्‌) रामस्तत्र गत । सीतात्रागता । जरं ततर गतम्‌ ।
मया धन प्रातम्‌।त्वयाऽभ्वः प्रत्तः {तन मुद्धिका श्रा्ता) मया
ॐ जङंतव्रन लीतम्‌। त्वया सचकः कि न नीत तेन तत्र
गौत) स एुख्पः कदेभे पतितः । ला सौ जले पतिना । मम
पशकपे पतितम्‌ । रामचन्द्रेण पत्रं लिखितम्‌ ) मलेन पश्चिका
किखिवा 1 मया लेलो लिखितः \स्वयां धनं द॒त्तम्‌ तेन भूमि-
दत्ता मया प्रथो दकच्तः। तव पावकनष्टम्‌ । मम स्मरुतिनं न्ट ।
तस्य प्रयो नष्टः किम्‌?
क स्वया जं पीतम्‌ ! मयपर मक्षिते जल च पीतम्‌ । यत
योक्त तस्यै मया षतम्‌ । कि स्वया भुक्तमव्रम्‌१तेनैष विपयो
व्यास्यातः । तेन मोजनपाघ्रं त्र रक्षितम्‌ १
कि स्वया पाठो न पठितः ?त्वया पुस्तके न पठित किम्‌!
स्वया मघभ्यायी तैव पठिवा । मया म्रः पठित दव । प्न
कथितः नैवोकत \ स्वया काव्यमुकत किम्‌ १ खाद्वितोऽपि मया
खा्िवमेव ।
मोदकः । त्वया करपद्धिका खादिता किम्‌ १ मयान्न
रामस्तत्र गतः कम्‌?
प्राप्तम्‌ ।
स्पीतात्र नैवायता । जले तत गतं नैध। मया धनं
अद्वस्त्ववा राठः किम्‌ १ मया मुकिका प्रात्ता । मया जल वेव
नीतम्‌ । ५
परमयर्मास्मा शमर नाम स॒निः तव रण्ये तप. तपाति ¦
स्वमा मौतायरस्विनः मवस्थस्य नर्द खनेः कुण्डे एकः चतः
1 (५४)
सर्पा घनुप्कोटच।ऽवसक्तः ' स शान्तो दन्ठो मुनिः तचव दए
शरद पछषान्वान्‌ । परेतु तस्य मुनेः पुरः तत्त कम न चक्षम।
ह राजन्‌] शभीकस्य तेन प्रेण त्वं शपोऽलि। अतः श्ना
तच स्वं खरकां कुख्प इति पुनः पुनः ख कपिः स्वां भवयीव्‌।

पाट २१
ददं तुते गुह्यतमं प्रवक्ष्यास्यनसयवे ।
छां विक्तानसादत यनज्छात्वा माक्यसऽद्यमात्‌ ॥ १॥
पद ददं 1 तु । त 1 गुद्य-तमे \ भवक्ष्यामि । अनसूयवे । षान -
चिद्वान-सदितं । यत्‌ । छात्वा । मोक्ष्यते । अश्युमात्‌ ।
अन्वयः-- यत्‌ चवा ( ष्वं ) मद्युमाद्‌ मोक्षसे, (ववष शं
गुद्मठमे बिश्वानसदिवं हानं भनमूपवे ठे प्रवक्ष्यामि ॥
~ अर्थ-- जो जानकर (तुम) भद्युभसते सुक्ति पमो (व) यष"
अदन्त गुदं लौर विन्वानघदिव ठथा म्रद उत्तम श्वान तुमने
नैवा टं ।
राजविया राजगुदयं पदितमिदमुचतमम्‌ ।
भर्यक्षाचगमं धम्यं सुखुखं कतुमन्ययम्‌ ॥ २ ॥
पद्‌-- राज-विद्या) राजगुह्यं 1 प्रवित्र। दद्‌ । उन्तमं।
भस्यक्ष-मवगमं । घभ्यं । सुसुखं । कतुं । अञ्ययम्‌ 1 ५
अन्ययः- इदं ( चानं ) राजदिद्या, राजगुष्रे, उत्तमे, पद्ध, अर्पय
प्रत्यक्षावगमं, कतु सुसुखं, म्द च ( अस्ति ) 1
अर्थ यह जान भर्यात्‌ खय विघाते सुस्व, घव गुयोमिं युद्ध, उक्तम,
पवशन, धविनाती, पष्यक्ष मनुभवमे भानेवाछा, कने सुषम भौर घातिन
रूपका देका है ।
(५५)

अश्वदधानाः पुख्या धर्मस्यास्य परंतप ।


अप्राप्य मां निवर्तन्ते ुस्युसंसपरवत्मनि ५३॥ `
पदे-- अथदधानाः 3 पुद्पाः । धमस्य । अस्य | परतप ।
मभराप्य । मा । निवतेन्ते ।मृल्यु-संसार--वत्म॑लि !
अन्वयः -दे परंदप ¡ भस्य धरस्य भध्रदूधानाः पुरषाः मां भमरप्य
सृ्युष्तारवश्मेनि निवत
सर्थ-- ह प्रे वप कशनेदाॐ भद्धेन ! इस धमेपर शरदा न रखते
छो सु्तडो (शरश्नो ) नी भाप्ठ कोते हे । खुमव सला मागोपर
यार्वार भटकते र्ते द ।
मया ततप्निद्‌ सच जगदेभ्यकतमूर्तिना। ०
मत्स्यानि स्थभूतानि न चाहं तेष्ववस्थितः ॥ ४॥
पद्-- मया | त्तं । इदु, सथ! जमत्‌ । अव्यक्तमूत्तना।
मत्स्थानि । सर्व-शरूतानि 1 न ) च । बह । तेपु । अवस्िठः ।
अन्वयः भग्यक्तमूिना मया इदं कवे जगत्‌ वकम्‌ । सवं भूतरनि
मश्ट्यानि { सन्ति ), मदं च तेषु न धवद्थिठ. 1 (१
“अ्थ-- भग्य मूं चारण करनेवके मेते (दरस ) यदे सम्पूणं
संसा विस्टृत भवः व्याप्त छ्रिया गया हे) सव प्राणी मेम है किन्तु ष्म
उसे नद ।
गृद्यतम~~ भष्वन्वं युद्धं गुद्यवम 1
[र
अनसूयुः न घसृयुः ननवूयुः!
वि्चानसदितं-- विशेष शाने विकषानं। विक्ञानेन दिवु विक्ान
संहि
अथुभे- न शमे भजमनम्‌1
अन्ययः-- न म्चयः कम्ययः।
भग्यकमूर्ति--- भस्यक्ता मृतिः यल सः भन्यक्तमूर्विः।
सवैभूतानि-- सर्जनि चूलानि !
---*=<----
हः
<न 01

| सचिच्

ल --वास्मीकि रामायण
+ &@
(१) बाखकरांड,( २-३ ) अयोध्याकांड २,८४)


अरण्यकांड, (५ )किष्किन्धाकांड, (६) खुदरफांड,
( ७) युद्धकांड पूर्वां म ७ पुरक तैयार दै । (८) युद्ध-
कांड उत्तरा छप रदा & 1
ामायणके घ सैकरणमे प्रष्ठ उपर छोर दिये ई, एष्ठमे
नीवि आपे सागरम उनक्रा घ्य दिया दै सौर आवद्यक
स्थाने दिस्वृत टिप्पणियां दी ६ । जदं रठड विषयमे षदे
दै, वदां सल पठ दशय दे।
८>
८९८५२
54
इन कण्डोमें रेगोन चिवरर्देजौर क्र खादे चिव्रदै।
जहातफ़ फौ जा सकी दे, व्हातक वििर््रोसि वड सजावट

८९

=+
<+
4 ्रीई।

५ ४१
ह्रखका मृद्य-- घात काण्टोर। प्राशन १० नागते (4
देगा ।अव्ेक भान करस कटोव ५०० पृष्ठा दोगा 1 प्रत्येक
भाग्यमूल्य ५) इ. तथा ढा, च्य. रजिष्टरसमेत “१)
गा 1 यह सव व्थय श्राहकेकरि जिम्ब रहेया ।प्रत्येक भागना
मूल्य ४} स. दै, अथात्‌ ख दसो भार्गोका मूल्य ४) इ. ९
\

आर्‌ खबद्छ्‌ डा. व्यय ९०) द.



मंत्री- स्वाध्याय-मेड, किल्ठा-पारड (जि. सूरत) 9
न म श त स ध
व।
(सस्कृत-भापाकः। सप्ययन करनेका खगम उपाय )

कभागः।

डे
पं. त्पाद्‌ दामोदर सातघदेकर,
स्वाध्याय-मेडल, किल-पारडी, ( जि° सुरत )
~~

----~----

सवत्‌ २००९, दाङ़े १८५७४, खन्‌ १९५३

मूट्य < आने ।


सूचना

पाठको ! यह दवीय माग आपको दिया लाता द॥


पूर्वत्‌ दैइसका अध्ययन अप कीजिये । वीच बाद दत
पाठ खखेर्दफिजो कवर संस्छृेव'केदीर्दे। वे षाठयद्‌
आपकी समञ्चमे आगये, सो आप यह समञ्च सते दं किः
उस पाठतकका भाग आपको जवगत दो चुका दै। परत
यदि वे पाठ सममं नही अवि, तो अश्वो सफ पाठ पुनः
देखने चाहिये 1
इस युक्तस आप अपनी परोष्ठा भी कर सकते दं आर ^
प्रीघ्र अणे मी वड सक्तेर्दे।

स्वाध्याय-तडकः * लेखक
कि पारडी (नि. घरत) | भरोपाद द्पपोद्र सोतत्रयेकर
(1
सुद्र मीम भकादाक~व० श्रो" सातवकेकर, मी. १,
भार्व-मुद्रणास्य, च्छि पारडी { नि सूरत >)

संस्छत-पाठ-भाल
तृतीय भाग 1 ध
पाठ १
अकारान्त पु्धिग शन्दोके रूप निन प्रकार वनते दे-
१ प्रथमा ऊुमारः =ख्डका
संबोधन ( हे.) मार! = हे ल्डके!
२ दित्तीया कुमारम्‌ = रडकेको
२ तृतीया कुमारेण न= क्डकेने
४ चतुर्थी माराय = ख्दक्ेके लिये
५ पंचमी कृमारात्‌ = उडकेसे
६ पष्ठी फुमारस्य >= जडकेकां
७ सपमी मारे "= उडके्मे
इती भकार निन्रदिलित अकारान्त उव्दोकि रूप
होते ईहै-- ॥ ^
„ ¶४४---रख्डका पंकः--कीचड
भाणः प्राण दगैः--गड
राक्षसः--- रक्षस द्वारपालः--द्ारका रेक्षफ
यज्ञः--यन् 1 चूपमः--वल
जभ्वः--षोडा मेषः--मेढा, मेडा

* (४)
केदुकः-- राद मचकः--मेच, परग, टेम
सिंहः सीह, बर , धविष्टरः-आसन, कसी
देहाः-देश, प्राव मागः--दिस्षा
खण्डः--टुकडा [र्मः
सस्कुत-वाक्यानि ।
१ तथ पुतः कत्र गततः १२ मम पुत्रः अय मतुलख
गृहं गतः २सकदा आगमिष्यति १४ घः आगाम
. प्यति 1 ५ सिम्‌ पके धृपमः पतितः. 8 तं विष्टर. अत्र
आनय । ७ मम मंचकः अत्र नासि) < षमखत्य त्न
जानासि किप्‌ १ ९ असन्‌ देशे राक्षषः नास्वि। १० तव,
द्वारपाः तत्र अस्ति किमू. १९१ त्वं यज्ञ असुष्ठान
कै न करोषि १ १२ अख गृदख एप मागः असिति ।
१३ तस्य पत्रः ग्रामं गततः।
* मापा-वाक्य .
१ तेरा र्डका कहां गया १ २ मेरा ज्डका आज भामा-
.के घर गया । ३ वह केव आगा १ ४ चद कर अविगा ।
५ उस कीचडमे चैर गिर गया द । ३ उस इसीदो यां
खा ।७ भा मेज यहां नहीं दै । <धर्मा व्च त्‌ जाना ॥
दै क्या? ९ इव देथमे राक्षसं नदी दै । १० ठेरा दररपार्‌
चहं दै क्या १ ११ तु यच्चका अनुष्ठान क्यों सीं करता !
१२ इस धरा यह भाग दे । १३ उसद्छा लटका अम
चला गया.) ,
६८५)

॥ षाठ २
सस्कत-वाक्यादि !
१ मम पुत्रं पञ्य। २ पुत्रेण एलं न आनीतेष्‌ | र पूत्राय
शुस्ते दे । £ पुत्रात्‌ दूरं च गच्छ ५ पुत्रख वसं नय
द पत्रे खं सुखं मि । ७ स धरेण राज्यं रक्षति। ८
वध्य भामं त्वं किंन च्छि १९ विष्टरे स्वकं रधिवम्‌ )
१० मथ्वकप्य स्पे एव विष्टरः यस्वि। ११ दु्मैः वर
असि! १२ फः दुर्मः १ १३० कृष्णदुर्मः इति यः यत्ति 1
` १४ कृष्णदुगैः बिजयदुगख समीप एव अस्ति ।
मापा-वाक्य !
मरे पुत्रे देख। २ पुत्रने एर नदीखा रखा।
र पुत्रको पुस्वफदो। ४ पुत्रते द्र मव जा। ५ पृचङावद
ङेजा। ९ पुत्रम सव्र सुप दोवा दै । ७ वह धर्मत राज्यङ़ी
रषा करता हे । ८ उके दिस्वेफो त्‌ शयो नदीं चादता ?
५ सपर पुस्वक रखा दै । १० मेजर पाच दी उषी ६ ।
११ पट कर है११२ कौनसा गढ? १३ टृप्णदुर्गं चो ई।
१४ ृष्णदुर्म मिजयदुगैके पास ही ई 1
संस्रत-~वाक्यानिः
सवं पं प्राणे एव मवति! प्राणः एव बठं अक्ति)
रवणः नाम एकः राधसः अस्वि । छंकानगरे वस्य
राज्यं अलति । ददः पथा वने मवति ठ्वा अश्वः ग्रमे
८६३)

मवति । मंचके पु्ठकं नालति । गदे मेचकः अषि


नाकि 1अगव वीरः° आरोदति । वीरः अश्वं -आरोदति
क्रिम्‌ १वपम कः आरोहति मदय्दिवः वरप आरादत ।
यख दुर्गस्य कः द्वारपाङः अत्ति १ कंदुकः त्वया
छत्र रक्षितः यथा मेषः धावति वथा एवं शरपमः अपि
धाचवि | तत्र पृकरः अस्ति, वत्र ने गच्छ यथा प्रव
छमारं पश्यतति तथा कुमारः जनकं प्यति । चोरेण मम '
अश्वः नीवः। द्वारपारुस्य शख तीक्ष्णं असि ।दुर्भ स्निकः
भवति । गृहे गृह रक्षकः अस्ति । #
संधि किये ष्‌ वाक्य ।
तव पुत्रः कुत्र गतः १कुत्र गवस्तय पुत्रः कुत्र तव पुत्रा
गतः { मम पुत्रोऽ् मरतुरुख गृहं गतः । मातुकस् गृदमच
गते मम पुत्रः 1 मम पुत्रो गतोज्य मातुलस्य गृषम्‌ 1 मम
मचक्रोञ्र नास्ति । नास्त्यत्र मम मचकः 1 तव द्वारपाल
स्तत्रास्ति छम्‌ १ कि व्रास्ति तव द्वारपाखः अस्ति कि.
रपालस्तत् १ रावणो नार्मैको राक्षसोऽस्ति 1 राक्षा
ऽस्त्येको रावणो नाम । एको राक्षसो रावणो नामास्ति ।
अश्वमासेदति बीरः। अआरोदव्यश्वं वीरः । वीर आहत्य .
म्‌1कुमारो जनकं पञ्यवि । जनकं मारः पड्यति ।
क्ल
(७)

पारु
इस पारे निन्नरिलित शोर पवियि-
न कों विजयं कृष्ण न च राज्यं सुखानि च।
किमो राज्येन गोविंद किं मोर्जीषितेन वा ॥
(भ० गौत ३२)
पद्-न। कां्षि । विजयं !कृष्ण । न । च । राज्यं 1
सुखानि । च । ङि । नः । राज्येन । मोविंद । किं । मोः)
जीवित्तन । वा ॥
अन्वयः-दे कृष्ण ! विजये न क्षि । रान्यं सुखानि च
न ( क्षि) | दे मोदिद्‌ !रज्येननः किं मोगः कि?
जीविन वाकम? ~
„ अथे ष्ण । मे विजय नी (कर्षि) चादता । राज्य
आर सुख भी नदीं चाहता । हे मोर्धिद्‌ ! राज्यतते (नः) हमें
क्था? भोगेसि क्या १ ओर जीवितसे मी क्या [मिलेगा]?
येषामर्थे कांक्षितं नो राज्यं मोगा सखुम्बानि च ।
न इमेऽवस्थिता युद्धे प्रणास्त्यक्त्वा धनारि च ॥
^ (मर गी १३३)
पद-येपरं) अये । कांषिति ! नः । राज्य | मोमा;
सुखानि ! च । ते । इमे । अवद्िदाः । युद । त्राणान्‌ (
स्यक्त्वा । धनानि । च।
(८८)
अन्वयः-येपां अथे राज्यं नः काषितम्‌, येषां अर्थे
मोगा; नः (कालिकाः); येषं च अर्ये चुखानि नः ( काभिः
तानि ), वे इमे प्राणाच्‌ घनानि च लक्ता युद्धे अचखिगाः॥
अर्थ-- (येपां ) जिनके ( अर्थे) किये रज्य (नः)
इमने ( कांक्षिवं ) चादा या, जिनके लिपि मोग हमने चाहे
थे, तथा जिनके स्यि सुख दमने चदे थे, (ते) वे (पमे)
ये प्राणों जौर घरनाको ( त्श ) छोडकर (बुद्धे) षु
( अवदिताः ) उपाव र्द ।
जाचायांः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौचाः रपालाः संवधिनस्तथा॥
(भ० मी° १३४ )
1
अथ--आचा्यै, पितर, पुत्रवथा ( पिवामहाः ) दादा,
( मालाः ) मामा, ( शशचुराः ) ससुर, ( पौत्राः ) पोते!
साते, तथा सं्वधी [खोगये ई] ।
संधि कयि हुए वाक्य ,
१ अदं प्विजयं न कांक्षे । नारं विजयं कांक्षि +
, `विजयदं न काक्ष । न कांक्षे विंजयमदुम्‌ । न का
* ऽदं विजयम्‌ ।
२ अदं राज्यमापि नेच्छाने। नेच्छाम्पदं राज्यम्‌ ।
राज्यं नाहमिच्छामि । नादभिच्छाभि `राज्यम !
इच्छामि नाहं राञ्यम्‌।
(९)

# पाट

एतान्न इन्तुभिच्छामि ब्रलोऽपि मधघुखद्न
अपि धलोक्यराञ्यस्य हेतोः कि ज॒ महीक ॥
अवि।
पदानि--एतान्‌ ! न ।हन्तु । इच्छापि । घतः।
अपि प्ैरोक्ष ्य^राज्य सख । हेतोः! 8ि। घ;
मघु+घ दन
महीकृते ॥ (मण मी० १।३५ }

अन्यः-दे मधुधूदन ! एवान्‌ प्रतः परैरोक्पराज्य्
हेतोः अपि दन्तु न इच्छामि । किं च मदीच्े १
अर्भ दे ( मधु+ष्डन ) मधु दैत्यो मारनेवडे
) इनको ( घतः) दमाः चात केपि
ष्ण ! ( एतान्‌
हतो मौपरलोक्यके राज्य ( देगोः ) देतसे भी (इन्त }
) प्र्पीके
मारने इच्छा नदीं करता हं \ फिर ( मदे
शस्यके ल्िक्यादे!
ार्यन ।
निदे धातराष्टरान्नः का प्रीतिः स्पाल्न
पापमेवाथरयदसमान्दत्यैतानाततायिनः॥ (ममी. १।३)

पदानि-निदहत्य । घातैराष्डरान्‌ । नः ।का। प्रीतिः
स्यात्‌! जनार्दन । पाप । एव । आ्रयेत्‌ । अस्मान्‌ ।
इत्वा \ एतान्‌ । जाततापिनः ।
अम्वयः-दे जनादन ! षारैरष्टाने नदस्यनः का परीविः
पापं एव आधये
~ सात्‌ १ एतान्‌ आत्वगयिनः दत्वा असाच
अर्थ-दे ( जनार्दन ) ष्ण! ( घावैरषदराद्‌ ) वरे ४;
(१०)

ुर्रोफो ( निदत्य ) मारकर ( नः ) दमारा क्षा (ग्रीङिः) `


प्रिय ( स्यात्‌ ) दमा ? ( एवान्‌ ) इन ( आतापिनः )
दु्ंफो (इत्वा) मारकर (अस्मान्‌) हमे पाप ६ (आश्रयेद्‌).
आधित होगा ।
तस्मान्नाहा चयं दन्तु धातराण्टान्स्ववाधवान्‌ ।
स्वजनं हि कथं दत्वा सुखिनः स्यान माधव ॥
पदानि- वसात्‌ । न ! अद्यः ।वर्यं । दन्त । धावराषन्‌। `
ख+यांधवान्‌ । खनने ! हि। कथं । इदा । सुनः
स्याम । माघव ॥ (भ. गी. १३७) .
अन्वयः-दे माधव ! तसाद खवांधवान्‌ पारदर्टन्‌
दन्तं बयं न अहौः 1 हि खजनं दसा कथं सिनः स्याम !
अभथहे (माघव) कष्ण ! ( वस्‌). इप्तारय
( खन्वांघवान्‌ ) अपने माहं ( भातराप्टान्‌ ) धृतराष्टक
प्ोको ( हन्तु )मारनेके. स्वि (वय) इम (न अहः)
योग्य नदींहं । (हि) क्योकि (खभ्जर्न), अपने द
मुपया ( इस्वा ) मारफर ( कथं ) फेस हम ( सुखिनः)
मुखी ( स्याम) होमे?
एाटक यहां अञ्चुमवस देखं करि इन शछोकोका ययं सतन
अशम्‌ उनके ध्यानम आन रमा ह । शछोकके पद्‌ कैसे यनपे ई
पद्ाक पश्चाद्‌ जन्वय छिस रीतित होतार ओर अन्धरय वन
धा का अयसुमम हो जाता दै, इसका अचुमव पाठक दें ।
(३९)

। पाठ ५
हे कष्ण ¡ अदं जयं न कक्षे ।
हे गोविंद { अहं राज्यं अपि न इच्छामि ।
हे देव ! अदं छख अपि न वांच्छामि।
` राज्येन, मोगेन;) जिविततेन वा मम क्ति मवति!
ह्‌ मि ! त्वं राज्यं इच्छति वान इच्छसि!
त्वं एुखं अपि कथं न वांच्छसि
खः जीविते वाच्छत्ति परस्तु छुखं न इच्छति ।
* यः विजयं न कींक्षति सः राज्यं अपि न इच्छति)
' यः सुखं इच्छति सः राज्यं विजयं च वाच्छति }
भोगात्‌ सुखं भवति चा न भवाति ?
यस्य अर्थे राज्य क्षितं सः ङुच गतः?
` खः पुरपः मेमं एुख च त्यक्त्वा विजयं इच्छति ।
, खः वीरः धनं त्यक्त्वा युद्धे अवथितः !
सस्यस्य अर्थे अट घनं पराण च इच्छमि
सः धनस्य अर्भ राज्यं प्राणं च वाच्छति ।
स्वं तु प्रणस्य अर्थे राञ्यं धनं च इच्छाि।
„त्वं किं तस्मिन्‌ युद्धे न अवस्थितः ! 4
स वर पुस्तकं च त्यक्त्वा तच्च गत्तः।
सैन दुग्धं जं च त्यक्त्वा अं एव खादितमरं 1
८१२)

अहं मलुष्यं इन्तुं न इच्छामि ।


अदं फं अपि जन्तुं दन्तु न शच्छामि 1
अदिस धर्मः एव मम धर्मः जस्ति।
चेखोकयस्य राज्यस्य हेतोः अपिते दतु न इच्छामि,
'"भदीराज्यस्य कृते अपि दन्तं न इच्छामि 1
तं निहत्य मम का प्रीतिः स्थात्‌ १
फौरयान्‌ निहत्य नः किः कल्याणं स्यात्‌¢"
पल्य निहत्य मदुष्पस्य क कटपाणं स्यात्‌ १
रार नित्य नृपस्य का प्रीतिः स्पात्‌ ?
तं दत्वा पापं एव अस्मान्‌ आश्रयेत्‌ ।
आततायिनः इत्वा नः पापं न आश्रयेत्‌ ।
दुष्टं हत्वा पापं भवति वा न भवति ? ५,
स्ववान्धवान्‌ दन्तु वयं च अही; 1
स्वभानवान्‌ रन्त त्वं न अदैः ।
सुखः स्वयान्धवान्‌ एव इन्तु यत्नं करोति ।
सः स्वजनं रत्वा कथं सुखी भवति!
जनः एव स्वजनं इत्वा सुती चवत्ति }
हितवचनं एव भ्रयः मवति
यत्‌ अत्यन्तं भूतादितं तत्‌ वचनं अरयः अस्ति £
यः मरणात्‌. जीतः नास्ति स एव वीरः + `
(१३)

विशद्धस्य ल्यु; दोभनः भवति !


यः स्वधर्म तिष्ठति ख एव ग्रेछठः पुरुपः ।
यस्य हिरः पाते भवनि स द्धः न भवति।
तरुणस्प अपि शिरः पठितं मवति !
यदा नृपः अत्र भवति त्तदा एव सुख मवति ।
रामचन्द्रस्य होऽभनं भूषणं अच नास्ति।
शुभ्र पुष्पं स्वया किं न आनीतम्‌ १ ५
यथा कृपणः धनं रक्षति तथ।( वीरः यशाः रक्षति ।
सः पुरपः मद्रासनगरात्‌ कदा आगतः ।
यदा रथः तत्र गच्छति, तदा पुरुषः आगच्छति ।
सघ मूतानां हद यदेको ई्वरः तिष्ठति ।
सः ह्वरः सर्वभूतानि भारयति । त
सर्वभीषेन तं एव ह्वर शरणं गच्छ ।
" त्तस्य प्रसादात्‌ उपासतः परमां शान्ति पराप्स्यति।
हरस्य पसादाद्‌ उत्तमं शाश्वतं खुषं भवतिः
अहं दैन्वरं सर्वभावेन शरणं गच्छामि ।
पूरं पाठम जो शोक दिये दै उनी वाक्य-रचना
समञ्चमे अनेते इस प्रकारके अनेकानेक वाक्य वनानेकी
ग्यता प्राप्त दो सकती दे । पाठक दसी प्रकार उपयोमी
चास्य प्रतिस॒मय बनाते जा्यंगे, तो उनकी संस्छृव-मापरम
श्मीच प्रगति दो जावपी। संस्ठृत सीखनेका यी सुगम
उप्ायदै!-
६९४)
, इस पुस्तके जो पटना क्रमरखा दै, वह अत्यंत सुगम
है 1 ईस क्रमफे अलुसार जो पाठक पटेगे उनको भिना
आयाक्ठ संस्छृतका ज्ञान हो सकता है। अव संधि कयि हुए `
घाक्य पदिये-- .
१ अहं सुखमपि न वांच्छामि । नादे सुखमपि
चांच्छाभि । > वांच्छामि सुखमप्यदम्‌ । सुखमदम्रपि
न वांच्छाभे। ॥
२ स जीवितं वाच्छति परन्छु खख नेच्छति ।
जीवित स वाच्छति परन्तु नेच्छति छुखम्‌ । स न
सुमिच्छति परन्तु जीवितं वाच्छति ।
३ यः सुखभिच्छति स राज्यं विजयं च वांच्छाति।
खुं य इच्छति स] राज्य विजयं च वाच्छति । स ,
वाच्छति राञ्यं विजयं च य इच्छति सखम्‌ 1 1
भैस वीरो धनं त्यक्त्वा युद्धेऽवर्थितः। धनं
त्यक्त्वा स वीरोऽवाश्थतो युद्धे । अवास्थितः सं वीरो
युद्ध घन त्पक्त्वा ।
अह मनुष्यं हन्तुं नेच्छामि ।नेच्छाम्पहं मलुप्य
हन्तुम्‌ । दन्तु नच्छामस्यहे मनुष्यश्‌ ।
दे अदं कमपि इन्दुं नेच्छामि । नेच्छाम्पहं कमपि
हन्तुम्‌ । कमप्यदं इन्तु नेच्छामि । दन्तु नेच्छाम्पह
श्राप ।
ध (९९)

पाठ ६
(१) भगवान्‌ तपस्वी, स्वाध्यायशीलः वाल्मीकिः
ऋषिः एकदा वनं विचचार ।
(२) समीपं एव स छपिः एकं करौनियुनं अपरयत्‌।
(३) तस्मात्‌ एकं क्रौयं पापः निषादः जघान ।
(४) क्रौचं हतं हष्रा परमकारणिकः कपिः अवदत्‌,
म निपाद प्रातिष्ठं व्वनयमः शान्वतीः समाः 1८
यत्कीत्चनिघुनादेकमवधीः का्ममोदितम्‌ ॥
(१) भगवान्‌ तपस्वी स्वाध्याय कशनेवाठा वारमीकि
च्रपि ( एकदा ) एक समय वनुमे ( पिचचार) अमण
करतां रहा ! (२) पस दी वद्‌ पिए क्राचि पर्षीका
( मिशरुनं ) जोडा (अपरद) देखत रदा । (३) उस [जोड}
से एक कचि पीके पापी निपादने ( चपान ) प्रारा ।
(४) करौ पक्षीको माराहृभा (दद्रा) देखकर प्रम
( कारणिकः ) दयामय ऋषि ( अवदत्‌ ) षोे-- `
अन्वयः- दे निषद्‌ ! तं छाश्रवीः समाः प्र्छ्ठां मा
अगमः \ यद्‌ कचमिधुनात्‌ एकं काममोरितं अवषीः।
अर्थ दे (निषाङ्‌) माङ ! द्‌ (दाच्ववीः) हुव (समाः)
वप ( प्रतिष्ठां) चीरित रहने यवस्थारो नदी ( अममः)
जाओगे अ्थीद्‌ वह्ुठ वषै जीधिव नदीं रदेगे 1(यद्‌) क्योकि
(१६).

(५) अयं चछोकः समाक्षरैः तेन महर्षिणा गातः।


(६ ) सः ऋपिः अस्य छोकस्प पादं पादं पुनः पुनः
अदुव्याद्रत्‌ । ४
(७) इम न्क ष्द्रा खनिः सन्तुष्टः
(८) ईदरौः-एव ग्लोकः संपूर्णं रामायणं कार्यं
करवाणि इति मद्रपः बुधे; जाना ।
(९) छविः.तधा एव रामचन्द्रस्य चारेतं चकार ।
(१०) तर्‌ एव रामायणं अस्ति । €
(११) सरयूनदीतीरे कोसः नाम महानु जनपदः
असीत्‌
धौचपक्षीके जोडेते एक कामे मेहित इएके ( अव-.
धीः) तूने मारा है 1 चकि तुमने काममोदहित कैौचपक्षीको
मारा है सख्यि त्‌ बहुत देर तक जीवित नदीं रहेमा । (५)
यह छोफ सम॒ अक्षरम उस महर्पिने गाया । (६) वद `
रपि इस छौकका एकएक पाद ॒पुनः पुनः बोठने रगा।
(७) इस शोको देखकर युनि सतषट हुआ । (<) (देद्ः)
एसे दी छोकीसे सपूणं रामायण काव्य (करवा) करूगा,
एसी महर्पिकी बुद्धि ( जाता ) हये गदं । (९) ऋषिनि उषी
मकार रामचन्द्रका चरित्र ( चक्रार ) दनाया, किया 1 (१०)
बही रामायण है । (११) सरयुनदीके किनारे कोसक नामक
वडा [ जनपदः ] देश { असीत्‌ ] था।
(२७)

पाठ ७

(२) सः कोसलः जनपदः धनधान्यसंपन्नः सुदितः


च आसीत्‌ । (२ ) चस्य कोखर-देकास्य महापुरी `
अयोध्या नऱारी राजधानी आसीत्‌ । (३) तां अयोध्यां
राजधानीं राष्ट्रवर्धनः राजा दक्नरथः पाटयामास ।
(४) स राजा दशरथः दीदी पदहातेजाः जनभियः
यरी सत्यप्रतिक्ञः च आसीत्‌ ।( ५) त्तस्य भूपस्य
दिते रताः यश्चस्विनः यष्टौ अमात्याः वमूनुः । (६)
तेषां परे चा राष्टरवा एकः अपि असत्यवादी नरःन
आसीत्‌ । ८७) न अपि दुः पापौ वा चौरः चा तच्च
जनपदे आसीत्‌ 1 (८) सर्ब राष्ट पक्ान्तं आनंदपूर्ण
च आसीत्‌ । (९) तच्र सर्वैः अपि जनः सु्वपूणः
सुदितः इै्वरभक्तः च आसीत्‌ 1
८२) दद कोस दे घन ओर यान्यसे सम्पन्न ओर
( दितः ) आनादेच धा । ( २) उष कोशरदेशकी क्डी
अयोध्या नगरी राधानी धी । ( ३ ) उप्त अयोध्या राज-
घानीका, राू-बदनिषाखा राजा दशरथ ,पालन करता था ।
८४) बद राजा दशस्य दरद, ( महा ) वडा तजखी,
रोकप्रिय, ( वशी 2) संयमी आर सव्यवचनी या! (५) उव
(स. पा.मा.भा-३)
(१८) -
“राके द्ितमे. वत्पर यश्खी आर ( अमात्याः ) मं.
( बभूबुः ) ये 1 (६) उनके'नगरमं अथवा राष्टरमे एक.मी
अत्य मापण करनेव्राखय मयुष्य नदीं था। (४७) नही
कोई दु्ट पापी अथवा चोर उष देधे था। (<) सब राष्टू
शातियुक्त ओर आर्नेदसे पणं था। (९) वदां समी रोम.
सुखी ( युदितः ) अनदिवे आर्‌ श्रभक्त थे!
पाटकः इस पाठके संस्कत भागको वारंवार पे । इवनी-
मार पदे फि करीव ये वाक्य सरणमे रं) एकवार माषाके
अर्थक साथ पदे तो पुनः अथ देखनेके विना दी संसृत भाग
समञ्चमे आ जायमा } अव सेधि कयि संस्छृत पाक्य पवियि-
संप्थे कयि हृदे वाक्य ।
मगबान्तपखी खाष्पायक्षीलो वार्मीकिककपिरेकदा बनं
चचार । समीपमेव स॒ चऋछपिरेकं केचमिधुनमपदयद्‌ 1
वसदि करव्वं पापो निपाद जघान । ऋौश्े दवे दृष्या
परमकारुणिक ऋषिरवदद्‌-
५ मा निपाद प्रातिष्ठं" स्वमगमः शाश्वतीः समाः ॥
यत्मीखमिथुनदेकमरवधी; काममोदितम्‌ । ” अयं छेक-
स्वमारतेन मदपिंणा गवः । च ऋषिरस्य शोकस्य पादं `
पादं पुनः पुनरदुन्यादरत्‌ । इमं रोकं दष्ट्वा स पुमिः संतुष्टः
इद्यीरव शोकैः सपण रामायणं काव्यं कस्वाभीवि
दववुद्धिजैा ।
(१९)
पाट ८
जव इस पाटमं निम्नलिखित छन्द स्मरण क्धाज्ञये-
` ब्ः--यच्डाः पालक |चरणः-पाति
रसः--रस अर्मकः~यालफ <~
सुपकः-चृहा [रथः-रथ, गाडी
प्रसादः-त्रसाद ¦पाकः-पाक ( जन )
न्पः~राना पटः-पर ?:
छेग्वकः-ठेखक |
उपदेशकः-उपदे्क्ष
रूप्यकः-रुपया आणक्तः--भाना
संस्कृत वाच्यानि 1
हे तृप! प्रसादं कुरु २ उपदेशकः पत्तायरषं
ददाति । ३ रूपकः अन्नं लादाति। ४ त्वपरः कुत्र
अस्ति? ५ मम रथः तेन नीनः। ६ अय छेसकः
सछेखनाय न आगतः { ७ त्वया पाकः करूतः न वा?
भाषा-चवाच्त्य
१ हे राजा 1 प्रसाद कर। २ उपदेशक पछ
„ सख्यि रस देता ३ । ३ चूदा अच्च खताद््‌। ¢ तेरा
` चख कद रै 1५ मेरा रथ उस्ने दिया। 5 आज
ऊेखकः दिम्बनके व्यि नरी जाया। ७ तूने पाङ
+ बनाया यानदहीं?1
>
८२०)
संस्करत~चाच्त्यानि
वन्धं अत्र आनय 1 जमके तत्र नय ।सं पुरषः.
वालकं अत्न न रक्तति । कथ तेन पटः राकषितः १ एकस्य ,
अागणक्स्व अन्ने देदि । एकस्य रूप्यकस्य मोदकृान्‌ `
आनय । तव कार्यालये ठेखकः किं करोति १ यदा
ठेखकः न आगच्छति तदा तच्र कः लिखति १ उप-
देशकः धर्मस्य उपदेशं कर्तु आमात्‌ रामं नगरात्‌
मगरे च भ्रमति। स रथेन गच्छतिवा नचा यया
त्वं पटं करोपि ततथा अदं अपि करोमि नृपस्य नमरं
पदय, तत्‌ अतिरोनं अस्ति । त्वया धान्यं सुष-
कात्‌ रक्षणीयम्‌ 1 यच्च नूपः जवति तच सेवकः अपि
भवति एव । अद ईश्वरस्य प्रसाद इच्छामि, न
कित्‌ अपि अन्यत इच्गामि 1 यच दीपः अस्ति
तश्र गच्छ । पुस्तक च पट । इदानीं अत्र कः अपि
दीपः नास्ति । पुस्तकं दीपस्य भकालेन एव पितुं
छक्नेमि। व
संपि क्रिये दए वाक्य
यत्समच्रानप। आनय चत्समच्। अत्र वत्छमानयः।
सख पुन्यो वाखुकमच्र" न रक्षति । नाच रक्चति स
युपो चाठकम्‌ । वाक्त न रक्षत्यन स पुरपः । यव
लरपो -भवति तत्र सेवफो वत्येव । जयत्येव तत्र .
सेवको यन्न मवति नृपः।
(२१)

पाट ९
५ शन्द
निश्चाठिखित छब्द सरण कीजिये--
आाश्रः-आम आपणः-वाजार, दुकान ^~
सूदः-अन्र परानेवाठा “ |ग्रामः
अपूपः--पूरं देदाः-देश्च
ओदनः -मात मिवासः-निवास
मूखः- मूढ प्राज्ञः--ततानी ~
संस्फृत~वास्यानि
१ अस्मिन्‌ ग्रामे आपणः कुत्र अस्ति १२ मम उदयः
एकः आघ्रवरक्षः अभ्ति 1 ३ तस्य फलं अत्यन्त स्वादुः
तते । ४ यधा प्राज्ञः वदति त्था सुगवः न वदति।
५ मम सदः ओदने पचाति । दे त्वया अपूषः माक्षेतः
चान
भषा-वाक््य

“ शस ग्रामनें बाजार कहां है १२ मेरे वागे शक यआमका


रक दै! ३ उसका एक अत्यन्व खाद होवा ह! ४ जेता
` बानी भरोरता $, वैसा मूढ नदीं बरवा 1 ५ मेरा रसोद्या
भाव पकतिहै।६ चले पूरी खाहवानदीं? €
८२२)

संस्कत वाक्यानि
यद्‌ अन्नं स्वादु अस्ति, पदेव स्वं मक्षव । चत्‌,
अन्न खादु नास्ति तद्‌ कदाचित्‌ थें त्वं म मष्ठय ।
इदाना अन्नस्य भक्षणस्य समयः। अह माजर्नसमव
आद्न अपप च भक्षयामि जरं च पिवामि। यथा मूढः
अनु मक्षयति तथा प्राज्घः अपि भक्षयति । वव सेवकः
मुखः एव अक्ति! सः एव जानाति कि यन्न खदु वा
अस्वादु १
यदा चीरः गच्छि वदा द्रण सह एव गच्छति । यथा
सोपः युद्धं करोति, तथा प्राज्ञः अपि करोति एव । प्रतु
वैरस्य यथा ध्च्चयुदधे मवति ठया प्रास्य षबदयुद्धं भवति ।
ठव त्र निवासः १ मम निवासः अत्र ए । व्र सः अस्ति
वेत्र एव अदं असि । प्रा्ेन सह एव अहं मामिष्यामि ।
सौधे किये हए चाक््य ..
यदं स्वाद्रस्वि तदेव त्वं मलय । अने यत्खादवास्त
तदच स्य मप्षयमोत्व तद्वान मष वस्स्ाद्वास्व । भक्षय
त्वमन्ने उदेव यदस्ति स्वादु । त्वमेव वद्नं म्य स्वादुः
यदास्वे। मम निवासोऽ्यवास्ि 1 अत्रवास्त मम चेवाषः
निचासोऽस्त्यव मम्‌] अस्त्यत्रैव मम नवाप्तः। आस्व
ममात्र निवासः 1
(३)
पाठ १० ू
जरं पिवति । अन्नं क्षयाभि। दुग्धं पास्याभमि। तस्य
उ्षस्यफं अचरअदे आनयानि, तं फं च मक्षयामि।
म्जारेः दुर्ध परिवति। बाह्मणः येदं पठाति ।क्षिः
युद्धं करोति । वैरयः आपणे दाणिज्यं करोति । श्र
सेचः भवति ।
यथा स्व जाना तथा एव बद्‌ । कदापि असय
न षद । सत्यस्य वचनं श्रेयः । यत्‌ जत्पन्लं मूतदितं
तत्‌ एव सयं इति जम मतम्‌ । नरकस्य च्चिविधं रं!
कामः क्रोधः तथा लोम, तस्पात्‌ एतद्‌ त्रय त्यजेद्‌।
आस्मिन्‌ ग्रामे तव गरुः अस्ति तिम्‌ {तवमगृहे अन्वः
अस्तिवा नमम गृहे एकएव अश्वः अस्ति।तं
अभ्वं अदं ध्रतिदिनं अगरेषदामि। तैन कःअपि
अन्यः आददाति । _ त ।
परवदां सक दुःखमेव । सवं सुखं यच आत्मवक्त
भवति । एतत्‌ सुरस्य ठक्षणं त्वं चिद्धि ।
तव यहे इदानी तव पित्तामरः वक्ततेया म? तव
माता द्ध गत्ता इदानीष्‌ * अय एव मम भरता
ग्रामात्‌ आगतः । यच त्वं गतः तत्र एव मम अत्ता
अपि गतः।
' (३४)

चस्मिन्‌ युद्धे तस्य पार्धिवस्य परावः जावः। असगर


अथे तद्‌ एप ठिखितं अक्ति। यथा वने वहः तथा नमर
यषः भवति । इदानी सैनिकः इत्र गच्छति
१ बुद्धाय
गच्छति इति अहं जानाि।
यथा सुकरः सुवर्णस्य भूपं कतरि वथा समपि
रु । वत्य कपोपः कुव गवः ? पर्य, इदानीं सः कपोतः
तस्माद्‌ देशात्‌ अगच्छति ।

ते फेन क्रीडति १ अह सापेकाठे एव कीडापि न तु.
वशसमये। यथा लवं क्रीडसि तथा देवद्चः न कीडतु
रक्रोठि। एवद्‌ खानं शोभने अस्वि। अत्र एव अदं
रोडामि। त्वं अतर कीडति तर्दि.अदं अव्र तेव फ्रीडिन्यामि।
, घ नक्र भ्रामयति। वद्‌ त्वं पदय्ठि किम्‌ यथासं
चक्रं आमयिहं यक्तोवि वथा यहं न शकोमि!

पषमववां एक एव दोपः अस्वि न दिवी. फः स
दोषः १ एप दोपः, यत्‌ जनः कषमया युक्तं एनं अवक्त
भन्यते । ।
दे राजेनद्र ! मीकः नाम परमधममतमा दान्तः श्चान्वः
महातपाः एकः क्षरः चव रामे वव नगरख समीपे एव
ववे ।दे रान्‌ { मोनवदख-उख स्वये एकः गवः सर
स्वया परुप्कोया यवघक्तः ।
(मक
८२९)

पठ १९
१ सः ऋषिः तच त्त्‌ कर्मं क्षान्तवान्‌ । परन्तु
तस्य पुचः न चक्षमे।
२ हे राजेन्द्र ! तेन छुद्धेन ऋषिपुत्रेण स्वं दासः
खाक्षि \ पितुः अज्ञात एव दाप्तः आसि ।
ददे मृष! तश्र रक्षां कुर हति पुनः पुनः स ऋषिः
त्वां अघ्रवीत््‌ । तं छद्धं पुचं यन्तुं स कपिः शभीकः
म शक्रोति । अतः तेन अहं पेषिचः ।
४ तत्‌ यथा इच्छात तथा कख । अहं गच्छामि ।
इदानीं अहं अन्न स्थातुं न दाक्रोमि। शीघमेव मया
गन्लत्यम्‌ |
५ पद्य तं पर्चतम्‌ ! तस्य माम दिभाचटः । अस्थ ,
पचतस्य द्वि नाम १ अस्य पर्वतस्य नाम सदयपवंत
इति
६ कस्मात्‌ नगरात्‌ स्वं आगतः ? काश्ीनमरात्‌
अष्टं आगतः । अद्य अह्‌ वेदं पठितुं आप्रतः। इदानीं
एव वेद पठामि । तथा त्वसि पठ ।
७ द मिज! यद्रा त्वं स्नानाय गल्धगं गनिप्यासि
तदा अहमपि.अागसिष्यामि 1 अहं संगास्नानं प्रान
समये एव करतुनिच्छामि।
(२३)

संधे कि इए वाक्य ।
१ स श्छापिस्तव तत्क क्षान्तवान्‌ । परन्तु तस्य
पुरो न चक्चमे। ॥
२ है राजेन्द्र}, तेन कुद्धेनर्षिपुतरेण त्वं कापोऽशि।
पितुरक्ञातमेव शक्तोऽसि ¦
३ हे नृप! तच रक्षां कुर्विति पनः पुनः स पिः
स्वामन्रयीत्‌ 1तं क्रुद्धं पुने यन्द खच्छ्पिः शमीको
न राक्रोति। अतस्तेनाहं परेषितः
४ तद्यथेच्छकस्ति तथा कुर । अदु गच्छामि इदानी-
मच्र स्थातुं न दाक्नोमि । शीघ्रमेव मया मन्तव्यम्‌ ।
५ पर्य तं पवतम्‌ । तस्य नाम हिमाचलः । अस्य
„ पवतस्य किं नाम ? अस्य पवतस्य न(न सद्यपवतं
इति।
द फस्माक्तणरास्वमागतः ? काक्ीनमरादह्‌मागतः। `
अव्याद्‌ वेदं पटितुमागतः । इदानीमेव चेदं त्गमि ।
तधा त्वमाप पर|
७ द निच! यदा त्वं स्नानाय ग्धा गभिप्प्धि
तदाऽदमष्पारमिष्पामि । अहे गेगास्नानं पातः समय
सव कचमिच्छानि ध); =
छखचना- एव वाक्यो अनुसंधान पाठक जन
सफ्वे द फिरौनसी संपि किष खानपर कसे हयी ३ ।
£ ^ (२७)

पाठ १२ ॥
, जव निञ्चछिपिव शक देखिये--
तस्मात्त्वमिन्द्िपाण्यादौ नियम्य मरतर्पभ।
पाप्मानं प्रजदिद्येनं ्ञानविनज्ञानमाशनम्‌ ॥
( भ० मी° ३।४१ )}
पदानि-- तसात्‌ । चं । इद्धियाणि । आदौ 1नियम्य ।
मरठनकपम । पाप्मानं प्रजदिटि । एनं । इानश्विज्ञान+
गाश्नपर्‌।
अन्वये भरतम } तवं तस्मात्‌ आदौ ईद्वियाणि
नियम्य एनं ज्ञानविद्ठाननाशनं पाप्मानं प्रजाहैदि ।
अध-दे ( भरतषमभ.) भरतश्रेष्ठ! तू ( तसात्‌ )
इसलिये ( आदौ ) प्रारममे दंद्रियोंका ( नियम्य ) सेयम कर >
(श्न) इस ज्ञान ओर वि्चानके नाशक ( पाप्मानं)
प्पीका ( अरजदिहि ) नाश्च कर।
वेदानधीत्य वेद्धौ चा वेदं काऽपि यथाक्रमम्‌|
अविष्टतन्ह्मचर्यो यहस्याश्चम मावसेन्‌ ॥
( मनुस्प्र्ति २।२ )
पदानि-ददाद्‌ । अधीत्य ।वेदो । वा} अपि 1 यथा
ऊम्‌ 1 अ-वि-प्ठुत-नज्मघयेः । गृदस्याश्मं । आवसेद्‌ ॥
अन्वयः-वर्दृन्‌ कदा वा चद वा आपं यथाक्रम
अधीत्य अिष्टुतब्रह्मचयंः गृहस्थाश्रमं आवसत्‌ । ५
(२८)

अथै-( वेदान्‌ )सव वेदोंका (वेदौ ) दो वेदोका (ब)


अथवा ८ वेदं ) एर वेदक ८ यथाक्रमं ) क्रमक अचुसार
(अधीत्य) यभ्ययन कर ( अ-विप्ठव-बदयचर्थः ) वकचर्पेको
न तोउनेषाङा गृदखाश्रममे ( आवसेद्‌ ) चे 1
निर्मलो निर्विकरपोऽरं निखलठेाऽदं निरन्तरम्‌ ।
निरविंकासे नित्पपूतो निमेीदो निःस्थदोऽस्म्यदम्‌ ।
पद्धानि-निेकषः । निर्विरदपः ।-अदं । निरः । अहं
निरन्तरम्‌ । निर्विकारः 1 नत्यपूतः। निर्मोहः । निःस्परदः ।
अस्मि । सदम्‌ ॥
अन्वयः-यहं निर्मलः, अहं निर्विकेर्पः, अहं निथलः, `
यद निरवरं निदिकारः, अहं नित्यपूतः, अदं निर्मोहः '
" निरणदः च असि।
ज्-( अं ) मे निर्म, (निरिकसः) विकर अधयद
सदेह रदित, (निथछः) चचलतारदित, निरंघर (निधिकारः)
विकाररहितः, ( निस्यपूतः )सदा पवि ( निमौदः ) मोद-
रहित ओर ( निःस्पृहः ) निरिच्छ ( अस्मि) ह।
चहु द्विवचनेमे प्रथमा, संबोधन जरं द्िरवीया पि
मक्तिफो "ओ? प्रत्यव ठयवा द जसा कि ङुमारी । दठीया
चतुथी ओर पचमीको भ्याम्‌ `दैसाकि इुमाराम्याम्‌ 1 `
आर पष्ट सप्मषठो *जम्‌ `प्रत्यय रुगता द जैसा कि
रामयोः
॥ (२९) #
४ पाठ्‌
मातृवत्स्वस्रवचेव नित्य दुाहितेवच्च ये ।
परदारेषु वतन्त त नराः स्वगगामिनः ॥
पदानि-मावयत्‌ ।स्वसूवद्‌। च । एव ।नित्यं । दुिपृप्रत्‌।
\ च | ये। परदारेषु । वरन्ते । ते नराः| स्वर्ग-गामिनः ॥
अन्वयः-पे नित्यं मादव स्वसपत्‌ दुहिरेयद्‌ च
परदारेषु घरतन्वे, वे नराः स्वगेगामिनः ४
अ-(ये) जो ( नित्यं) सदा ( माूब्‌ ) माके
समान ( स्यत्‌ ) ममिनीके समान, यरं ( दुर्िटेषच्‌ )
पु्ीके.समन (परदारेषु ) परख्रीके विषयमे ( वतन्ते )
चतौव ररते ष (वे) बेनर ( स्वर्गमापिनः) स्वरमेको
जानेषाले ह ।
भावार्प--दृसरंकी सौ बडी उमरखाठीदो तो उसको
मावा, समान अयुवाख दोवो उप्त यदिन अर डाय
आयुबारी हो वो उसे त्री मानकर तीय स्रनेबजे लेग
स्पगुक भगादतदह। 1.
यतिस्मृत्युदितं धममनुति्ठन्हि मानवः ।
इह कीर्तिमवासनोति प्रत्ये चादुत्तमं सुखम्‌ ॥
पदानि-वि-स्टति+उदितं । धमम्‌ 1 अदुर्‌ ।
दि । मानवः । इद्‌ । कीर्तिम्‌ ! यवाम्नोतति। प्रत्य! च।
अुत्मथ्‌ । सुखम्‌ ॥
अन्वयः-एद श्राद-स्शत-उद्व धम मानवः अदुति--
छन्‌ इ क्तं अबाम्नोति, प्र्यच अनुचमं सुखम्‌ ॥
॥ (३०)

अ्थ-( दि ) निःसदेदश्ुषि ओर स्प्तिते (उदितं )


प्रकाश्चिव घर्मका-(अदुतिषठन्‌) अयुष्ठान कनेरा मानवः).
मनुष्य (इद) यदां कीर्वि' (अवाप्नोति) प्राप्न करता ३ ओर
(धस्य)मरनेके पथाव्‌ (अन्‌-उततमे) श्रेष्ठ सुख प्राप्त करता ३ ।.
न यै तेषां स्वदते पथ्यखुक्त 1
. योगक्षेमं कर्पते नैव तेषाम्‌ ॥
भिन्नानां वे मल॒जेन्द्रं परायणं ।
न विद्यते किचिदन्यद्विनाशात्‌॥ ( म.मा.३६।५७ ) ,
अन्वयः--पथ्यं उक्ते तेषांम वै खदते। तेषां योगधेम
मैव कर्पते । दे भयुजेन्दर ! भिन्रानां परायणं ब्रिनाण्द्‌
अन्यत्‌ ।केश्ित्‌ न विद्यते ॥
अ्ै-- (पथ्ये) दितकारक (उक्त) मापण (तेषं न) उनको
नदीं ( खदते ).खादु ठगवा । उनका योगेकठेष नरद दोता ।
हे ( मनुज) मदप्योमिं भेष ! ( मिनानां ) आपं, `
श्षगडनेवालका ( परायणे ) परिणाम विनाछते अन्य अ
मी नहीं देवा!
इस रीपिसे शोका जथ करनेसे आपकी संस्कृतम
मगति अतिशीघ्र होगी ; इसलिये जितनी मेदेनव अप
संस्कृत -छकरपर फरमे उतना ठाम आपृद्धो निःसदेद्‌ दयम ।
, इस पराटका अध्ययन अद यप तमाप करमे,उस समव आप
श्न छारोफो दी दश्च पद्रदध पार पड़ी आयाजमे अवश्य पिये ।
८३९)

पार १९
इफारान्त पुरिम शन्दके रूप निश्नङिखिव प्रकारे
दवे ई “
१ प्रभ गिरिः = पर्वत
सं० (दे) गिरे = (हे) पर्वत
२द्ि०. गिरि = प्षंतफो
रतु० गिरिणः = पवैदने
चे चण गिरये = पवतक्ेतिि
५ पं० गिरेः = प्ैतते
वैष ४ पर्ता
५ सम गिरौ = पर्वपमें
इसी प्रकार निस्नकिखिवे इकारान्तपुष्टिग शब्दो सूप हते
क्षपिः = कापि ) देवापिः = देवापीं नामक
सुनिः = युनि । भचुष्य
महर्थिः = मदान्‌ ऋषि वृहस्पातः ~ देके गुर
कपिः = वानर ।शंखपाएणिः =शखषारी चीर
अन्धिः = सुद्र ^ सेनापाकतेः = सेनापति
आजिः न्युद्ध
इषुः गी पणीर `
उमापतिः = कंकर
कुभिः == कृषि तित्तिरः = विचरपष्षी
विधिः = विपि, बघ्या - इन्दुभिः = गोर

(३९)
सस्करत--वास्यानं
१ ऋषिः आश्रमे तपः करोति) २ युनिः मानवः
भषाते । ३ यथा ऋपिः धम जानते तथा एव द्रुनः अपि
जानाति एव । ४ कपिः कथं पं आरोहति १५ पृषख
उपरि त्रंछपिं पर्य । दे सेन कपिना वृक्षय फठं मितम्‌ ।
७ कपये जरं अधुना देदि । ८ अन्यः चकं स्रानाय दिरेकर
भवति । ९ आजौ वीरः युद्धं फरोति । १० दे उमापते } मां
रक्ष । ११ तसिञ्ञञे छृमिः अस्ति । १२ पिधिना अगत्‌
मिभितप्र्‌। १३ इदानीं देदापिः अरण्ये ईश्वरस्य . उपाप्तनां
करोति । १४ वृदस्पपिना फं काय तवम्‌ !
भनाषा-वाक्य
१ ऋषि आयम वप करता है1२ युनि मीनञवी ददा
#\ 1३ जैसाश्पि धमे जानवा हैषेषा दी युनि भी नानव ,

दीहै। ४ वंद्र कैसर वृुपरं चटता है ? ५ पृधुके ऊपर उस


पंद्रको देख 1 द उस वंद्रने वृशषका फर खाया । ७ कपिके
चिवि जक अमी दे । < सधुद्रका जरु खानके चयि हितकारी
दढा ३) २ युद्धम वीर युद्धकरता ६1 १० दे शंकर {मेधि
रका कर 1 ११६ उस जसम कृमि ६ । १२ य्र्मने जगत्‌का
निमाण क्रिया १३ इस समय देषापी अरण्यम ईु्र्की
उपासना करवा ६ \ १४ चुदस्पतिने क्या. कार्यं पिया १
॥ ८३३)
पठ १य्‌
१ शखपाणिना वीरेण दो मनं युद्धं कूतम्‌ । २ तस्य
` सनापतेः सेनिकः अच घष्वतिं | ३तस्य वीरस्य एषः
. इषुषधः। ४तिततिरिः आाकाडो विचरति) ५ दुन्दुभिः
महाराब्दं करोति । ६ कस्य एष दन्दुानिः अस्ति?
७ क्रपिः योगवटेन सवं जानाति । ८ सुनिः मौन-
चेन तथेव ज्ञानी नवति। ९ कस्य एष नदान्‌
शन्दः १ १० तस्थ राज्ञः दुन्दुभेः एप मदान्‌ शब्दः
अस्ति। #
१ शखधर वीरने उत्तम युद्ध किया। २ उस
सेन।परतिका सैनिक यदा दौठनःदै। ३ उस वीरका
चे इषुधि दै। ४ त्तित्तिरपक्षी आमा्षमें चलना रै।
५ दों वडा ङब्द करनादे। ३ ङिषका पददोठदै!
७ कपि योग-पखते सव जानना इ। ८ सुनि मौन-
तसे बैसार) ज्ञानी दोताह। ९ किस्तका वद वडा
गष्द?१०उस राजकी दुन्डुनका यह बडा दाव्द इ।
काचन--पारः;।

भगवान्‌ तपस्वी स्पाध्यायशालः वारपराकिः


चदि; एकदा वनं विचचार।समीपंएव स छपिः एकं
सैश्चमिधुनं अपद्यत । तस्मात्‌ एमं कौं पापः
निपादः जघान्‌ । कचं दृत्तं दष्टा परमशारुणिकः
(स. पा, मा-मा.३)
(३8 )
ऋपिः अवदत्‌-- “मा निपाद पतिं त्वमगमः
जान्वत्तीः समाः । यत्तौचमिधुमदेकमवधीः काम-
, मोहितम्‌ ॥" अयं -छोकः तेन मदुर्पिणा गीतः। स
ऋपिः अस्य -छोकस्यं पादं पादं पुनः पुनः अन्तु.
` उथादुरत्‌ । वरभं छोकं दद्रा खनिः सन्तुष्टः । ईदश
श्लोकैः संपूर्णं रामायणं काठ करव(भि इति मदूर्पैः
, बुद्धिः जाता !वाल्मीक्रिः ऋपिः तथा एव 'रामचंद्रस्य
ग्यरितं चकार, तत्‌ एव रामायणे अस्ति ।
सरयूनदीत्तीरे कोसलः नाम महान्‌ जनपदः आा-
सीत । स कोसलः जनपदः धनधान्धसंपन्नः खदित.
श्च आसीत्‌ 1 तस्य कोसटस्य देशस्य महापुरी
अयोध्या नगरी राजधानी आसीत्‌ । तां सष्टव्षनः
गजा दशरथः पारयामास । स राजा दीर्घदक्ष महा-
तेजाः जनप्रियः वज्ञी सस्यप्रतिज्ञः च असीत्‌ । तस्य
अपस्य हितेरताः यज्ञस्विनः अटौ अमात्याः वभूवुः ।
त्तस्मिन्‌ राष्ट एकः अपि अस्रत्यवादी न असीत्‌ ।
जापि दुष्टः पापी वा चौरः वा तच कः अपि जासीौत्‌।
सव*राष्टर प्रशान्तं आनन्दधूरणं च आसीत्‌ । तत्र.
सवः आपि जनः दुखप्ूणाः मुदिनः हन्वरमक्तः च
आसीत्‌ ।
[पारकोंको यादि इक अर्थक संदेह हुजा तो पाड ऽ देवं]
(३५)

पाठ १६
इष पारमे पुनः ईकारान्त पृ्ठिग न्द्‌ देते &।
आधिः =दुभ्प राक्ञिः- देर
उदधिः = सथुद्र ग्रधि; = प्रधि, गाड
अद्धिः = पर्व॑व |किभिः =कीडा ८८
वारिधेः = समुद्र ध्वनिः = ब्द “
रद्िमः = किरण |षलिःम=फर
रविः = सय मरीचिः = फिरण \
संस्करेत--वाक्यानि
१ स पुरुपः धिना पीडिवः। २ हदानीं उद्पि स्नाय
गच्छ । ३ एप ध्यैस्य रङिमिः । ४घर्यस्य एरुः रकिः सोमं
दापयति । ५ उद्षेः जरं स्नानाय शोमनं अस्ि। ६ जनः
भूपाय वलिं ददाति । ७ स्धैस्य मरीवः प्रां करोति ।
८ यथा अद्रौ एषः वृकः मवति, वथा वने अपि सप्रति एष ।
९ आदद्यात्‌ पर्जन्यः प्रठति। १० तद्‌ सवं जलं सुद्र
गच्छति । १९१ तस्य एप घ्वानि। १२ धान्यस्य रां पर्य ।
१२ स पुरुपः उदषेः जट स्नास्वा अत्र आगच्छति । १४
तस्मै जनाय रक्तं वच ददि । १५ जख प्रपरख एष प्रविः।
शद पर्जन्यस्य जल अद्री पवत्ति! ७ ठत नदीमा्भिग
समुद्र गच्छि । १८ रेः प्रसाद्यः जआरम्य ददाति ।
(३६)
[8
^ अपा~वाक्य
१ पद पुरुप दुःखे पीडित द। २ अव सषदरर्‌ प्रात
स्नानकेलियिजा। ३ यह घर्यकरा क्गेरण ६ै। ४ प्येका एक
किरण चंद्रो प्राशि करवा है । ५ सथुद्रका ज स्मान
के लिये उत्तम दै1 ६प्रजाजन राजाको कर देवा दै 1 ७ प्यं
क( फिरण प्रकाश देवाह ८ सेते परमते यह पृक्ष दीवा
हैर वनम भी होता हीर । ९ आकाश्से ब्रृ्टि गिरती दै।.
१० यह्‌ सच जल समुद्रो जाता दं। ११ उसका यदशन्द्‌
2ै। १२ धानकाः देर देख । १३ वह मलुष्य सथुद्रे जसे
स्नान करके यां अति हं । १४ उत्त मनुप्यफो राक च्च
दे। १५ इष दूवरद्धी यह गांडदै । १६ पर्जन्यक्रा जर
प्ैतपर गिरता दे \ १७ वह नदीके मार्म॑ते सुद्रको जाता
दे। १८ पर्यका प्रकाद्य अरोग्य देवा 2 ।
संधि किये हुए चाच्छ्य ।
शस पुरुप आधिना पीडितः! ददानीभरुदिं स्नानाय गच्छ
गच्छेदगनीषुदर्िं स्नानाय । गच्छदपिमिदानीं स्नानाय ।
२ एव धूर्यस्य राङमः। रदिमरेप गर्व । सवसखप रदिमः।
र्मिः एयसेपः।
३ प्रथस्थैको र्मिः एोमं दीपयति । स्य दूपयसयेफो
राश्मः समम्‌ । तेम वस्यो ररपर्दीपयति ।

८३७)

पार १७
च्राम्द्‌ ।

गभस्तिः किरण ~ [नाभिः = नामि, मध्य


सारथिः = सारे प्रजापतिःप्रजापालकः, राजा
क्षिः = पेट, गर्माशय “ |मुपनि; = राजा
श्रोणिः = कमर, पुडा ^ |सूपतिःराजा
दुन्दुभिः = दोर निधिः =खजना
सस्करत--वाक्यानि
१ सारथिः रथं नयति । २ सारथिना रथः नीषः।
३ रथात्‌ सारथिः प्रवति । ४ तस्य देशस्य भूपतिः अव्र
आगतः । ५ सुपेः निधिं कः जानाति ६ न जानामि
भषतः सारथिः त्र गतठः। ७ यत्तः भुवनस्य नाभिः।
८ दुन्दुभेः ष्वरनिं त श्रृणोषि कि१९ कः दुन्दुभेः मन्द्‌
फरोति १ १० सः पुरुपः चृषठेः निधि रक्षवि । ११ प्रमा.
पतिः प्रजां रक्षति । १२ यः प्रजां रक्षि स॒ एव प्रजा
प्रातिः भवति । १३ प्रजापतिः सैनिकं प्रामयति। १४
भूपतेः प्रसादात्‌ सः धनं इच्छति । १५ चपि; ईरं
रपं गच्छति) १६ नगरात्‌ नम्रं साधुः भमति। १७
तव गृहे इदानीं कः अत्ति ? १८ तस्य हस्ताद्‌ टृन्दुभिः
परितः । १९ यथा सैरिकः धावति वथा स्वं घाव ।
(३८ 2

मापा वाक्य ।
१ सारथि रथ ठे जाता दै। २सारथिने रथ चाया । इ
स्थते सारथि गिरता ई।४ उष देश्वका राजा यहां आगरा
| ५ राजाका खजाना कौन चानवादै१६ नदीं जानवा
ह, राजका सारथी कदां गया । ७ यत्च दी जगत्कां नाभि
(अथीद्‌ मध्य ) &। ८ टोका शब्द त्‌ सुनृदा दै सया ?
९ कौन दोरक शब्द्‌ करवा है । १० चह गनुष्यं रालाके
गखजानेका रघण करता है 1 ११ प्रजापठि प्रजाका रक्षण
करता &। १२ ज प्रजाका रक्षण करता दै बदी प्रजापति
ददा दै। १३ राजा सिपादीको घुमावा ६।१४ राजाकी
एषासि वह षन चाहता ई । १५ राजञा ईश्रको एण जाता
दै । १६ (एक ) एदरते ( दूसरे ) णद्ररको बधु धूमाता द ।
१७ तेरे घर अच फौन ई १ १८ उसके दाधदे दोर गिर गया।
१९ चैना पिपादी दौढता ई वैसा द्‌दीद।
खोषि क्रिये हुए वाक्य
१ घरयी रयं नवति । रथं षारयिनंयति । सारथिना
रथो नीवः। नीठो रथः सारथिना । साराथेना नीवो रथः।
२ वस्य देखस्य भूपविरघ्रागचः । अत्रागतो भूपतिखस्य
- देग्स्य । आगदोऽत्र भूषविद्‌स्य वस्य 1
३ दृष्तेतिर्षिं दो जानाति{जानाति दे निधि चर्ः?
८६९}

पठ श्ट
इस पाठम निश्रङिखित छोर देखिये--
कुतस्त्वा कदमललभिदं विषमे सखुपस्थितम्‌ ।
अनार्यजटमस्यरयंमकी्तिकरमर्खन ॥
(भ० गीता २।२)
पदानि-ङठः । त्वा । करम । 1 इदं । षिष्मे ।
सभू+उपाशते । अन्‌>-अर्वे^जटं 1 अनखग्यं । अतिकं ।
अजुन ॥
अन्वयः-- दे अङ्खेन ! पिषमे अनार्यजुष्टं अखम्पं
अकीविकरं हदं कषमं सवा ृतः समुपसितम ?
अध--हे अजुन ! (बि+समे) इस कठिन प्रसंग ( अन्‌+
आय+जुषट) अयि जिसका पेन नदी ररते, ( अनल्पं )
ज खयैको दैनेगला तर् है, थौर ( ज^कीततिसरं ) नो
कीर्विको पिगाडनेवारा हैरसा ( ददं ) यह ( कमखं ) मोद
(स्या) तेरे पास ( इतः ) कदास ( स~+उपस्थितं ) आगय।?
फ्खन्यम्मास्म गमः पार्थनतस्वय्युपपद्ते ॥
शुद्र द पदौवट्यं स्य्त्वोक्तिष्ट परंतप 1
( भ गौ० २।३)
प्रदानि-द्धन्यं। मा स्मर । समः) भथ) न'! एवद्‌ ।
स्वपि । उपशयते !शचद्रं 1 हृदयदोनस्यं ! स्यस्व । उत्तिष्ठ ।
कस्वप ५
(४०)

अन्ययः-दे पार्थ्‌ ! छैम्यं मागमः स। एतत्‌ च्वयिन


उपपद्यते । परंतप! शुद्र हृदथदीर्ष्यं त्यकत्वा उचतिष्ठ ॥
, अर्थे ( पाध ) अर्जुन 1 (छव्यं) छवस्व अथात्‌
. दर्बलताके पास (मा ) मव (गप; ) जा।( एतद्‌ ) यष
( त्वयि ) तुमं (न उपपद्यते) ठीक नदीं जचता। द
( परंतप ) शवरुको वापर देनेवाठ अजुन ! इष छुद्र हृदयकः
दुैरताको ( स्यक्त्वा ) छोडफर ( उचिष्ठ ) उठ ।
देहिनोऽस्मिन्यथा देदे कौमारं यौवनं जरा ।
"तभा देहान्तरमा्षि्ीरस्तत्र न खनि ॥
(भ. भी. २।२)
पदानि---देदिनः। थसिर्‌ । यथा। देहे । फामार्‌।
यौवनं । जरा। वथा ।देदअतरभपराप्तिः। परः । तत्र षन;
युष्ठत्ति ॥
अन्ययः-पथा यक्षिन्‌ देदे देदिनः कौमारं यौवनं जद
चथा देहान्वरपराप्तिः । तत्र धीरः न अुद्यवि
अर्ध--( यथा ) निष प्रकार ( अस्मिन्‌) दस दें
( देहिनः ) देदधरी मनुष्यको ( कौमारं ) कमार अयख।;
यान भवस्या ओर ( जरा) वृद्ध अवया [प्राप्न दोकी)
तथा. ( देद^अन्तरनप्रात्निः) दूषर देदकी पप्नि दोवी ड,
शल्ये (तत्र) उसमे (धीर) यैवश्ाली पुस्य ( न ववि }
श्नोक नहीं कर्ता ।
(४१)

पाठ १९ भ
अविनाङि तु तष्टिद्धि वेन स्वीभिदं ततम्‌ ¦
पिनाक्षमव्ययस्यास्य न कथित्कुमरनि ॥
(भण०मी० २१७)
पद्ानि--अ+विनाि । तु । तद्‌ ।विद्धि । येन सव॑
इद्‌ । ततं । पिनां । अश्व्पयसख । अस्य । न। कः । चित्‌ ।
कहुम्‌। अरति ॥
अन्वयः--पेन इद्‌ सवं वतं, तव्‌ त अविनापि षेष्धे!
अस्प अव्ययस्य परिनाशं काधेद्‌ कठं न अदत्त ॥
अर्भ--जिपने ( श्वं ) यदह सब्र ( ववं) फठाया दै
( तद्‌ ) बद (हु) नियते अविनाशी ( ६ देषा ) (विदि).
जान । इष ( अव्ययस्य ) अक्रिनाश्ीमा प्रिनाश्च (फः
अषि) फोदभी कर नदी ( अति) सकता।
६ वासा जीर्णानि यधा वराय
नवानि गृ्धानि नसेऽपराणि ॥
तथा शरीरा विद्य जार्णा-
न्यन्यानि सयात नवानि देही ॥
( भम गी०२।२२)
पदानि-वासांतिः जीर्णानि । यथा! िदाय । मराति)
गृह्वादि । नरः 1 अप्रायि । तथा! दरीराने { पिद ४
जीर्णानि । अन्यानि । संयाते । नयाति ।देही ५
[अ
अन्वयः--यथा जीर्णानि वासांसि विहाय नरः अपराणि
नवानि गृह्वाति, तथः देदी जीर्णानि शरीराणि विहाय
अन्यानि नवानि संयाति ॥ धष
अर्थ--जि प्रकार उभ ( वासांसि ) वंको (बिदाय)
कक कर ( नरः > मचुष्य ( अपराणि ) दूरे ( नवानि )
नये ( गृह्वावि ) ठवा है उषी प्रकार ( देष) चरर धारण
करनवारा जीण शरीर पककर अन्य नये ( संपाठि ) प्राप्त
-करतादे।
इठने शूक लिस समय आप पट `चुकेग उसके पश्चात्‌
आप्‌ केवर शेकोको ही कई वार पिये शर देखिये किविना
अन्वयादि पठे उक्त शोक आपके समद्चमे अति हंयानदीं।
चथा स्वयं दुरेकी सहायतके विनादी आप श्ेकेोकि
-पृद तथा अन्वय बनाये अर कों अष्यद्धितो नदीं दोदी
दमी प्रक्षा देखिये । ।
यदि आप स्वयं पद्‌ ओर अन्यय चनर्येगे ठो जआपरकी
भरगति हुत दय चुकी ई एेखा निथये तिद्ध होगा ।
संधि किये हुए चाय ।
यनेर्द सर्य तते,तत्त्वविना्ति विद्धे । अस्पाञ्ययस्य
< वरिनाक् कथिदपि क्तु नाति । यथा जीर्पनि वासा
"गति विहायः, नरोऽपराणि नवानि गद्वाति, तथा देही
जीर्णानि शरीराणि विहायान्यानि नवानि संयपति ।
(४३)

पाट २०
याद पिच्छे पाठ आपके ठीफदहो चुके ह, तो तिम्न-
किषधिद काक्य आप विना आया समहन सके &--
संस्करूत-वाचन-पाठः ।
हे पाथ! त्वंङ्कैव्यमा गमःसखर। एनत्‌ त्वयि न
उपप्यते 1 क्षुद्र हृदयदौर्ट्यं दयक्त्वा उात्तष्ठ ।
दे मण्य) क्षुद्र विचार द्यक्त्वा दीघं सुविचार
रु । दे मनुष्यश्नेषठ ¡ अस्वग्य॑ अकीर्तिकरं क्म
सर्त्वा खर्ग्यं कीर्तिकरं कर्म एव छुरु। दे अञ्जन !
समं आर्थज्ट कर्म न करोपि, अपित्त॒ अनार्य
कमे एव करोषि । एतत्‌ अकीलिकर असि । आस्मिन्‌
विषम समय रङडमक त्या कुतः उपस्थितम्‌ ?
ज्मन्‌ समये स्वदितस्य घातक कम कथं ररोपि ?
तेन तव भकीतिः एव मनवेव्यति।
हे मनुष्य) त्व दौर्वल्यं न मच्छ) एतत्‌ न यीरपम्‌ ।
अतः शीधं दौयटयं त्यक्त्वा शोभनाय परयत्नाय
उत्तिष्ठ ।
मनुष्यः दहे कौमारं यौवनं जरां च प्रासेन तथा
सस्य देदान्तष्यएधिः जपि सयति एव । अतः तत्र
धीरः न युष्पति।!
( ४४)

यथा दिने परानकालः मध्याह्नकलः साय॑समयम्‌


च मवतिःनभा एव शरीरे कौमारसमयः यौवनसनयः
जरा्तमसः च मवति ।एष्‌ शारीरस्य धमः एव अस्ति ।.
तच्च सुषवं किदं वा किम्‌? येनं इदं स्वे जगत्‌
करत तत्‌ अचिनाहि बह्म अस्ति। येन इदं सर्पं जगत्‌.
रचितं स ईन्बरः एव अस्ति ।; तस्य कदापि नाशःन
भवति, अतः तस्य नाम “अन्ययः? इतिः भवति।
चेन सर्य पुस्तकं रचितं, सः भहभास्फरः अव्र
आगतः, तस्र ठेषस्य कः जवि विद्वान्‌ खंडनं कतु `
समर्थः न भवति।
यथा मनुप्वः जीणौनि वाससि लक्त्वा नवानि
वाखांलि ग्रङ्ाति, तया एव जीवः जीर्णानि; शरीरागि
विद्ध्य नवानि जपरागि दारीराणे क्वाति! एवं
मनुप्यस्पर पुनजन्प सचति।
म्नुप्पः जण ग्रह्‌ त्यक्त्वा नवान गृह प्रात
तथा एव पुरुपः जीण वद्धंविदय नवीनं वख भामोति।
यथा पुरः जीर्ण पुस्तकं विदाय नवीनं पुस्तके पठति
तध त्वंअपि पुराणं छदं तयक्त्वा नर्वनं एव खृद्यण ॥
तया तन एव युद्धं ख ।
न्य
(४५)

४ पाठ २१

संस्छत-याचन-पाठः!
हे मरनश्रे्ठ ! त्वं परथमं हद्धियाणि तियस्य पापं
विचारं प्रजहि 1 एष पापः. विचारः जानस्य नाडाकः
विज्ञानस्य अपि विनाशकः असिनि।
वेदान्‌ अधी मलुप्यः रृद्स्थास्नमं भआवसेत्‌।
येदस्य अध्ययनं न कृत्वा गदस्थाश्रमं न आवसेत्‌ ।
स्नानं करन्वा एव भोज कर्नड्पन्‌ ।
कै नराः स्यम गच्छन्ति?ये मनुष्याः परस्री-
विपये मातृवत्‌ स्वद्धवत्‌ पुच्रीस्त्‌ च वनेन्ते दते
मानवाः स्वर्मगानिनः भवान्नि।
यः मनुष्यः धर्म रक्षतिनं धमः रदति एव । सपं
मनुष्यः इद्‌ रीतिं अवाश्रोति प्रय च उत्तमं सुव
प्राप्नोति।
ये मवुष्पाः भिन्नाः वर्तन्ते तेषां पथ्यं उक्तम
` स्यदति। तेपां योगक्षेमं तैव कर्पते । विनाशनात्‌ अन्यत्‌
भिन्नानां मदप्पाणणां पराप्ण रस्चिन्‌ अपि न पियन।
` नास्मिन्‌ एव आश्रमे देवापिः तपः ररोनि । सः
इदानीं मोने्रतः अस्ति! अनः तिचिद्‌ जतिन वदति;
(७१)

कोसलस्य देदास्य कः पतिः अस्ति १को्ल- .


देशस्य पतिः दश्चरथः अस्ति । तस्य कः पुत्रः १ तस्य
रामचद्रः इति एकः पुवः अशस्ति \ तस्य अन्यः कः
पुः १ स्प दुशरधनूपस्प्र अन्यः पुत्रः लक्ष्मणः इति
अस्ति) ितस्य जन्यः कः अपि पुत्रः जसिति ?तस्य
ददारथनृपस्य अन्यः पुनः भरतः इति अस्ति । शाघुघ्रः .
अपि लस्य
एव पुः अस्ति
तस्य रारू कोसक दश्चो सचः जनः सुखयुक्तः अस्ति।
यः धार्मिकः राजा अस्ति, तस्य रप्र जनः सुष्वयुक्तः
भवति एव । अतः धर्मः ष्ट्व खुखदायकः अस्ति ।
स्ुचना।
यदि आप यह पाड नदीं समन्न सरकेग तो पिले पाठ
थापकर पुनः देखने चादिये 1 परतु यदि आप यह्‌ पाट
पू्ेपासे समल्न गये ह, तो आप अगि वड सक्ते ई । यद्‌
एक प्रकार परीक्षा ही दै । पिरे पाठ ठीकरु दोनेपर श्त
पाठम यापक कोर कटिनवा प्रठीच नही हेमी 1
संधि कयि षष्‌ वाक्य
(४७)

पाठ २२
उकारान्त पृद्धिम शम्दफे सूप निभ्प्रकार पते दै--
१ भादखः--्म ४ भानवे-सूरयके लिथि
( हे भानो) 1( दे) ष्व। ५4 नानोः-प्रयते
२ मा-क ६ „+ का
३ भालुना- यने ७ भानौ--एर्थमे
इस रीति उकारान्त पूर्छिग अन्द्फे सूप होवे ६ ।
उकारान्त पुद्धिग शब्द येहै ।
सुरः = अध्यापक दशः = खोदी
सत्यु; = मरण सुः नसाघु _ {वाला
जन्तुः = प्राणी भिष्ु7= भिश्ठु.मीख मागनि-
क्रतु; = यज्च, कर्मं पञ्युः = पश्र
अक्रतुः = यन्तन करनेवाङा तन्तः=घागा
विष्णुः = व्वाप्क यर चरः = अन्न, पके चावल
बाहुः = बाह ' ऋतुः = रतु
संस्कृत वाक्यानि ।
१ भित्र! त्वं कुच गच्छति ?२ अदं ददानींरुरोः
गदं गच्छामि । ३ तवगुदः ङि अध्यापयति (४्मम
गुरः मांडपाररणं अध्यापयनि।५ दृदकं कृच नयासे?
दद्द फं गुरवे दास्यामि ।७सर्वः जन्तुः मृत्यु प्रामोति
(४८)

एव । < भिक्षुः गृात्‌ गृहं मिक्ता भ्रमति । ९उपदेङाकः


रामात्‌ प्रानं उपदेरार्थं माति! १० एषःवसन्त-क्रतुः
आसति । ११ अस्मिन्‌ वसन्ते ऋतौ पुष्पं फलं च मवति।
१२त्वं कं क्रतुं कतत इच्छसि ! १३ अह्‌ राजत्तूयं कु
इच्छापि । १४ व्यापकः ईन्वरः पिष्णुः इति उच्यते। १५
सापुः विष्णौ एव ध्यायति । १६ तन्तुना चदं सयति ।
श५तन्तोःअन्यत्‌ किंभवति ११८ तन्तेःरज्जुः भवति
भापा-वाक्य
शह मित्र! कहां जावादै१? २ भव गुर षर
जाता हूं ३ तेरा गु क्या पठाता दै १४ मेरायुरु यत्र
व्याकरण पटावाहै1५ यद फकतू कहां ठे जता?
३ यद फ गुरो दमा । ७ सव प्राणी मरणक्रो भप्त दोग
दी &। < भिघु ए पर्त दूसरे षर मि्वाके च्ि घूमता
द्ै। ९ उपदेशक एक ग्रामसे दूसरे परामश उषदेदफे स्मि
धूभवा दै । १० यद वसव छतु ६ । ११ इस वर्त क्रतुं
फुर आर फलदाता 1 {रेत्‌ कन्त यत्न र्रना चादता
ई ११९ मं राजश्चय यत्च सरना चावां । १४ व्यापक
दवरो चिष्णु एता दते ई । १५ साघु पिप्णुका दी ध्यान
करवा ई 1 १३ धागेने व होता ह ?७ धृमेते दृतय
करेया दादा? १८ पारे डर्‌ वनवा इ ।
(८४९)

पाठ २१
१ अक्रहुः मलुष्यः साधुःन भवतति । २ अग्निना अहं
च्रं परचामि। ३ क्रमेः एरं मवति? ४ धुतरियस्य
आहुः प्रलयुक्तः भवति । ५ विदच्यायिदीनः मजुभ्यः द्विपाद्‌
पयः एव मवि! ६ वियासम्पन्नः मनुष्यः एव महुष्यः
मवति ।७ चरं कस्मै दास्यति < अहं चरं रक्ष
दास्यामि ।९ कार्पासस्य एषः तन्तुः अस्वि। १० कः
~ अप्रि जन्तुः क्षणं अवि अकरम्‌ न ष्ठति । ११ अक्रवोः
मरुप्य्य जीवनं अपि व्यर्थम्‌ | १२ यथा मनुष्ये जीवः
यास्ति, तथा पौ अपि जीवः अस्ति। १२३ गुरः
पूज्यः मथति। १४ गुरुणा सह अदं गच्छामि । १५ साधुः
अरि भिः भवति ।
१ कप न करनेवाला मनुष्य साधु नक्षदोवादै। २
अश्रित मर जने पफाता ह । ३ यज्चका फल क्याद्ेतादै!
छ धुत्रियका बाहु वलवान्‌ ह्येता दै । ५ विधारदहित मद्य
दो पाषवाखाप्ञ्युदी दीततः हे ३ परियपम्पन्नमदुष्यक्षी
-मसुप्य होता है) ७ अन्न तू किसकोदेगा? < अन्न
उषो दगा । ९ कप्का यदवागादै। १० केषभी
प्राणी शणम्‌ भीक्मनच काते हुए नदीं डदप्ता। ११
कर्मन कलेवरे मदुप्यमा जीवन मी व्यधेषै। १२ जैसा
४ (ख.पा. मामा. २३)
{५०}

मनुष्ये जीव है, वैषा -पयुते मी जीवै. १२ पर


पूय दादा६ । १४ गुर्के खाय भ जादा ह1 १५ साघु फ
भप्त हदा हे ।
‹संधि कयि हुए वाक्य
१ जक्ततुमन्चष्यः साधुनं मवति । न साघु नेवत्प-
कतुमैलुष्यः। न भवति साधुरक्वुमलुप्यः।
२ अभ्िनाऽदं चर पचानि । पचास्पहं चरमरभिना +
चञखमदमभ्निना पचामि । अदमभ्निना चर पचाभि।
३ क्रतोः फं किं भवति ? क्रतोर्म॑वति कि फलम्‌? -
४ क्षचचियस्य षाटुर्वखयुक्तते मवति । वलयुक्तोः
चाहुमैवति क्षत्रियस्य 1. याहुमैवति बलयुक्तः
क्षच्नियस्य । ।
५ विव्यासंपन्नो मतुष्य एव मनुष्पो मवति!
पिव्यासंपच्न एव मनुष्यो मदुष्यो मवाति ।
६ कापीसस्वैष तन्द्रि । एष तन्तुः कार्पास
स्यास्ति । एष कार्पासस्य तन्तुरास्ति ।
७ कोऽपि जन्तुः क्षणमप्यकर्भक्रत्न तिष्ठति । न
तिष्ठति कोऽपि जन्तुरकमक्रत्‌ क्षणमपि । क्षणमन्य-
कमश कोऽपि जन्तुस्तिटतति !
८ अकतरोर्भेनुष्यस्य जीवनमपि व्यर्थम्‌ । व्यथं
सचनमप्यक्रतोर्मनुप्पस्य ।
(५१)

पाठ २४
उकारान्त पु्ठिमं म्द इस पाठम स्मरण कीरये
भुः = मारक, हषर ।वायुः = गषइषा
शठः = ध्व मनुः =
मेरुः = मेख्पमैव पिः = बदु
सेतुः = दुल, सेतु षुः ~= प्राण
सक्तुः = सत्तु स्तनयित्लुः = मेष
सस्छत.-वाक्यापनि ।
१ गृहस्य परखुः ग्रद्स्थः। २ रारटूस्य भसः उपतिः।
५३ बिन्वस्य प्रशः विष्णुः अस्ति । ४ सः सक्तुं तित-
उना पुनाति } ५ वश्ञेण घृतं सः पुनाति । ६ सत्येन
मनः शुध्यति । ७ अरे सक्तु ग्वादामि । ८ इक्षोः
मधुरः रसः वति। ९ भानोः प्रकाशः पष्वरः
भवति । १० रामेण हइपुणा रवणः हतः। ११ स्तन-
यित्ुः अगकाहो गजति 1 १२ जन्तोः शरीरे वायुः
एव प्राणः भवति । १२ चातकः जल्पिन्धुः; इच्छति ।
१४ खक्तुः पलप्रदः अस्ति । १५ यद। सक्तुः क्लः
रसेन सह भक्षितः भवति, तदा एव सः वटप्रदः
वति । १६ आक्राशात्‌ शरटः विन्दुरूपेण भवति ।
१७ तच्च शोभनः सतुः अस्ति।
हि)
(५२)
मापा--वाक्य
१ परक स्वामी गृदस्यदै। २ राष्ट्रका ईै.राथादे।
३ विधा ग्रथु विष्णु दै! ४ वद सत्तो छननीते शुद्ध
रता ह 1 ५ कपडेते घी बह शुद्ध करता है1 ६ सत्पते
मन शुद्ध होता ३ । ७ मं सत्तु खाता हं। ८ ईखका मीठा
रस दता है । ९ घूयंका प्रकाश प्रखर हदा है। १० रामने
कासे राथण मारा) ११ मेघ आकाशम गरजता ६।
२२ प्रार्णकि शरीरे बायु दी प्राण होवा दै 1 १३ चातक पी
लरमिन्दु चाहवा ६ । १४ सन्तु व देनेवाला । १५ जय
मरतु ईले रफ साथ खाया जाता दै, तपर वह बर देनेयारा-
होता दै। १६ आकाशे व्रि िदुरूपते धवी ६ै। १७ वदा
उत्तम पुर ६।
खे किये हुए चाक्य 1
१ शृदस्थ प्रसुगृदस्थाऽस्ति । अरित दस्यो शटद्स्थ
भ्रुः | प्रसुगृदस्यास्त गृहस्थः
२ राष्टस्य प्रशुदपतिरेवास्ि | पतिरेव प्रभू
राष्टरस्यास्ति । र।प्टूस्य नृपतिरेव प्रशुरस्ति।
विन्वस्य प्रशर्विष्णुरष्स्ति 1दिष्णुरस्ति भरु
्विन्वर् । प यूविन्वस्य विष्णुरसि ।
४ रात्नेणेपुणा रावणो दनः। इतो रावणो रानेग-
पुणा । उणा रावणो रा्तेण दतः 1
(५३)

पाट २५
अव उकारन्छ दिश्ेण दिषे जति हं। उनक्षे स्प
पूर्बोक्त प्रफार दी होते दै, च्रे ये छब्द उकारान्त
पिम छब्दोंका गुण भति दै-
रु = उरपोक वर्धिष्णु = बढनेवाङा
शद्धा ~ भद्ध रखनेवाला |सदिष्णु = सहन करनेवाला
निद्राह्यु = सेनेवाला शष्णु = देनयला
पटु = श्र प्रमविष्णु = परवाय्‌, सस्य
सस्कृत~वाक्यानि ।
“१ ओखः मनुष्यः यशस्वी न भषति। २ भीरुणा
रुपेण किं कर्तव्यम्‌ ! ३ पटुः जनः एक सर्य कर्मं
करोति । ४ वर्षिष्णुः नृपः साघ्नाज्पे प्राभोति।
५ प्रभविष्णुना नृपतिना राज्यं सवर्भितम्‌। ६ भीरुणा
भूपातिना सर्वं राज्यं त्पन्सम्‌ । ७ घर्मेस्य तच्वं तस्य ,
युर; व जानाति । < विष्टरं अव आनय ।९द्यूरः"
नूपः विजयं पव कोक्षति । १० मीरः मुपः प्रलायनं
करोति । ११ यस्य अथ युद्धं कृतं सएव मीरः
१२सः वृपतिः राज्यं धनं प्ण च त्यक्त्वा युद्धे
अवारिथततः। १३ भावार्थं गुरं वा निरत्य पातके मवति।
४ स्वपान्धर्वं दन्तु त्वं न सोग्यः। १५ पपन
मिषदेन शगः हतः !
८५४)

मापा--वाक्य
१ उरपोक मद्य यक्चस्वी नदीं होवा । २ भीरु पुष.
ने पयाकना ! ३ ङशल मुप्य ही सम करम करता दे ।
४ षदनेवाा राजा साग्राज्य प्राप्त करता है। ५ पटवाय्‌
राजनि शज्य॒बटाया । ६ मीरु राजानि सव राज्य छोडा।
७ घर्मैका तख उसका गुरु दी जनता है । ८ पती यहां
-ला।९ दूर्‌ राजा विजयदी चाहता है। १० उरपोफ
राजा मागंना फरता दै 1१९१ जिसके चि युद्ध छिपा
सदी उरपोफ ६ै। १२ वद राजा राज्य, घन अर प्राण
छोडकर युद्धम उपास्थित रै\ १३ आचार्य वा शुरु
इमनं फरक पाप दोता दै 1 १४ अपने मादो मारनेके
सिपि तृूयोभ्प नदींदै। १५ पापी निपादने मूमका इनन
फिपा।

† संधि किये हुए वाक्य 1


:-¬ *१ मीरुमनुष्यो यश्शस्वी न भवति । नः मवति
+ येङ्रास्वा मारमनतुष्पः
२ पटुर्जन एव सर्वं कर्म करोति। करोति स्व॑.
कम पटुरमलुष्पः । सर्वं कर्मं पटुरेव मचुष्यः करोति ।
३ भीरः पायनं करोति ! करोति. पलायने
भरनुपः। पलायनं करोति मीरनरपः ।
(५५)

पाट २६
अब दस पाठम निम्नरिद्िव शछोक पद्ि- `
स्वधर्ममपि चावेक्ष्य न विकंपितुमर्हसि।
घर्द्धि युद्धाच्चरेषोऽन्यलक्षधियस्थनषियते ।
पदानि--स्वन+-धर्म । अदि। च । अवेक्ष्य । म॒! बि
पितुं । अरति । परमम्याद्‌ + दि । वुद्धाद्‌ + भयः । अन्यद्‌ 1
श्व्रियस्य । न | विते ॥ ( म. णीवा. २।३१)
अन्वयः-- सपि च स्वधमं अवेक्ष्य पिकंपितु न अदि।
इहे धत्नियस्य पम्पाद्‌ युद्धाद्‌ अन्यद्‌ भरेपः न वियते ।
सर्ध--ओौर अपने घ्म॑दो ( अविक्ष्य ) देखकर ( पि+
कषितं ) कापनेके लिव (न अषि) च्‌ योग्प नदींहै।
हि) क्योकि कषत्रियके छि धमयुद्धसे मिनन (भयः
दरपाणकफारी आर कछ मी ( न रिते ) नही ई ।
~ यद्च्छया चोपपन्नं स्वर्मद्धारमपाघृतम्‌ ।
सुलिनः क्ष्नेयाः पाथ मन्ते युद्धमीदशाद्च॥
( म. गीता. २।३२)
पदानि-पदच्छया । च। उपपन्न । स्वर्मतद्ारे। अपप्रतं
सुखिनः, प्रियाः । परायै । कमन्ते !युद्धं ईद्‌ +
अर्ध--दे ( पार्थ ) एथाङे पत्र अयन ! ( वदच्छया }
वेना प्रयत्न ( उप्पर्नं ) प्रप ओर ( अपाषतं ) सुल

(५३)
हुआ सर्भकः। द्वार ( ईशे.) देषा युद्ध( सुदधिनः ) आनं-
दिव क्षव्रिर्योको मिला करतादै। व
जथ चेत्त्वमिमं धम्य से्रामं न कारिप्याक्ते ! ` ह
ततः स्वधमं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ .
४ ( म. गीता ४३३ }
पदानि-अर्थ । चेद्‌ । खं 1 इम्‌ । घम । वंग्रपं। न।
करिष्यामि । ततः। स्वधर्म । कीर्पि। च । हिता। पपं।
सपाष्स्यसि ॥
अध-( अथ चेद्‌ ) ओर यदित्‌ इस धर्मरूप (संग्रामं)
युद्धो नदीं करेगा (वतः) वो स्वधम गौर कीतिक्रा (दित्या)
त्याम करे पाप दी ( अवाप्स्यति ) बटोरेगा 1
अकात चाप तान कयापप्यान्त तेऽत्ययाम्‌ {
सेभावितस्प चाकी्तिमंरण।दतिरिच्यते ॥
पदानि-य-की््ति। च ¡ अपि। भूतानि । कथवपिप्यन्वि।
, ते ।.अन्पयाम्‌ । समाविरस्य । च ! अकोविः । मरणात्‌ 1
: अतिरिच्यते ॥ ८ भ. गीता २।३४ }
अन्वयः-भूवानि ते अन्ययां अकीर्तिं च अपि कपषि-
प्यरान्ति \संमाविवस्य च अफ़तिः मरणात्‌ अतिरिच्यते ॥
अ्थ-( भवानि ) मदुप्य तेरी ( अव्ययां) अष्ष्व
अकीर्तिं दी ( इथयिप्यन्वि ) कते रहेगे । भौर संभाविढ
पुदपके स्यि दुष्कीर्विं मरणसे मी वटर दोती.ई 1
{५७}

= पाठ २७
भयाद्रणादुपरतं मस्यन्ते त्वां सहारधाः।
येधां च त्व बहुमतो भत्वा यास्यासि छाचवम्‌ ¶
५ (म. गीता. २३१}
पदानि-भयाव्‌ 1 रणात्‌। उपरतं । मंस्यन्ते । स्वां । महारथाः।
येषां। च । त्वं । बहुमतः ! भूत्वा । यास्या । लापषप्‌ ॥
अन्वयः--मदारथाः तवां मणत्‌ रणात्‌ उपरतं मंस्यन्ते।
स्व येषां षद्ुमवः भूत्वा खाधकवं यास्यसि ।
अर्थ-- महारथी तुते मयके कारण ( रणाद्‌ ) युद्धे
मागा इभा ( मंस्यन्ते) मानेंगे: ओर (येषां) जिरन्देप्‌
इस समय (वहुनतः ) परहुमान्य ह, उनकेदी षनमेत्‌
( ाघं यास्यामि ) छोटा वन जायगा ।
हतो का पराप्स्यसि स्वगं जित्वा वा मोक्ष्यसे महीम्‌
तस्मादुत्तिष्ठ कौनिय युद्धाय क्रनानिश्वय ; 1
& (८म. गीता २।३७
पदानि-हवः। वा| प्राप्स्यति। स्वर्गं ।त्वा वा मोक्ष्यत!
महीम्‌ । तस्माद्‌ । उचिष्ठ । देति ।युद्धाय । कृद+निथपः।
अन्वयः इतः वा स्वगं प्राप्स्यसि, जित्वा वा मदी
मयस । दे कैतिय ! चस्मा्‌ युद्धाय इृतनिथयः उत्तिष्ठ
न १५८ >

अरथ- ( इतः) मर शया तो खगैको (प्राप्स्यसि )


आप्त होगा ओर (जित्वा) जीत गया तो पृथ्वी (मोष््ते)
मोगेगा । हे ( तेय ) अ्जैन ¡ इईषञ्यि युद्धरा निश
फरफे (उक्तिम्ड ) उठ ॥
दस समयतकं जितने शोक आगयेह,उतने फमसे फम
दस वार पदिये । अथवा उतनी बार पिये फ़ जितनी
-पार पठनेसे पढते शच अथं ष्यानमें आ जायगा।
यदि आप शोक शनैः- शनैः पटेगे, तो सुगमवासे
आपके घ्यानम अथ आ जायगा।
तथा भव्येक तोके पद्‌, अन्वय ओर अर स्वयं ढरनेका
-भी साय साथ अम्यास्तङीज्यि।
संधि किय हुए वाक्य ।
महारथास्त्वां भयाद्रणादुपरतं नस्यन्ते । मस्यन्ते
त्वां रणाद्भयादुपरतं मदारथाः । रणाद्धयादुपरतं
मेस्यन्दे त्वां महारधाः।
२ त्व येषां पष्ुमतो भूत्या ठापवं सास्पाक्षि। यवां
त्वं पष्ुमलो भूत्वा खाघव यास्यति ।
इनो षा स्वर्गं ॒प्रप्स्याक्ति \ जित्वा पा मरुं
-मोकयसे ! कौन्तेय ! तस्माशुद्धाय कृननिग्यस उत्तिष्ठ ।
7 (९)

4 पारु २८
सस्छरत-वाचन-पाठः।
१ तव पृच्र इदानीं चर गतः १ तं त्वमधुना
पर्यल किम्‌ ? केन स इदानीं नीतः १ छुघ्र नीतः}
स्व जानाति किम्‌
२ कदा स आगमिन्यति केन सरन अममि-
ष्यति ' तस्मात्‌ स्थानात्‌ केन सह कदा स पुनरा
गमिष्यति }
३ कथ तास्मिन्पङ्के स धपः परतितः?स पपम-
स्तप्मिन्पके केन चा पातितः! कथं स तच गतः?
४ मम मश्वरोऽच्र नास्ति। छेन स अदैव नीतः?
किमर्थं मम मचफस्तन नीतः!
५ अस्य गृदस्यैप भागो मभेवास्ति। मपिवा-
स्त्यस्य गरहस्यैप सागः। अस्य गृहस्पान्यो मागः
कस्यास्ति ?
द पेण षटं नानातम्‌ । करेमर्थं तेन प्रेण
फं नानीतम्‌ १ अयन तेन पुञ्चेण फलमानतिम्‌।
७ तस्य मचकस्य समीपमेव चिष्टयेऽस्ति। केन
रासि विष्टरसतस्य मयकस्य समीपम्‌ 1 मया तस्य
सचस्य समीवमेच विष्टो रक्षितः ।
(३०) 7

, `८ छष्णदुरगो विजयदुर्मस्य,- समीपमेवास्ति । जदं


विजयदुर्मस्य मार्यं जानामि । कृष्णदुर्मस्य मागं न
जानामि । त्वं जानासि किम्‌!
. ९ लङ्कानगरे रावणः राञ्यं करोति । तेन रावणेन
कि कृतम्‌ ?रामेण किमर्थं तस्य वधः कृतः 1.
१० रामेण वणेन रावणस्य वधः कृतः । रावणो
राक्षस।ऽस्ति। राक्षसा दृष्टा नवति । दुष्टः पुरुपः
पीडको भवति |
११ यथा व्याघो वने भवति तथा अन्वो ग्रामे
भवति । तथा गृहे विडारोऽपि भवति ।
१२ दस्ते श्रपणं भवति ।सुखेऽत्र भवति। वृक्षे फलः
भवति । दीपे प्रकाशो भवति । सूर्ये पभा नवति।
सदे जरं नवति ।
१३ साहसे श्रीभवति । राद्यणे विद्या जवति ।
क्षचरिये दीष वति ।
१४ तव द्वारपेन मम पुस्तकं न नतम्‌। तत्‌
पुस्तकं तस्य द्वारपाचेनाय नीत्तम्‌। कदा नीत्तम्‌ !
इदानीमिव नोनम्‌ ।
“ १५ वीरं आरोरत्पन्वम्‌। क्षधियो गजमारोद्ति (सं
पुजपो गजं नारोरति, नापि सर अन्वमारोहति 1 ।
---23~---
-
(९१)

पाठ २९
, ९ वैय वल्साय ददाति रसम्‌ । बाल्कोरसंन
पियति । स्वभिदानीं तच्च गच्छ यच स वारुकोऽस्ति।
२ सूपकोऽन्रे चादत्ते] न मूपकोऽन्रं लादति, परंतु
-विडालो मोदकं भक्षयति! अद्य तस्मिन्‌ गुहे मुपको
नास्ति, परन्तु त्च विडालोऽस्ति।
३ येनान्नं खादितं स नैप प्वेडालः । स कोऽपि
अन्योऽस्ति । येन यिडाटेन सूषरको भक्षितः स
वानी फुत्र गतः! ॥
४ इदानीं टेखको टेखनाप किं नागच्छति ! पदा,
स आगच्छति तदा स्वं कुत्र मच्छक्षि ? ठेलक
आगच्छति परन्तु ठेलने न फरोति !
५ स्वपा अयोत्तमः पाकः कृतः नदि नदि, स
प्रकोमयाने कृतः! परन्तु मम निचरेण हदरिदत्तेन
कुतः ।

द गोवट्तः किमर्थं धावति } तमघ्रानय। यथास


अन्चैव तिष्ठति त्था कुरु \ पेन मार्गण स जत्रागच्छति,
लेनैव मार्गेण तमानयाच्र । ४
७ स पुरुषो वाखकंन रक्षति। स उत्तमः पुरुपः
दो मनंवाल्कमवि न रक्चति । ककम स एवं करोति?
(६१)

ख्घ्र स गच्छति !किमर्षं स तत्र न गच्छति ?


८ यदा कीरो युद्धं प्रति गच्छति तद्य शसखास्ेण
सह गच्छति; तथा त्वमपि गच्छ ।स्वघमैस्य रक्षणार्थं
युद्धं श्र । मज्ञुष्येण रातो घर्मो मचुष्यमेव रक्चति ।
९ मम अत्रैव निडसोऽस्ति, असिम्‌ स्थने ति्ठा-
मि, असन्‌ स्थाने पठामि, असन्‌ स्थाने मोजनं
करोमि, तस्मिच्‌ स्थाने स्नानं करोभि।
„ १० यथा त्वे जानासि तथा वदं । कदापि अस्प
न वद | सत्यस्यैव वचनं श्रेयस्करं भवति, यदत्यन्तं
भूतदितं तदेव सत्यमिति शाखस्य सिद्धान्तोऽस्ति।
११ यद्यत्‌ परवशो तत्तत्संव दुलमेव भवति ।
यद्यत्स्ववद्रो तत्तत्सर्वं॑सखुखकरं मवति । एतवेव
छखदुःखलक्षणमास्ति ।
१२ यन्ध्रकारः युच्च वक्तं श्रामयति! यत्न चिन्व-
भित्नोऽस्ति तत्र स चकर प्रामयति। यदास चकं
भ्रामयति तदा सोऽन्यः पुरुषस्तच्र किं करोति !
, १३ कस्मान्नगरात्स पुरुपोऽचागतः ! यदि स कार्षी
नगरद्विवागतस्तर्हि तेन सद भापनं कठुमिच्छानि।
१४ यदा त्वं नदीतीरं स्नान।य गमिष्यसि सदा
यखपान्नच ततच्रनय।
(
(६१)

पाठं ३८
शस पाठं निश्नकिखित छोक पएदिमि-
खरे खणीऽ्व मद्रं ते यादशं पुत्रमीम्तितम्‌ ।
तथोक्तः प्राञ्जखी राजा पुच्नं चतरे युणान्वितम्‌ ॥
( महामारद द्रौगण्यं ५५२२ }
पदानि-वरं । पृणीष् । सद्र । ते। यादथ । पूं ।
ईप्सितं । वथा+उक्तः । प्र+अञ्जणिः] राजा ।पुत्र के ।
शणञ्अनिचम्‌ ।
अन्वयः--परं वृणीष्व । वे भद्र! यादं प्रं ईप्षितं ।
तथोक्तः राजा प्राञ्जलिः युणान्विवं पुत्रे षे 1
अर्ध-( वरं ) वर ्रणीष्व) मागि। (ते) वेया (मद्रं)
फल्याण दो । ( यादशं ) जैसा ( पूतं) पूप्र ( ष्षितं ) इष्ट
है केसा मागर । (वेकः) केसा दा गया यजा
(प्राज्ञाः ) दाथ जोडकर ( गुणान्वितं ) गुणयुक्त पूवको
(वे) मांगने र्मा।
भावा--तुर्दे जैखा पुत्र चाहिये वेदा भर मांग, तेस
कस्याण दो, रेषा कहा जानेपर राजाने अपने ल्य जसा
ऋषये वस्ता गुणी पुत्र मांग खिया।
यशस्विनं कीर्तिमन्तं तेजस्विनमरिन्द्मम्‌ ।
यसप सूचनं पुरीषं च छदः स्वेद काश्चनम्‌ ५२॥
(९8)

पदानि-यशवनं । कीर्तिमन्तं । तेजलछिनं। अरिन्दमं । ,


यस्य ।मूत्रं पुरीषं । च । छदः ।स्वेदः । च । कच्चन । |
अन्वयः यशस्विनं कीरविमन्तं तेजस्विनं अरिन्दभम्‌ ।
यस्य मूत्रं पुरीषं च छदः स्वेदः च काश्चनम्‌ ।
अथ--( उसने ेसा पुत्र मागाङ्ि जो) यथ्सी,
कीषिमान्‌, तेजस्वी ओौर ( अि-दमं ) णवरुको दानेवाला ,
द्यो । तथा ( यस्य) नजेसका (मूत्र) मूत्र जर (पुरीषं).
विष्ठा! तथां जिषक। ( केदः ) मऊ ओर ( स्वेदः ) पसीना
ये सथ (पुवर्ण) दीहो)
भावार्थ --उसने एसा पुत्र मांगा कि जिसका मकऽमूतर
विष्ठा ओर पर्ठीना अर्थाद्‌ जिस्तके छरीरे सव मल सुवण-
हा दता था। तथा जो यशस्वी दीषिमान्‌ तेजस्वी ओर
छन्रुको जीवनेवाखा धा।
संधि किये हुए वाक्य
१ यथाजनकःकुमारं परयति, तथा कुमारो जनक्ष
: परयति किम्‌ १ इदानीं कुमारो जनकं पयति ।.परय
तम, सतं कर्थं परयति।
„ २यथधा त्वं धाचाकसि,तथाऽहमपि धारामि। यथास
धावति, तधा त्वं न धाचत्िं \ याऽह धावामि, तथा
स्वं धावत्सि 1 ष
संस्छृत-पाठट-माटा ।

सस्छत-भापाका अध्ययन करनेक। सुगम उपाय)

चतुर्थं मागः। .

केक
पृ. ्रीपाद्‌ दामोदर स्ातवद्ेकर,
स्थाध्याय-मेडट, च्लि(-पारडी, ( जि° सूरत }

ध्टमवार
--च्च्चद्--
१;
सवत्‌ २००९, शे १८५७४, इन्‌ १९५३

(न < अने । 1
{
विरोष सचना

सुस्छृतमें संभिविचारका मह्न विशेष दै । इ संधि-


भ्रकरणके अरि सुषोध रीपिसे इस पुस्तकें दिया दै । इपने
जियम ष्यानमें रखनेते संधिके साथ पाठकोंका परिचय हो
ज्ायमा।
हस पुस्तके सैस्कृठ ग्यः तथा शछोकोफे पाठ दिये दं।
उनफा अभ्यास करमेसे पाठक संस्छृवमे अवि शीघ्र पविष्ट
दो सक्ते ह ।
. संपि सोकर पाठ प्रथम दिये द जर उनकादी संपि
तरनाकर सरल संस्छत पीते दिया है । दोनोी ठ्न
खरमेतते पाटद्धोको वडा छाम पंच सकता । आशादैषकि
पाठक इत शैरीसे अभ्यास. करके जाम उटा्येभे ।

* स्वाध्याय-मण्डल ङेखक
^ क्ानंदा्चम * प. धीयाद्‌ दामोदर सातवलेकर
कार्डी ८ जे° सुरत ) भप्यक्ष-- स्वाप्याय-मण्डर
सदर भौर प्रकाशक व= श्री० सातवद्ेकर, ची. प.
भापएव-सुदरणाञ्य, पारडी ( जि. सूर )

सर्रूत-पाठट-माला

चुधं भागः

पाट १
संधि-विचार
सस्छृतमें संधिविचार प्रथम्‌ स्थान रवा दै । श्त समय
जो पाक्य पाठको दिये, वेषिना संयि दिये द। अत्र
इस पाठम कछ संपिके नियम ववाये जायेंगे । इन नियमो.
को यदि पाठक थोडा थोडा ध्यानम रखेगे, तो उनको
संधिर्योका ब्हुदसा ज्ञान दो जायगा ।
संधियेमिं स्वरसधे गौर व्यञ्जनषंधि देसे दो मागदै।
दो स्परोकेमो संधि दोते दै, उनशो स्वरपंधि कहते हैओर
दो व्यञ्जनो ज संपि होवे हं, उनको व्यञ्जनषैयि कदते
1 व्यञ्लन ओर स्वरो मी सौधे होवा ह। इनस
स्वरूप अब धोडी देर पाटे सामने आं जायगा।
स्वर
हस्वस्वर-- अ,इ, उक्र
# >
;८५)

दीर्घस्वर-आ, ई, ऊ, ऋ [-दट कारको दीष नदीं है। [


सयुक्त स्वर~ ए एओ, अ)
अच॒स्व+र- अ (~)
विसर्ग अः (:)
व्यञ्जन]
कठोर व्यज्ञन-कख चछ !टठड। तथ) पष).
खदु व्यञ्ञन-गयपङ्)जक्ञनाउदहण।द्धन।-
चभेम।यरठक्व)दह।
उष्म वण शप स.ह्‌।
` परणोकेये साधारण संकेत पाठक ष्यानमे रखे, इमक्रा
उपयोग संधि करने ष मय बहुत है ।
दो वर्णं एक दूसरे साथ मिरनेफा नाम संधि है ।
लैसा-- किम्‌ अस्ति = फिमस्ति
तत्‌ आहति = वदस्ति
न अस्ति = नास्ति
साधारण पाठकमी इन संधि्योको थोडेते प्रिवारसे जान
सकने ह \ थोडे संधि रेते दकि जो समश्चमे यनेके
लिये कठिन होते दं, परैतु अन्य संपि वड सुगभ हते ।
(१) सवण दीं स्थि
अ, इ, उ, क दने सम्ब करमशःवेदी वर्पथाजयदो
८५)
जाता ह । नैसा~-
दोनोहक स्थानपर इनफाही दी णं हो
ज+जआा = आं 1 जज =
जानथ = डा |अश्या = आ
ही प्रकार निम्नङिखिव संपि देते दै
द = ई |ह = ई
उ+ = ऊ ऊ = ऊ

अव इनके उदाहरण देखिवे--


: न+अबि -नापि । नास्ति+इति--नास्वीति,
रमा+अवि-रमापि । नदीतईशः-नदीशः
तथा+आसीत्‌-वथासीद्‌ भाक्+उद्यः-मानूदयः
न+आसीत्‌-नासीत्‌ तनूचउदद्धवः-- वनृद्धवः
इष पुस्तके
ये स्वरे सपि स्थान स्थानपर अति हं ।
आगे बाक्यदी दिये जाग, जिनमे संधि इए दं। जितने श्लोक
दिये, उने रस्ये -छोकमेंक सधि पाठक देख सक्रतेद।
(२) नियमदृ्तरा
इ, उ, क्र, ख के सम्धख विजातीय स्वर आनेसे इसके
स्थारपरं कमः य्‌, व्‌, २,्ददो जाते दं ।
इस नियमक्े उदाहरण ये द
५६}

इ^ज = यं श्भ्आ= या
उश्अ = व उभ्जाच्पवा
पतभ न्र्‌ + ।चऋध+जआ = रा
अव इनके संवे शब्दम देखिये-
इति.+आदि-द्यदि आदे+अन्तः- आचन्तः
नास्तिःअतः- नास्त्यतः - |ककेवीः-आरमजः -
भाु+अस्तः-मान्वस्तः कैकेव्यासजः
नदी+आत्मा--नचात्मा ।पितृ;आज्ञा- पिव्रा्ञा
मजु+जादि--मन्वादि 1 अलि+अआशा--मत्याञ्चा
3
पाठक इन संधिधोंश स्मरणे रखें मौर जदा जदां दे स्वर
सम्धुख आ जारे, वहा वहांउनका संयि करनेका यल कं ।
तथा जहां जहां संधे दए हों, वदां वदं उन संधि्रोको `
खोखनेका यत्न करं ।
इतस रकार अस्यास करने संथिनिवमोंफे साथ पाठके
छा परिचेय निभसंदेह हो जायगा ।
संस्छरत--वाच्यानि । +
१. स तच नास्त्यतः त्व तदै न गच्छ!
२. कैकेययात्मजन ङ कूतम्‌ १
३. रामेण विच्राज्ञा पाटिता ।
(५
पाठे
संस्कत~-वाक्यानि
१ भ्रभावश्ाछिनः महात्मनः धर्मज्ञस्य राल्तः
दशरथस्य वशकरः सुतः नासीत्‌ । २ पुत्रां चिन्त-
यत्तः स्य दश्ारथस्य ^ पुत्रकामेष्धिनाम्ना यज्ञेन
यजामि "इति बुद्धिः स्नाता । २ मन्तिवरं सुमम्धं
आद्य्‌ राजा इदं अव्रवीत्‌ । ए सपुरोदितान्‌ गुरूम्‌
^ ची अन्न आनय । ५ आनीतान्‌ तान्‌ पूजयित्वा
धमाल्मा राजा हृदं वचनं अ्रवीत्‌ 1 ६ सुताय चप्य-
मानस्य मम सुखं नास्ति, तदर्ध पुचसामेष्धिनानकः
यज्ञः कर्तव्यः हति मे मतिः सज्ञाला।
भाषा-वाक्य
„ १ ्रभवश्चाकी महात्मा घमंजाननेवाठे राजा दश्रथफो
ण॒ बढानेवास पुत्र नदीं था) २ पुप्रके लियिचिन्वारमे-
चाले उस दश्रथको ^ पुत्रकामेष्टि नामक यज्ञ कर, ' पेसी
सुद्धि हर्‌। ३ त्रियामे भ्र सुमन्त्र प्रधानक बुाकर राना
यह योञा। ४ "ुरेिवोके साथ युसखबोको शीतर यदांखा।
५ आवे हए उनी एना कर, धमीत्मा राजा पद भपप
्रोल्ठा । ६ ‹पुत्रके छिये वडप्नेवाल भन्ने सुप नदी, इषि
शुत्रकामेटे यद्च करना चाहिये, एेसी मरी बुद्धि हो गहे"
८८ 2)

सस्छृत--बाक्यानि
७ तत्‌ वचनं श्चत्वा व्विषटधणुस्मः सवे अपि
द्विजाः ऋष्थक्रुगं पुरस्छृत्य तंयज्ञं समारभन्‌ । ८ तस्य
यज्ञस्य अन्ते राजा ददहारधः कष्यदयीगं अव्रवीत्‌ । `
१ छ्ुखस्यं वधनाय पुत्रकामे कतु अदे । १० स
तथा इति उक्त्वा जथववेदमंचरैः पुत्रीयां इषि अक-
रोत्‌। ११ तस्मात्‌ यजात्‌ सन्तानोत्पात्तिकरः पायः
राज्ञा धरप्ठः। १२ प्रीतः राजा पधसं गृहीत्वा अन्तः-
पुरं प्राविदय कौसल्यां अबवीत्‌ । १३ पु्नीयं पायसं `
शृर्हष्व इति ।
भाषा--वाक्य |
७वह भापण सुनकर वसिष्ठादि सव द्विजोनि ऋष्यश्रुगको ,
आगे करके उस यज्ञकर आरंभ किया । ८ उस यज्ञफे अतं
राजा दश्ररय कऋष्वशृमसे बाला 1 १ छले वर्थनके स्मि षुत्र-
पामे करनेके सिपि तू सोभ्य डे? १० वद (वथा) रीक्‌
है, देखा कहकर अथक्द-मंतरोते पूर देनेवाली इशिको
करने लगा । ११ उ यत्ते सेति करनेवाला पायस राजामे
भरन क्किया । १२ आनंदित राजा पायस लेकर अन्तु
श्रेश्च कर कौक्तद्यसे वोखा। १३ देनेवाला पायस्त खः । -
(१०)
इआ। २० जव पत्र ज्ुमगु्णेपसि युक्त सर्त, दीषदर्थी
अर यदयस्वी हो मये, तप्र उनको दैष्वकर उनका पिठ
दश्ररथ ( दृष्टः ) संतुष्ट हया ।
इस^पाठमे रामायणकी कथा संकषिपसे दी दै 1पाठस्तमाप्नि-
के पश्चात्‌ केवर संस्छृठ-वाक्यदी दस वीस वार प।ठक प्रदं।
चारेवार पठनेसे ये वाक्य पाठको ध्यानम रदेगे ।
तत्पशथाद्‌ अपने सरणसेद्ी ये वाक्य बोनेहा यतन
फीजिये अथवा किषीसे संस्छृतमेदी किये । यंदि पारक
ठेप्रा अभ्यास करभे, तो उनको संस्कृतका बोध अविशीप्र
दो जायसा सफायमकी कथाका प्रारंष दरीप मागे दया
, इ, वह प्राठ भी इसके साथी फिर पिये ।
सोपि किये द्एवाक्य
परसाचवश्ालिनो मात्मनो धर्मज्ञस्य राजो दरा-
रथस्य वंदाकरः सुतो नासीत्‌ ।एुल्ाथं चिन्तयमानस्य
तस्य दकारथस्य “ु्रकामेष्टिनान्ना यज्ञेन यजामीति"
चुद्धिस्ताता। मन्धिवरं सुमन्त्रमाहूय रजिदमम्रयीत्‌।
सपुरोरिनान्यरुरछीघ्रमतानय।अनीतांस्तान्पूजयित्वा
घर्मात्मा राजदं चचनम्नचवीन्‌ । सुतार्थं तप्यमानस्य
“ मम सुष्वे नास्ति,तदथं पुत्रकामेष्टिनामक्ो यत्तः फर्तैन्य -
तिम मतिः सखता।
` {श}

ध पाठ १
ततोऽगरच्छन्महावादुरेकोऽमात्यान्विसृज्य ताद्‌ ॥
नापरयच्चाघमे तर्धिमिरूष्पिं सोश्चतवतम्‌ ॥९॥
( महाभारत आदि० अ० ५७१)
पदानि-वतः। अगच्छद्‌ । मदा-बाहुः+ एकः! आमात्यान्‌ !
पिन्यः) चान्‌ । न । अपश्यद्‌ । च ¦ आश्रमे । वसिमिन्‌ ।त।
ऋं । संदिव-व्रतम्‌ ॥
अन्ययः-वतः तान्‌ अमात्याच विचुज्य, एकः महषर
अगच्छद्‌ । तस्मिन्‌ आश्रमे सदितिव्रतं ते छपिं न अप्डयद्‌ ॥
अप-पथाद्‌ उन मंत्रिरोको छोड, अङेना ( महायाह्ुः )
चदे माहुवाा (दुष्यन्त) गया । उत्त आश्रमम संयतनतप्रारे
उस ्रपिफो उस्ने नक्ष देखा १
सोऽपदयमानस्तभ्रपिं द्यून्य देषा तथाऽऽश्रमम्‌ |
उषघाच क इदेत्युचैवेनं सन्नादयच्निव ॥२॥
पदानि--सः 1 अपश्यमानः । ते । कपिं \ शल्यं ।दघरा
तथा ! आभम्‌ 1 उवाच 1 कः । इह 1इति 1 उच्यैः ।पनं ।
संमादयन्‌ । श्व ॥
अन्ययः.-तः ठं पिं अपश्यमानः तथा आयम भूल्यं
दष्टाः १६' इति उन्ः वनं सेनायद्न्‌ इव, उदाच ५
(१२)

अरथ-यह उस पिको न दंखवा हज, तथा आश्रम-


फो ( शल्यं ) घना प्राकर, “ कीन यदां हे?" रेस ङ्च
स्वरसे, चनक्र प्रतिष्यनिद करता हुआ, बोला ॥
श्ुत्वाऽऽध तस्थ तं चाब्दं कन्या श्रीरिव रूपिणी।
निश्कामान्नमात्तस्मात्ताप्तीदेपधारिणी ॥ २॥
पदानि--धत्या । अथ } तस्य 1 तं छन्दं । कन्या) थीः
ङ्व } रूपिणी । निधक्राम। आश्रमाद्‌) वष्माद्‌ } तापती- `
येप्-धारिणी
अन्वयः--भथ तस्य ते ब्द श्रुत्वा, श्रीः इव रूपिणी
तापसीवेषधारिणी कन्या तस्मात्‌ आश्रमाद्‌ निश्चक्राम ॥
अध--अव उप्तका वह छब्द छनकर सप्मी जैसी सुंदर
सूपवाी, वापसीका वेव धारण कृरनेषाली कन्या उस
आभ्रमसे निकल आयी ।
सातं दृद्व राजानं दुष्यन्तमतितेक्षणा ।
स्वागतं त हति सिप्रुवाच प्रतिपूज्य च ॥४॥
पदामि-षा। तं) दद्रा एव 1 राजान । दुभ्यन्तं | अस्िव-
इक्षणा । स्वागतं । ते । इति ।क्षिप्रं । उवाच ।प्रतिपूज्य । च।
जन्वयः-- सा असित--इश्षणा तं राजानं दुष्यन्तं ट्टा
"स्व ‹ स्व्रागतं इठि शिघ्रं प्रातेपूल्य च उवाच॥
(८१३)

अथे--वद ( अतित-ईदणा ) कलि ेत्रवादी माएका


उत राजा दुष्यन्ते देखकर दी ^“ तेरा घागरत ३ ” रेवा
शीघ्र ( अरतिपूज्य ) आदर करे पोटी ॥
आसनेना्चपित्वा च पायेनार््येण चैव टि)
पप्रच्छानामयं राजन्ङ्ङरछं च नरारिपम्‌ ॥ 4
पदानि-भासनेन 1 अर्चयित्वा । च। पचेन । अर्पण ।
च! एयर 1 दि) पप्रच्छ । अनामये । राजव्‌ । कठं) च!
नर-अधिपम्‌ ॥
अन्वयः- दे राजन्‌ ! आसनून प्रयेन अर्घ्येणच
जराधिपं अचैयित्वा अनामयं कुण्ठं च प्रपच्छ ॥
अ~
4 दे राजा ! आपन, पाय भौर अर्यते राजानि
( अचपिसा ) पूजकरर स्वास्थ्य ओर एल पृष्टा ॥
यधावदचपित्वाऽय एषा चानामयं तदा |
उथाच स्मयमानेव कति कार्यं कियताभिति॥ ३१
पदानि यथावत्‌ । अर्चयता । अथ) पृष्टया च।
अनामयं । चदा । उवाच \स्मयमाना । ३! फ। कराय।
क्रियतां 1 इति ।
अस्वयः--अथ यथावत्‌ अर्चयिदया, वदा अनामय प्म
«कार्य पिपत ' इवि स्मपमाना इय उपाव प
- (१७)
अर्थ- अच ( यथावत्‌
)विधिपूर्यक पएूजकर, वब (अनामय)
शल पकर, “स्या कायं करना १ एेसा हास्य्ुखे पूञा4
तामव्रवीत्तत्तो राजा कन्यां मधुरभाषिणीम्‌ ।
दद्रा चैवानवयार््खा पथावव्यतिंपूजितः॥ ७ ॥
पदानि" वां । अव्रवीद्‌ । तवः । राजा। कन्यां । मघुर-
माषिगीं । हदवा । च । एव 1 अनवय -अद्धीं । यथावत्‌ ।
भ्रवि-पूनिवः ॥ ( ॥
अन्वयः- ठतः यथावत्‌ प्रतिपूजिवः राजा वां मधुर
भाषिणीं अनध्रयाङ्खा कन्यां दष्ट्वा एव अत्रवीत्‌ ॥
अर्प--प्श्चात्‌ यथायोग्य पूजा पाकर राजा उस मधुर
मापिणी अनिदित्तःंमवारी कन्याको देखकएदी बोला ।
यद पाठ समाप्त करतेदी पाठक केवर शछोकदी शोक
पुनः पुनः पदे । छनैः छनैः रेते स्वरसे पढे कि पठतेदी उनके
मने अर्थं आजाय ओर अर्थे विषयमे कोई संदेदनरदे।
तथा शछाके पद फते बनते ई, पदोसे अन्वय किष
रीति देवा ३, यह सव ष्यानपूंक देखते रद । घ
अम्ययसते शीघ्रदी संस्छृतमें गति द्योतो है
(९५)

पार ४
पूर्पाठपर दिया हथ रामाययक्षा माग संपि बनाकर
यहां दिया जाता है । पठने पाडको्नो स्वयं पता लग
जायगा कि संधि कैसे दोते दँ ओर उनको खोलकर षद्‌
केसे बनने चाहिये । देखिपे-
सधि किष हए वाक्य
प्रप्रावश्षालिनो महात्मनो धर्मज्ञस्य राज्ञे
दद्रारथस्य वंशकरः सुतो नासीत ।पूत्राय चिन्तयते-
स्तस्य दक्षारथ्य पुत्रकामेिनाम्ना यज्ञेन यजामीति
युदधिस्सन्जाता। मधिवरं खमचमहूय राजेदमव्रवीत्‌।
संपुरोदितान्युरूज्छीघरमन्मनय । अगनीतांस्तान्‌
पूजेत्वा धमौत्मा राजेदं वचनमव्रवीत्‌ । सुतार्थं
तप्यमानस्य मम सुखं नास्ति ! तदथं पुत्तकामेषटि-
नामको यज्घः कर्तव्य हनि मे मतिः सन्जाता । तद्व
चनं श्रुत्वा वस्ष्टप्रखुखाः सर्वेऽपि द्विजा कष्पव्रद्धः
पुरस्कृत्य तं यज्ञ सम्मर भन्‌। तस्य यज्ञस्यान्ते राजा
दश्षारथ शऋप्यद्ुंगमववीत्‌ ! करस्य चधेनाय एत
कामिर्टि कमरा । स तथत्युकत्याऽथवेवेदमंघ्रः पुत्री-
यामिषटिमक्रोत्‌। त्तस्मायज्ञाटकछन्तानोत्पत्तिकरः पा-
येसो राक्ता प्राठः 1 प्रीतो राजा पायसं गदीत्वाऽन्क-
पुर परप्रेदय कौोसस्यामन्रवीत्‌ । पुच्ीय पायसं गृहण
प्वेति । पायसस्याधमागं कौसल्याय, चतुभमागं
सुमित्रा, अवकिष्टं कैकेय्यै पुच्यायं प्रददा । ततस्ता
राजधिपो भभ्गौन्पातिपेदिरे 1 अनन्तरं वैव्रे.मासे
नचम्पां तिधा कोसट्या रामं पुच्रमजनयत्‌ । कका
भरने, छुमिचा लक्ष्मणं, राधनं चाजनयत्‌। एषा
पुच्मणां जन्मसमये अयोध्यायां मदाचत्सव आसीत्‌.
कक्ष्मणेोा रामस्य प्रियकरस्तथा काडघ्नो भरतरातु-
गास्यमवत्‌ । यदा सये पुराः टुमयुणैः सखदिता
सवेक्ता दीघदरिनो पशास्विनोऽभमवस्तदा तान्टष्रा
तेषां षिता दशरथो दृष्ट आसव ।
पाठक यद सरल संस्छृतं वारवार्‌ पटे आर समश्ननेका
यत्न कर । किसी स्थानपर यदि ठीक समन्चमरंन आयातो
समश्चनेका अयत्न करं \ न समक्षनेपर पूष पाठम यद वाक्य
देखं । खा प्रयत्न करनेते संस्छवके संधियोके साय पाट-
फा परिनय दोगा । विना जावाप्र संपि कल अर सरेपि
खाखनेका यम्यास्च इसी प्रकार दोचा उयगा। संस्छकमे
संधियोका स्मर महस ६ । इखि संधिग्रकरणका.
सम्या सुगम रीरिसे करने यदी उपप ६ ।
अव करक्रा सर एस्छव नच दया जाता ६ ॥पूत
पदक छारा सरक सस्छतयह्‌ दह) इयम की स्थान
^ भै
(१७)

पर्‌ यदि कोई कटिनता उत्पन्न दे! गई तो पं पाठम देख-


मेस बह दूर होगी ।
संधि किये हए वाक्य ।
ततस्तानमात्यान्विसृञ्यैको महाघाहुरगच्छत्‌ ।
तस्मिन्नाश्रमे संशितं तद्धपिं नपडयत्‌। स तमृषि-
सपर्यमानस्तथाऽऽश्रसं शुन्यं दष्ट्वा ¢ क दद"
दत्युच्चैवनं सन्नादयन्निवोवाच । अथ तस्य तं द्द
श्ुत्वा श्रीरिव रूपिणी तापसी वेषधारिणी कन्या,
तस्मादाश्रमानिश्चक्राम । साऽसितेक्षणा तं राजानं
दुष्यन्तं दद्रैव ¢ स्वागतं त “ इति क्षिप्रे परतिपूज्य
चोवाच--
हे राजन्‌! आसमेन पायेनार्घ्येण चैव हि नरा-
पिपमर्चयित्वाऽनामयं फुर च पप्रच्छ] जथ यथा-
वद्चित्वा,तदाऽनामरय षृष्रा च, "किं कार्यं क्रियतां"
ˆ इति स्मयमाचेवोवाच ।
तत्ते यथावस्रतिष्रजितो राजा तां मधुरभापिणी-
ममनवया्खी कन्यां दटटैवात्रवीत्‌ ।
पूं पाठके श्ोकोका सरल संस्कृत यह दे । पाठक इसको
प ओर समञ्लनेका यतन करं । अदां समन्नेमे कटिनवा दो, .
वहं ए छोकोके अन्वये देखकर चक्कं निश््ते फर ॥
२(घे.षा.मा.भा.भ्) ~
(१८)
+,
अव उक्त वावयोकेदी शब्दोका हेरफेर करके वाक्य
चाकर नीचे दिये जाते दं । इन वाक्यमिं ङक शब्द्‌ अआधक
भीष, इछ कम भी. वयि दं ओर शब्दके स्थानमी
पदर दियेदं।
अनन्तरमम(त्यान्दूरतो विसर्प दुष्यन्तो राजा
कण्वस्पाश्रममगच्छत्‌ ! परं तरिमिन्नाच्नमे स राजा
„ कण्यं छर्नि नापदयत्‌ । तं सुनिमपरयमानः स राजाः
५ क इस्ति । ` इत्युच्यैर्वनं सनादयश्चियोवाच ।
तस्य शाब्दं श्रृत्वा तापसी कन्या तस्मादास्नमान्नि-
श्चक्राम सा कन्या तं राजानं ज्ञात्वः “स्वागतं तः
इति संपञ्प नोवाच ।
जआसनन पाद्यनात्यण च त चपतभचापत्वष्
छुङ्खठं च णष्रा "नक्त कार्यं कतत्यम्‌' इति सयमानो-
पाच)
तथा पूजितो राजा मधुर मापिणीं तां कन्पानिद-
भन्रचात।
पाठक पूर्वत्‌ श्सको भी समञ्ञनेका यल करं । शरभे जा
शम्दङी न्यूनापिद्वा ह, ब धेत प्रयतते पाठक समसन
सक्ते & । इसी प्रकार यदि पाठर अपने मनते वाक्य पनात
-वात्र्र, वा उनको वडादी ठाम हा सक्ठाई।
& ४1

८१९) ४

पाठ.५ ~
इसत पाठम पधि नियम बताये जातेद ।
८३) तृतीय नियम ।
एषेओओं इन स्वरोके सम्युख अन्य स्वर आने उनके
स्थानपर क्रमश्च; यय्‌, जर्‌, अव्‌, आद्‌ होते है। उदादरण-
ए+अ = अय ओ+अ ~= अव
दे+जा = याय अज = आव
द्रे^ए~ दर्ये विष्णो-+ए = विष्णवे
नै+अकः = नायकः पौ+अकः = पावकः
(४) चतु नियम ।
अ वर्णके सम्धुख इ उये स्थर अने दोनोके मिलकर
क्रमशः ए ओरथो दोतेदं।
भय+उत्पादक = भयोत्पादक
मंगा+उदके = गंगोदके.
जलईशः = जलेशः
मगादंशः = गगः
(५) पञ्चम नियम।
पदान्ते अन्विम ए अधवा ओके प्रे अकार आनेसे
उस अकारका रोप हौ जावा दै, अद्‌ यद अकार पूर्वाधर ,
“ मिक जाता ह।
(२०)

नहां जहां अकार इस प्रकार मिल जाता है, वहां ऽ यह


चिह लिखते ६ । ञते-
जके अन्तर्दितः = उङेऽन्तर्हितः)
रामो अनवीत्‌ =रामोऽत्रवीद्‌ ।
(६) पश नियम ।
अकारक पश्चाद्के वितगेके सम्डुख पनः अकीर अथवा
मदु व्यज्जन आनेसे उष विसगैरा ज वनदा! ओर
इसमे आगेका अकार्‌ मिल ज्वा है { जैषा-
रामः + अयवीत्‌=रामोऽत्रवीत्‌।
जनः + अस्ति = जनोऽस्ति 1
मुष्यः + गच्छति = मनुष्यो गच्छति ।
अन्व + मृतः यशो गृवः ।
(७) स्म नियन ।
इ अथवा उ के पथात्के विसर्गे सम्पुव स्वर अयवा
मृदु व्यञ्जन अनिति विसरगेका रकार (रे ) बनवा दै । वैते
दरिः+अस्ति = हरिरस्ति ।
गुरुः+अन्रयीत्‌ = गुरूरत्रथीद्‌ 1
-भानुः+गच्छति = ालुभच्छति
^ कविः-+जानाति = करिजानाचि।
शद व्यञ्जन न द्यनए विक्मेका रक नदीं दवा, इषके
मी उदाहरण देखिपे- ट
दरिः करोति =दरिः करोति गुहः पुनाति। युरुः युनारि।
(स)
इसमे विसर्गे तम्बुप टेर व्यञ्जन दोनेषे विसर्ग
नेसाद्ध प्ैसाकषे रद गया ई ।
(८) अष्टम नियम
विसमे समव च, छ आनते बिसर्मका भू घनता दै 1
रामः+चछति = रामधरति ।
जनःठेदपति = जनश्छेदयति 1
(९) नवम निपम।
विस्मके सम्धुख त थथवा थ वर्णं अनिसे विसर्गा
स्‌ नता दै। जैसा--
माघवः+तथा = माधवस्ठया 1
. रामःूर्वति = रामस्पूति।
( १० ) द्यम नियम ।
बनवा ह ।
विरमे सम्ुख ट अथवा ठ अनि विसर्मका प्‌
फूप्णः+रीकते = छृष्णष्टीकते 1
॥ ( ११) एकादङ नियम।
विरमे सम्धुख च, प, स, ये अद्र आने विसे
ऋमते भ्‌, प्‌, सू वनते ह अथवा विसर्गदी सायम्‌ दता 1
रामास्ति = रामह्यास्वि, रामः छास्वि।
जनः+छीवाति, = जन्छौवति, तनः छीवति 1
मरः +सहते = नरस्दते, नरः षवे ।
(र२)

पाठक ये मियम अपने पाठम देवं ओर किसी मिय


कै अनुद्रु कौनसा संधि कहां हुआ दै, यद जाननेका
यत्न कर)
यह काये वडा सुगम हं । य॒दि पारक भ्यानपूर्वक तषि
के स्थानप्र देखेंगे ओर ध्यानसे सोचेगे, तो इसमें कें
कठिनता उनको भरती नरी ह्यमी ।
सधि क्तियि हुए वाप्य ।
महाषाुदुष्यन्तो राजा तदा ` तच्नरागच्छ्त्‌ ।
दुष्यन्तो नामं महावाह् राजा तदाऽगच्छत्तन्च ।
महावा राजा दुष्यन्तो नामागच्छन्तव्च तद्या ।
अगच्छत्तदा तच दुष्यन्तो नाम मदाच राजा
तश्र स राजः संितचतं कण्वं नाम मद्वि तत्रास्ते
नापश्यत्‌ ) नापदयसघ्ाश्रमे सं राजा कण्व नाम
संदितवतं मटर्षिम्‌।
लतो राजा तां मघुरमापिणीं कन्पामन्रवीत्‌ ।
राजा तत्तस्तां मधुर भापिर्णा कन्यामत्रवीत्‌ । राजा
तते मघुरमाविर्णी तां कन्यामघ्रवीत्‌ । ततो मयुर
भापि्णीं तां कन्यां राजाऽवर्वीत्‌ 1 अव्रवीद्राजा
ततस्तां मघुरमापिषीं रन्याम्‌ । सपुरमापि्णीं तां
.फन्पं ततो राराऽनरंयीत्‌ ।
~क ------
८३९)

पाट ६
सस्कृत-वाक्यानि ।
१ अथ राजा दद्ारधः तेषां पुन्यणां दारक्रियां
चिन्तयामास । २तदा तच्च महामुनिः विन्वामिन्नः
अभ्पागच्छत्‌ । २ हृटमनाः राजा तं खनि अभिपूजयन्‌
उवाच। ४ "महामुने !त्वया जवुखरहीतः अरिप 1५ यत
अवतां कार्य अस्ति, तत्‌ अशेपेण एव करिष्यामि ।
चै भवान्‌ दि दैवतं मम ७ तदा जानेदिनः विश्वा-
मिच्चः अभ्यभवत्‌ 1८ अदं एकं कतुं कु इच्छापि,
तस्य रक्षणार्थं ज्येष्ठं स्वपृच्े रामं दातुं अदृंक्ति। ९ मम
यत्तस्य विघ्रक्तीरी मारीचष्ुयाह् नाम राक्षसौ सः
मापा-वाक्यानि।
१ अब राजा दश्चरथ उन पुत्रदी ( दासिया) ्रादीङे
विषयमे सोचते ङमा।२ तव वां महामुनि बिशवमित्र
आगया । २ पंतुष्ट राजा उत्त निष पूना कष पठा 1४
हे महादने ! केरे कारणपे अवष्दीव हवा हं। प यो आपस
फायदे वद पूर्णत दी कड्या । ६ क्योऱ (भगानु) अपि
मेरा दैषठ ह । ७ उ सभय आनंदित ेचामित्र पोलने
लभा < ^ एफ यृ करना चाहता ई, उस्रफे रधणके
सिये अपने उयेष्ठ पुत्र रामफो देमेके चयि योग्य ई।९
मेरे यवे दिघ्रकद माक्च ओर सश नामङ र्ठ ई
(श४).

सस्कृत-बाक्यानि 1 ह
१० (लव पुत्रः हि दिव्येन स्वेन तेजसा राक्षसानां
` विनादाने समथः अस्ति। ११ यज्ञस्य रक्चणाथ केवकं
दद्राराचं एत्र कमरुलोचनं राम दातुं अदसि २ अद्‌
रमाय च वडुविघं श्रयः दास्पापि 1“ १३ एतत म्बः
वचन श्ुत्वा राजा निःसक्लः अमवत्‌। १४८मे रापः
उनपो उराव्षैः, राक्षसानां न योग्यः । १५ राक्षसाः
कूटयुद्धाः भवन्ति । दे अहं तु रामेण वियुक्तः सुहर्त
सपि जीवितुं न उत्सहे । १७ काछोपमौ मारीच.
खुब्पहू १८ तन्न दास्पानि पुत्रकम्‌ (११९रद्तः एदं वचन
शुल्व कुद्धः विन्वामिन्नः.पत्युवाच 1 २० “दै राजन्‌
स्व्रीयां प्रतिज्ञां दातु इच्छसि, अयुक्तं एतत्‌ रघु-
टस्य ।२१ गच्छामि जहे विञुखः + २२तद्वाछषपिणा
चत्तिेन जपि मान्वित्तः राजा दकश्षरधःसखद्ष्मणे रामं
पौरिका विन्वामिग्राय दवी। २३ तदः रामलक्ष्मणौ
धलुष्पाष्मी विन्वानिय अुजरमतुः।
माया-वाक्य 1
- १०० पत्र अपने दिव्पं तेजते राधा नाच कलमेमे
समथ दै। १९ यदचङी राके लिये केवछ दस राघ्ठिठक दी
फमलनेच्र रामस देनेके ष्यत्‌ योग्पई। १२ अ रमक
चिप अनेक प्ररारखा एव्याय दमा ॥ १३ यद्‌ निषा कचन
६९५)

सुनकर राजा मूच्छित हा । १४ भेरा राम सोलह वरपोति कम


अगयुत्रासा है,राकुचोके खि णेग्य नदीं दै। १५ रष
कृपरयुद्ध करनेवाले होवे है 1 शम तो रामस्ते विराव
पदीभर भी जीव्रित रहने रिय उसरािठ नदीं हं, १७
फाले समान मारच अर सुप्राहू हं । १८ इपरसियि नदीं
दगा पुत्रो । १९ राजाका यह वचन सुनकर कोपिते
विश्वामित्र बोला । २० दे राजा! अपनी प्रविक्ञास स्याम
करना चादता दै, यद रघुङलके छिये योग्य नदीं है। २१
जाता हप्रषिभुव दोकर।* २२ तथ क्पिवतिषठकी मत्रणपे
राजा दश्चरथने सक्ष्मणस्षहित रामको ुशिकवेशज विषा
मिच्रको दिया । २३ तव राम जौर उक्ष्मण हाथमे धठुप्य्‌.
ठेते हए विधामित्रके पीछे चले । ५
रामायणका पदिला पाट तदीय पुस्तकें है ओर इत
पुस्क्मे दो पाठ ह । सव मिलकर तीन पाट आपने इत
समयतक पदे दे।
छृपया आजे दिन उक्त तीनो पाठ पुनः पदिये भौर
दे्तामलन कीजिये कि संस्छत्में दी सव फथा यापविना
पुस्तक देखे, कद सक । यदि आप बहुवकी कथा विना
देखे, कद सके, ठो समश्य फि आपकी प्रगति बहत हो
उकी दै ।
~=
{स्ष॑)

पाठ २७
जागतोऽदं मदाभागब्डपि कण्वघुपाषितुम्‌ ।
कव गतो नगवान्मद्रे तन्ममाचश््व शोभने (ला `
(म० भारत आददि० ७१).
पदानि- आगतः ! अदं 1 पदामागे । क्रपिं ! कथं ।
खउप्रास्षितुं । फ । गतः । भगवान्‌ । भद्रे |` वद्‌ । मम।
आचक्य । द्योमने । ॥
अन्वयः-मदामागं कण्वं क्रपि उपासितुं अर्द्‌ आगतः। `
ड्भद्रे णोमने! मगवानू क्व गतः { तत्‌ मम अचश्च ॥
अ~ मदामाग्यवान्‌ कण्व ऋषिको (उपसि) गिंखनेके
लिये मे आगवया द| दे मद्रे शोभने! मगवान्‌ कां मया
ण्ट १ वद पु षदो ।
शुन्तरोव्राच।
यततः पेना मे भमवान्फखान्पाद्ुमाश्नमात्‌ ।
सुहत संप्रतीश्वस्व द्र्ास्येनसुपागतम्‌॥ ९ ॥
पदानि-- कृन्वला । उयाच । सतः) विवा । मे)
भगवान्‌ । फलानि । आदतु । आश्रमा्‌ ।प्रहर । तप्रवी-
इस 3 द्रय। आप्त । टन । उपागतम्‌ ॥
अन्ययः--डवछा उवाचस्मे मगवान्‌ पिता एलानि जादृ
-आथमाद्‌ गवः 1 घरुहतं पपरतीशस्व । एनं उपागतं द्राति ।
~ अध~ मेह मगवान्‌ विवि फर वरोरनेफो अआधमत्त
ध ८२७५)

निके टै। आप पडीमर ठदरिये । उनको लौटे हुए देम


दे्म्पायन उवाच ।
~ सप्ड्यमानस्तमृयिं तथा चोक्तस्तया च सः 1
तां इषा च चरारोदां शरीमत चारुदासिनाम॥१०॥
पदानि- अपश्यमानः! त ऋषिं । तथा । च 1 उक्तः।
-त्या।च सः तां। खष्ा। च) वरारोहां |श्रीमती ।
चारुदासिनीम्‌ ॥
-अन्ययः-- तं ऋरि अपदयप्रानः, ठ्या च तथा उक्तः,
सः तां प्रारोहा शरोमतीं चारुदाषिनी दद्रा ॥
अ्थ-- उ ऋषिको न देखकर, ठथा उससे (-उक्तः
सुनकर, वे उष ( वरयेद्यं ) संदर, धीमती, सदर दसन
वालीको देखकर { बोरा ] ॥
विभ्राजमानां वपुषा तपसा च दमेन च।
रूपयोचनसंपन्नामिस्युवाच मही पतिः ॥ ११॥
पदानि-- भिभ्राजमनां । वपुषा । तपसा । च। दमेन
चव रूप्-यौवन-तेपन्नां ¦ इति। उध।च । महीपतिः ।
अन्वयः- वपुपा तपसा दमेन च विभ्राजमानां ख्प-
यौवनसंषन्नां मीपतिः इति उवाच ॥
सधै- ( उपुपा ) शरीरत, ( तपसा ) तपसे तथा संयमे
(वि) बिशेष ( आजमानां) तेजस्वी ओर ८स्प ) सुरूपता
(८२८)

तथा (यौवन) तारुण्यसे (सपना) युक्त मारको ( मदी.


प्तिः) राजा यद बोला ॥
का त्वे कस्यासि सुश्रोणि किमर्यः चागता वनम्‌
एवे रूपगुणोपेता कुतस्त्वमसि खो मने । १२ ॥
पदानि-का |तवं । कस्य । असि । सुश्रोणि । कि-अर्थ +
च । आगता ।.वनम्‌ । एवं । स्प-गुण-उपेवा । इतः । त्वं .
असि। शोभने ॥
अन्वयः-दे सुधरोणि! तका? कस्य अकि! दे शोभने!
एषं रूपगुणोपेता त्वं बनं किमर्थं कुवः आगता अति १
अरय- हे उत्तम भरोणीवाली ! तूकौन १किसकी दो
सुंदरी ! इस रकार सूप यौर गुणेति मुक्त होकर द वनको
किस कारण ओर कदांसे आ गई है?
दशनादेव दि श्यमे त्वया मेऽपहृतं मनः । ॥
इच्छामि त्वामहं क्षातुं तन्ममाचक्ष्व श्ोमने ॥१३॥।
पवानि-ददैनाद्‌ । एव । ह । श्रमे । सया। मे । यपटूते ।
म॒नः 1इच्छामि । तां । अई । हातुं । वत्‌ । मम । आचक्।
शोमने॥
अन्वयः-.दे शुभे { दथीनाद्‌ एव हि मे मनः खया जपत
हे-ोमने । थदं सा कात शृन्छामि, द्‌ मम आचक्ष्व ॥
अर्थ-दे सुद्र ! दशनसे दी मेरा मन तुमने इर हियः
8 ।रे दशी म ह्च जानना चाहवा ह, बद तते इदो 1
{१९}

एवमुक्ता तु सा कन्या तेन राज्ञा तमास्नमे।


उवाच हस्तत वाक्यमिदं समधुराक्षरम्‌ ॥ १४॥
-पद्‌ानि-एदप््‌। उक्ता । तु 1 घा 1 न्या । तेन । रद्वा वम्‌
आश्रमे । उपाच |दसी । वाक्यम्‌ { इदम्‌] सु-मघुर-अष्ठस्‌ ॥
^ अन्वयः- तेन रह्ञातुखा कन्या आश्रमे एवे उक्ताः
दतती ददं सुमधुराक्रं वाक्यं उवाच ॥
अंथै- उस राजानि बह कन्या आचममें इष प्रकार कदी
जानेपर, दंती इई यद उत्तम मधुर अधरयुक्त बाय पोटी ॥
इस अठिम शोके पद्‌ दिये नदीं दं । पाठक अन्वपके
असुपानषे प्रद जाननेका यत्न करं ।यह अत्येत सुगमदे।
पाठ समाप्त होते शी पाठक श्लोकोको चारवार पं गौरा
केवर शोक पढते दी उनका अर्थं ष्यानमें आनेयोग्य अपना
सम्यास वर्षं ।सदि छेक छवि पदेजयेम, वो उषी
श्षण उनका अथं ध्यानम आ सकता है।
संद करिये हए वाक्च ।
भगवान्‌ पिता कण्वः फखान्पादतुमान्नमाद्रतः
ण्या म जगत्रान्पतः फटन्यादट्‌नुमश्चमद्भतः ॥
आश्रमाद्गतो मे पेता भगवान्कण्वः फलान्यादतुम्‌ ।
चतं राजानं खुम्रघुराक्षरमिदं वाक्य्ुवाच। सु-
मधुराक्षराभिदं वाच्यं तं राजानमवाच \ उवाचतं
राजानमिदं उमनधुराक्षरं वाक्यम्‌ ।
(३०)

पाट
पू दा परठोमे अये हए सस्छृत-वाश्यारा साधयुक्त
सर संस्छव नीचे दिया हे । पूर्ववत्‌ धसका मी पाठक
अच्छा भ॒भ्याप्त करं ।
सेधि प्तय हुए वास्य 1;
अथ राजा दरारधस्तेपां पुराणां दारक्रिधां चिन्त
यामास । तदा तत्र मह्‌ासुनि्चिश्वामिच्रोऽभ्पागच्छम ।
ठ्टमना राजा तं छनिसभिपूजयन्लुचाचय ! महामुने !
त्कथऽ्गृहीनोऽस्ि । यद्भवतां कार्यमस्ति तदरेपे-
शेय करिप्यानि ¡ मवान्दि दैवतं मम।
तदाऽऽनन्दितो विन्वासिनोऽभ्पमनापत.1 अहमेक `
चतु कतुमिच्छामि । तस्य रक्षणायज्यछठ स्वपुत्रंरामं
दप्ुमद्‌स। मस्र यजतस्य विष्नकनतार म्रराचद्ुषाह्टु
मनाम राक्षसौ स्तः । तव पचा दि दिव्येन स्वेननेजसा
राश्चसानां विनाशने समर्धीऽस्ति। यजस्य रक्षणार्थं
केवले दश्ाराचमेव कमटटोचनं रामं दातुमर्टृस्ि।
रामाय च वहुवि धरयो दास्यामि । पएतन्मूनै-
यृष्न श्रुन्या राजा निःस्ाऽमनयत।
गरामम ज्नपोडक्ावर्पो राक्षसानां न यौगयः।
(१)

राक्षसाः करटयुद्धा भवन्ति । अहं तु रामेण `वियुक्तो


रतम पि जीवि नोत्सहे ।कालोपमी मारीचस्ुवाहु +
तन्न दास्यामि पु्रकम्‌।
राक इद वचनं श्रत्वा छरद्धो विभ्वामिव्रः परसपुवाच।
दे राजन्‌. { स्वकीयां प्रति्ञां हातुमिच्छसि ? अयुक्त-
मेतद्रघुकुलस्य ! गच्छाम्यहं विश्ुखः)
तदर्षिणा कस्िष्ठेनापि मन्तो राज्ञा वरथो रामं
सलक्ष्मण कौदिकाय विन्वाभिच्ाय ददी। तदा
समल्ष्मणौ धतुष्पागो विन्वामिच्रमलुजग्मतुः १
पाठक इस पाठको याशवार पठं ओर समन्ननेका यत्न
करं । फिसी स्थाना सपे समन्षमे न आपय, तो पूर्यपाठके
वाक्य देखकर अपनी कठिनता दूर रं । जिनका पू्व॑पाठ
ठीक हभ दोगा उनके कयि इईसमें कोई कठिनता नदीं
होगी । अव पूवे पाठके श्टोकोका सरर सस्त यहां दिया
जाता दै। इषका भी पूर्ववद्‌ दी अभ्यास पाठक करं ।
सेस्छृत-वाक्षयानि }
„ सदमागं कप्वम्ापिद्धपाक्षितुमदमागतः । हे भदे
ज्ञोमने! ममवान्क्य गतः ?तन्ममाचक्ष्व । रुन्त्लो-
वाचे भगवान्पितः फलान्याहतुमाश्चमाद्धतः +
खर्व संपरतीश्लस्व । एनरुपायतं दष्टाति ।
(८३१)

तष्टषिमपदयमानस्तया च तथोक्तः स नां वरारोहां


आीमतीं चारुहासिनी द्रा वपुषा तपसां दमेन च
विघ्नाजमानां ङपयोवनसंपन्नां महामतिरित्युवाच । `
हेस्ुप्रोणि! कात्वं! कस्पाक्ि! दे चोभने!
एवै सूपयुणोपेता त्वं वनं , किमर्थं कुत जगतात !
दे मे! ददोनादेव हिने मनः स्वयाऽपहनम्‌ 1 हे
दोभने } अहं त्वां ज्ञतुभिच्छामि। तन्ममाचक्ष्व ।.
तेन राज्ञाज् सा कन्याऽऽश्रम एवसुक्ता हसती
समधुराक्तरं वाच्यस्ुवाच ॥ ।
-पूवोक्त शछोकोका सरल सस्व यह ई । यदि पाठकोका
पूव पाठठीकद्ादैवो यदह पिना परिश्रम समस्मे
आजायगा। सेधि कारण यदि किसी स्थानपर. कोट कटि-
नता उत्पन्न हह, ठो वद पूर्वं पाट देखनेसे उसी समय
निष्चे दो सक्वी ह । ।
अष $छ अन्य वाक्य दिये जवि ई । ईनफो मौ पूर्यद्‌
दी.पदिये ।
१ सिवाय छन्ताय निलाय यदाध्धिने जमी.
जाय श्रष्ठाय तस्मे वि्त्मने परमेन्वराय नमः ॥
२ सर्वे अपि सखुप्विनः सन्तु । सर्वे नेरामगराः सन्त्‌।
स्थे भद्राणि पदयन्तु । न किद्‌ दुः आप्नुपरात्
‌ |
(३)

३ सयदा सदय -मापणं एव ग्रेयस्करे भवति! स


मनुष्यः सवदा सद्यं भापर्णं एव वदति ।
४ महामुनिः विन्वाभिश्रः दहारधं राजनि अ-
वदत्‌ 1 विन्वामिच्रः दशरथं प्रति किमर्थं जागतः?
५ राक्ता दङारयेन विन्वानिन भणि किं उक्तम्‌?
तस्य दद्रारधस्यं मापणेन चिन्वाभित्रः सेतुष्टःयानट
६ कः षिम्बामिच्रस्य यत्तस्य विघ्रकतां आसीत्‌!
केन यज्ञस्य रक्षणं क्रमम्‌ !
एाटक इस एठा थम्यातत करनेके पशाद यदिदो सक्ष
तो इनके संपि फरनका यत्न क । यद फो आवश्यक
नही है मि अवश्यदी संधि इत समय ठीक रोने चादिपे।
प्रंठ पाठक यल कफ दयें । कोई अध॒द्धिमी द्ध्व
दानि नदींदै।
सिं किए हुए वाप ।
२ सर्यदा सत्यं मापणमेय स्रेपस्करं मयति।
भवति सवदा सत्यमेव मापणं सयस्ररम्‌ । त्रेयस्भरं
मवति" सर्वदा सत्यमेव मापण । सदयमेव मापण
सर्थेदा मवति भ्रेयस्करम्‌ 1
२ महामृनिविन्यानिच्रो दहारयं राजानं किमयवत्‌ः
किमवदन्मदासनिपिन्वाभित्रो रष्जानं दशारपम्‌ ?
३८. पा. माम्य)
(३९)

इस पारमे ओर बंधिनियम बताये जति ई-


(१२) दवादश नियम
क्‌, च्‌, द्‌, पू के सम्धुख स्वर अथवा शु व्यञ्जन
अने कमथम्‌, ज्‌, द्‌, द्‌, ब्रू होते दं नेसा-
धाक्गणः = वाग्गणः ।
अच्‌+अन्तः = अजन्वः ।
विन्ववाद्‌+उत्तरः = विश्वराडइत्तरः ।
तत्‌.*अआस्ति = वद्र ।
अप्ञजम्‌ = यन्नप््‌ ।
( १३ ) चयोदश्ष नियम
क, च, ठ, ठत, प इन पर्गकि सम्पवङज,णःन, म
आनते पूपं व्ेके मौ कमणः ङ्‌, स्‌,ण्‌, म्‌, म्‌ दीदोवे्
यार्ू+मनः = वाट्मनः
वाद्ध्नमनं = वाद्लमनं 1
सघ्राट्‌+मुखं = सप्राण्णुदं ।
तर्त+नास्ति = वन्नास्ि ।
` अपूमयं = अम्मय
(१४) चलुद्का निपम
त्‌,थ, द्‌, भू, न्‌ क बम्परुखछ अभनेसे पूं वर्णकाभीः
खदा जादा ई, जदा.
(३५)
जगत्‌+-टयः = जगर्ठयः।
अस्मद्‌+्लामः = यसषछठामः।
जमान्‌+रुभते = जर्नाष्ठभते ।
म अनुनायिक होने उकारफे पूय अदुनापैक हुज। १ ।
नाधिकाते उर लिमा होता दै, उसफो अनुनासिक
कते ६ । ङ, अज, ण, न, पये अलुनासिक ६ ।
( १५) पञ्चदशा नियम
0
रेफके सभ्यख रकार आनेसे पूं रफारका कोष होवा
ओर उसके पूर्वा स्वर दीर्ध होवा ६ । जैता--
पुनः+रमते =
पुनदू+रमते = ुना रमे ।
हरिः+रथस्य =
हरि रूः<रथस्य = हरी रथस्य ।
विस्रगैका रेफ हुआ, उसका छोप दो गया ओर पू
स्वर दी हआ । वि
८ १६ ) षोडश नियम
स-फार तथा प-वर्मफे सम्ब श-ार कथा चवर्ग
अनपे पूर्वंव्ण शकार वथा चरमं हदे ई६।
पवर्म-च, छ, जश्न
8
(३६)
इसफे उदाहरण ये दै ।
हरि+कते =
दरिस्‌+दोते = दरिश्येते ।
रामः-ध्वक्ति =
रामस्‌+चलति = रामथरदि 1
सत्.+चित्‌ = सच्वचिद्‌।
शार्द्िन^जय = गार्बजज्ञप ।
यहां बथेकी संता पाठके समक्षम अनेके च्वि नीचे.
वरी दिये जदिर्दै--
क वर्म-क खगघङ
च वगचछनञ्चन
खचर्म-टठ्डदण
त वरग यदधन
पवर्मनपफयभम ~
हने परक वर्णम अन्विभ वर्णं अनुनासिक है! भचु-
मापिक ङ, न, णः न,म।
( १७ ) खष्षददा नियम
„सकार ओर तवर्गे समख पना वथा ट-वगी जनस
पूयं वणक प-कर अर ट~-चमददठददह्‌।
समः्षषछठः = रातसूपषटः = रापन्य्ठः ।
राम ः^सीकते = रामसूऽटीक्वे+रामष्ठीकदे 1
तत््-टीका = तीका
(९७)
पाठक इतने नियम भ्यानमे षरगे तो आदहयक संधि-"
मिषयक्षा ज्ञान उनो दो सदा है
इस समय यड कोई आवश्यक नदीं ई कि सथ संपि
ठीकही आजयं । जैसी जसी भापामे उनकी प्रगवि हेती
सयमी, वैसा संभियोका ज्ञान स्वयं दयोदा जायमा 1
यद्यपि यह प्रार॑समे कडिनसा अतीत दोता दै, तथापि
मभ्यासपते यह अत्यंत सुगम्‌ अरठीत होया 1इतिय पारफ
आतीदेन योडा शोडा अस्यास करते जार्यै, येप वात
स्वेयं पनती जायगौ।
स्ये क्रिये हुए्‌ वाक्य ।
१ कषवं जना निरामयाः सन्तु। सन्तु सर्य जना
निरामयाः । निरामयाः सन्तु सर्वे जनाः।
२ स्व मानवाः सुचिनः सन्त॒। सन्तु सर्वै
मानवाः सुलिनः। सर्द सुखिनो मानवाः सन्तु 1
३ सर्य मद्वाणि पडयन्तु न कश्चिद्‌ दुःखमान्तुपात्‌।
दुःखं कथ्चिच्नाप्लुखार्सवं मद्राणि प्रयन्तु!
वशनादेव हि ने मनस्ल्वयाऽपहतम्‌ । स्वया-
ऽपदतत मे मनो दर्दानादेव । मे मनस्त्वयाऽपहतं
दशनादेव
५ अहं स्म॒ त्तादुनिच्छानि! क्तातुमिच्छाम्यं
त्वाम्‌ । स्वामदमिच्छामि ज्ञातुम्‌ । इच्छाम्यहं त्वां
कतुम्‌ । ॥
(३८)

पाठ १०

संस्टृद-पाक्यानि ।
१ अध्यर्धयोजनं मत्वा सरय्वाः तीरे विश्वामित्रः
रामं अववीत्‌ । २ गृहाण सलिलम्‌ । ददामि त्वां
मन्तं विये च यलां अतिवलां च।३ रामः! अदि
जं स्पृष्रा प्रहृटवदनः तद्‌ सर्य॑॑प्रतिजग्राह्‌ ।
४ विद्यायुक्तः रामः इारदि दिवाकरः इय शुशुभे ।
५ विन्वाभित्रेण सह्‌ रामलक्ष्मणौ गेगासरय्वोः छम
संगमे ऋषीणां पुण्यं जआस्नमस्थानं ददक्षाते। ६ घुनयः
न्व शुमा जाव उपस्थाप्य विभ्वाभेत्रं अद्वन्‌ ।
७ अगतेदतु भवान्‌ नावं राजकुमारपुरस्छनः
-भापा-वाक्य }
अधा योजन जाकर सरयू मदक वटपर विशामि
रामे षोठा।२लो ज। देवा ह तुमको मन्त्र जीरषला
वथा अ्तिषला नामरू दो विचा" 1 ३ रामने भी जलक स्पश
करके आनन्दित वदे उस्र सवफो लिया 1 ४ पिघायुक्त
राम सुमे यके समान शछोमने उमा । ५ विश्वामित्रे
` स्यथ राम अर उकमण मग अर्‌ सरयहश्रुम संममपद्‌
शपि पथ्य याध्रमस्यान देपते रदे । ६ यनिमी शुम
नाको लाकर विचामिव्रसै पोठे। ७ श्चं अप नीकापर
राजछमासेरो आमे करे 1"
(३९)

संस्छृत- वाक्यानि ।
८ मा अभूत्‌ फाठस्य विपर्ययः 1 ९ विन्वमिन्रः
रामदटध्मणाम्या सहितः नवीं ततार । १० रामः घोरं
कवन दृष्ट्रा विन्वामिच पप्रच्छ) ११ अदो { दभन
वन पर किं दारुणम्‌ १ १२ विन्वाभिच्नः उवाच-दे
क्षत्चियक्कमार 1 अस्मिन्‌ घोरे कने तारिका नाम्नी
राक्षसी घसति । १३ सा सदस्य राक्षसस्य भार्या।
१४ अतिपराकमः मारीचः राक्नसः अस्याः एुच्ः।
१५ सा इय तारिफा यरिमिन्‌ वेने अस्ति १६ इदानीं
अस्याः वन एव अस्मामिः गन्तेदयम्‌ । १७ जतः मम
आदेशात्‌ बाहुयल आश्ित्य इमां जदि 1
माषा वाक्य ।
८ मतं रोवे समयका आतिक्रमण । ९ विश्ामित्र राम
दक्ष्मणोके साथ नदीके पार हुआ। १० रामने घोर षनदेख-
कर दिश्वातिवस पडा! ११ जी! सदर वन है, परंतु क्यो
मरयानक दे? १२ विश्वाभि गरखा क्षत्रियके पुत्र ! इस
यमम भयहर ताटिका न।मक राषसी रदी दै। १३ बह घ॒न्द
राक्षसफी पत्म दै । १४ अतिपराक्रमी मारीच रक्षस इसरा
भ्र दै। १५ वह यदे राक्षसी इस चने दै। १६ अव
इसके वनमेदी दमे जाना है । १७ इसिये मेरे भदेश
बाहुवलका आधय कर अर इस मर 1
(८४०)
सस्करत--वाच्यानि ।
१८ करर इमं देश्चं निष्कण्टकभ्‌ । १९ नदहिकः
आपि इमं देवौ साम्प्रतं यषगन्तुं उक्तः । २० खीवधे,
त्वया णा न कायौ । २१ चाठुवैण्यदितार्थाय देक.
स्य दिताय प्रजासंरक्षणाय च राजसुचुना एतत्‌
क्तेखयं एच ।' २२ एतत्‌ चिन्वाभिच्वचनं श्चुत्वा, रामः.
धनुमध्ये सुदि वध्वा राब्देन दिखः नादयन, तीतर
उदाघोपं अकरोत्‌। २३ तत्‌ शाब्दं द्युल्वा -राक्चसी
कोषेन सूच्छत्ता अशनवत्‌ । २४ चर ज्याघोषः जाततः
तश्च अभ्यद्रवद्‌ च)
भापा-वाक्य
१८ ककर स देश्फो (निष्कण्टकं ) शनुरदिव । १९-नदीं
कोई भी इत देको इस समय अनेमे समथ ६1 २० स्रीका `
चथ करनेमे तूने घ्रूणा नदीं करनी । २१ चातुपण्यैके हिवफे
चयि, देशे हितकरे लिये चथा प्रजङी रक्षके ल्ि राजपुत्र
फो यह फरनादही चाये | २२ पह विदाभित्रका मापण
सुमकर, रामने घदुप्यके मध्यमे यौ बांधकर, चन्दे दिश्ा-
ओं नादित करके डोरीका वडा आव्राज सा । २३ दद्‌
श्रष्द सुने राधृषी कोषते मूच्छिव्‌ हो गई। र४ जहां (ज्या)
थतुध्यी डोरीका (षोषः) खच्द दुआ वहां दौडकर आयः ।
पाठक इष पाउको चार॑वार्‌पदं ओर्‌इसमे थापे सेस्छदं
वाक्य पुनः पुनः पदकर अच्छी प्रकार तैयार करं ।
(४१)
धार ११
शङन्वलोवाष 1
कण्वस्याहं नगवतौ दुष्यन्त दुहिता मत्ता ।
तपस्विनो ध्रतिमत्तौ धमक्तस्प महात्मनः ॥ १५५
अन्वयः-दे दुप्यन्त { मदएरमनः ध्च्स्य धृतिमतः
तपस्िनः भगवतः कणस्य अदं दुादेता मता ॥
अयः--दे दुष्यन्त { महात्मा, घपके जानङार, धेयघान्‌
वपी भगवान्‌ कण्यङी मं (दुदिवा) पुत्री (मवा) मानी
हृदं ह ॥
दुप्यन्त उवाच ।
ऊष्वरेता महाभागे भगर्वह्टोकप्राजितः
चलेद्धि इृत्ताद्धमोऽपि न चटेत्तंदितवतः ॥ ११६॥
अन्वयः--दे सदामागे ¦ सोकषूजितः ममवान्‌ उर
रेताः । धर्मैः अपि ¶ृत्तात्‌ चेद्‌ दि संितव्रतः न चखेव्‌ ॥
अर्ध--दे महामाग्यती ! लोमोमे सन्मान्य भगान्‌
उपरता दै |धर्म मी ( बचात्‌ ) चरित्रे चङ्वि शोमा
[ पतु ] (सथितत्रवः) चत पाचन करनेवाछा (कण्व)
नहीं चलि दोगा ।
कथ प्यं तरस्य दुदिता संभूता वरवर्गिनी ।
संशयो मे महानव तन्मे छचमिदारईसि ५१७
अन्वयः--स वरवर्णिनी वस्य दुदिवा कथं संभूवाट
(५६)
` मे जत्र महाम्‌ संशचयः । इद मे तत्‌ छेतुं अदि ।
अर्थत सुंदर स्पवारी उफी पुरी फैसी वनी १ एतै
यदा बडा संशय दै । यदं मेरा षह ( संशय ) छेदन करनेके
चित्‌ पोभ्यदो।
शङ्कन्छोवच।
ऋषिः कथिदिदःगस्य मम जन्माभ्यचोदयत्‌ ।
तस्मै भोवाच भगवान्यथा तच्छ्रणुः पार्थिव ॥१८॥
पदानि-ऋषिः। कः! चित्‌ । इह । आगम्य । मम्‌ ।
जन्म । अम्पचाद्यद्‌ । उस्म ! प्र। उवाच । सगवात्‌ 1
यथा।तत्‌ । शृणु । पाथिव॥
अन्वयः-फायित्‌ छ्रपिः इह अगम्य मम जल्प अम्पचो--
द्यत्‌ \ देपार्थिव ! तस्मे मगवाच्‌ यथा प्रोवाचतत्‌ गणु ५
अथ-गेह एक क्रपि यहां आकर मेरे जन्मे विषयमे
पूछने उणा 1 है राजा ! उ्फे व्यि भगान्‌ [रपि] नें
मसा कहा, वह सुमे ।
तप्यमानः किरु पुरा किन्वाभिचो मदेत्तपः।
खखदो तापयामास राके ुरगणश्वरम्‌ ॥२०॥
` अन्वयः कि विवामित्रः वपः तप्यमानः सुर-
गणिद्वरं शक्रं सुधर तपियामास ॥
अथ ~प समयमे निथये विश्वामित्र वडा उपतपता
(8३)

इया ( सुर-गण-इशरं ) देके गणोके द ( यकत ) दन्दके


विशेष तापदेने रगा।
अथापरडयद्वरारोहा तपसा दर्धकिल्विपम्‌ ।
विश्वामित्रं तप्यमानं मेनका भीरराश्चमे ॥ ९॥
(मण मा० आदि०७२)
पदानि-अथ । अपरयत्‌ | वरारोदा। तपता । दग्च-
फिसिपं 1 विश्वामित्रं । तप्यमानं । मेनका । भीद्ध । आश्रमे ॥
अन्वयः-- अथ वरारोहा महः मेनका आश्रमे तपसा
दग्ध॒करिल्विपं तप्यमानं विश्वमित्रं अपद्यद्‌।
अभ-- अनंतर सुंदरी ( भीरः ) ञ्जते डरनेवारी
मेनफाने आशममें तपसे जिप्तफे पाप छे दै देते तपनेवाले
विश्वाेलको देखा ।
रम्रमाणी यथाकामं यपैकदिवसं तथा।
जनयामास स सुनिमेन रायां राकुन्तराम्‌ ॥ ९१
पदानि--रभमाणौ । यथाकामं । पथा । एकदिषपे ।
तथा । जनयामास। सः । युनिः। मेनकायां ।एङन्वछामू॥
अन्वयः यथा एरूदिवकतं तथा यथाकाम रममाणौ ।
सः शनिः मेनकायां श्रन्तां जनयामास ॥
अर्थ-वैसा एक दिन दोवादैवेषादी ययेच्छ [ दोनों] रम-
माण हुए ओर उस निने मेनकामे शडुन्वकाके जन्म दिया ।
(४४)
श्नावा्थ-मेनफा सौर विश्वामित्र बहुत काठ रेपे रम
माण हुए ओर उना समय रेसाश्रीघ्र व्यवीव इह
जैसा फि एक दिनि च्यर्वीव दता है। (यद आय
कये प्रथम यर्घद्म दै)!
निर्जने तु वने यस्नाच्छङन्तैः परिपालिता ।
शक्ुन्तकति नामास्याः कृतं चापि तलो मया ॥ द्‌!
अभ्वपः--पर्मात्‌ निर्जने पने छङन्तेः परिपाछिता ।
तवः अस्याः नाम शङ्कन्वखा इति च आपि मया एवम्‌ ॥
अ्ध-चिष कारण निर्जन बनें शङकन्त परिये
, उसा पाठनं दुआ ( वतः ) उस कारण इषद्धा नाम शड्-
न्वठा देषा भने किया]
पाड समाप्त क्वनेके पश्चात्‌ पाडक केवर सस्व श्छोक-
दी फट बार पठं भौर उनको याश्चय समञ्चनेका यत्न करे ।
संधि किये हए वाक्य ।
श्न्वठेावाच ।
दे ुष्यन्त { महारमनो र्णस्तस्य धतिमत्तस्तप-
ˆ स्पिनो भगवतः कण्वस्पगदं दुदिता मता
. दुष्यन्त उवाच- ह महामये ¡ टोकप्रजितो
"नगयानूष्वरेताः। घ्मऽपि वृत्ताच्चटेद्धि संदितयरतो
न वेत्‌ 1त्यं चरवणिनी सस्य दुहिता कथ संमूताः
मेऽन्र मदान्‌ खंदायः, इद मे तच्छन्तुमदरौति।
(४५)

पाठ टर्‌
पूष दोनों पाठोमें ज वास्य दिये दै, उनका संपि पना `
कर सरल संस्छृव इस प्प दिया जपा है पाठक हवा
ठकं अभ्यास करे ।
संधि किये हुये वाक्य ।
अध्यर्धयोजनं गत्वा सरय्वास्तीरे विभ्वमिच्नो
राममव्रवीर्‌ । गृहाण सलिलम्‌ । ददामि त्वां मन्तरं
किये च वलामाक्तिव्लां च।
रामोऽपि जलं स्पृष्टा प्रह्टवदनस्तत्सर्वं भति-
जग्राह । वियायुक्ते रामः छारदि दिवाकर इव छ्युमे।*
विन्वाभित्रेण सह रामलक्ष्मणौ गंगासरय्योः श्युने
संगमे -इपीणां पुण्यमाश्नमस्थानं ददहशातते ।
सुनयश्च शमां नावसुपस्थाप्य विश्वाभित्मुतरुवन्‌।
आरोहतु भनान्नावं राजकुमारपुरस्छृतः ! माऽमरूल्का-
खस्य विपर्भयः। विन्वाभिच्रो रामलक्ष्मणाभ्यां सदटिती
नदीं ततार ।
रामो चोरं वर्नं द्रा विग्वाभिने पप्रच्छ, अदो!
क्लोभनं यनं परं कि दारुणम्‌ ?
विभ्वाभिच् उवाच-दे क्षचियङ्कमार ! अस्मिन्न
घोरा तालिका नाम्नी राक्षसी वस्ति!
\
(४६)

, सा सदस्य राक्षलस्य भायां । अतिपराक्रमो मारी-


चो राक्षसः अस्याः पुत्रः। सेयं ताटिकऽसिन्वनेऽस्त।
इदानीयस्या वनमेवास्मएमिमन्तव्यन्‌ । अता मापः
देदाष्धाहुवलमाधिलेमां जदि 'ङर्विमं देदां निष्केट-
कम्‌) नदि कोऽपीमं देदा शमाम्प्रतमागन्तु रक्तः
सखीवये त्वया चणा न कार्यां । चातुर्यण्यंदिताधांय
दैदास्य हिताय प्रजाप्तरक्षणाय च राजसूनुने नस्कत-
व्यमेव ।
एतद्िन्वाभिच्वचनं सुत्वा रामो धयुमध्ये सरटि
, वध्वा उाच्देन विशे नादयन्‌, तीव ज्याघोपमकरीत्‌ ।
तच्छव्दं द्त्वा राक्चसी क्रोधन शूच्किताऽभवत्‌
इमे जो संयि सुगमव्ि पाटङोको नदी सुरखेग, उनको
भूमै पाठे देखश्र समश्नेका यल पाठक करं । इष प्रकार
अभ्यास करमेते भठकांको सषि नना तवा संपि खोठना
सुगमतचाके प्राय आ जायगा 1
अव पूवे परर्रे छोकोफा सर सस्व दिय! जाता ई ।
उस्नका भी पाठक पूयवत्‌ अभ्यात्त कर
। सस्छेत-बाक्यानि
हेदुष्यन्त! मदात्मनो धर्मक्ञस्य घतिमतस्लपस्विनो
भगवतः कण्वस्यादं दुष्धिता मना ।
£ (४५)
दुष्यन्त उवाच दे महायागे ¡ छोक्निततो
भगवानष्वरेता; € (2 वृत्ताच्च-"
कण्वः । धर्मोऽपि
चेद्धि, संरित्त्तः कण्वो न चेत्‌ ।
त्वं वरवर्णिनी तस्य दुहिता कधं संशता ? मेर
महन्संभयः । इद्‌ मे तच्छेनतुमरसि ।
दाङुन्तखोवःच - केथिदपिरिहामम्य मम जन्मा-
भ्यचोदयतत्‌ । हे पार्थिव दुष्यन्त } तस्मे भगवान्पधा
भोषाच तच्छ ।
पुरा किट विन्वामिन्नो मदृत्तपस्तत्यमानः सुरगणे-
श्वरं शाक्रं सुभुदा तापधामास। 1

अथ वरारोदा भीसर्मेनकाऽऽश्रमे तपसा दग्ध


किल्विषं तप्यमानं विन्वामिच्रमपदयत्‌ ।
यथेकदिवसं तथा यथाकामं रममाणौ । स खनि-
मेनकायां शकुन्तलां जनयामास ।
यस्माक्निसने वने चाकुन्तैः परिपाछिताततः
अस्या नाम काङ्कन्तकेति चापि मया छलम्‌ ।
इसमे यदि संधि सोरनेमें छ कठिना पाठको दई
वो पूं पाठके शोफ देखरूर उस कणिनितादी निष्प कर *
सकते ई ।
(४८)

-पन्नाः।

१ सरय्वाः तीरे विन्वामिचः रामं किं अन्रवीत्‌!


२ ततः रामेण किं कूतम्‌? रामेण काक्या प्राप्ताः
३ केन खा विद्यां रामाय दत्ता?
४ नदीतीरे कस्य आश्म आसीत्‌ ए
९५ विभ्वामिच्रः कर्थं नदीं ततार!
६ नदीपारं गत्वा रामेण किं द्टम्‌ !
तत्‌ चनं कथं आसीत्‌ १ ^
७ विश्वामित्रेण कि काधेतम्‌ ?
८ तासिन्‌ वने का राक्षसी जासीत्‌ ?
तस्याः नाम किप्‌}
९सा कस्य मायी ? तस्याः कः पुत्रः?
. १० राजपुत्रेण देखस्य एहेताय कि कतेव्यम्‌ १
` १९ रामेण कि कृतम्‌?
पाठक इन प्रचोका उचर संस्छृतमेशय देनेका यतन क पूप
` पाठके तथा ईस पार्क संसत वाव्येमि हमके उच्तर ह ।
यदि आपने यह पाठ डीक बना दियादहै, तो आप उचित
-उचरद सर्गे ।
(४९)

पाठ १३
इस पारमे कृछ सथिरे वाक्य खोलङर वतये जति इ ।
इनको देखकर संधि सोरनेका इन हेपा । इसि इष
दष्टे इतका अभ्या प्राठक कर ।
ततोऽगच्छन्महावाहुः =
ततः । अगच्छत्‌ ¦ महाबाहुः ।
एकोऽमात्यानिसृज्यतान्‌ =
एङः । अमास्यान्‌ । प्रहस्य । तान्‌ }
नापश्यच्चाश्रमे तस्मिन्‌ =
ने । अपश्यत्‌ । च । आश्रमे । तस्मिन्‌ |
तद्रे संशितव्रतम्‌ =
ते । ऋषिं । संकषितव्रथ्‌ ।
\ -सोऽपरणमानस्तग्धपिम्‌ ।
„,, घः । अपमानः । ठं। छष्वरि।
क हृदेध्युच्चंवनं सन्नादयन्निव =
कः । इट्‌ । इति । उच्चैः। वन । सम्रादयस्‌ । इव ।
ततः अगच्छत्‌ = चतोऽगच्छद्‌ ।
अगच्डत महाबहुः अगच्छन्परदावद्धुः ॥
मदाय एसः = मद्यबराहुरकः
एकः. अमात्यान्‌> एकाऽमरात्यार्‌ |
छ (च. ग. माम. ४},
(५०)

न अपर्यत्‌ = नापश्यत्‌ ।
अपरयत्‌ च = अपहयच्च।
च आय्रमे = चामे ।
सः अपद्यमानः = सोऽपश्यमानः।
परयमानः तं = परश्यमानस्तं ।
कः इह ~क इद ।
इक हति = इहेति।
इत्ति उच्चैः = इन्युच्चैः 1
उचैः वनं = उर्च्यवनं ।
सन्नादयस्‌ इव = सन्नादयन्निव ।
इस प्रकार पाठके संधियोंको खोनेका यले रं । स
पुस्तकम कद पाटने संधि पनाकर संस्कृत वाक्य दिये है ।
उनको खोखनेका यत्न करनेषे पूर्वोक्त नियर्मोका अनुभव दो
सकता हे । एक समय ये नियम टीक्‌ प्रकार म॒मघ्मे आ
` जाये, तो फिर भूरतेरी नी । अव अरर देखिये--
म्रमावाटिनः महात्मनः-प्रमावश्नारिनो महासनः।
मद्ट्मनः राज्ञः महारमनो र्घः
राज्ञः धमेक्तस्थ-रान्नो पमद्स्य ।\
(५६)

खतः न-सुतो न ।
न आसीत्‌--नासीर्‌ ।
यजामि इति--यजा्मीदि।
यरून्‌ शीघ्र-युरूच्छीघम्‌ ।
अच्र आनय अत्रानय।
आनीततान्‌ तान्‌--यानीरतस्तान्‌ ।
तत्‌ अर्थ--तद्थम्‌ ।
नामकः यज्ञः--नामको यश्चः।
तत्त्‌ वचनं--तद्वषनम्‌।
सर्वे सपि--सर्वेऽपि।
यन्ञस्य अन्ते--यन्तस्यान्ते ।
तथा इति-उपेवि।
हृति उकत्वा---इत्युक्त्या 1
पायसः राक्ञा--पायसो रा्ठा।
भ्रीतः राजा-ग्रीवो राजा!
तस्मात्‌ यज्ञात्‌-वसाचद्ाव्‌ । ˆ
गीत्वा अन्तः पुरं--गृदीवाऽन्वश्पुरम्‌ ।
गृहीप्व हति-गृहीप्येवि
पापसस्य अ्थ--शपसस्यायम्‌ ।
खछुमिवायै अवदिष्ट-सुमित्राया अवष्विष्म्‌ ।
"१

ततः ताः = ववस्वाः ।


उत्सवः आसीत्‌ =उत्सव आसीत्‌ `
लद्ष्मणः रामस्य = रष्ष्मणो रम्य ।
भरतस्य असुगामी = मरतस्याजुगामी ।
मरियकरः तथा = प्रिपङरस्वथा ।
अभवन्‌ तदा = अरमर्स्तद्‌ा ।
इसमें शब्दोफे संयि किस प्रद्धार यनते द यद बताया
द । इनके संयि षिन नियमो अदुषार बनेरदै, यद मी.
पाठक देखे ओर विचार करं । एेसा कशनेते सेधिविषय
पाठकोफो ठीक री ज्ञाठ दो सकता दै |
ञे ज शोक दिपे हे, इने अदर सपि अवश्य देवा
करं ओर खोलना ओर चनाना मी समन्नठे। थोडासा
भ्रयत्न करनेते इस विषयमे पाठकोफी प्रयि द सकवी है ।
सधि कि हुए वाक्य
९ तच्च तमूापेमपरयमानस्तां शङ्कन्नलां स राजो-
चाच ।सराजा तां द्राकुन्तठासुवाच तष्ुपिं तथा-
पद्यमानः | श्र्दिं तमपदपमानस्तच्र तां दाद्ुन्तठा-
सुषाच स राजा ।
रतस्य पत्तत्यानन्त राजा ददार्‌य ऋष्यद्युद्रुखत्रवात्‌ ॥
यश्षस्प तस्यान्त दश्ारन्य राजाऽनत्वादष्यश्टद्वम्‌ |
(५३)

पाठ १४
संस्छृत-बादयानि 1
१ रामं रजोभेवेन सा ताटिका राक्षसी सद्धं
उथामोहयत्‌। २ परन्तु पथ्त तां नादिकं रामः
रारेण उरक्ति विव्याध) ३ तेन सा पपातममारच)
ॐ ततः त्ाटिकावधन तुष्टः सुनिवरः विन्वामिच्नःराम
उवाच 1 ५ “दे राजपुत्रे ! सर्वधा परितुष्टः असिते
अनेन शौर्येण । ६ अतः ते सर्वाणि अपि अखाणि
प्रीत्या पयच्छामि।७ तेः असरैः समन्वितः युद्ध
चादर जष्यसि।
~ मपा--वाक्य
१ रामको ( रजः-मेयेन ) धूषिके वादलतते उस वाटिका
राक्षसीने (घुसं) थोडी देर ( व्यमोदयव्‌ ) मोर्दित किया ।
२ परेतु पथात्‌ उस तारिकाफो रामने वाणते ( उरत्ति)
छाती ( विज्याथ ) पेष करिया । ३ उसते य भिरी जीर
मर गई! ४ पथात्‌ दाटिकाफे बधे संतुष्ट षना इभा
यनिशेष्ठ विश्वामित्र रापसे बोला 1५ हि राजधुत्र! समथा
संतुष्ट हआ केरे इस शोथे £ स्यि तुते मभौ
अद्ध प्रमे देता ह । ७ उन अन्नोसे युक्तं होकर युद्धम
शच्रओंफो त्‌ जीतेगा ।
ह 7)
संस््टत--वाक्यानि 1
८ इति उक्त्वा ख विधः रप्माय तानि स्वणि एव
अखाणे न्यवेदयत्‌ । ९ ततः स विन्वामिच्रः रामं
ल्पा च प्रद स्वकीय सिद्धाश्च. प्राविक्ञत्‌ । १०
1 मलक >, ६ =, यन्त
तच सुहत विश्वान्तौ रामलक्ष्मणौ ' मुनिश्रेष्ठः यत्तः
दीक्लां पप्वेश्यतु ` इति ते जलुवयन्धतु\ । ११ तत्‌ .
सत्वा स्वँ अपि सुनयः रामल्श्मणौ परखादोसुः ।
१२ अद्य प्ति पड्‌ राच रक्चतां युवां इति च उचुः 1
. १३ तौ अपि यत्तौ षड्‌ अहोरा तपोवनं अरक्षताभ्‌।
भापा-वास्य
< ठेसा कहकर उस जाद्मणने रामको वे सव अन्न `
सवेदन सि 1 ९ पशवाद्‌ वरह विश्वामित्र राम ओर रक्ष्मण
द्धो लेकर अपने सिद्धाघ्ममे प्रविष्ट दुभा । १० वहांदो
घडी विश्राम रेते हुए रामलक्ष्मण 'सुनिधेष्ठ यन्नकी दीक्षां
परषिष्ट होवे ' देषा उखे कदने ठगे । ११ बद सुनङ़ समी
यनि रामलक्ष्मर्णोकी प्र्॑सा कएने रगे । १२ ˆ आजसे जगि ~+
छः रात्री रक्षण कीजियि आप दोनो," रेसा मी कदा गया!
९३ ( तौ ) वे दोनों मी (यत्तौ) सिद दोकर छः अदोरात्र
तपोवनक्षी रका करते रहे ।
(८५५) 1

संस्कृत वाक्यानि।
१४ षष्ठयां रातौ मायां क्रवोणौ जभ्यघावताम्‌ ।
२५. परमङ्द्धः रामः मारीचस्य राक्षसस्य उरसि
मानवे अघ विक्षेप । १६ त्तेन अस्रेण मारीचः
सागरे पक्षिष; । १७ मारीच सागरे क्षिपंद्रा वारोः
उरांस आग्रेयं अखं चिक्षेप । १८ सः अपि सुषाहुः
अस्रेण विद्धः शुषि प्रापतत्‌। १९ रामः अपि वायव्या-
खरेण दोषान्‌ राक्षसान्‌ जघान । २० एवं निर्वित्रतया ९
समाप्ति यत्ति विन्वामित्रण दिहा रक्षसहनाः हषर
रामं अत्रवीत्‌ । २९१ ।कताः अस्मि महावाहो 1 ।
भपा-वाक्य।
` १४ छटी रात्रं (मार्या) कपट करनेवाछे दो रासोनि
घाषा किय्‌। । १५ बडे कद्ध रामने मारीच राशी छवीपर
मानव अचर (चिक्टेप) फेका ) १६ उस अख्रसे मारीच सथुद्रमे
फेका गया । १७ मारोच सथुदरमे फैका गया देखकर सुषाष्ुकी
छाचीमे अनेय अक केक दिण । १८ वद मी सपाह अच्च
विद्ध देकर भूिपर निर मथा। १९ रामने मी वायन्याच्नते
अवशिष्ट राक्षपोको मारा + २० इष मरार नििं्वाते यद्र
समाप्त होकर दिश्ाओको रा्षपदीन देखकर विश्वामित्र राम
बला । २१ ८दे महास राम {में षृवार्थं हज हू । '
{५३}

संस्छेत-याक्यानि ।
२२ भिधिलोपयने तु तच्च निर्जनं आश्नमपर्दं दषा
राघवः पपच्छ ‹ कस्य अयं आश्रमः१' २३
चिन्वाभिन्नः उवाच । २४ "अत्र पुरा अदर्यासदितः
गौतमः तपः आतिष्ठत्‌ । २५ एषण गौतमस्य महतः
रम्यः आश्नमः1?
मापा~याक्य
२२ भिका नगरीके पासके उपथनमे (निर्जनं) जनदीन
` आश्रमस्थान देखकर रामने पृछा फे ‹ फिसका यह आश्म
दै १२३ पिामित्रने उत्तर दिया । २४ ‹यहां पूर्वक्रालमे
अहल्याके सदित मौठमष्ठनि वप करते रदे । ९५ यद गौतम
छरपिका रम्ब आश्रम ई।
पाठक ईस पाठको पडे ष्यानते पदं । प्रायः पठवेदी
यह पाठ समक्षम आ जायया । यदि पदवी पमन्नमं नदी
आया वो योदी वार सयिक पिये) अधिक वार पदनि
ह सथ कठिन्या स्वयं दूर दो उवी द्र
शस पाटे साय पूप स्थटमे अपे हुए रामायणे
पाठं मीपाट पटे, तो संस्छवमापामं एगमवाते प्रथ द
सक्ता ६।
(८५७)

पारं १५
ईस पाठमें महामारतके छ छोर देते द ओर अन्ययकषे
साथ अर्थ देते ह । पाठक इनका अच्छी प्रह्मर अम्याप फरै-
दुर्योधन उवाच ।
आचार्यः पण्डषुत्ान्ये पुत्रवत्परिरक्छति ।
त्वमप्युपेक्षां कख्पे तेषु नित्यं द्विजेत्तम ॥ ८६॥
(मम माण द्रण अ० १५९)
पदानि-आचा्ः प्राण्डु-युत्रार्‌ ?प ।युत्रपद्‌। परिरि
त्वम्‌ । अरि । उवेक्षाम्‌ ! इर्ये । तेषु। मित्यम्‌ । दिजेत्तम।
अन्वयः द्विजोत्तम {आचायः पाण्डुपुत्रान वें पुत्रवत्‌
परिरक्षति । सवं अपि तेषु नव्यं उपेक्षां स्पे ।
` अर्थे ब्राह्मणश्रेष्ठ ! आचार्यं पण्डके पुत्रोका पुत्रवद्‌
रक्षण करता है । ओर तूभी उनकी नित्य उपेक्षा फरता है॥
मम चा मन्द्माग्यस्वान्मन्दस्ते विक्रमो युधि।
घर्मराजप्रियार्थं चा द्रौपया वा नद्य तत्‌ ॥८७॥
प्रदानि-मम। वा } मन्दभाग्यत्वात्‌ । मन्दः। ते।
विक्रमः । युधि । ध्ैराजप्रियार्थं1 वा द्रौपयाः।वा।
न। विन्न । तत्‌ ॥
अन्वयः-मम वा मन्दभाग्यत्वात्‌ युधे तेविक्रमः मन्दः
धर्मराजप्रियार्थं वा द्रौपयाः वा प्रियार्थु, न तदु पिम ॥
८५८)

अथः -मेरे मन्द्‌मार्यते कारण युद्धम तेरा पराक्रम कम `


दीखता इ, अथवा घमराजक्े दितङे लिय, अथवा द्वापदाक
हितके स्यि, यह इन नदीं जानते ।
चिगस्तु मम च्ुग्धस्य यत्कृते सर्ववान्धवाः ।
खस्वादाः परमं दुःखं पाप्लुवन्त्य पराजिलः ॥८८॥
, पद्धलनि- {घ्‌ । अस्तु \ यम्‌ । उुन्धस्य । यकृते !
सर्मवान्धवाः । सुखार्हाः । परमम्‌ । दुःखम्‌ । प्राष्ठुवन्ति ।
अ--पराजिताः ॥
अन्वयः- मम टुन्धस्य धिक्‌ अस्तु । यच्छते सखायः
अपसज्नताः सर्वबान्धवाः परमं दुःखं प्रप्तुबल्डि ॥
अथै. लोमीकेल्यि धिकार हे । जिसके लय सुख
भोगनेकेः योग्य ओर कमी पराचिवन दुष सथ वंघुयान्धव
परम दुःखको पारदे &।
कोहि शखविदां खुश्यो मदेम्बरसमे युर ।
द्राद्धंन क्षपयेच्छ्तोया नस्याद्रीननीुनः॥८९।
पदानि -कः \ हि ! एचविद्यम्‌ !यरय । मदेश्वरसमः।
युधि) शवम्‌] न ¡ ्पयेद्‌ । 9क्तः। यः।न। स्याद्‌ |
भतमिदरुतः ॥
अन्वयः--ऊः दि भसरविदां धयः युधि मदेश्वरमः
क्तः नरु म कपवेद्‌ । यः मौवमीसुवः न स्याद्‌ ॥
(५९)

अथ--कोन मला शरखधार्योमे घुख्य, युद्धम मदादेवके


समान समथ, शदुकानाश्चन करेगा, जो गौतमी पुत्र
नेदहागा॥
अश्वत्थामन्प सीदस्व नादापैतान्ममादितान्‌ ।
तवास्रगोचरे शक्ताः स्थातुं देवा न दानवाः ॥९०॥
पदानि-अश्वत्थामन्‌ । प्रषठीदस्व ! माशय । एतान्‌ ।
मम । उदितान्‌! वव। सर-गोचरे। क्ताः ।स्थातुम्‌ 1
देषाः।
न । दानधाः॥
अन्वयः-दे अश्वत्थामन्‌ !प्रभीदस्ल । शतान्‌ मम अदि-
ततान्‌ नाश्य । देडाः दानवाः तव शच्मोचरे स्थां न णक्ताः॥
अर्भ--दे अथ्र्थामा ! प्रन दो । ईन मेरे श्वुभका
माठ कर्‌। देव अथवा दानेव तेरे बाणोकि सेम्युष ठहर
नरी सकते ॥
पञ्चालान्सोमरकोश्चिव जहि रोगे सहाचुगान्‌। °
चयं शेषान्दनिष्यमास्त्ययैव परितिक्षिताः॥ ९१५
पदानि-~रश्वालाव्‌ । सोमान्‌ । च । एव । जि । द्रोणे ।
सष्ाजुगान्‌ } चय्‌ \ छेपान्‌ । हनिष्यामः ! सया । एव ।
परिरष्धिताः ॥
अन्वयः-दे द्रोणे ¡ सदाजुगान्‌ पश्वालान्‌ सोमार एव
च जहि । त्वया परिरक्िवाः भयं तरेषा इनिप्यामः प

(8०)

अथ-हे द्रोणपुतर ! अलुयापियोके समेव पश्वाक ओर


सोमकोका नाग कर । तेरेदारा रक्षिव होकर म अन्योका
चथ करेगे ॥
एते दि सोमकाः विप्र पञ्ाखाश्च यशस्विनः।
मम सैन्येषु स्ुद्धा विचरन्ति द्वा्निवत्‌ ॥९२॥
पदानि-एते ।दि 1 सोमकाः। विप्र । प्वाङाः । च 1 यश्च.
सिनः । मम ।तेन्येषु ।सेकरुद्धाः । विचरन्ति दषापित्रत्‌ #
, अन्वयः" विग्र! हि एते सोमकाः यशस्विनः पन्वाराः
ष्व संक्रुद्धाः मम सैन्येषु द्व।परिवत्‌ विचरन्ति ॥
अ्ध-दे ब्रामण } कयोिये सोमक यौर यशस्वी
पर्वा क्रोधिते दाकर मेरे सैन्योतं दावाभ्निके समान श्रमण
करते ६ ॥ -
त्ाम्बारय मदावादो केकर्योव्वि नरोनम।
* परा सूग्न्ति निःदोपं रक्त्यमाणाः किरीटिना ॥९३॥
पदानि--तान्‌। वारय । महाबाहो । केकयान्‌ । च । नय.
न्तम । पुरा । छु्न्दि । निष्पेषं । रक्ष्यमाणाः । किरीटिना ॥
अन्वयः--दे महाबाद्ये नरोचम 1 किरीटिना रक्ष्यमाणाः
निम्नं कर्वन्ति पुरा चान्‌ केकयान्‌ च पारय ॥
अर्ध-हे महावाहो मनुप्यन्रष्ठ ! ( कितना ) अर्युनद्वारा
रथि दोकर (मेरे सैन्यको ) समापन करनेते पवद उन
फेरयोफा निवारण रुर ॥
(८९१)

पठ १६
अश्वत्थामेस्त्वरायुक्तो यादि दीघ्रमसिन्विम)
आदौ वा यदि त्रा पशत्तवेदं कम मारिप ॥९४॥
पदानि-अश्वत्थामन्‌। त्वरायुक्तः । याहि 1 शीघम्‌। अरि-
न्दूम॥ यदौ ।बा। यदि। वा। प्रात्‌।ठव ।इदम्‌ ।
कमे । भासि ॥
अन्वयः. हे अरिन्दम अश्वत्थामन्‌ ! त्वरायुक्तः पादि
-दे मारिष ! आदौ वा यदि वा पशात्‌ददंतव कपे ॥
अर्थ-- हे श्ुनाथक अश्वत्थामा ! त्रासे युक्त दोकर
अगन वर । दे घ्रे !पदे अथवा पठेत यद तेरा क्म द ॥
त्वसत्पन्नो महापाहो पञ्चालानां वधं प्रति |
करिष्याक्ते जगत्सवेमपश्चालं किलो यतः ॥ ९५ ॥
पदानि-तम्‌। उवन्नः। महावा । पञ्चालानाम्‌ ।वृषम्‌ ।
रति # करिप्पाति । जगट्‌ । सर्वम्‌ । अप्चाठभू । कि ।
उयवः।
; अन्वयः-दे मदाबरादो ! त्वं पश्चाठानां वधं प्रवि
उत्त्प्नः। उतः ल त्वं सर्व जगत्‌ अपन्वारे किम्पि
अधे. दे महावाहो ! तू एंचारङकि पधे स्थि उन्न
वा दै । याद च उत इ तो -सव अगतो पत्वाल
योद्धा रिव रेणा 1
(९९)

एवं सिद्धाऽरुवन्वाचो मविष्यति च तत्तथा।


तस्मात्वं पुरुषट्याघ पञ्छालाञ्जहि सालुगान्‌ ॥९६॥.
पदानि-एवम्‌ । विद्धाः । अद्वन्‌ । वाचः । मनिप्याति।
च। तत्‌ । धा 1 स्मात्‌ 1 दवम्‌ । पुरुपव्यात्र । प्ारान्‌ ।
जहि । साुगान्‌ ५ ४
अन्वयः- एवं वाचः सद्धा अद्रुवम्‌ । वत्‌ च चथा
मद्रि्यति । हेपुरपव्याघ्र ! वसात्‌ त्वंखाचुगान्‌ पश्चान्‌
उदि ॥ १
अ-स प्रकारका मापण सिद्ध सोगेनि क्रिया था।
बह वैसादी दोगा । रे पुरषशरेष्ड ! इसके त्‌अलुवापियोफे
सादित प्वालोंका नाद कर ॥
न तेऽखरगोचरे शक्ताः स्थातुं देवाः सवासयाः ।
किख पार्याः सपच्वाटाः सत्यमेतद्रवामि ते १९७॥
पंदानि-दे \ यद्मेचरं । ध्रक्ताः । स्यातम्‌ 1देवाः ।
प्वासयाः। किम्‌ । उ । पार्थाः । पप्वाराः। सत्यम्‌ । एवंत्‌।
प्रवीर 'चे॥
_ अन्वयः-ववासवाः देवाःवेअवरम स्थातुं न ग्क्ताः
क्प ण १ एच सस्यं वीमि ॥
अभ-टन्द्रषदिव देव देर अचोके सम्षव उदर नद्ध
सकते । किर प्ारठोकि धमेठ पादय कैसे ठग ? यद तत्र
सस्य केषा ह ॥
1 (६३!
> नत्वं समर्थाः संग्रामे पाण्डवाः सह सोमकैः ।
; धलाद्योधायिदुं वीर सत्पमेतद्रवीमि ने ॥ ९८ ॥
पदानि-न । त्वाम्‌ । समर्थाः ।पंग्रमे । पाण्डवाः । सद ।
\सोमकःबलाद्‌ ।योषपिदम्‌ । वीर । षत्यम्‌। एवद्‌ बवीभि।ते।
अन्वयः--हे वीर सोभद्धैः सहं पण्डवाः संग्रमे
लात्‌ योधयि्ै न सपर्धाः एतद्‌ ते स्यं घपीमि ॥
अथ--दे बीर ! सोमेति युक्त पाण्डव सम्राममे तरे
साथ वलस युद्ध करनेके शये समथ नदींहं। यदहत॒क्ञम
सस्य एदता हूं ॥
गच्छ गच्छ महावषो न नः कालात्ययो भवेत्‌
** श्यं दि द्रवते सेना पाथसायकपीडिताः॥ ९९ ॥
^ पद्धानि- गच्छ । गच्छ | महाबाहो । न । नः । कारा-
त्ययः। मेत्‌ इयम्‌ । हि। द्रे । सेना । पाथे्ायकपीडिवा।
अन्वयः--दे मदाबदो ¡ गच्छ गच्छ । कालात्ययः नः
न मेत्‌ पार्थ॑स्तायकपीडिवा हि दयं सेना द्रवते ॥
„ अथ-दे मदावाहो ! बढ, आगे बद । हमारे ल्यि देरी
मे हाच 1 क्याके असुनक बाणास्त पाडत इई यह स्ना
भनरदीदं॥
सधि क्वि दए वाक्य
दे द्विजोत्तम ! आचायः पाण्डुपुचान्वे पुच्रवत्परि-
ति। त्वमपि तेख॒नित्यञ्पेक्षां ख्ये । मम षा
(६8).
मन्दभ।ग्यत्वादुाधि के विक्रमो मन्दः। ,घर्मराजः-
परियाधं वा द्रौपद्या वा प्रियार्थं न तदयं वि्नः| मम
न्धस्य धिगस्तु । यत्करते खुप्वाहा अपराजिताः
सुवैवान्धवाः परम दुल प्ाप्युवन्ति । को हि शखः
विदां शस्यो युपे मदेश्वरसमः शक्तः दाश्च न॑
श्षपयेथयो गौतमीसनः न स्पात्‌ । हे अश्वत्थामन्‌
प्रसीदस्व । एतान्ममादित)न्नाक्षय । देवा दानवा वा
चवाखगोचे स्थातु न राक्ताः! दे द्रोणे! सहा
छंगान्पञ्चालान्सोमकश्चिव जदि 1 त्वया परिरक्षतु
युयं दपान्दनिप्यामः । दे विर |एनेदि सोमर्की
यद्रास्विनः पारा सकुद्धा मम सैन्येषु दावाध्चिः
वद्धिचरनसनि { दे मह्ष्वाहो नरोत्तम { किरिटिना
रक््पमाणास्ते मम सेन्पं निःज्ञेपं करिष्यन्ति, तत्पव
„ तान्‌ केकयं वारय । । 1
दे थरिन्दम अश्वल्थामन्‌ !त्वरायुक्तो यादि। आदी
वायदि वा पश्चादिदं तव।कर्मं। ट महावाटौ! त्व
पञ्चालानां वं भ्युत्पन्न{ । त्वस्यतः किल स्ये
जगदपञ्चारं करिप्यतिः। एवं वाचः सिद्धाः अद्वन्‌।
तज त्तथा जव्रिष्यति। देपुरुषव्या | तस्मात्वं साचु-
गान्पञ्चालान्‌ जहि । स~-वासवा देवास्नऽ््रगो
चरे
स्यात्तं न दाक्ताः । कि सपय्याखाः "पार्थैः!
~< ~
[3

(सस्छृत-भापाक्रा अध्ययन करनेका सुगम उपाय)

| भगप्र्वो।
1 यी

4 लण्‌
प श्रीपाद दामोदर सरातचदेकर,
स्वाभ्याय-मडक, कि पारडी, ( जि° सूरत )
॥। --

पयम्‌ बाह

1

सवत्‌ २००९ शठ १८८४ छन्‌ १९५३

सूट्य < आने । ५


` ध्यान दीजिये ।

इस पुस्तके पदन्छेदपूवक संस्छृतफे पाट प्रथम दिषे"


ड भोर पथाद्‌ उसीका संपि साथ वर सेस्छृव दिया ६।
दोनोकी तना करे पाठक यदि अम्यास्त कफस, तेः
उनको अविसुममतासे संधि विपयका न्ञान दो सकूवा द)
इसमे जो संस्कत व।क्य दिये दै,फएरसतॐ घमय उनका"
वारंवार पाठ करनेसे बहुवदी छाम हो घकठा है ।
इसमे जो छोक दिये ह उनका मी पाठ अनेक वार कनेक
संस्छव~मापामे प्रवे देनेमें सुगमा हो सकी ३ ।

स्वाप्याय-मण्डर ; केकर
५ भानदाभ्रम * प. धीपाद्‌ दामोदर साववटेकर
पारडी ८ त° सूष्व) भप्वक्ष-स्वाप्याय-मण्डद

सुद मौर प्रकारक व° घी० सातयदटेकर, वी प, ॥


मारद~खुद्रणयय, पारदी ( वि. षृर्ठ }

संस्कृत-पाठ-माला।
~~~

पंचम भाग।
[3 4

पाठ
5 अन ¡त्वं स्वधर्म अवेक्य विकतपितुं न जर्दपि।
हे पार्थं! त्वं क्षवियः असि। तव क्षचियस्य धर्मैः
एव युद्धं क्लैव्यम्‌। अतः त्वं स्वधर्मं क्षात्रधम च
, अवेक्ष्य एवं विकंपितुं न योग्यः ।
क्षत्रियस्य श्रेयः धर्णीत्‌ युद्धात्‌ अन्यत्‌ किं अपि
न वर्तते । यदा क्षत्रियः धर्म्यं यद्धं करोति तदा
एव सः अरयः प्राप्नोति । यदि खः एव क्षत्रियः युद्धात्‌
पायनं करिष्यति, तर्दिं सखः प्रेपः नैव पराप्स्यति ।
युद्धं स्वभेस्य द्वारं एव जस्ति। यः क्षियः धम्यं"
युद्धं करोति, ख तेन एव द्वारेण स्वगं गच्छति । यदि,
स युद्धे मृतः मवतितर्टिस स्वगं गच्ठति, यदि न
गतः, विजयं प्राः, तिं राज्यं प्राप्रोति ।
अतः क्षियः इदयं युद्धं खुम्वेन करोति । तेन

(८९६)
स्वग भूमिराञ्यं वा पामरोति। प्रतु यः मीरः पुरूषः
युद्धं कर्तुन समैः, सःन स्वगं प्राोति। न जपि
अच्र नूमिराज्यं प्राप्नोनि ।
हे अञ्न } यदि त्वे धर्म्यं युद्धेन करिष्या
तरिं स्वघर्म दत्वा, कीर्तिंच दहित्वा पापं एव अवा-
प्स्याक्ति । यदा क्षायः घस्य अपि युद्धं न एव करोति,
तदा सः पापदुक्तः भवति।
प्रभविष्णुः क्षयः सद्‌ा युद्धाय सिद्धः जवनि।
श्भो दिष्य! कि क्षियः एष युद्धं करोति १ न अन्यः.
क; अपि युद्धं करोति १
क्षियः शखेण युद्धं करोति तथा ब्राह्मणः अपिः
` छब्देन सद्धं करोति, तत्‌ ऽचाह्यणस्य युद्ध वाग्युद्धं
इति उत्यते ।
< ,वैकयः अपि वाणिज्ययुद्धं करोति । उद्रः अपि
स्छज्कतेव्येन करोति एव । स्वः अपि जनः एचं
युद्धं करोति" युद्धेन विना ओवन अपिन भवाति।
यः युद्धं न करोति तस्य अकौर्ति; 'जवाति ।
सखभमावितस्य अष्ठीर्तिः मरणात्‌ अपि अतिर्चिपिते।
, यदा क्षत्रियः भयात्‌ रणान्‌ उपरतः जवति,
तदा तस्य खव अक्छोत्तिः एव भवति! 1
चः
८५)

पाठर
य; दलन्नियः घर्मेण राज्यं रक्षति, राज्यस्य रणा
च धम्य युद्धे करोति, सं एव क्षधियः यदास्वी.
कीर्तिुक्तः च मचाति। न अन्यः) उदधेः जट
स्नानाय योग्यं जवति। उदधेः जलस्य स्नानेन
शरीरस्य अरोग्यं भवाति । तेन स्नानेन रीरस्य
रोगः अपि दूरं गच्छति।
एकः रथः भररनिमार्भेण गच्छति सरथः इति
उच्यते । अन्यः रथः जठमार्गेण गच्छति स जरयः
ईति उच्यते । तृतीयः रथः आकादामार्गेण गच्छति
ख विमानः उति उच्यते | श्ूपतिः प्रजापालनेन गदां
शृच्छति । बाद्यणः स्तानवर्धनेन प्रषः वान्छति।
यैदयः धनवधनेन देन्य कांश्चति । शद्रः कर्मणा
उत्कर्षं प्राप्नोति । सर्वः जपि जनः स्यकभरणा पु
यशस्पी मवति \ न तु उद्योगं त्यक्त्या खिद्धिकः
अपि पाप्नाति । ईन्वरः एदयपदेदे तिघ्नि) तं पदि
स्व चारणं गच्छसि तर्द सः एव त्वां स्वगं नेष्यति ।
यथा दिनसमये नानः परकाश्चः भवति तया
रात्रिसमये सोमस्य प्रकाशः भवति। दूर्यस्य उष्णः
भकाशः तथा सोमस्य सखीतः प्रकाराः अस्ति +
स्वस्य धर्मः स्वघमेः । स्वस्प यः घमः जस्तिप्तः

{९}.

एव तस्य स्वधर्म; जवति ।ज्ञानार्जनं त्राद्मणस्य स्व-


धर्म; । प्रजापाठनं क्षत्रियस्य स्वधर्म; । वाणेज्यं मो-
-पालने च वेदयस्व स्वधर्मः । श्चद्रस्य अपि सेवाकमे
एव स्वधर्मः अस्ति। यः स्वधर्म पारयति सः एव
उत्करं पराप्नोति न अन्यः। तस्य एव सर्वत्र कीर्तिः
भवति न अन्यस्य । खः एव उत्तम यराः प्राप्नेति
न अन्यः
„ „ सषि कि हुए वाक्य । ४
दे अखन ! स्वं स्वघमेमवेश्ष्य िकापितुं नाहेकि ।
हे पा! त्वे क्षन्चियोऽसि । तव क्षतियस्य घम एव
, युद्धं कर्तव्यम्‌ । अतस्स्वं स्वधर्म क्षात्रधर्मं चावेक््यैवं
कंपित न योर्यः ६
क्षन्नियस्य स्रेयो धस्यदयुद्धादन्यत्किमपि न वर्तने।
"यदा क्षवियो घर्म्यं युद्धं करोति तदेव स प्रेयः
, श्राप्नोतति । यदि स एव क्षत्रियो युद्ध।त्पलायन
करिष्यति तरि स श्रेयो नेच प्राप्स्यति ।
सुद्धे स्वर्मस्य द्रमेवास्ति । यः श्लधतियो धर्म्यं
युद्धे करोति स तेनव द्वारेण स्वगं गच्छति । यवि स
युद्धे छते भवति तर्द स स्वर्गं गच्छति, यदिन
शतो, विजयं प्रापठस्तर्हि राञ्यं प्रामोति।
अ >
(७) ~

पाठर
इस पाठम निम्नलिदेव शोक प्वियि-
'यद्यव्‌ाचरति भ्रे्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणे छुसते छोकस्तदयुचर्तते ॥
८ ० गीता. ३।२१ )
पदानि-यद्‌। यद्‌। आचरति । प्रेष्ठः। तद्‌ । तत्‌।ए१। इतरः)
जनः । सः । यत्‌। प्रमाणे ।
इर्ते । लोकः । तत्‌ । जरुरत ।
अन्वयः-भरेष्ठः यद्‌ यद्‌ आचरति, तत्‌तत्‌ इरः जनः।
सः यत्‌
प्रमाणं इर्ते, लोकः तत्‌ अदुवर्वैते ५
थे-भरेष्ठ मचुष्य सा चैषा आचरण कर्ता दै यात्रैषा
इतर मदुप्य [ करता रै,]बद जो जो प्रमाण (करुते) करत
अर्थात्‌ मानता है, छोफ वैसादी अकरण करे ई ।
उद्धरेदात्मनात्माने नात्मानम्दसाद्यत्‌।
आग्त्मव द्यात्मना चधुरात्मव रिपुरात्मनः ॥
(८ म० गीवा ६५)
पदानि-- उद्धरेत्‌ । आत्मना । आरमान (न । आसमान ।
अवसादयेत्‌ । आतमा । एव । दि । आस्मनः। वधुः । जसा ।
एवे रिपुः । आसनः॥
अन्वयप-आत्मना आत्मानं उद्धरेत्‌ ।आत्मानं न अवसा-
द्यत्‌।आत्मा ए दिआत्मनः वंधुःथत्मा एव आत्मनः रिपुः
~ (<)
अ्थै-( आसना ) आप (आत्मान) अपना उद्धार कं }
अपनेको न गिराव । क्योकि आप्र दी अपना वेषु जौर याप
दरी अपना (पपुः) श्चरुं)
अस्य सहध्वादो मनो टुर्नि्रदं चञम्‌।
अभ्यासेन तु कौन्तेय वेराग्येण च ग्यते ॥
(भमन्गीता२।५)
पदानि-अ+संदयं । महाबाहो 1 मनः । दुनिग्ररं । चजम्‌ `
अभ्यासेन । तु । कौन्तेय ।वैराग्येण } च । भृदयते ॥
अन्वयः--हे मदवाह्ने ! मनः असंशयं दु्िग्रदं चलम्‌ ।
दे कौन्तेय ! अभ्याततेन वैराग्येण च गृदयते ॥
अ्ध--दे (महावाहो) बडे बाहुवे वीर ! मन मिःपदेद
` (हु+निग्रद) निगद फरतेके सिय कठिन ओर (चकत) च॑चर
1 द (कौन्देय) छवोके पुत्र ! उसका (अभ्य्षिन) प्रयत्न
अर वराग्यतते ( गृष्षदे ) निग्रह पिया जावा इ ।
कालोऽसि लोकर्षयक्ृत्पबृद्धो
खोकान्समादकमिट्‌ प्रषत्तः।
्रतेऽपि त्वां न चधिपष्यन्ति सर्पे
येऽवस्थिताः प्रत्यनीकेषु वीराः ॥
(मर मोवा ११३२}
: पदनि-रादः। यास । ठोदन्धव+त्‌। ्र+^ृदः। ऊकान्‌।
(ड) ~
स-आहतु । दद । प्रदत्तः । ऋते । अपि। स्वां } न | भविष्य
न्ति । स्वे! ये। अवस्थिताः ।प्रत्यनीकेषु । वीराः ॥
अन्वयः-लोकृश्चयष्‌ प्रबद्ध कालः असि 1 इह लोकान्‌
प्रमादतु प्रदत्तः । त्वां ऋते अपि सवे न मविष्यन्ति। ये वीराः
श्र्यनोकेषु अवाश्यताः ॥
अर्थ-प लोगोका धय ररनेयाला (प्रवृतः ) बदा हभ
( अस्मि ) ह । (इह) यदा लोफोका (समाद) संहार करनेके
चये प्रवृत [हुआ दहरं! ] (स्वां ऋते ) तेरे विनाभीयेसव
नहीं र्देगे, (य) जे कीर (प्रत्यनीकेषु) शन्ुगंी सेनामोमे
("अवस्थिताः ) ख्डे रे दै ।
तस्मात्त्वसुकत्तिषठ यरो छ भस्व
जित्वा राच्रन्खुष््व राञ्यं समृद्धम्‌।
मरैवैते निदनाः पूर्वमेव
निनित्तपाच भवय सन्यसाचिन्‌ ॥२३३॥
पदानि-तस्माद्‌। चं ! उततिष्ट 1यशः। ठमख। जिच्या ।
त्रम्‌ 1 यह । राज्यं 1 सथरद्धं । मया । एव । एते। निदताः
पूष । एष । निमितचत-पात्र । मव । सन्य -+साचिर्‌ ॥
अन्वयः-दे सव्यस्सविन्‌ ! वस्म्द्‌ तं उच, पथः
रभस्व, शत्रून्‌ जित्वा सथृदधं राज्यं शय । एते मया प्रं एव
निहवाः। स्वं निमिचपत्रं भव ॥
अर्षु-दे ( सव्यसाचिन्‌ ) अर्युन ! इषलिये तरउट, यश.
(९)
८ रमस्व ) छाम कर, शत्ु्जंको जीवं करक समृद्ध राज्यका
-(श्ष्व) उपभोग कर । (शरे) ये मेने पदिठे ही (निदवाप)
भरे गयेई} तू निमित्तके लियि (मव) दहो)
इस पाठम जो शोक दिये ह उना अभ्यास ररनेके
पथाद्‌ प्रत्येक श्लोके पद,अन्वय यर अर्थं मनसे फाजिये।
जीर भो अशुद्धि प्रतीव द्यम उसे ठीक कीजिये । कागजपर
लिखने की आवश्यकता नदीं है } श्रोक देखकर यद काय
मनतैभी किया जा सकता है,जर जो अभ्यास द प्रकारदोगा
ची विप उपयोगी होभा । यदि आप हस रीततिे अभ्या
करगे तो आपकी प्रमति सेस्छृवमे निःसदेद शीघदी दोगा
संधि दिये इर्‌ वाक्य ।
५ अतः क्षचरियः ईृदशं युद्धं छुखन करोति । तेन स्वयं
श्ूमिराज्यं वा प्रमोति। परतु यो जीदः पुच्पो उद्धे
कर्तु न समैः सःन स्वर्गं माप्नोति । माप्य शमि.
राज्ये प्राप्नोनि ।
दे अर्जुन! यदित्वं रम्य युद्धं न करटिष्याक्ति,
तर्हि स्वधर्मं दित्वा, करीति च दित्या पापमवावाप्स्य-
खे! यदा श्लधियेह ध्स्यमपि युद्धं तैव करोति,
तदास पापयुक्ता भवात । ॥
प्रभविष्णुः क्षवियः सदा युद्धाय चिद्धो नवति ।
ढ़ द्भिप्प { क्रि स्लाचैय एव युद्ध करति १ #।
[र्म्म क
४०

(११)

पाट 9

शरेष्ठः उत्तमः मचुष्यः यत्‌ यत्‌ आचरति तत्‌ तत


सृव इतरः जनः आग्यरति 1 यत्‌ यत्‌एव नूपः आचरति
तत्‌ तत्‌ एव परजाजनः आचरति 1 चिद्रान्‌ जाचरति
तथा एव साधारणः जनः आचरति । यथा त्वं आच
मि
, रसि तथा एव अहं आचरामि । यथा अरं आचरा
तथात्वन आचरति ।
चत्‌
सः श्रेः उन्तमः पुरुपः यत्‌ यत्‌ प्रमाणे कुस्ते
अवर् तत । यत्‌ यत्‌ भूपति ः भरमाणं
चर्‌ एव.छाक्ः ्‌ यत्‌
छुरते तत्‌ तत्‌एव प्रजाजनः अदव्तत । विद्वान
पत्‌ प्रमाणं कुरुते साधारणः जनः तत्‌ तत्‌ एव
अञ्वर्मते । ५
आल्मानं एव,
„आत्मना आत्मानं उद्धरेत्‌ सदा न
ा आत्मानं
आत्मना उद्धरेत्‌ कदा अपरि आत्मन
। मनुष्य ेन सदा तथा प्रयत्नः कतन्यः
अवसादयेत्‌
येन तस्य उद्धारः जविष्यति।
आत्मनः
आत्मा एव आत्मनः वषुः जवति तथा करोति
तव्यं
दाश्च आपि आत्मा एव मवति । यः स्वकर्
यं न करोति
सः एव आत्मनः वंघुः तथा यःस्व हर्तव्
ख एव आत्मनः शुः मवति ।
(१२)

हे मलुप्य! मनः दुर्निग्रहं चं च आसति इति


अस्दाय सदयं एव अस्ति) परंतु तस्य निग्रहः
अभ्यासेन वंराग्येण च भवति नं अन्येन केन अपि
कमणा भवति ।
अदं छीक्रस्य क्षयकृत्‌ काटः अस्मि । लोकान्‌
समाद इद्‌ आस्मन्‌ युद्धे परय॒त्तः अस्मि। युद्धे सवस्य
खाकस्य क्षय क्तु इच्छामि। ये कीराः अस्मिन्‌ चदे
जत्र अवास्यताःत सर्चेत्वां छते अपि न नवेष्पन्ति
एव ।
यः वीरः इदानीं युद्धे अवस्थितः स विजयं प्ाप्स्यति।
यः धरः पुदपः युद्धं करोति सः अवद्यं विजयं
ध ्रामोति।
:, ` तस्मात्‌ व्व उत्तिष्ठ । दे चीर! इदानीं व्वं ृद्धाय
उातषछठ, यकाः च लमस्व। उन्‌ जित्या समरद्धं राज्यं
खष््व ।
प्ते वीरा मया एव पूर्वं निदताः । अतः त्ये निनि-
तमाच्रं मव।
क्तेवत्य धमस्प तस्यं धन्यं युद्धं फतन्यं दति एव
अस्ति। अतः घम्यीत्‌ युद्धान्‌ पलायनं क्षविषाय नः
योग्यं भमवनि।
तस्य क्षत्रियस्य फिनगरं अस्ति? सः वीर
(१३)

क्षधियः वीरपुरे नगरे निवसति । तस्मात्‌ नगरात्‌सः


इदानीं एव अ आगतः । सः किमर्थं अच्र जागतः !
स कदा अस्मात्‌ नगरात्‌ स्वनगरं गमिष्यति इति
त्वे जानासि किम्‌?
आदौ वीरेण हंद्रेयणणे संयम्य दच्चणा सह
अवद्यं यद्धं कर्तव्यम्‌ । यः वीरः निभः निलः
निर्विकारः नित्यपूतः निष्टदः निर्मोहः सः एव
अरांसनीयः। स एव युद्धे विजय प्नोति ।
सूचना-यदि पाठक येवाक्य सुगमतासे समञ्च लायगेता
ठीक दी दै । परतु यदि ये वाक्य उनके समक्षम न अधि, वो
उनको पूमाग अथौद्‌ चतु स्वरु पुनः देखनी चाहिय ।
परर स्ययं अचुमव करेगेदी फ जो पठनय।ठे इष पद- '
पिते नियमपू अभ्याम्‌ कर रई ह उनी उचति सिवनी दो ,.
रदी & । अद्पपरिधरमसे उनको संस्कृर कितना अधिफ़ +
चान छ रदा ६।अप पाठर वहुवते वाक्य बोल सर्वे ई,
यह्व वाक्य लिख सण्ठे दं ठथा सुगम शोक मी समन
सक्ते द|
पाटदको एकः वचना फरनी चादिये । वद वददै सवि
पदिका पाड कचा रखकर आगे पढना प्रयत्न न ङ, देर
ठमादोमी प्वादि नदीं दै, परतु पदिरे पाठ पके कर ट्‌
आगे बठनेका वलन करं ।
॥ {१४}
पाठ १
दुष्यन्तस्त॒ ततो राजा पुत्रं श्चाङ्ुतलं तवा ।
भरतं नामतः कृत्वा यौवराञ्येऽम्यपेचयत्‌ ॥
(म. मा, आदि. ७४।१२९ }
अन्वयः-ततः दम्यन्वः राजा हु वदा श्ुवलं पुत्र
नामतः
मरतंछत्वा यौवराज्ये अम्पपेचयत्‌ ॥ ष
अथः- पराद्‌ दुष्यन्त राजाने तो वव (शाकुं) श~
ठसक पुत्रको नामसे मरत करके यौवराज्यमें अभिषेक फिया।
तस्य तत्पिं चक्तं प्रावर्तत महात्मनः}
भास्वरे दिन्यमानते कोकखेनादनं महत्‌ ॥१३०॥
अन्वयः~ वस्य महात्मनः महत्‌ जोकर्मनादनं अनित
दिव्यं भास्वरं अयित चक्रं प्रायवैठ ॥
+` `अथे-उस महातमाका बडा जोकि प्र्याव अजेय दन्य
वेजस्वी प्रख्यात च प्रवर्विव इथा ।
स्र विजित्य मदीपालांय्रकार वदयावर्तिनः
अचार्‌ च खता चम प्राप चानुत्तमं याः ॥ २३१ ५
अन्वयः- स महीपाखान्‌ विचित्य, यद्ययर्तिनः चकार
सतां घर्म च चद्धार । अनुचमं यदः च प्राप ॥
अर्थः--उसने महाप अीवङ्र, यथे ( नकार)
फर तिया । सजजनेकि र्मा चरण शिया ओर (अयुचमं)
(२५)

अत्येतुं उचम यञ ( प्राप )प्राप्न किया 1


स राजा चक्व्यासीत्सावै
मौमः पतापवान्‌।
९ ९6.
इजे च बहुभियद्े्षधा शाको मरुत्पतिः ॥ १३२॥
प्दानि~ सः । राजा । चक्रवतीं । आतीद्‌ । सारममः।
मरवापवान्‌ । दने । च । बहुभिः । यत्तैः । यथा । क्रः ।
“मस्‌+पतिः ॥ ६
अन्वयः-सः राचः प्रतापवान स्ममः चक्रवती आदी!
यथा मरुत्पतिः एकः [ वथा षः ] बहुभिः यत्तैः ईजे ॥
भरथै-इ राजा अ्रतापी सार्वमीम जर चक्रवती धा।
नैषामरूवो्ा राजा ( छक्र ) दद्र उस प्रकार बहुत यज्ञस
( रजे ) यज्ञ करवा रहा ।
याजयामास तं कप्वो विधिवद्भुरिदाक्षिणम्‌।
श्रीमान्गोविततं नाम चाजिमेधमवाप सः ॥१२३२॥
अन्वयः-वं कणः विधिवत्‌ याजयामात 1 भूरिभ्दधिर्ण
गलितं नाम पालिमेधं सः श्रीमान्‌ ॐवापए
अर्थ--उनसे कष्षने विधियुक्त यज्ञ कराया 1 बहुत्र दा$-
णरा गोर्वतव नामक अश्वमेधको उस श्रीमानने (अवप)
प्राप किया अ्थीत्‌ यज्ञ किया । ्
यास्मन्सदय पद्मानां कण्वाय भरतो ददौ 1
भरतगद्वारनी कीर्तिर्येनेदं मारतं कुलमु ॥ १३४॥
अन्वयः--यस्मिन्‌ मस्वः पद्यानां सहसत कण्वाय ददौ ।
^ (ष)
अरषात्‌ भारती सीति, येन इदं मारं कुरम्‌।
अ्थ-'जिसमे भरतम सदश्च पञ्च कण्वो दान दि्य।
भरते मारतरी कीतिं हुड, जिससे यदह भात इरु इआ १
अपरेय चपूर्चे भारता इति वेश्चुताः।
भरतस्यान्वचापेदि देवरल्पा महौजक्षः ॥ १३५॥
अन्वयः-- मरतस्य अन्ववाये हि मदहीनस्ः देवकव्पाः
सप्रे ये च पूर वै णारताः इति विश्रुताः
अथ-- भरते ८ अन्ववाये ) मोम हे परदाक्जस्वी देवो
के समान पिले ओर पूर्वके सव भारत ( इति ) इस नामे
{ विष्ठुगः ) प्रसिद्धं हुए दै
च भूदुत्रह्मकल्पाश्च वहवो राजसत्तमाः ।
येपामपारमिथानि नामधेयानि सर्वद्छः ॥ १३२६ ॥
.* अन्वयः-बदवः राजसचमाः बरह्मकद्पाः मृदुः येषां
सर्व्वः नामघेयानि अपरिमेयानि ¶
अर्थ-वहुत राजयष्ठ पुरुप ( बदयकट्पाः ) आद्यण ससे
( बभूबुः ) हुए जिने सवक नाम अपरिमित हं ।
लतः स चपशादख प्ूरू राञ्येऽभिपिच्यच)
तपः सुचरितं कृत्वा भृणरृतगे मदातपाः ॥ ५५७॥
अन्वयः--३ नृपवाूक ! तवः पूर्‌ राज्ये अभिषिच्य सः
महातपाः शरगुक्तगे सुचरितं चपः इत्वा ॥
(९७)

अथे सृपश्रे्ठ ! पश्चाद्‌ पुरुषो राज्यपर अभिक कर


उप्त महातपस्वीने मृगुतंग पवेतपर उत्तम तप करके ॥
! कलेन महता पश्चार्शारघससुपेयिवान्‌ ॥
कारयित्वा त्वनहानं सदारः स्वर्गमरा्ठवान्‌ ॥५०॥
ˆ अन्वथः--पथाद्‌ महता कालेन कालधर्मं उपेथिवान्‌।
५ ~ ©
सदारः तु अनश्चनें कारयित्वा स्वगं आ+वान्‌ ॥
“ अर्थ परात्‌ भडेसमयके नवर ( कालधर्मं ) भरत्युफो
( उपेयिषान्‌ ) पराप्त हआ । ( स~दारः ) स्ीसदित ( अन-
मं )उपवाका मत करके स्यर्भको (आप्तवान्‌) प्राप्त हुजा।
पाठ समापतिफे पश्चाद्‌ पाठक शछोकोफो वारेषार पदं ।
सरण रस कि श्लोकोको वारवार पढने दी पाठकोंका
भवेच संस्कृतम अतिशीघ होगा । इसलिये शस विपयर्मे
„ जसावधानी होने न दे।
संवि कयि हष वाक्य ।
शरेष्ठ उन्तमो मलुष्यो ययदाचरति तत्तदेदेतसो
जन अचरि । यद्यच्चुप आचरति तत्तदेव अजाजन
आचरति । यथा विद्भानाचरति तथैच साधारणो जन
आचरति । यथा त्वमाचराक्ति तथा एवाहम चरामि ।
ययाऽदमाचरामे तथः त्यं नाचरासि !
म्स षा मा. मा ५१,
(२८)
पाठ ६
अय देस पाठमे पूर्ववद्‌ पू्पाटोकि सेस्छव-वाक्यकि सधि
अनाकर सरल संस्छव ठिखा नाता दै। पाठक इसका
अभ्यास वैषादी करं ।
संस्करृत--वाचन--पाठः।
रामं रजोमेचेन सा तारिका राक्षसी सुहृत तपमो-
इयत्‌ । परंतु पश्चात्तं तादिकां रामः उरेणोरसि
विन्याध । तेन सा पपात्त ममारच।
तत्तस्ताटिकावचेन तुष्टो खुनिवरो विश्वामिरो राम
खुवाच 1हे राजपुच्र । सर्यथा परितु्ोऽस्मि तेऽनेन
क्ौ्चण 1 तस्ते सर्वाण्यप्यस्राण धीदा प्रयच्छामि)
तैरस्रैः समन्वित युद्ध रच्रजनेप्य्ति । दत्युक्त्वा
स विप्रो रामाय तानि सवाण्येगस्ाणि न्यवेदयत्‌ !
ततः स विन्वामि्नो रामे लक्ष्मण च गृहीत्वा
स्वीयं सिद्धास्नमे पाविक्त्‌ 1
तच खु्धर्त विश्रान्तौ रामलक्ष्मणौ खनिश्रेटो यक्ञ-
दीका प्रविश्नत्विनि तमनुवयन्यतुः । तच्छरदत्वा
सर्वेऽपि सुनयो रामददमणौ धङ्चशंसुः1
अ यप्रद्रनि पडराघ्रं रक्षतां छवामिने चोचुः । ता-
पाप यत्ता षडदृाराच्च तपादनमरश्नताम्‌ |
(१९)

पष्टयां रान्न , मायां कुवीणी रा्षस्तावभ्यघाव-


ताम्‌ । परमश्ुद्धो रामो मारीचस्य राक्षस्योराक्षि मान-
वभ्रखरं चिक्ेप।
-तेनाच्ेण मारीचः सागरे कषः मरिच सागरे
किं दष्टा सवादोरूरस्यापरेयमखं चिक्षेप ।
सोऽपि सुबाुरस्रेण विद्धो सखुवि परापतत्‌ रामो-
ऽपि उापव्यास्रेण चेषान्‌ राक्षसाञ्जघान।

एवं निविद्रतया समाते यन्ञे विन्वाभिन्रो दिको


रा्सहीना दद्रा राममनत्रवीत्‌
छ्तार्थोऽस्मि महावादो।!
मिथिलोपवने तु तच्च निर्जनमास्रमपदं द्रा राघवः
पप्रच्छ) कस्यायमाश्रमः?
विन्वाभित्न उचाच--अन्र पुराऽहल्यासदहितो मौ-
तमस्तफ़ आतिष्ठत्‌ । एष गौतमस्य मदर्पे रम्य
आश्रम इति।
पाक इसका अम्यास्त करं । इमे कों कठिनता हई
णो पूष पाठके वाक्य ( भाग ४ में) देखकर उसकी निवृत्ति
करं ।

। (२० 2
पाठ ७
अव पूर्पाठके शोका सरक संस्छरत नीचे दिया जावा
दं उसका मी उत्तम अम्यास्र कीजिये-
ततो दुष्यन्ते राजा तु तदा शाकरुन्तटं पुन्न
नामतो भरतं स्वा योवराञ्येऽभ्यपेचयत्‌ ।
तस्य महात्मनो मदद्धोकसंनादनमाजेतं दिव्ये
भास्वरे प्रधिततं चक्तप्रावर्तत । स मर्हीपारारिविनित्य
यवशवर्तिनश्चकार। सतां घ्न च चचार ।अजत्तमं यदाध्व
श्राप। स राजा प्रतापवान्सावेनीमश्क्रवती जसीत्‌!
यथा मस्त्पतिः शाक्रस्तथा स वडुनिर्य्ञशेजे ।
तं कण्यौ विधिवयाजयामास । भूरिदक्षिणं गोषि-
ततं नामन वाजिमेधं -ख श्रीमानवाप । यास्मिन्भरतः
पद्यानां सदस्रं कण्वाय ददा! भरताद्भारती कीर्विये-
नेद भारतं ङम्‌ 1
भरतस्यान्ववाये दि मदौजस्षो देवकल्पा अपरे ये
ष्व पूर्वे व भारता इति विद्ुताः। वद्वा रजसत्तमा
मघ्कल्पा वन्रवुः । येपां सवरो नामपेपानि अपरि
मेयानि। ए
दे मूषक { नतः परु रान्येऽभिविच्य स मदा
तपाः श्रतु सुचरेतं पः रत्वा, पथ्धान्मद्‌ता-
(२१)

कालेन कालपर्मघुदेपिवान्‌ ।
सदारस्त्वनशनं कारयित्वा स्वर्गमाप्तवान्‌ |
प्रभ्नाः।
१ ताटिका रामं कथं उ्यमोहयत्‌ १२ प्थाद्रामण
कि कतम्‌ १ ३ तादिकाकयेन कः तुष्टः १ ४ तुेन
विग्वाभित्ेण रामाय किं दत्तम्‌ ? ५ सिद्धाश्नमं मत्वा
राभरेण कि छतम्‌ 1 दै रामेण केने असखेण मारीचः टतः!
७ रामः शोपान्‌ राक्षसान्‌ केन अस्रेण जघान
८ पश्चात्‌ कस्याः आस्म रालः गतः ?
पाठक इन प्र्नोका उत्तर संस्छृतमेहीः देनेका यत्न करं ।
पूष पाठ यदि ठीक हुआ दोगा पो इन परशनोा उत्तर देना
परकराको कठिन`नदीं भरतीव होमा । इषते पाठकोकी
प्रीक्षाभी दो जायगी ।
सषि किये हए घाच्य।
एते वीरः मयेव प्रवं निहताः । अतस्त्वं निमित्त
मात्रे जच ।क्षचस् धमंस्य तत्त्वं धर्म्य युद्धं कतन्य-
भित्येवास्ति । अतो घम्यौदुद्धात्पङायने क्षच्चियाय
न योग्यं मवति! तस्य क्षत्रियस्य किं नगरमिति?
स वीरः क्षचियो चीरएरे निवसति । तस्माज्ञगरात्स
इदानीमेवाच्रांगतः। स किमयेमच्रागतः?
[1
(२२)

पट ८
संस्करत-वाक्यानि।
१९ अत्न पुरा अद्दयापघदितः मदात्मा गौतमः
कषः तपः अतप्यत्‌ । २ खुनिवेपघरः इन्द्रः गोतमस्य
आश्रम एकदा आजमा । ३ तव संगं हच्छामि इचि
सः अदेल्यां अत्रवीत्‌ । ४ तस्मिन्काठे गोनमः मदा
मुनिः स्वकीयं आच्रमं घविवेडा।५ तदा इन्द्रः विषण्ण-
चद्नः च अभ्वत्‌। देत तथारष्टरा मुनिः इन्द्रं शश्ञाप।
५ भाया अपि ततो गोतमः शाप्तवान्‌) ८ यदा रामः
एतद्धनं आगमिष्यति तदा पूना माविष्यान्ति ।
माषा-वाक्य
१य पैकालमे अहल्या सदिव महात्मा गौतम ऋषि
तप तपता रहा । २ युनिवेष धारण कर इन्द्र मोतमके आश्रम-
का एक समय आगया । ३ तेरे सेगकी इच्छा करदा ह्‌
एसा वद अदर्प काका ! > उरसा कारमं गातम महा-.
मुनिन अयने आश्वममे प्रवेश किया । ५ ठच इ खिन्नषदन
` डुमरा । ६ उसो वैसा देखकर निने इद्रकोःश्ाप दियः 1
७ स्रीको मी पथात्‌ मौवसने शाप दिया। ८जवराम
ईस घनको आयेगा चच चूपवि दोगी ।
(२३)

सस्करत-वाक्यानि।
९हेराप्न ! इमं अग्रम देवरूपिणीं अहल्यां च
अधुना तारय । १० इति एवं विन्वामिच्रस्य छपे: वचन
सत्वा सलक्ष्मणः रामः आश्चमं प्रविवेश । ११ तच
तपस्विनीं दीपं अहल्यां रामः ददी 1१२ रामस्य
दशोनेन सा अल्पा पूतः भूत्वा पूयवत्‌ रूप्रसेपन्ना
पथूवे । १३ रामस्य देरेनात्‌ एव शापस्य अन्त गता
सा अहट्या { १४ गौतमवचनं स्मरन्ती सा अद्स्या
रामलक्ष्मणयोः पाद्य अध्य आतिथ्यं च चकार,
भपा-वाक्य ।
९हे राम ¡ ईस आथमका तथा देवरूपिणी अदस्याका
अम सारण कर। १० रेसा यह बिश्वामित्र ऋषिका पचन
सुनकर सुदमणसदिव रामने आश्रममे प्रमद फिया। १९१ वहां
तपश्िनी तेजस्वी अहत्याको रामने देखा । १२ रामचद्रे
दुद्नसे बह अहस्या प्रथित दोकर पूर्वत्‌ स्वरूपत युक्तदा
गहं । १२ रामक दश्चनसेदी शाणे अक श्राप दुर्वह
अहस्या 1 १८ मौतम-घुनिङा पचन स्मर सती हरं बद
अद्या राम ओर लक्ष्मणा ( पां) परप षनिङल्ि
जल ( अर्ध्यं) पूजाय ओर ( आध्यं ) अवध
सत्कार कएने समी 1
८७)
पाठ ९
संस्फृत-वाक्यानि ¦
१५ रामलक्ष्मणौ अपि तपोवटविश॒द्धायाः तस्थाः
अद्ल्यायाः पादौ जगदतुः । १६ गौतमः अपि तदा
तच्च जमल रामं विविचतत्‌ संपूज्य पूर्ववत्‌ तपः तेपे)
, १७ ततः रामः लक्ष्मणन सह्‌ विन्वामिचं पुरस्य
उत्तरां दिद परस्थितः। १८ मिष्टापतिः राजा जनकः
तु तत्‌ त्वा विनयेन सहसा प्रत्युज्जगाम । १९ तेन
जनकेन दत्तं प्रूजार्धं प्रतियुद्य विन्वाभिन्नः रातः
फुदाखे थक्ञस्य च निर्विघ्रतां प्रच्छ!
` मापा~वाक्य।
१५ राम भौर ठष््मणने मी वपके दठतते छ॒द्ध एए उतर
„ अदस्पाक्र पय प्रकड खयि । १६ गीतम मी ववर पदां आकर
रामको विपद्‌ पूजा कर तपकरने ठम 1 १७ ठयराम
लक्ष्मणे ताथ पिश्वापनिधदे आने स्वकर उर दिलकौ
चला । १८ परविङादेश्चका पाल राजा जनक़ वह चवण
> -ऋर विनयते वर््णमेहो ( प्रत्युजगाम ) सन्धुख गवा}
८१५ उस अनने ददिव पूजादादिव्यका सीर एर
` पिख्ामेवने राजाका इष्ठ अर पत्री निर्पि्रिवा पटी!
(२९) ,
सस्क्रत-वाक्यानि ।
२० तत्सर्वं निवेद्य राजा अपि कृताज्ललिः खनिं
पप्रच्छ कौ इमौ वीरौ पुत्रौ इति। २१ विन्वाभि्र;
अपि सर्व पूं वृन्तान्तं म्यपेदयत्‌ । २२ ततः जनकः
उवाच । घन्यः अतुश्दीतः च अस्मि!
मापा-वाङ्छ ।
२० प्रहे सव निवेदन कर राजा भी ( एृव-अञ्चलिः)
हाथ जोडकर खनित पूछने सगा कि कौन वे वीरपुर ह!
२१ धिश्वामितरने सव पूर्धृचान्व निवेदन किया । ररव
जनक बोला कि में घन्य ओर अनुगृहीत हं ।
पाठक ये वाक्य वारपार पकर अच्छी प्रमार पैयारकरं
ओर अभ्यास सा करे कि दष षाठ फोर्‌ कठिनता न
रदे । साषधानीके साथ अच्छा अभ्यासं । कमपे कम
यह पाठ पीस वार पहं।
सोधि क्षये हए चाच्त्य ।
* तेनजनफेन दत्तं पूजां धा्िगृय विन्वामिन्नो राज्ञः
इुकशरं यन्ञस्य च निविध्रतां पच्छ ८ तत्सव निय्य
राजापि कृता दिनि पण्च्छ काविमेः वीरा पृष्ा- *
विति । विन्वाभिचोऽपि सवं पूवं वृत्तान्तं न्पवदयत्‌ ५ ,
ततता जनक उवान- धन्योऽनुमृहीतव्वास्मि +
- (द)
पार १०
( मरहामारद आदि० १४९ )
विदुरस्य सुह्त्काध्वित्खनकः कुशलो नरः)
विविक्ते षाण्डवान्राजक्निदं वचनमव्रवीत्‌ ॥ १५
अन्वयः -दे राजन्‌ ! कथित्‌ नरः विदुरस्य सुदृत्‌ शखः
खनफः विविक्ते पाण्डवान्‌ इद्‌ वचनं अत्रवीत्‌॥
अ्थ--दे रजा ! कोई एक मचुष्य विदुर्का ( सुहृद्‌ )
मिप ङुथल ( सनकः ) सुरंग खो।द्नेवाङा ( विविक्ते)
एकान्तम पाण्डयोंको यह्‌ चचन पोसा ।
प्रहितो विदुरेणास्मि खनकः कुररो हम्‌ ।
पाण्डवानां परियं कार्पमिति क्ति करवाणि वः ॥२॥
अन्वयः--थहं कुलः खनकः विदुरेण प्रदिः अस्मि।
चः पष्डक्रना ।फ परिप काय क्वाण इतत ॥
अथ--मं श्र मिदर खोदनेदाखा पिदुरने मेवा हुआ
हं! (वः) आप पांडवाः काना त्रिय कय कर?
प्रच्छन्न िद्रेणोक्तः श्रेयस््वमिदह पाण्डवान्‌ ।
परत्तिपादय विन्वाक्तादिति दि करवामि चः ५॥३॥
अन्वपः--पिदुरेण पि्ासाव्‌ प्रच्छ उक्तः इद त्वं
पाण्डवानां भयःशरिपादय श्वि ॥च< कि करवामि 1
अथ--विदुरमे विंध्वाके कारण ( प्रच्छ ) गुप्रमावते
(९७)

कहा कि, यदा चू पांडरयोका दिव ( प्रतिपादय ) कर, सो


आपका क्या कायै ( करवाणि ) रुर १
करष्णपक्षे चतुदरयां राच्रावस्यां पुरोचनः ।
भवनस्य तच द्वारि प्रदास्यानि इलादानम्‌ ॥ ४ ॥
अन्वयः-ृप्णपकषे अस्या चहुदश्यां रात्री धुरोचनः वव
मबनस्य दारि हुताशनं भ्रदास्यति ४
अध-ङृष्णपक्षमे ईस चतुरी रात्रीनं पुरोचन केरे गृहके
रमे ( हुवाणनं ) अश्न देगा अरथा्‌ परज्ा देगा ॥ ,
मात्रा सह ्द्ग्धन्याः पांडवाः पुरुपरयमाः 1
इति ठ्यवस्थितं तस्य धातराष्ट्स्य दुर्मतेः ॥ ५ ॥
अन्वयः-पुर्पर्पमाः पांडवाः मात्रा सद प्रदग्धव्याः
इति ठस्व दुम॑तः धारस्य व्यवरियतमू ॥
अर्थ- ( पुरुप-पमाः ) पुखपभरष्ट पांडव ( मातरा ?
माते साथ (प्र-दग्धम्याः ) उरि जाय वद उप्र दुष्ट
बुद्धि ( षाराष्टूस्व ) परवराद ( न्यवद्चिव ) निधित
पिया हुआ ईै।
किच्चिच्च. विदुरेणोक्तो म्च्छवाचासि पांडव ।
त्वया च तनत्तयेत्युक्तमेतद्विम्वासंकारणम्‌ ॥ ६ ॥
अन्वथः-दे पांडव) म्ठेच्छयाचा दिदुरेण चिद्‌ च उक्तः

असि। वच्‌ त्वया च वथा ईति उकं एवव्‌ पिञराप्तकारणम्‌
(क्थ
अर्हे पांडव ! ( म्ठेच्छवाचा )म्केच्छ सापाद्रारा
चिदुरने तुङ्ञे (उक्तः )कदा जा है । वहते मी ( तथा)
ठीक द एेसा कदा ( एतत्‌ ) यह वि्वसिकादेत हद)
{ अधोर्‌ इमा कदनेसे वेरा विश्वाप्त यदपरं दे }
उवाच तं सत्यधरा्तिः कुंतीपुचो युषिष्ठिरः।
अभिजानामे सौम्य त्वां खुद्धदं विदुरस्य वै ॥७॥
अन्वयः-सत्यषतिः ङर्वापुत्रः युविष्ठिरः वं उवाच ।
, दे सौम्य) स्वां विदुरस्य सुद्टदं अमिजानामि ॥
अथ--( तत्यध्रतिः )धेयवाठा र्ीपुत्र युधिष्ठिर उसे
मोरा) हे ( सौम्य) प्रिय ! तुङ्ने विदुरका मित्रे जानवा हं)
छि धातत पिय चैव सदा च दद भक्तिम्‌ ।
मे विद्यते कवेः किञिदयवित्तातं भरयोजनम्‌ ॥८॥
अन्वयः--यर्चिं प्रियं सद्‌ा ददमक्तिकं प्रां [ त्वां अभि
जानामि } क्वेः अबिद्धातं किचिद्‌ प्रयोजनं न तरिते ॥
` अभ-श्ुद्ध प्रिय सदा ददम्ति घरनेवाखा तू प्रा हया
इरेसापै जानता हं। (क्वेः) फवि विदुरो अद्नाठ फो कायं
नदीं ६ै। [ अत्‌ तुम षा करोगे चद उषो समव दोगा ]
इ परक छोकोमे यवे हृद संधि्योका विवर्म-- -
१ फक्णो नरः = कुशः नरः ।
२ राजन्निदं = राजन्‌ इद्‌ 1
(च्द्)
३ प्रहितो विदुरेण्णस्मि=परदिवः विदुर अकि ।
४ छरा द्यं =शलः दि अम्‌ ।
^ विदुरेणोच्तः =पिदुरेण उक्तः
६ म्रेयस्वम्‌ =भयः खश्‌ ।
७ विन्वासादिति =विश्वासाद्‌ इति ।
< किञ्चिच=किञ्चित्‌ च।
र तत्तथत्युक्तमेतद्रि्वास्तफारणं = वद्‌ वथा इति
उक्तं एतत्‌ पविश्वास- कारणम्‌ ।
पाठक इन संधियोो पूं शछोकोमें देखे ओर जान ठे
सिये संधि केसे मनेदै।
संध किये इए बाक्य ।
अन्न पुर।ऽदल्यासषहितो महात्मा गौतम त्दापिस्त-
पोऽतप्यत्‌ । सुनिवेषधर इन्द्रो मौतमस्याश्नममेकदा-
जगम । तव सगमिच्छामीति सौऽहल्यामत्रवीत्‌।
तस्मिन्काले गौतमेमदास्‌निस्स्वकोयमाश्रमं प्रवि-
वद्धा । तदेन्द्रा विषण्णचद्नामव्त्‌ । ततथा ष्ष्रा
सुषनिरिन्द्धं शाप । भायामपि तथा गोतमः
दाक्ठचान्‌ । यदा राम एतद्घनमागभिष्यति तदा पूता
भावेत्यात्ति । हराम ! इममाघ्रसं देबरूपिणामद्ल्या-
च्वाघुना तारय ।
(३०);
पाठ ११
यदि आपने परथ दो पठोका अध्ययन ठीक प्रकार
किया है तो निन्नरिखित वाक्य आपकी समश्चमे या जांयगे।
संस्करुत--वाचन--पाठः |
पुराऽच्च महात्माऽन््यासदितो गौत्तमऋपिस्तपो-
ऽत्तप्यत्‌।इंद्रो मुनिवेपधरो मौतमस्याऽश्रपमेकदाऽऽ
जमाम । तव सगमिच्छामीति सोऽदल्यामन्रवीत्‌।
गौतमो मदृूनिः स तरिमिन्काले प्रविवेश स्वकीय-
माश्रमम्‌।
तदिन्द्रो विपण्णवदनग्यामचत्‌। तथा तं दृद्रासुनि-
, रिन्द्रं शशाप 1 ततो गौतमो मार्यीमपि दाप्चवान्‌ }
यदाराम एतद्रनमागमिष्वाति पूता तदा भविष्यति ।
हे राम! उममाश्रमं देवरूपिणीमहस्पां चान
तारय । इत्येवं विश्वापिचस्यरयेयचनं शुत्वा सलक्ष्मणो
सम आसम प्रविवेद्ा । तच्र तपस्विनीं दीप्तामदहस्यां
रामो ददश । रमस्य दुर्कानेन साऽदल्था पूता मुत्वा
पूथवद्रुपस्तंपन्ना वन्ूव । रामस्य दश्यीनादेव शापस्यान्तं
गता साऽ्द्त्या।
मौतमवचनं स्मरन्ती साऽहत्यः रामरश्षमणयोः
पाद्यमर््यमानिय्यं च चकार ।
रामदक्ष्मणावपि तपोवछविद्युद्धायास्तस्या अद्‌
र ल
४ ४ 1

` (३६)
ॐ र

ल्यश्याः पादौ जगदतुः।


1 मौतमोऽपि तदा तत्रागत्य रामं विधिवत्‌ संपूज्य
पूयेवत्तपस्तेपे ।
ततो रामो लक्ष्मणेन सदं विश्वामित्रं पुरस्कृव्य
उत्तरां दिके प्रस्थिततः।
निधिलापती राज। जनकस्तु तच्छ्रत्वा विनयेन
सहृ भ्युज्जगाम । तेन जनकेन दत्तं पूजां गरति-
गद्य विश्वाभिन्रे राज्ञः करां यज्ञस्य च निर्विन्रतां
पप्रच्छ ।
तत्सर्बं निवेय राजाऽपि एताज्जटिनिं पप्रच्छ । `
काविमौ वीरपुत्राविति ? विन्बामिन्नोऽपि सर्वं पूर्व,
ु-
वृन्नान्तं न्यवेदयत्‌ । तततो जनक उवाच- धन्योऽन
गृहीतश्चास्मि ` ।
पाठक इस सरल सेस्कृवको पटे । यदि पूं पाठ ठीक
हय चुके तो यद षाड विना परिश्रम समन्चमे आ -जायमा।
पतु यदि किय स्थानपर कुछ कटिनता प्रतीव हद्व इती
पूषेक
स्वक पाठ ६ देख, उपमं इसीके वाक्य पदच्छेदु
दिये ई । अव निर्न वाक्य पियि--
कथिघ्नरै विदुरस्य खदच्छशलः खनको विविक्ते
पांडवानिद वचनमन्रवीत्‌। अहं कुदारः खनको

-विदुरेण प्रदितोऽस्मि । वः पांडवानां कं प्रियं कायं
-करचाणीति ? ५
विदुरेण विम्वासात्यच्छन्नुक्तः। इद्‌ त्वं पांडवानां
रयः प्रतिपाद्येति । अधुना वः फिं करवाणि ¶छृष्ण
पक्ष अस्पां चतुर्दरयां राच पुरांचनस्तव भवनस्य
द्वारि इताशनं प्रदास्यति । पुरुप्षमाः पांडवा मत्रा
सद्‌ ्रदग्धन्या इति तस्य दुर्मतेर्घा्तराष्रस्य व्यव
स्थित्तम्‌ ।
हे पाण्डव! विदुरेण म्लच्छवाचा किंचिच्च
„ उक्तोऽसि 1 तत्वफा च तयेत्य्तमेतद्धिग्वासकारणम्‌।
सत्यध्रातिः छुतीपुत्रो य॒धिष्ठिरस्तश्चवाच । देसौम्य!
त्वां विदुरस्य सुदृदमाभेजानामि । तथा छवि प्रिषं
सदा दढ भक्तिकं प्राप्ते व्वामसिजान।मि। कवेरावेन्ञातं
"किविसयोजने न वियते ।
यदि पूं पाट ठीक हुआ दतो यद प्रठ पाठककी समञ्च
मओ सका है । यदि किसी स्यानपर सदेह हु तो इती
पुस्तफका पार १० दें ।
यदि पाठक यद पाट वारवार प्टेमेतो केवल वर्ार
पठनेसेदी सेधिस्थान खोलने ओर उनका अः जाननेकी
विष्ये पाके मने स्वयं उस्थित दो सफदीदे 1
(३३)

एक एक पाठ ब्रं वार पठनादी एक अविषुगम उपाय ई ।


अव इत पाठे अये ङ संधि सोठकर प्रतत दै-
१ पुराऽदल्या = पुरा अस्या ।
२ गौनम कपिः = गौतमः कपिः।
३ पपोऽतप्यत्‌ = तपः अत्य्‌ 1
२ इटो भौतमस्याश्चममेकदाजगाम = इद्रः गौतमस्य
आश्रमं एकदा आजगाम ।
५ तदेन्द्रौ विपण्णवदनश्वाभवत = वदा ईन्द्र
विप्ष्णवदनः च अभवत्‌ ।
६ एतद्वनं = शत्‌ यनं ।
७ चाधुना = च अघुना।
< विन्वामित्रस्पर्यैः = विश्वामित्रस्य ऋपे।।
९ रामलक्ष्मणावपि = रामलक्ष्मणौ अपि ।
१० काथिन्नरः = कः चित्‌ नरः।
११ पादितोऽरन = प्रदिवः अस्मि।
१२ कयेरविन्ञातं = फेः अिह्धतं ।
इसी प्रकार अन्यान्य संथियोके विषयमे पाठक विचार कर-
फे वथा पूर्वपाठ देखे समञ्चनेका यत्न केर । धयानसे
देखनेसे
इसमे कोर कठिनचा नष्ट रहेगी !
३(ख.पा मा. भा.५)
(३४)

पाट १२
अकारान्व नपुसरूठिंग छन्दक रूप निम्नलिखित प्रकार
हेते ई--
१ मिच्नं-मित्र | 9 मिच्चाय-मि्के लि
(देमि! =(ह) भित्र | ५ मिननात्‌-मिव्रस
मिच्र-मिव्ररो | ६ मिस्य = मित्रका
३ भित्रेण-मित्रस । ७ मिच्चे-मिधमे
केवर प्रथमाक्ा सूप पुष्टिगते भिन्न है 1 अन्य रूप अका-
रान्व पुग ्दोकि समान हीं दं, यइ पात" यहां ष्यानमे
घरेयोग्य दै ।इष प्रकार निम्नलिेत अकारान्त नपुंस
किमी शन्दकि रूप दोते ई--
पाप--प्राप ओषध--दवा
दर्कन--दशन तोय--जल
कार्षण्यं--रंजूषी कुखम-ए
कार्यु--क्ैन्य अन्ज--क्मल
इः क्ट _ चक्र--चाक
व्रत-- व्रत,निपम सूप-तुदरता, स्वस्प
दान--दान सावष्यं---सुद्रठा
अंनःपुर-अ्दरका कमरा नच--आंव
एदथ-दूदय चचं-धागा
(३५)
संस्क्रत-वाक्यानि ।
१ पापी मनुष्यः पापात्‌ कथं मुक्तः मवति १२ तव
दश्शंनाय अदं अय अचर जागतः। ३ दानसमय काषः
ण्यं मा डुरु! ४ रूपाय ओौपधं देि। ९ तृषिताय तोय
देदि । ६ उद्यानात्‌ कुखमं स आनयति । ७ जरे अञ्जं
. भवति \ ८ मनुष्यः दुःख न वाछति। ९ अह्‌ त्रत चार"
प्रयामि । १० सत्यं एव परमं त अस्ति ।११ ज्ञानस्य
दानं धनस्य दानात्‌ भ्रेषठ ! १२ ग्रहस्य मध्ये, अतःुर
भवति । १३ अंतःपुरे शद पत्नी वसति 1१४ इदस्य
सखे अमृतं हृदये च विषं मवति । १५ परय, रथस्य
चक्रं कथं भ्रमति!
भापा-वाक्य। ~
१ पापी मनुष्य पापे कैते युक्त होता २तेरे दृषन
के रियि मेआज यदा आगया। ३ दानके समय कज मत
कर) ४ रोगीको ओषध दो। ५ प्पासेके किणि जरु दा ।
दे भागते फूल वह खाता है ७ । जरम कम्र दता दं।
< मनुष्य दुःख नदीं चाहता है। ९ मं वत फरगा। १० सल
ह भ्रष्ठ चतत ३ । ११ ज्ञानक! दान धनके दन चद ।
१२ पर्क मध्यमे अवपुर दोवा ई । १३ अतपुरम षरका
स्वामिनी सी रहती दै । १४ दुष्टे युखमे असत आर्‌ हृदयम
विप होता दै। १५ देख रथका चक्र केषा चूमवा ६ 1
1
८३६)

संस्छृत--वाक्यानि ।
शदे वालङ्स्य रमणीय रूपं अहे पयामि। १७ सः
पुदपः स्दपेण चलेन छावण्येन च अतीव सुंदरः असिति ।
१८ तस्थ नेन्न इदानीं सम्ण जातम्‌ । १९ तत्‌ श्वेतं सत्र
जज आनय ।
भावा-वाक्य।
१६ पालकक। रमणीय दप मे देखता ह । १७ वह पुरुष
रूप, परु ओर लावण्ये अत्व सुद्र द । १८ उसका नेन
अच रोगी हुय। । १९ वद सकद घागा दां ला ।
सस्करूत--वाक्यानि
कविः सूत्रेण यक्तेपवीनं करोति । यथास नेत्रेण
स्प परयति तथा कणन दाब्दं श्रुणोति । तस्प स्वरूपं
पद्य । यद्यस्य चक्रं इदानीं न ्रमलति। सः यत्रस्प
व्क कदा श्रामपिष्यति १ हृदयं दद्धं छक 1 तत्पापं
मा अस्तु । यथा अतभ्वुरे पचरी रमिता गृहाद्‌
यदिः पचः भ्रमति। दानेन पुण्यं नवतिवा नएयदि
दानेन पण्यं नवति दित्यं दानं पिन करोषि?
पाठ्कये वाद्य पटे वया स्वयं अपने मनसे उक्त छन्दक
प्रयोग करङेवास्प बनि भीरयदि दो सकङेतो कः स्वान
सपि मी परनानेद्ा यत्नफं।
(३७)

पाठ १३

# ˆ संस्छृत-~वाक्यानि।
१ जनकः उवाच- दे खुनिपुंगव! अत्र अस्ति

धनुष्यं रांकरश्य 1 रक्षेद कृषतः मे लंगरत्‌ उत्थित
च असिति ३ क्षें सोधय ना न्धा अतः
एका सुता
रः
सा सीताइति नाम्नाविश्चता।४सा इदानीं स्वयंव
राजानः
योग्या संजाता । ५ वर्धमानां तां सतां सवै
ं इच्छतां
अचर आगत्य वराेतुं इच्छन्ति। ६ वरधितु
से
अपि तेषां कन्यां न ददामि वीर्यश्ल्का इति 1७
नृपतय; वीध जिज्ञा सवः अत्न उपागच ्छनः ।
भापा-वाक्य।
धंफरका
१ जनक बोला-कि हेनि [गव] भष्ठ यदं है
सेवी ( पतः ) मि करनेवा ले मेरे इरे
धसुप्य 1 २ कलेषातेने
उतपन्न हुई एक पुत्रौ ओर दै । ३ वतका शोधन
इस नामे [विशता]
[खन्ध] प्राक्च की इसलिए चह सीता
प्रसिद्ध ३ । ४ वह अथ स्वयंवरके कयि योग्य हो गई)
ठग यहां अआकरवरना
५ चदनेवाखी उस सीताको खच राजा ं ] को
उन [राजा
चाद दै । ६ वरनेकी इच्छा वरमेव छस्का]
भौ कन्या भरं नदी देता हूं।[ करथो |यद्‌ [बी्य- जि-
परते उनेयोग ्प दै । ७ सथर राजल ग श्ौर्यकी
वीक हि
ज्ञास कफे यहां आमपे।
(३८)

संस्कृत--वाक्यानि।
८ तेषां पुरस्तात्‌ “मया रीचं धुः उपाहतम्‌ ।
९ तस्य ग्रहणे तीखने अपिवातेनृपाः न रोकः
१० तत्‌ एतत्‌ परम भास्वरं घलुः रामलष्ष्मणयोः
अपि दरोपिष्यामि। ११ रामः यदि अस्य आरोपण
कुयात्‌ अरं सीतां तस्तरे दयाम्‌ । १२ ततः जनकेन
समादिष्टाः सचिवाः प्रयासेन धकं तत्र आनया-
मासुः । १३ मदर्थः वचनात्‌ तच्च धचुरद्ष्रारामः
अव्रवीत्‌ । १४ इदं दित्ये धल; पाणिना सस्प्शाणमि।
तस्य तोठने पूरणे अपि यलयान्‌ च भविषप्यामिः}
भापा~वाक्य।
८ उनके सन्धुख मेने शिवजीका घठुष्य लाया । ९ उ्तफरे
पफडने ओर तोरनेमे मीवे राजा नदी समर्थं हुए । १०
वह यह परम तेचस्वी धनुष्य रामलघ्मर्णोको मी दिखाङंगा
११ राम यदि इसका (धारोपणं) देरी चदायेगाचोमें सीता
उसको दगा} १२ ठव जनकने अदेश दिये हद्‌ मत्री प्रपाते
धयुप्यषो वहां छाने छे । १३ म्पे वचने वह धुप्य
देखकर राम चोदा । १४ दस दिव्य पचुप़ो ( पाणिना )
इथे स्प करवा हं। उनको तोखने ओर पूर्णं करनं मी
यत्नवान्‌ दोगा 1
(३९)
पाठ १४ .
संस्छृत--वाक्यानि ।
्‌ । ठीलया
१ एवं उक्त्वा रामः धनुः मध्ये जब्राद
च । २ यदा रामे ण मेव अरोषिता
पूरय ामास
राजा जनकःप्राजलिः
तदा तत्‌ धनुःषमञ्च च। ३ न्दा
। अचिन्त्य
विन्वामिन्च उवाच । ४ अत्यद्भुतं इदं
अताक्षितं च मया) ५ सुतासौता रामं -मतौरं
मन्रिणः च्रं
श्राप्य शीति आहरिष्यति । दमे
यां गच्छन ्तु । राजान ं दङ्षरथ ं च अत्र जानन्तु ।
अयोध्
अयोध्यां प्रावि-
७ एवं समादिष्टाः दूताः च्रिरात्रेण
ं राजा न जनकस ्य छते कुशलं
चान्‌ । ८ वृद्धं दशरथ
च पप्रच्छुः
. भापा-~वाक्य 1
धीचमं पकंडा ओर
१ सा पोर रामने धृदुष्यको
ा पूरण किया 1 २ जप रामने ( मैरी ) डा चदा
लीर जनकंदाथ
तध बह धञुप (षम ) टट गया । ३ तव राजा
यद है 1 अर्चिस्य
चाड वि्ामिन्रे बोला । ४ अति अद्ुवसीता रामको पति
ओर मरते अवाि व दै । ५मेरी जडकी
मंत्री शीघ्र अयेोभ्याको
शापन कर कीर्तिं कमायेगी। £ मेरे आंय । ७ इप्न प्रकार
जाय खर राजा दश्चरथको यषा ठे
यामें प्रविष्ट इण 1
अद हए दूत रीन रात्रीके बाद अयोष् ।
े लिय इश्चल पने रगे
द बद्ध दशरथ रजाका जनक
(४०)

संर्कृत~ वाक्यानि ।
९तव पुत्रेण रासेण सीता निजिता। १० अतःजनकः
राजा विवाहमंगलाय भवन्तं सपुरादितं निमच्रयति।
भाषा-वाक्रव |
९्तेरे पुत्र यमने. सीवप्को जीतलिया हे। १० इष्‌
लिए जनफ राजा विवाहमंगर्डे कपि ( भवन्तं) अपकर.
पुरोदिवोक साथ निमे्रण देतादे। | ॥
पारक इस पाठको खूब चैयार करं ओर अनेक षार पटे ।
संधि किए. हुए वाक्य।
१ अच्रास्ति धठुष्यं चंकरस्य । हरंक्रस्य धनुष्य
मघारिति । धतुष्यमस्त्यच्र शंकरस्य ।जस्त्यत्र धडष्य
द्ंकरस्य ।
२ क्ते रृषतो मे ागलद्धुत्थिनका सुता चास्ते ।
ज प्तन्न षता खांगलाद्कुत्यितैका चास्ति खता | स्ता
नयास्त्यका लगदादरुल्थना म क्च कपत;
३ ष्चें दोघयता छजर्धाऽतः सा सतेति नाम्ना
विश्युता। ठञ्धा कषे शोधयनाऽनः सीतेति नाम्ना

ध सेदानीं स्वग्वरयोगया संजाता 1 सजातेदानीं


सास्वयवरयोण्या। स्वयवरयोग्या सा संजातेदा-
नीम्‌ । ।
(४१)

पाट १५
४ श्लोको पाठम पिले पद देक अन्वय दिया जाता था
दै।
परत इत पूस्वकके पू्पारपेदी पद देना वंद फिया
प्रादकोको प्दके विषयमे सदेह हथावे वे अन्वये पदोको
पद्‌
देख सकते ह । पाठक स्वयं अन्वयको देखकर शोके
रिखनेका अभ्पाप क । इससे उनका अम्याप्त बरहुतदी बद
जायगा ।

यथा तस्य तथा नस्त्वं निरवशेषा चयं त्वचि
॥९॥
भवतश यथा तस्व पाटयास्मान्यथा कविः
( म० भारत आदि १४९;
वयं खयि
अन्वयः-- यथा स्यस्व । तथानः लं तथा,
निरियेषाः । यथा तस्य वथा मवतः। यथा कविः
अस्मान्‌ पारय ¶॥
(न)
अस तैसा उतत पिदुरके ल्थि तूदै(तथा) वैचा )
इभारे लियेत्‌दे। वयं) दम (खयि)केरेअदर (निर्विशेषाः
चैसा
विदपवारदिव इ [अथच्‌ ठ अन्य माव नदी रसते]
उस बिदुरके विषयमे पेतेदी (रवः) आपङ़े विपयमें [हमारे
उसी प्रफार तुभ
सनम भाव ह] लिप प्रकार (कविः) विदुर
करो ।
मी ( अस्मान्‌ ) मारी (प्राय) र
मे मतिः।
हृदं शारणमाग्रय मदधेिति ॥ १०५.
पुरोचनेन विदितं धातेराष्टूस्य आसनात्‌
* ` (४)
अन्वयः-इदे आग्रेयं शरणे धार्तराष्ट्रस्य चछासनाद्‌
शुरोचनेन मदर्थे विदिते इत्ति मे मतिः॥
अथ-पह (अप्रियं) अयते जठनेयोग्य { छरणं ) परं
धृतराष्ट्‌ पुत्री ( श्चापतनात्‌ ) आज्ञा पुरोचनने (विदित)
मेरे लिपि निभीण किष देसा मेरा मव दै।
स पापः कोचावाश्ैव सषदायश्च दुर्गतिः ।
अस्मानपि च पापात्मा नयकर परधाध्ते ॥११॥ .
अन्वयः-त दुर्मतिः पापः कोशवान्‌ च ससदायः एव
"पापात्मा अस्मान्‌ अपि निध्यकारं प्रवाधते ॥
अर्थ--वद दु्टुद्धि पापी (कोग~-वान्‌) खजानेते युक्त
अभीद्‌ पनवान, (स~सदायः) सदायी जनेति युक्त पापात्मा
{ अस्मान्‌ ) हमको (यपि) ही सदा सवदा बाधा कत्ता है।
स भवान्मोक्षयत्वरमान्पत्नेनास्माद्धुनाश्चनाच्‌ ।
अस्मास्विह दि दग्धेयु सकामः स्यात्सपोधनः)९२
~ अन्यपः-षः मवान्‌ यस्माद्‌ हुतता्नाद्‌ यसन अस्मान्‌
`मोधयतु दि अस्मासु दद दरधेपु सुयोधनः सकामः स्यात्‌
अ्ध--चद्‌ ( भवान्‌ ) आप ( अस्माद्‌ ) इस अप्रिते
यल्नके साय दमरक्रो (मोक्षयत ) छुंडा्ये ॥ क्योकि यां
{ अस्मासु दम्प ) दम जल जनिषद्‌ (खुयोघनः) दुर्योधनं `
¶{ सकामः) सफल शच्छावाठा दो जायगा |
इदे तद्भे नूनं तस्थ कम चिक्गीर्पेलम्‌ 1
प्रागेव विदुरो वेद तेनास्मानन्ववाधयत्‌ ॥ १४॥
(८४३)

अन्वयः-तस्य इदं विषितं कम नतं अमं । विदुरः


माशन बद । तेन अस्मान्‌ अन्वबोधयत्‌ ॥
_ अर्थ-उका यद ( चिकीर्पितं ) संक्षि करम ( नूं )
निदेद्‌ अलमहै। परिदुर (पराक्‌ ) पिरे ठे दी ( पेद)
(अन्ववो-
जानठा । (तेन ) इत कारण (अस्मान्‌ ) इमको
भयत) सावधान किया।
सेयमापदनुप्राघठा क्तत्ता यां दृष्टवान्पुरा ।
पुरोचनस्याविदितानस्मस्त्वं मतिमोचय ॥ १५ ॥
अन्वया इयं आपत्‌ अचुप्रा्ता । या कचा पुरा द्-
यान्‌ । सं पुरोचनस्य अधिदिवान्‌ प्रतिमोचय ॥
स-व (दये) यह आपति परह हह दै। (यां) निषे
पुरोचन
{ चा ) बिदुरने पाठे ( दवान्‌) देखा था । तु
हमको
दो ( अ-विदितान्‌ ) विदित न देवे हृष (अस्मान्‌)
) हुडा । ॥
( प्रतिमोचय
स तथेति प्रतिश्रुत्य लनको यल्नम ास्थि तः
परिलाघ्ुलिकिर्ाम चकार च मद!दविखम्‌ ॥ १९.॥
अन्वयः-स सनकः तथा इदि प्रविश्य यत्नं आवः
परिसा उर्किपन्‌ नाम मदर्‌ बिलं चकार च ॥
( प्रतिश्रुत्य )
अर्थ-द सोदनेगङा ( वथा ) के देमा
ठगा। (वरिण ा) संदफ़ (उत्किर न्‌ नाम?
फ हकर यल करने
सद्म मिष बडा पिल कवा र्दा ।
(४४)

इन शोकम अयि संषियोके पद्‌ जप देखिये-


१ नस्त्वं~नः खं
२ मतथ = मवतः च।
३ मदथमिति =मव अथहइति .
% पारुयास्मान्‌ = पाठय अस्मान्‌
५ कोश्ाव्यिव = कोशान्‌ च एव 1
६ मोक्षयत्वस्मान्‌ = मोक्षयत अस्मान्‌ ।
जयत्मेनास्माद्भूतारानात्‌-यसनेन अस्मात्‌ हुवारनात्‌
< अस्मास्व्‌ = अस्मासु इद 1
९ प्रागेव = प्रार्‌ ए
१० विदुरो वेद = विदुरः वेद ।
११ सेयमापदतुप्ाप्ठा सा इयं आपत्‌ अवुप्राह्ना ।
१२ आस्मास्त्वे = अस्माच्‌ त्वं ।.
ये सेधि देखकर संधि साथ पारक परिचिव हों ।
सधि किष हष चाक्त्य ¦
यधा तस्य त्वं तथैवास्माकं त्वमरप्ति। यथ। कयिः
रस्मरान्पालयति, तथेव त्वमपि पाठयास्मान्‌ 1 इदं
छाक्षागृहे धा्तराष्स्वाक्षपा सुसेचनेन . निर्धितमिति
मम मततिः! स दुर्तिः पापो दुर्योधने धनवान्‌ सहा-
स्पवां्यास्मान्नियं परचाधते + जतो -नगवान्‌ यत्नेना-
स्पाद्धुनाछनादस्मान्परक्षयतु ।
(४५)
पाठ १६
दिया
यदि थापक पूं पाठक हयो चुकेदं तो इस पाठम
दुआ सरल सैस्छृत आपके ध्यानम आ जायगा । दाखय-
जनक उवाच-दे सुनिषुगव } अन्रास्ति ठ्य
शोक्ररस्य। क्षेत्र कृपतो मे लङ्गखादुत्थिनका सुता
ग्यासिति। चनं शोधयता ठज्धा जलः सा सीतेति नाच्ना
। वधमान
विश्रता 1 सेदानीं स्वयंवरयोग्या संजाता
तां सीतां सव राजानोऽत्रागत्य वरापेतुमिच्छान्त,।
चाप
वरपितुनिच्छतामपि तेपां कन्यां न ददामि
शल्केति। सवं पतयो वीर्यं जिक्ञासयोऽचोपागच्छन्‌।
प्रण
तेषां पुरस्तान्मया शवं धसुरुपग्हतम्‌ । तस्प
भास्वरं
तोलनेऽपि वाते नृपान शोकः । तदतत्परम
घन्‌ रामलक्ष्मणयेोश्चापि दहोयिष्यात ।
दयाम्‌ ।
रमो यद्यस्पारेपणं छर्याददं सीतां तस्म
ततो जनके न समादिष ्टाः सचिवा ः पयासे न धतुस्तः
चानयामासुः।
त्‌+ इदं दिव्यं
मह्चर्यचनात्तदृष्रा रामाऽतरवाः पूरणेऽपि यत्न-
घु; पाणिना संस्दकषामि तस्थ तालन
चांश्चि मदिष्यासि ।
्‌ । लीखया पूर-
एवष्ुक्त्वा रामो घनुभैध्य जग्राद
ी आसेपिना तदा
यरानाष्च च। यदा रामेण मीर्य
तद्धसुधःनञ्च च )
(४३)

तेषा राजा जनकः पांजदिरविश्वामिच्सुवाच। अदय~


दुतमिदम्‌। जनिल्यमतर्दितश्च खया! मे सुता सीता
रामं मततौरं पराप्य कीर्षिमाहरिष्यति। मे मंत्रिणः
शीघ्रमयोध्यां गच्छन्तु । राजानं दरारथं चाच्ानयन्तु।
एवे समादिष्टा दृनाचिराच्रेणायोध्यां भ्राविदान्‌।
चद्धं दार्थ राजान जनकस्य करते शलं च परच्छुः।
त्व पुत्रेण रामेण सोता निर्जिता । अते। जनको
राजा विवाद्‌मङ्गलाय भवन्तं स एरोदितं निमन्धयति।
पाठक इसको बार चार पटे । अनेक वार पढनेषेदी यद
सरल संस्कृत प।ठकोङे समन्षमे आ जायगा ।
यदि किसी स्यानपर्‌ अर्थके विषयमे अधवा संधिकं विप
यमन सदेह हज ते! पारः पूवद तेरदये पामे देखे । वहा
वाक्य देखनेसे खव संदेह निश्च शे जांयगे । वहां हरएक
वाक्य पद्च्छेद्पूैक दिया इथ दै । ओर पृथे चन्दार्थं मी
दिया है । तथापि उसको न देखते हृणएदी पाठक इष पारको
समन्ननेका यलन करे! थव ओर देखिये-
पथा तस्प त्वं, तथा नस्त्वम्‌ । वयं त्वयि नि्धि-
क्रोषाः। यथा तस्य तथा वत्तः | यधा कृविं तथा
त्वमस्मास्पारेय ।
त शदम्नेषे उरणं धा्तंराष््स्य चासनात्पुतेचनेन
विदितमिति मे भतिः।
(४७)
स दुमतिः पापः कोशवांश्च ससहायश्रैव पापा-
त्माऽस्मानपि नियकार्टं प्रवाधते ।
स॒ मवानस्माद्धताक्ञनायत्नेनास्मान्मोक्षयतु
दयस्मास्विह द्धेषु स्योधनः सकामः स्थात्‌ । तस्येदं
चिकीर्षितं कर्म नूनमद्युमम्‌। विदुरः प्रागेव वेद ।
तेनास्मानन्ववोधयत्‌ ।
सेयमापवनुप्राघ्ठा । यां क्षत्ता पुरा दृष्टवान्‌ ।त्वं-
पुरेचनस्याविदितानर्मान्परतिमोचय ।
स स्वनकस्तयेति परतिश्त्य यत्नमरस््ितः । परि-
खापुत्किरन्नाम महदिरं चकार च ।
प्राठक खो भी वारंवार पदं । पदनेते संधि खोरनेकी
पिधिङ्घात हो सती दै। यदि किसी स्थानपर संदेह हुतो
१५ रौ पाठ देवे वदां इसके मूख शोक, अन्वय, अथं आदि
सव वियमान द । यदि पूं पाठ ठक दो चुफादै तो इसमे
फो कठिनता ही नदीं रदेमी ।रंतु किसी कारण सदिद हुभा
तो पूं पाठ देखनेसे निद हो सकता है ।
निम्बख्गिव प्रशनोकि उत्तर संख्छतम दी दीजिये
१ कस्य घलुष्यं नत्‌ आसीत्‌!
२ सीता कथं भाषा १ केन भाता?
३ स्वयंवरसमये सय राजानः किं कुवन्ति १
४ तनूपाः तस्य षटुष्यस्प तोखने प्रहणे चा समर्थाः
सन्तिवान ?
(४८)

प तत्त; रामेण कि कृतम्‌ १


ष यदा धनुः चमञ्च तदा जनकेन किं कृतम्‌ {
७ जनकस्य मन्त्रिणः दशरथं किं जुः ?
< आग्नेयं चरणं केन वेहतम्‌ १
९ कस्य शासनात्‌ तन पवैदितम्‌ 1
१० कः प।पात्मा दुमातः!
११ तेन पापेन फं क्तम्‌!
१२ चिदुरेण किं कृतम्‌ ?
इने प्र्नोका उत्तर संस्छृतमें दी देनेका यल कोजिये।
यदि उत्तर स्वयं नयज्ञानो इसी पाठके पूर वाक्य देखकर
उच्तर दीजिये ।दसा करनेषे दी आपकी उन्नति निःसदेद
दो सकती ६ै।
` प्र्चोके उत्तर ठीक आनेतकर आप इत्त पाठका अम्पास्त
करते रहिये ।
सेधि किये हुए वाक्य ॥
तत्कस्य धचुष्यमासीत्‌ । छपास्तस्य धनुष्यस्य
लोलने दण वा मथः सनि वा न {ततो रामेण
ङि छृतम्‌ १ यदा धुप्रैभञ्ञ तदा जनकेन किं कृतम्‌
जनकस्य प्रन्विष्णो दशरथ केसूचुः ? अश्रेमं क्रणं
केन विदितम्‌ १ कस्य दासनत्तेन विदितम्‌ को
वुमत्तिः पापासा१
८४९)

पाठ १७
सस्टरत-दाक्यानि।
१ ततः दशरथः प्रिथिलां उपेयिवान्‌ । जनकः च
पूजां कल्पयित्वा एनं उराच । २ दिष्ट्या प्राप्तः असि
खट्‌ वसिष्ठेन । ददानि सीतां रामाय ऊर्मिलां वक्षन
णाय च। ३ विन्वामिच्रः च उवाच । राजन्‌ ! सदः
यर्भसंवंधः रामस्य सीतया सद्‌, टक्टमणस्य च ऊर्मि-
रपा सह्‌ 1 ४ अन्यत्‌ च । यवीयसः जनकभ्रातुः श
ध्वजस्य अपि खुताद्रयं अस्नि। ५4 नरतशद्ुघ्नमोः
पत्न्यथ सुतद्धयं जपि योग्यम्‌ । ३ चक्तिठन अपि
तत्‌ अनुमतम्‌ 1
मृप्रा~वाक्य।
१ प्रयाद्‌ दशरथ मिधिलाके प्रति चला । जनकने पूजा कर्‌
उनपे मापण किया । २ सुदवततु यदांप्रा्हुजा ई बिक
साध।देवा हंसीपाो रामके लिये ओर उमिंाङो सक्षमणके
चिये। ३ विश्वामित्र मोदे, हे राजन्‌ ! योग्यही परमसंयध ई।
रामा सीदाक्रे साथ रक्ष्मगफाउमि्तके साथ ।४ अयद
कि जनके ( य्रीवस्तः) छोटे माकृ्धवरीमीदे
ठडक्रियां ई । ५ मरव ओर श्टपररी पतिन दिश रेदोनों
लडकियां योग्य ह 1 £ वसिष्ठ मी उसरी अतुमदि दी ।
४ (ठ. पा, मानमा. ५)
८ (५०)
संस्छृत-वाक्पानि ।
४ जनकः तु प्राज्ञिः उवाच । धन्यं मन्ये
मम कुलम्‌! < यततः उमौ अपि छमिपुंगवौ युवां |
अस्माक फुलटसवध सदश ज्ञापयतः। ९ एकन एव
अद्धा चत्वारो राजपुरा; चतदखणां राजपुत्रीर्णा
पाणीन्‌ गृहन्तु । १० ततः सर्वा मरणभ्रूपितां सीतां
सेखानीय, जश्नेः पुरस्तात्‌ संस्थाप्य, राजा रामं अत्र- |
वीत्‌ । ११ मे सुता हयं सीता अथ तव सह्धम-
ष्वारिणी, प्रतीच्छ एनां पतिव्रतां, छायां इव अनुगामि-
नीम्‌! १२ ततः सवे महषयः साधु साधु इति जचुः।
माषा-वाक्य1
७ खनक तो हाथ जोडकर बोला, फि धन्य मानता हंमेरा
ङक 1 ८ क्योकि ( युवां ) आप दोनो मी यनिधेष्ठ हमरे
सससयषक्षो योग्य ब्ञापय्रतः)फह रहे है। ९ एकदी दिन चाय
राजपुत्र चारो राजयुत्रियोका (पाणीन्‌) द्योको (गृहन्तु).
सेवे 1 पाणिग्रहण फरं । १० पश्चात्‌
स भूषणो भूरित सीता -
को खा, अघ्निके सामने (संस्थाप्य) रखकर राजा रामे मोटा!
११ मेरी पुत्री यह सीता आजसे तेश सदपर्मबारिणी (ठैर
साथ धर्माचरण करनेवाली) इच्छा कर इस प्रविवताकी, यद
छायाफे समान ( अदुमाभिनी ) पेते अनिबाखी ्ै। १२
चय सय महपिं “ उचम ह ` ेसा कटने रगे ।
(पष)
पाठ १८
संस्टृत-वाक्यानि।
१ लक्षमणं भरतं शाद च तथैव कमेण ऊभिलटया
माडव्या श्ुतकील्यौ च सह संयोजयामासुः। २ ते
अभि तिः पररिकम्य भार्याः ऊहुः 1३ अथ रान्यां
व्यतीतायां विन्वामिचः, आपृष्ा रामच, उत्तरपर्व
जगाम । ४ राजा दश्षरथः अपि मिधिलाधिपर्तिं
जनकं पुष्टा जयोध्यानगरीं आश्य प्रस्थितः । ५ मामे
त क्षधियविमर्दनं जामदग्न्यं रामे दश्ञरथः ददक्ष !
६ तव्‌ दकरथः प्राञ्चः भूत्वा ‹ मयं
ज देदि ' इति
तं पाथेपामास।
भार~याक्य।
क्ष्मण मरत शन्रुप्रको उसी कमते ऊमिद।, मांडवी ओर
शतकीतिंे खाय संयुक्त फिया। २ उन्दने तीनवार अग्मिफी
परिक्रमा फर जार्थाओके साय ( उदु ) विवाद कपा । ३
तवे रघरी व्यवीव दोनेपर विशवाभित्र पकर राम्द्रको,उचर
पर्ववफो चटा । ४ राजा दश्रथमी मिथिलाक अपीश
चनफ़ते पूछ कर अयोध्या नगरीको (आर) षीप्रदी चठ! 1
५ मामे तो कत्रियपावफ़ अमद्प्िषुत्र रामो दश्नरथने
देख। । ६ तम्र दशरथने हाथ जोटकर ^ अमयदो ' देसी
उसी प्रार्थना की ।
के
(५९)

संस्कृुत-वाक्यानि ।
७ अनादृत्य तदू वाक्यं, रामं एक जामदग्न्यः
उवाच । पय अद्य एव मे पराक्रमम्‌ । ८ रामः
अपि घतः सन्ती उवाच । ब्राह्मणः असि त्वम्‌ ।
तस्मात्‌ ते प्राणे न हरामि) ९ ततः जामदग्न्यः `
महेन््रपवतं तपथरणं करु गतः, रामः अपि
अवोष्यां प्रासः
भापा-वाक््य।
७ अनादर कर उस वाक्यका,रामकोदी जमद्नषुत्र बोला ।
देख अर हयमेरा पराक्रम। ८रापमी धनुष्य सज्य कर
भोला, क बाक्षणद त्‌इषाय वेरा प्राण नदीं हरण करता।
९ पश्चात्‌ ्नमद्िपुत्र महेद्रपवं्तपर वप करनेके लिए गया
ओर राम मी अयोष्याको प्राप्त हआ ।
संथि किये इए वाक्य ¦ ॥
अनादृत्य तद्वाक्यं राममेव जामदग्न्य उवाच।
परयादयैव मे पराकमम्‌ । रामोऽपि धः सज्जीकृत्य
याच । ब्राह्मणोऽद्षि त्वम्‌ । तस्मात्त प्राणै न दुरामि।
लतो जामद्रन्यो मदेन्द्रपर्वतं तपश्चरणं कतुं गतः,
रामोाऽप्ययोध्यां प्राठः 1
(८५३)

पार १९
चके च षेदमनस्तस्य मध्ये नातिमदद्वम्‌ ।
कपादयुक्तमक्ञातं समं भूम्याश्च मारत ॥ १७॥
(म. मारत आदि. अ. १४९ )
अन्वयः--हे मारव ! तस्य वेदमनः मध्ये न अतिमहद्‌
कषाटयुक्ते अज्ञाठं भूम्याः च पमं पिल च्रे ॥
-अध--द भारव ¡ उस ( वेश्मनः ) षरे मध्यमे ( न
अविमहत्‌ ) अच्येत बडा नदी ओर (कपादुक्त) किगडासे
युके तेथा ( अन्ञातं ,गुप्त (भूम्याः सम) भूमिके षमानही
(बिद) परिख ( चक्रे) वना दिशा।
पुरोचन भयादेव =पदधात्संबुनं सुखम्‌ ।
संतस्यवतु गृदद्वारि वसत्यद्चभषीः सदा ॥१८्
अन्वयःपुरोचन+भयाद्‌ एव संष्रत्ं घखं व्यदधाद्‌ । तः
जश्मधूः तस्य गृदद्व ह सदा बसति) .
अथे-- पुरोचने मयते्टी उस प्रैलका ख ( स्वे)
दंश हु पेद (व्यदधात्‌) किया ।वद ( अद्म-थीः ) दृ्ट-
बुद्धिवाला उस धरे दमे दी सदा (वपति) रद्वा धा 1
तम तते सायुधाः स्वे वसन्ति स्मर क्षपां धप ।
दिवां चरन्ति गयां पांडवेया वनाद्भनम्‌ ॥ १९ ॥
अन्वयः--दे बृप! ठत सर्वे पांडवेयाः सुधाःष्पां
तथ वत्तन्वि स्म, दिवा वनाद्‌ यने मृग्यां चरन्ति ५ ४
८५७) `
अर्य-े राजा! वे सच पाड्के पुत्र { स-भापुषाः )
दयिपारोके समेव (ष्पा) रात्रेके समय पहा (वसन्वि सम)
र्वे थे । (दिवा) दिनके समय एक चनति दूसरे वनको मृग
याके सिपि ( चरन्ति ) धूमतेये।
विन्वस्तचदविन्वस्ता वच्वयन्तः पुरोचनम्‌ ।,
अतष्ट स्तु्वद्राजचनषुः परमविस्मिताः ॥ २० ॥
अन्वयः-हे राजन्‌ पुरोचने वध्वयन्तः, अविश्वस्ताः विश्व-..
स्तवत्‌, अतुष्टाः तुत्‌, परम-वि स्मिवाः उपुः ॥ _ ,.
अर्ध-हे राजा । परोचनङो ( चश्वयन्तः ) ठमाते हए
(अ-बिशवस्ताः ) विश्वास न करदे इए णी विश्वस कनके
खमान, ( भ--तुष्टाः ) संतुष्ट न होते हुए भी संदष्ट दोनेके
समान, अतयत ८ बिता ) प्रित होकर ( उषुः) `
चसन र्गे।
न सेनानन्वमोधन्त नरा नगरबासिनः।
अन्यन्न चिदुरामात्यात्तस्मात्खनकसत्तमात्‌ ॥२१॥
अन्वयः-तस्मात्‌ खनकसत्तमात्‌ विदुरामात्यात्‌ अन्यत्र
नगरवातिनः नराः एनान्‌नअन्ववोघन्व ॥
अर्थ-~उस खोदनेवाररं (सत्‌ वम) घ्रेषठ परदुर्क (भमा-
स्य) मै्रीको छोडकर ( अन्यत्र >दूसरे नगर्वासी (नराः)
खन ( एनान्‌ ) इनो नरह ( अन्वबोधन्व ) जानते थे । `
(५५)
पाठ २०
तास्तु दद्रा सुमनसः परिसंवत्घरोपितान्‌
विश्वस्तानिव संलक्ष्य हषं चके पुरोचनः ॥ १ ॥
(म. मारत आदि. अ. १५० )
अन्वयः-परि-तेवच्छर.-उपिवान्‌ सभन; पाद्‌ दद्रा,
पिस्तान्‌ इव सर्य पुरोचनः हर्ष चके ॥
अथ--( संवत्सर ) वर्पपरय॑त ( उपित) रहे हए उम
६५ ५ पप्य

मनवा उन पाण्डोफो (दष्ा)रेखकः,उनफो दास क्षि


समान (संरक््य) अनुभव कर्‌ पुरोचन आनंद मानने रगा ।
पुरोचमे तथा हृष्टेकौन्तेयोऽथ युपिष्ठिरः।
भीमसेनार्छनौ चोभौ यमौ प्रोवाच धर्मरिद ॥२॥
अन्यपः-तथा पुरोचने टे अथ कैठियः धर्मषिव्‌
युधिष्ठिरः मीमतेनाजुनौ उम यमे च प्रोवाच॥
अध---उघ रकार पुयेचन सुट निर ( अथ ) नवर
८ कौन्तेयः ) एन्तपुत्र घर्मक्ञानी युधिष्ठिर मीष अर्जुन ओर
(उमौ ) दोनों ( यमौ) जडे मादे नुक सददेषको ( परोषा-
चनश्र उवाच) बोखा।
इस पारे छोकेमिं अये संधिङा पिप्रद-
१ वेडमनस्तस्य = वेश्मनः ठस्य ।
२ मात्तिमदृदिखमु = न अदि महत्‌ विलम्‌।
३ सम्पश्य = भूम्याः च।
४ भयदिव = मयातरूएव।
५ 1

{मद}

५ वसत्यद्युमधीः = वसतिः -अ्युम-घीः।


द सायुधाः = छआयुघाः
७ वनाद्वनं = वनात्‌-वनम्‌ ।
८ चिभ्वस्तचदविन्वस्ताः = विश्वस्तवद्‌ आवेश्वस्ता।
९ अतुटास्तु्टवनद्राजनुषुः= अतुशःतुष्टवत्‌राजन्‌ ऊषुः
१५० चनानन्वदोधन्ते = च एनान्‌ असु--अबाधन्त ।
११ तास्तु = वान्‌ तु)
१२ कौन्तेयोऽथ = कौन्तेयः अथ।
१३ भीमस्नाञनौ = मीमतेन~अ्चुनौ ।
१४चानौ = चउमौ।
१५ प्रोघाच = प्र-उवाय ।
पाठक ये संधि देयं ओर सषि पदचाननेफा यत्न करं}
समाक्ताः।
पू श्ाकोमं आये समारतोका विवरण-
१ भीमखेनार्जनौ = मीमसनः च अञुनः च
भामसेनाचुना (मीम अौर अञ्न)
२ धमवित्‌= धम वेत्ति धमवित्‌ (घम जाननेषाख)
६ नगरवाक्िनः--नगरे वसन्ति इति नगरवासिनः
( नगरप पप्ननेवाति )
% म्यनकसत्तमः = स्वनकेषु सदः (योदरमेवालमं
उत्तम ।)
(५७)

पट २९१
संस्कृत-वाचन--पाठः।
तत्तो दज्वारथो भियिलासुरेयिवान्‌ । जनकशच प्रजां
कल्पयित्वैनस्वाच } दिष्टया पराश्ोऽसि सदह वह्तििन।
दद्ममि सीतां रामायोमि्ां छक्ष्मपाय च ।
विन्वामिवथोव्च । राजन्‌ { सदो धर्मसम्बन्धो
रामस सीतया सर्‌, लक्ष्मणस्य चोर्मिलया सद्‌ ।
अन्यच्च यवीयसो जनकश्रातुः कुशध्वजस्यारि सुता-
दषमस्ति । मरतका्ुघ्रयोः पल्न्यर्थं छुनाद्यमपि
योग्यम्‌ । यकिष्धेनापि तदलमनम्‌ 1
जनकस्तु प्राञ्जविरुचाच-'"घन्यं मन्ये मम छलम्‌ ।
यत्त उमायपि सुनिपुंगवौ युकानखाकं कुखसयन्प
सष्टवां ज्ञापरयतः।
एष्तनैवाह्वा चत्वारो राजपु्ाख्तद्धेणां राजपु्रीषणां
पाणीन्‌ गृहन्तुषतत्तः सर्वाभरण भूषितां सीता समा.
नीयान्नेः पुरस्तात्संस्वाप्य राजा राममत्रवीत्‌ “मे
छुतेये सीताय त्व सहटपमचारिणी, अनीच्छैनां
पतितां) उायासिवानुमाभिनीस्‌ 1 ततःस दे पद्‌
पवः साघुखाप्वत्यूचुः। =, ।
लक्ष्मण भरतु कचनं च नैव कमेणोर्भिख्या मा
ग्या श्युतकीत्या च सद्‌ संयोजयामासुः। तेऽ त्रिः
(५८) <
"परकम्प मायौ उरुः । ॥
अथ रात्यां च्यतीतायां वि्वामिश्र जापृष्भा राम-
्न्द्रसुत्तरप्व॑तं जगाम । हि
राजा द्श्रथोऽपि मिधिखाविपर्ति जनकं पृह्धाऽयो-
ध्यानगसीमाश्चु परस्थितः 1मागे तु क्षिचियविमर्नं
जामदग्न्यं रामं दशरथो ददर्शं । तदा दकारः प्राज्ञ
ःलि्यत्वा “अमय देहीति" तं धराषैयानास ।
अनातप तद्वाक्य, राममेव जामदगन्य उवाच ^प-
इया मे पराक्रमम्‌ । रामोऽपि धनुः सञ्जीक्रुत्योवाच
“नाह्मणोऽकि स्वं; तस्मात्ते प्राणं न दुरामि |" ततो
जामद्गन्पो महेन्द्रपवतं तपथ्चरणे कर्तुं गतो, रामो-
ऽप्ययोध्यां प्रा्ठः। ।
दे भारत ! स तस्य वेदननो मध्ये नातिमदत्कपा-
-दयुक्तमज्ञातं 'म्पाश्च समं विं चकते । पुरोचन मया-
देव संचरृतं सुखं व्यदधात्‌! स पुरोचनोऽदु भषीस्तस्य
गृरदेद्ारि तु सदा तिषठति। ४८४
दे तृप!ते सर्य पाण्डवेयाः सायुधाः क्षपां तन
वसन्ति ख, दिवा च वनाद्वनं गयां चरन्ति
राजन्‌. { । दे
पुरोचनं वच्धयन्ताऽविश्वस्ता विन्वस्चत्‌,
जतुास्कष्टवत्‌, परमविर्मिता ऊयुः । तरमारनक-
-
सत्तमगदिदुरामात्पादन्यश्न नगरवासिनो नरा एना.
नन्वषाधन्त $
(५९)
पाट २२
प्रिेवत्सरोपितान्सुमनसस्नान्दद्रा वे्वस्तानि-
च संल, पुरोचनो दर्षं चक्रे । तथा पुरोचने टे,
अथ धमेविदुधिषिरो मीमाडनी यमौ च पेवाच।
शरेष्ठ उत्तमो मतुष्थो य्यदाचराति तत्तदेवेतरो
जन आचरति । यद्यदेव कूप आचरति तत्तदेव भरजा-
जन आचरि । यथ। विद्धानाचरनि तथैव साधारणो
जन आचरति । यथा त्वमाचराि तंथेवादमाचरामि।
यथाऽहूमाचरपमि तथा त्वं नाचरति ।
. सश्रष्ठ उत्तमः पुरुषो यचस्ममाणे कते तत्तदेव
खोक अवते । ययद्धफतिः अमाणं कुस्ते तत्तदेव
,अज।जनः अनुवर्तते । यचवदुपतिः प्रमाणे सते साषाः
रणो जनस्तन्तेदेवानुवर्तते ।
आतमनाऽऽत्मानमुद्धरेत्‌।षदाटमानमेवात्मनोद्धरत्‌।
कदाऽप्यारमनाऽऽत्नाने न।वखादवेत्‌। मह्ष्येण सदा
तथा अयत्न: कर्तव्यो येन तस्योद्धारो मविप्यति ।
आत्मेव।त्लनो चंघु्यवाति, तथाऽऽत्मनः दावुरण्या-
स्मैव भवाति । यः स्वकर्तव्यं फरोति स एवत्मनो
चन्धुवति, तथा यः स्वकर्तव्यं न करोति, स एवा"
त्ममः शु वाति । ।
हे मटुष्य! मनो दुर्भिदं वरं चास्तीतयसद्ाय
सत्यमेयास्ति। परंतु तस्प निग्रहोऽन्पासेन चर्येण
(०)
च भवति नान्येन केनापि कर्मणा भवति ।
यो वीर हदानीं युद्धेऽवस्थितः स विजयं प्राप्स्पति।
यो चीरः पुरुषो युद्धं करोति सोऽवरयं विजयं प्राप्रोति। `
तस्मात्वछुत्तिछठ । दे वीर ! इदानीं त्वं युद्धायोत्ति-.
छ, याश्च लभस्व | चादृ्जित्वा सन्डद्धं राज्यं शुश्व।
एते वीरा मयैव पूर्वं निहनाः । अतस्त्वं निमित्त.
माघं भव । क्षत्रस्य धर्मस्य तं शरम यद्धं क्तैन्य
मित्पेवारसिति । अतो धम्पादुद्धात्पकायनं क्षत्रियाय
न योगप नवति। ि
तस्य क्षत्नियस्य किंनगरमस्ति१स वीरः क्ष्निया
वारपुरे निवसति । नस्मान्नगरारत हृदानीमेवाच्रा-
गतः। स किमर्भमनघ्रागतःएस कढयऽस्प्रान गदरस्व-+
नगरं गमिप्यतीति त्व जानकि किम्‌?
आद वीरेणन्द्रिपाणि संयम्य शव्रणा सद्ावदयं
युद्धे कलव्यम्‌। पो वीर! निर्मलो निदो निर्विकारे .
नित्पपतो निर्दयो निर्मोदिः स एव रक्षसतनीयः।
स षव युद्धे विजयं प्राप्नोति ।
पापा मनुष्यः पापात्कथं सुक्तो भवति ? तव
ददानापाद्ुमखवत्रागनः । दानसम्प कापण्यप मा
छर । सुग्णायःपधं देहि) दृषिताय तोये देहि!
(८६९)
पाठ २३
॥ सस्करुत-~वाचन-पाठः)
# (१)

उचाना्छृखुमं स अगनयति । जलेऽन्जं मवति

मनुष्यो दुःख न वाच्छति । अहे बतं चरिष्यामि
सत्येव परमं बतमरसि। ज्ञानस्य दानं घनस्य दाना-
चेष्टम्‌ । गृहस्य मध्येऽन्दःपुरं भवति। अन्तःपुरे
गृहपत्नी वसति ।दु्टस्प ुवेऽशरूतं हृदये च दपं
भवति । परय रथस्य चक्रं कथं भ्रमति १
वालकस्य रमणीयं रूवमदं पदयामि । स पुरुषौ
-खूपेण वछन लावण्येन चातीव छन्दोऽ । तस्य

.नेचमिदानीं रुग्णं जातभ्‌। तच्छतं सूचमघ्रानय
कविः सतेण यज्ञोपवीतं करोति । यथास नचरेण
रूपं पयाति, तथा कणन शब्दे श्रुणोति । तस्य रूपं
पर्य । यन्त्रस्य चक्रमिवानींन भ्रमति । सं यन्वस्प
चक्रं कदा जामयिष्यति १ हृदयं युद्धं करू । चत्र पाचन
ग्रहाददहिः
माऽस्तु । यथाऽन्तःपुरे पुत्री भ्रमति, तथा
दानिन
पुत्रो भ्रमति \ दानिन पण्यं भवतिवान यदि
ण्यं मवति, तर्दि त्वं दाने किंन करोपि।
(२)
धम्य युद्ध
युद्धं स्प्रगस्येव द्वारमास्ति। यःक्षन्निपो युद्धे
करोनि स तेनैव द्वारेण स्वगं गच्छति । यदि
(६९)
सनो मवति तर्हिं स स्वरम गच्छति, यदिन शृतो
विजय प्रास्तरं राज्यं भामोति। ।
अतः क्षध्रिय ईह युद्धं लेन फरोति । तेन स्वगं
शमिराज्ये वा धराभरोति। परंतु यो मीरः धुरपो यद्ध
कठुं न समैः स न स्वरी प्रभोति । नाप्यत्र श्ाभि-
राज्यं प्रा्मोनि।
यः क्षत्रियो धर्मण राज्यं रक्षति, राज्यस्य रक्न- ।
णाप चावक्यक युद्धेकरोति, स-एव क्षत्रियो यद्वास्वी ,
कीरति युक्तथ भवाति, नान्यः । ।
उद्घजलं स्नानाय यग्यं मवति । उदघेजेलस्प
स्नानेन शरीरस्यातेग्यं भवति ।तेन स्नानेन रारीर-
स्ण रोगोऽपि द्रं गर्यनि। 9
एको रथो भूुभिमार्गेण गच्छति, सस्थ हत्युच्यत।
अन्यो रथो जलमार्गेण गच्छति, ख जटरथ इत्यु-
च्यते । तृतीयो रथ आक।रामार्मेण गच्छति,

विमान इत्युच्यते ।
पानः प्रजापाठनेन यद्रा इच्छति । ब्राह्यणो तान
वघनेन श्रेयो वाञ्छति ! वैश्यो धनव्ृनेनैन्वयं काक्ष-
ति। शद्रः क्मणोत्कर्पं प्राप्नोति) सर्वोऽ
पि
जनः
- स्वकमंणेव यङास्वी मवति । न त्यो त्यकत्वा सिद
फोऽपि पाप्नोति।
(९३)
पाठ २४
ह्वरो हृदयदेशे तिष्ठति । तं यदि स्वं कारणं गच्छः
सि, तर्द स एव त्वां स्वर्ग नेष्यति।
> चदि दिनसमये भानोः प्रकाशो भवति, तर्द
रा्समये सोमस्य ध्रकाशो भवति । सूर्वस्पोष्णः
भ्रकाशसतयः सोमस्य जोत; प्रकाशोऽस्ति 1
यः स्वघर्णं पारयति स एवोत्करप पराप्नोति, नान्यः)
'तस्यैव सर्वच कीर्तिर्भवति नान्यस्य । स एवोत्तमं
यशः श्राप्नोति, नान्यः।
अहं लोकस्य क्षयक्ृत्कालोऽस्मि। लोकान्समाहत-
मिहास्मिन्यद्धे रवृत्तोऽरिम । आसिन्यद्धे सर्वस्य
` लोकस्य क्षयं करतुनिच्छानि । ये वीरा जस्मन्युद्धेऽतरा-.
यस्थितासती सर्व॑ऽपि त्वाग्धतेऽपि न 'मविष्यन्त्येव ।
यो वौर इदानीं युद्धऽवस्थिनः स विजयं प्राप्स्यति।
यो धीररुषो यद्धं फरोति सोऽवइयं विजयं पराप्नोति।
तरमाच्वसुततिष्ठ । यशो ल मस्व । हे वीर श्वानीं
स्वं युद्धायोत्तिष्ठ, यश्चश्च लभस्व । दाघूखित्वा सद्र
राज्यं सुक्ष्व 1
एते वीरा मयैव पूर्वनिहताः, अतस्त्वं निभित्तमान्न
भव।
{ ॥,।
+ = 04

(६8 )
सा तािका राक्षसी रजोनेघेन रामे खतं ठयमो-.
यत्‌ । परन्तु पश्चद्रानस्तां राक्चतीं जाटिकां विव्या- -
धारासे शरेण । तेन वाणेनोरक्षि विद्धा सा राक्षसी
पपात ममार च। <
तनस््रारेकावधेन सतुष्टो खुनिवरो विभ्वामिन्ी
मशुवाच। दे रामचन्द्र! सवथाऽद्‌ सेतुष्टोऽरिप्
तेऽनेन शर्येण । अतः प्रत्याश ते स्वण्यखागि
प्रयच्छामि । तेरखः समन्विनो युद्धे त्वं शाच्रञ्चष्याति।.
दत्सुक्त्या वचिन्वाभित्रः सयाण्यद्ाणे यथासः
रामाय न्यवेदयत्‌ । ततः स विन्वामिच्नो रामं लक्ष्मणे
च गद्ित्या स्वकीयं सिद्धाश्रमं पावित ।
तत्र छतं विश्रान्तौ रामलक्ष्मणौ ^-सुनिप्र्ो.
यत्ञदीश्नां भविश्तु 'इति तमदुववन्धतुः । तच्छत्वा
सचञपर सुनयो रामल्छक््मणं परङाश्यण्ुः।
अन्य प्रयति पद्धाच रक्षतां युवां "` इति, चोचुः।
तावपि यत्ता 0डदाराय तपाचनमरक्षताप्‌ |
था राच मायां वाणो राक्नसावभ्यघावताम्‌।
परमरकृद्धो रामो मारीचस्य राक्षसस्योराक्ति मानय ।
मख्न चक्षप।
तनाचखण माराचः साग त्तः । माराच सागर

& तं षरा खुषादोररस्यात्रेवाद् रामो देगन.चिक्तप।
११

श्रकै ल 3 १ १. +

( अक ६ [द १
५ 41

| व च £

६ संस्कृत-पाठ-माला । |.
भ. । ई

( संस्छत-मापाका अध्ययन करनेका सुगम उपाय ) ~+ ॥


[8

षष्ट भग ।

क्ख
प. पीपा दोदर सातवच्छेकर
स्यश्च ~ स्वाध्यायमढक, साहिप्यवाचस्पति
-~ =
सप्तमा


टर

<"

4
=
=4
<

=>
1 सरव २००७, श १८७२, सन १९५१


भवि
समास `
सैस्छृतम “समास › दर प्रकरण विदोषप मका दै।
इस समास चिपक प्रारंभ इस मागमे किया दै । पाटकः °
यदि इस आगका विद्ेष अभ्यास करेगे, तो उनको समासः
नकः साय योडासा परिचय हो जायगा 1
` आगेके मागमे यद समास-परकरण कमद्चः समाप्त
कधिया जायगा 1
घ मागम ज सस्छतके पाक्य दिये ६, उनका विदषर `
अभ्यास पाठक करे, कथा फूरसतके समय उनको वारार
५ पटवे रहं ।
रेरा कले पाठकोको बहूव काम हो षका है ।
स्वाध्याय-मण्डल ! ठेखक
किष्ठा-पार्डी ( जि. सूरत ) $ भीपाद्‌ दामोदर सातवलकर

खर र प्रद्र
वत श्रीपाद सातचलेकर, नौ. ए..
भार्ठ सुद्रणाय्य, खाप्दाय-नन्डक, 6
" जऋनन्दाधन ` किद्धा-पणरडी, ( जि. सूरन }


+=

संस्छत-पाट-माटा
५ षष्ठो भागः
पाट
यदि खापका दस समयवकका भ्यास ठीक हो गया दै,ठो परीन्नङिसिल
सद संस्कृ भाप पमक्ष सक्ते ह~
८१)
ततो दृश्चरथो मिथिखामुपेयिवान्‌ । जनक पूजां करप
विलवैनमुषाच । दिष्य प्राप्तोऽसि सह वरिष्ठ । ददामि
सीतां रामायोिंशां रक्ष्मणय च] छु ॥

विश्वामितवरभरोवाच । राजन्‌ ! सद्यो धमेसम्बन्धो रामस्य


सीतया सह । अन्यच्च यवीयसो जनकम्रातुः कुश्वजस्यापि
सुवाद्वयमस्ति । भरवशत्ुघयोः परल्यथं ॒सुताद्यमपि
योग्यप्र 1 $
बषिषठायि वदुमठम्‌ । जनकस्तु प्राजलिरुवाच ।
धन्यं मन्ये मम ढुलम्‌ । यत उभावपि मुनिषद्धवा युवाम-
स्माकं डुरप्तम्बन्षे सदशं ज्ञापयतः
॥:
(४) .
एरेनैवाष्दा चत्वारो राजपुत्राः चतदणां रालपुत्रीणां .
पाणीन्‌ गृहवन्त॒ ।
ततः सर्वामरणभूषित्तां सीवां समानीयागरेः पुरस्तात्स
स्थाप्य राजा राममत्रधीत्‌ ।
4 मे सुतेयै सीताऽ्य तव सहधर्मचारिणी प्रतीच्छेनां
पतिव्रठां छायाभिवाचुमामिनीम्‌ । ›
ततः सर्वे महपेयः साघु साधिवत्यूचुः । रक्ष्मणं भरव
शत्रुघ्नं च वयैव क्मेणोमिरया माण्डव्या भ्रुवरील्या च
. सद सेयोजयामासुः । ते जत्र त्रिः परिक्रम्य मायी उदतुः
. अथ राज्यां व्यतीतायां विश्वामित्र घापुषटरा रामचन्द्रयुचर-
पथेत जगाम।
राजा दश्नरधोऽपि भिधिलापिपविं जनके पष्टाऽपोध्या-
जगरीमाश्ु प्रस्थिवः ।
माम तु कृत्रियविमदन चामदगन्यं रामं दश्यरथा दद,
तदा दश्ररथः; प्राञ्जछिभृत्वा {अभयं देहि `इहि वं प्राथ-
यामाप्त |
अनादत्य तद्वाक्यं राममेव जामद्रन्य उवाच । प्रह्पा-
यैव म पराक्रमम्‌ + रामोऽपि धनु सज्यीृत्योवाच।
्रा्मणोऽति खम्‌ । वस्म प्राणे न हरामि ।
तेता जामदग्न्पा सर्हन्द्रपवठ वपश्वरण कतु गतः
` रामाऽप्ययाप्पा त्राह्नः।
-~-०-
(५)
पाठ र्‌
पाठक इत पाठको दरवार ष्ठे भौर कोहं सदेह इना तो पूरवमाग्े
यदी चास्य दें ! वदां येदी वाय पदच्छेदष्वंरु दिये है! खवनिश्रशिखित
संस्कृ पाट प्रटिये-

हे भारव ¡ कस्य वेइमनो मध्ये नाविमदत्‌ कपाटयुक्त-


मन्तं भूम्या समं शिरं चकते । परोचनभयदव संवृ मुखं
व्यदधात्‌ ।स अश्ुमर्धास्वस्य गृहद्वारि तु सद्‌ा वसति ।
दे नृप! ते सवं पाण्डवेयाः साऽभ्युधाः क्षपां तत्र
सन्धि स्मर । दिवा यनादनं मरगयां चरन्ति स्म च ।
हे राजन्‌ ! पुरोचनं पश्यन्वोऽविश्वस्ता विश्वस्ववदतुश-
स्तुष्टवत्परमविस्मिता उषु ।
तस्मात्खनकसत्तमाद्धिदुरामास्यादन्यत्न नगसवासिनो *
नरा एनान्नान्वयोषन्व । परिसंवत्सरोपितान्युमनसस्ता-
नद्धा विश्वस्तानिव सैलक्ष्य पृरोचनो दपं चक्रे ।
वथा पुरोचने हे अथ कौन्तेयो धर्मबिदयधिष्ठिरो भीम
तेनार्जुनाघ्मौ यमो च प्रोवाच ।
इसको वारंवार पदनेखे पाठक सुगमवङे साय समश्च सक्ठे द । इसमें
छोर कटिनिणा नहीं हे । ज सास्य नदीं समन्ना है वह एनः पुन पठने घौर
विवार करनेसे समक्षमें जा जायगा । यदि इच्ती श्थानपर सदेद इभावो
पूं मागं देख खें 1 कदरे येडी दास्य प्दच्ेदश्वक पिये है, इशथ्पि
(८६)
उनको देखनेखे द संदेह मिवृच्च हो सर्वे है । पाठक इसी प्रकार भपनी
घ॒दि चठाते रदेगे ठो उनका प्रवेश सर्द मापामें भवि शी हो जायगा ।

भय निम्नखिखिव प्र्भोका उचर सस्कृवमेदी दीनिषे--

१ दरथः त्र उपेयिवान्‌ ?


२ दशरथं दृष्ट्रा अनकः किं अवदत्‌ १
३ वदा विश्वामित्रः प अवर्वाद्‌ १
४ राजपुत्राः कासां पाणिग्रहणं अद्वन्‌ १
५ बीवां अग्रः पुरस्तात्संस्थाप्य राजा फं यन्षीत्‌ १
६ रात्र्या व्यतीतायां मिश्वामित्रः छत्र गवः ?
७ दथररथोऽपि कां नगरीं प्रस्थितः ?
८ मामे दछरयः कं ददश १
५ ९ तं द्श्चरयः किं अत्रदीत्‌ १
१० जामदग्न्येन रामेण फं उक्तम्‌?
११ चद्‌ समचन्द्रण छ छतम्‌ {
१२ जामदग्न्यः रामः कुत्र गवः १ ई कतुं सवः
इम भोकि स्तर पाठक सस्टवमहो दृ। यि फु एविनठा प्रवीवठ इं
चो पं पदे 1 उद पाठम्‌ प्रारभव्र ओ पास्व दिये दै, एनष्धो दमने
देष्ठी एन प्रनोर उरस्यं दविपि जसश्ठदटै।


= 0 ~=
(७)

पाठ
इकारान्त नदु्काङगो शग्दोके रूप निम्नजिखिव रोषि होते
है-
१ वारि--जल ४ वारिणे ~ जरफे शि
(है) वारि (हे) जठ | ५ बारिणः- जरते
२ वारि-जरको ६ ,, --जलका .
३ षारिणा ~- जले ७ वारिणे -- जक
सेस्छृत-वाक्य ।
१ वप दूपे वारि अस्ति। २ सः दृषमः वरि पप
पिबरहि। २ अहं बरारिणा स्नानं करोमि! ४ सः वारिमे इषं
गच्छति । तस्मात्‌ वारिणः सः मण्डूक! अव्र आगच्छति ।
> तस्य वारिणः वर्णं प्य । ४
भापा-पाक्य । #
()
१ उ शपमें जल है । २ वहे वैर घर बह पीवा ५हे ।
३ भरं जरसे स्नान करता दं। £ बह जले लिथे क्क५

पाख जाता ह । ५ उस अलसे वह मेंडक यहां आता है ।
६ उच जलका रम देख ।
सख्छठ-वाक्यानि ।
व गूहे मश्वरुप्य उपरि मया ठव पृष्ठ स्थापिते
अस्ति । तव दुत्रः अयं कदा आरोहति इति र्वं जानासि
(८)
किम्‌ ? घ्रून्‌ निदत्य एव राज्यं प्राप्तं यक्यं अस्तिन
अन्यथा । यदा उपानय इवरस्य प्रसाद्‌? भवति तदा एव
यश्व सुख भव्ति, इति निवयः एव अस्ति । यदा दशरथः
अयाभ्यायां राज्यं अकरोद्‌ तदा त्मन्‌ राष्ट्र दु्टः पापी
चरः वा न आसीत्‌ । तत्र सर्वैः अपि जनः सुखपूणः
मुदिवः ई्वरमक्तः च आसीद्‌ ।
यथा मूपरकः वस्रं खादति वथा एव अन्न अपि खादति
एवे । यथा मानवः जरं पिवत्ति उथा रसं अपि पिवति एव ।
म? मनुष्यः आपणं गत्वा अग्र सदा आनयत्ति खादति च।
सः सदा एव यात्रं खादति परन्तु कदाचिद्‌ अपि पुस्तक
न पडावे । स्मात्‌ नगरात्‌ त्वं कदा अत्र आगतः १
यः मनुभ्यः इद्धियाणि संयम्य त्रानना्कं पापविचार
त्यजा पतः एवे महारमा इवि उच्यते । ऋषिः मन्धाविचारं
करोति, मुनिः मौनं घारयति, मदिः वपः करोति, मदुष्यः
"भ्न करोवि, योगी योगं आचरति ।
यदा वृक्ष कपिः अरोदि तदा ते किं करोपि१कपिः
मनुष्यवत्‌ एव सरम च्यव करत, परन्त॒ सः पठनं मननं
भिचारं च करतु न समर्थः मवति ।
रषा छार जरं भवि, कवे मधुरे जरं मवति । नदी-
जरं कदाच क्षारं कदाचित्‌ मधुरं अपि मवि ।
नव
(९) २

पाठ
मम कूपस्य जलं अवीय मधुरं असि, नेत्था त्व
पस्य । पृण्यकमफवा जनः स्वयै गच्छति न वथा पाप-
कर्मकर्ता मरुष्यः । अतः स्व धर्मस्य एव आचश्णं ऊत ।
कदाचित्‌ अपि मस्य विरोधकं पापं न कुर ।
तच गुरोः ग्रहं कुन रस्ति फदा चस तत्रे मवति
मम गुरोः गृहं पुण्यनगरे सेस्छृतयाटश्ालासमीपं एव
अस्ति । स तत्र भ्रातः सायं च भपति एव ।दिवप्तस्य मध्य
समये न भवति । संस्छृतपाटशासां मला रिष्यामे ज्याकरण
पाटयति ।
यदा मचुष्यः प्राणं धनं च त्यक्तवा स्वराष्ट्रं युद्धं कतेतिः
तदा एव विजयं श्राप्नोदि ¦; सर्वस्वत्यायेन पिना विजयः ^
अशक्यः एव अस्ति;
युदधकषमये इन्दुभिः शब्द करोति, सैनिकः धायि, वीरः
शचं मत्या अग्रे सचति । एवं स्वत वीर्य शयं च मवति ।
तन चिजयः मेवात |
ये वाक्य पाठक पदर भौरं हस श्रार मनेक वास्य करते रदे! षद
भच्छा होना यद्रि पाठर दिविष्ठ दाक्य वनाकर आगजवर जिद रदमे ॥
जोजो श्ट भागवे ष्ट उनका उपयोग करक लनेकानेक वाक्य वनानेसे
ति ~
सस्ते मति शचोघ्र गति दो सक्ती है ।
(१९)

संस्छत-वाक्यानि।
१ अथ वुद्धेस्य रत्नः दशरथस्य एपा मति; बभूव! यत्‌
जीवति मयि रामः कथं राजा स्यात्‌ ! २ तं च समुदिते!
गुभैः युक्तं समीश्य, सच; सा निधित्यं च तस्य याव-
राज्यं अमन्यत । ३ नानानागरिकान्‌ पुथम्नानपदान्‌ आष
समानिनाय 1४ ववः सवौ परिपदं आमन्त्पं वसुधाधिपः
उवाच । ५ छत्स्नस्य लोकस्य हिते चरत एवं भष इद
दारीरे जरितं, अवः विश्रान्ति अमिरोचये।
मापा-वाक्य।
१ अव वृद्ध राजा दुथरयकी यह बुद्धि इई, कि { जीवति
मुमि ] मेरे जीवित रहं हए दी राम कै राजा दोषे १२
उसके येष गणस युक्त देखकर यौर मन्तियोके साथ नियय
कर, उसके योवराञ्यका निश्चय किया | ३ नाना अकारक
नागरिक यौर पुथ पृथक्‌ [जानपदान्‌ ] दे्ोकि जन {यपि ]
भी [समानिनाय ] बुलयि । ४ पश्चात्‌ सव {परिषदं ]समाका
यारमे्रण देकर [वसुघा-आ्िपः ] राजा बोरे । ५ [छस्स्न ]
सव लोगोका दित करते हए दी मेरा यद श्वरीर [जरिठं ] ,
बुद्धा शे भया, इछि विश्रांति केना [ अभिरोचये ]
` चादता दं | ४
(१) 1
पाट य
१ प्रेष्ठः दि मम आत्मजः स्मै; गुणैः । प्रातः यौषरान्ये
तं नियोक्ता अस्मि, तद्‌ अनुमन्यवाम्‌। २ ते अपि तं
चुः । नृपे ! ते सुतस्य बहवः करथाणयुणाः । मेः,
सत्यसन्धः, दीलवान्‌, अनष्चयकः हि यतौ । ३ विभिते-
न्द्रियः आपि सन्‌ स्वजनवत्‌ पौरान्‌ नित्य कुशले पृच्छवि 1
४ नास्ति वस्य प्रसादः केषथ कदाचन निरथैकः । ५
तस्मात्‌ सर्वश्रुदमने इमं यौवराज्यस्थं वयं अपि द्रष्टुं
इच्छामः ।
& भापा-वाक्य ।
१ श्ेष्दी ह मेरा (आतजः ) पुत्र सव युणोपि।
श्राःकार यौवराज्ये उसको नियुक्त करनेवाला हू, उस,
स्मि अनुमठिदे। रमे भी उते बोले। हे राजा ¡ठेर
(सवस्य ) पुत्रके बहव कर्पाणमय शुग द । ( असौ ) यह
भरम जाननेवाला, सत्य ( सष) प्रविज्ञाकरनेवाला, शीलवान्‌
वथा (अन्‌-अ्यकः ) अनिन्दक दै । २ जितेन्दिय (सन्‌)
होता हु भी, अपने ज्नोके समान ( पौरान्‌ ) पुरवाि- )
योक्त नित्य यरु पदा है । ४ नहीं दै उसकी (प्रसाद्‌;
भसन्नवा जर कोष (कदाचन ) कमी मौ निरथेक । ५
इसि इम भी सवर दुका दमन करनेबले इस रामको

यौवराज्यपर (स्थं ) बैठा इः देखना चाहते

संस्छरृेव-वाक्यानि ।
६ वदा राजा ददारथः प्रत्युवाच । ७ अहो !ग्रीवः
अस्मि । रामस्य यौवराज्याय सवं एव॒ उपकरपताम्‌ । ८
` भोः सुमन्त्र ! थत्र रामः शीघ्रे आनीयवाम्र्‌ ९ सः अपि तथा |
इति उक्ता राम तत्र आन्यांचरे । १० रामः प्राज्ञलिः.
श्रणत्तः पितुः अन्तिके अभिप्रेत्य स्यं नाम शावित्तवान्‌ । १९१
पितु चरणौ च ववन्दे । तदा राजा ठं इदे वचः उवाच!
१२ सद्दयां पलन्यां उत्पन्नः गुणज्येष्ठः आत्मजः अठि,
तमाद्‌ यौधराज्ये अवाप्दि । १२ दे पुत्र} ते खेदात्‌
दिवं वक्ष्यामि ।
भापा-वाक्य |
६ तव राजा दश्चरथ उत्तर देने रगा 1७ यदो !नरसन्तु
ह| रामके यौवराज्यके लिये सवद धिद्धवा देवे। ८ दे सुमन्त्र !
यदां रामको साओ । ९ उसने भी ठीक रेसा ककर रामक्री
वहां पवा दिया । १० रामने (प्राञ्चरिः >) दाथ जोड
(प्र-नवः ) नम्रमावसे (पितुः) पिताके (अन्विक ) पात
^ (अमित्रस्य ) जाकर अपना नाम [ चावितवान्‌ 1] सुनाया। "
११ दिताके चरर्णोकी चन्दना कौ ¡ ठव राजा उसि य
वचन धोला । १२त्‌ सर धमपत्नीमे उत्पन्न, गुणो भ्रेष
. पुत्र दै, इसथ्यि यौवराञ्यको प्राप्त हो । १३ दहे पुत्र ¡ठेर
. - सन्स करयाणकरा उपदेश करवा हूं।
(१२३)

पाठ
सस्छृत-~वाक्यानि ।
जितेन्द्रियः भन ।कामक्रोधसमृत्थिरानि व्यसनानि त्यज
स्व । यः पराक्षया तथा प्रत्यक्षया अपि वृच्पा मेदिनीं पार-
यतिः तस्य मित्राणि नदन्ति ।
भाषा वाक्य ।
निर्वेदिय दो । काम ओर कराधमे उन्प्र् व्यप्तन छोड
दो जा श्रप्रस्यक्ष तथा अव्यक्त ( वृत्या) वृत्तस (मेदिनीं)
प्रथिवीका पालन करता है, उसके मित्र भानदित दति ई {
= " (ष)
यदा निवृत्ता राजानो धनुषः राज्यकर्मेणः।
अयोदतिष्ठदि्रणां मन्याज्जिष्णुरुद्‌!रधीः; ॥१॥
अन्वयः -यदा राजानः धनष; राजकर्मणः निवृत्ताः अथ
विप्राणां मध्यात उदारधीः जिष्णुः उदतिष्ठत्‌ ।
अर्थे ~ जव राजे धनुष्यको सज्य करनके करमते मिवृत्त
इए, तब विप्रक बीचरमेसे उदार बुद्धिवारा [जिष्णु; ]
अज्जुन उटा । [ म.भा, आदि, अ. १९०
उद्क्रोश्चन्िभरमुरूया विधुन्वन्तोऽजिनानि च।
दृष्टा सेप्रस्थितं पारथमिन्द्रकेतुसमप्रमम्‌॥ २॥
अन्वयः- इन्द्रकेतुखमश्रमं पायै सप्रस्थितं दृष्ट्रा विप्र
जुरा; अजिनानि विधुन्वन्तः उदक्रोशन्‌ 1
अ्थ- [ इन्दरकेत ] बादरसमान वेजस्त्ी अर्जुनफो [स्र
सितं ] जातेदेखकर मुख्य बाह्नण [अजिनानि } चम॑ [वि-
धुन्बन्वः ] कंपति हुए [ उदक्रोशच ] कोलाहल मचाने रभे ।
केचिदासरीन्वमनसः केचिद्‌पसन्मुदान्विताः !
आहुः परस्परं केचिन्निपरणा बुद्धिजीविनः ॥ ३॥
अन्वयः --केचित्‌ विमनसः आसन्‌, केचित्‌ मुदान्विताः -
आसन्‌, केचित्‌ निपुणाः युद्धिजीपिनः परस्परं आहुः
अथ- कोड्‌ कोद [मनसः ] दुःखी [ आसन्‌ ] हए
[केचित्‌ ] कोई [ मुदा-अन्विवाः ] आनदयुक्त हुए, कोड
निपुणदायुक्त ुद्धिजीवी विश्न परस्पर बोरे रुगे ।
(५)
पाठ ७9
यतवर्णशसयग्रषसेः धत्रिैर्लोकषिश्ुतैः 1
' नानतं षलवद्धि् षटुर्वेदपराययैः ॥ ४ ॥
तत्कथं त्वङृवासेण प्राणतो दुर्बलीयसा ।
(1
वडुमात्रेण त्रक्यं हि सज्यं कतुं धसुरदिनाः ॥ ५ ॥
, (म. भा, आदि, अ, १९० )
अन्वयः. यत्‌ कर्णशवयप्रमुदैः लोकविश्तैः नुद
परायणैः बलवद्धिः धत्रियैः न आनतं, दे द्विजाः! वत्‌
धुः दि कथं अतालेण, प्राणतः दुरमैलीयसः बडमन्रिण त `
सज्यं कतु धक्यम्‌ ?
अर्थै-- जो कर्णं ्चल्य आदि लोकप्रसिद्ध धदुरवदप्रतरीण
लवान्‌ शषत्रियनि नदी ( आनवं ) नमय, हे द्विने ! वह
धु फैसे ( अछृव-असेण ) भिपने अच्रमे परिधम क्षिया
नदी, एसे दाक्तेसेदी दुर (बडमात्रेण ) बालकने दी षञ्य
फरनेके सिये शक्य है ?
^ अवहास्या भविष्यन्ति ाद्यणाः सर्वराजसु ।
कृ्मण्यस्मिन्नसंसिदे चापकादपरीक्षिवे ।॥५९॥
अन्वयः- चापलाद्‌ अपरीक्षके अस्मिन्‌ कमि असाद
सर्वराजसु ब्राह्मणाः अवदाखाः मविष्यन्ति ।
अर्थ- चपलवासे ( अपरीक्षिते ) अनजाने दत कर्मे
६जसंषिद्धे ) सिद्धि न निलनेपर खव राजाोमे त्राण
( ९६).
ईसीके योग्य वन जके |
यथेप दपादपदाऽप्यथ आद्मणचापलाद्‌
प्रस्थितो धतुरायन्तु वारयतां साधु 1
मा गमह्‌ ॥७॥
अन्वयः- यदि एषः दर्पाद्‌
भरद्‌ नुः सायन्ु ्रसयितः, इर्पाद्‌ वा अपि यय वरा
वैवं, साधु मागमद्‌। !
अथे-- यदि यदं (द्द्‌) यदङ्कारस
जणोकीचपक्तवासे धनुष्य (आयन्तु ) चकाे, 1)
नो (रा
जा गहा ई, इसको (वातां)रोको, मला न जाय।
। बाह्मणाः उचुः ।
नविदास्या मन्रष्यामो न च लाथवमास्
न च विदि लोक गमिष्यामो महित थिनाः।
अन्वयः ~ बाणाः उचुः. अवहास् ाक
याः न भिर्या क
वं » रोके महीक्षितां शिद्िश्तं 4
गमिष्यामः

अध-- नद्गण पोते करि, दम
दंमनेाग्य नदी |
उुत्रके (यास्ताः ) प्राप्न नदी होमि ।
(महीक्षितां) राजानो दवेपको नदीं श्रत तथा रोक
होगे ।
सव ष पार्ङधे
श्योफोमिं
समास इ
१ उदारथीः= उद आये खमासोरूः विदरण दे ~
ारा धीः यद्धि यस्थ सरः (उदा
शद जिसकी वड्‌ )

॥ ` (१७)
२ विपमुरुयाः = विगरेु रूपाः [ ्रादरणोम सुर्य]
३ इनद्रकेदुसमभ्रमः = उनदरस्य केदः इन्दरकेतुः मेषः ।
इन्दरकेतो; षमा इन्द्रकेतुसमा । इनद्रकेतुसमा भ्रमा यस्व
प! । [ निखकी प्रमा इकेतुके अर्थाद्‌ मेषके समान दै ]
४ बुद्धिजीषिनः = बुद्धिभिः जीवन्ति इि पृ
जीषिनः। [ बुद्धिस जीनेवले ]
५ लोकविश्रुवः = लोके विश्वः [ रोके प्रसिद्ध ] ,
६ धटरगेदपरायणः = पलः बेदः धुेदः । पलु
परायणः धनुर्वेदपरायणः [ धनुर्वेदे प्रण ]
७ अपरीक्षित. = न. परीधितं अपरीक्षितं ( अनजाना
इमा)
“ पाठक हन समार्खोहा मभ्व। कव करं भौर भ्ये भनुसाद समत
ञेजठे्ै। एठ
सोने कान प्राह क } समात ष सरवन दी चो
भभ्यातसे पाड गदि संस्टवत भवि पो हेगी।
४ चाचनषाठः ।
तव गुतर्ृदं इनाऽस्ति ए कदा न सतत्र मवति? मम
। सख
युरो पुण्यनगरे संस्छव-पाठशला-तमीपमेषाऽस्ति
ठत्रघ
ठत प्राठः सायं च मवल्येव । दिदषस्य मध्यप्तमये
छिप्यान्‌ न्याकरणं
न मवपि । सस्छृव-पराठ-छालां गत्वा
पाठयति ! -----
२ [च.पा.मा-मा ६)
(१८)
पाठ <
विष्ठे चार पाठं ओ सस्व वाक्य दिये, उनके संधि पनाकर पां
चावप दिये जवि ‰। संस्कत छोकड्धि मन्वे खंडे भी वषं दी पाष
देखे । यदि पिच्छेदो पाठको घुर, वो यह पाठ विना क्ट समक
भादापग--
संच्छत-वाचन-पाठः ।
अथ वृद्धस्य राद्लो दशरथस्यैपा मिर्ूव यज्जीवति
मपि रामः राजा कथं स्यात्‌ । तंच समुदितैर्मैषु्त
खमीक्ष्य, सचिवैः सार्थं निधेत्य च, यौवराज्यममन्यत ।
मानानापरकान्‌ पृथग्यनपद्पनपि समानिनाप 1
तपः सर्वा प्ररिपदमामन्त्य वसुधाधिप उवाच । छृस्सरस्य
ऊोकस्य दिवं चरव एव ममेदं शरीरं जरितिमतो विधान्विम-
भिरोचये । भरषठो दि ममात्मजः स्वसुः । प्रावयविराज्ये वं
नियोक्ताऽसि 1 ददतुमन्पतामू । इति ।
वेऽपि पमूचुः । नुपवे!ते-सुतस्य बहवः कटयाणयुणाः ।
यममः सत्यसन्धः दरीरवाननग्रयको दसौ । वित्रिरेन्िपोऽ
पि सन्खजनयत्पौराद्‌ निलय छलं पृच्छति । नास्ति चस्य
अवाद फषश्च कदाचन निरथकः । वस्माच्छये श्ुदमन-
भिम रामं यौवराज्यस्यं यमपि दरष्टुमिच्छामः। दति ।
(२९)

तदा राजा दश्चरथः श्रतयुवाच । अहो { प्रीपोऽसि ।


रामस्य यौवराज्याय सर्वमेवोपकरप्यताभ्‌ । भः समत्र!
अत्रे रामः श्ीघ्रमानीयताम्‌ ।
सोऽपि तथेद्युक्त्वा रामं तत्रानयांचक्रे | रामः प्राञ्जरिः
भ्रमतः पितुरन्विकेऽभिग्ेत्य स्वं माम श्रावितवान्‌ । पितुश्-
रणौ च ववन्दे । तदा राजा तमिदं वच उपाच |
सद्या पल्याघुत्पनो गुणन्येष्ठ आत्मनोऽपि । वसा-
धौवराज्यमवापतुदि ! दे यत्र 1 स्नेहाद्धितं ष्यामि । जिते-
न्दरियो मब । कामकोधसमुदिथितानि व्यसनानि त्यज । यः
परोक्षया तथा प्र्यक्षयाऽपि वृत्या मेदिनीं पाठयति, वख
मिश्राणि नन्दन्वि।
भव श्छोके पाठका सभिषठमेव ससत देल्यि--
यदा राजानो धनुषः सज्यकरमेणो निवृचा, अथ विप्राणां
मभ्यदुदारषीर्थ्णच्दषठव्‌ 1 दन्द्रकेदसमपरमे पाथं सम~
सितं दृष्टा विशल्या अभिनानि विधुन्वन्त उदक्रोशन्‌ ।
फैविदधिमनस आसन्‌ , केचिन्युदिवा आसन्‌, केशिनन-
पुणा बुद्धिजीविनः परस्परमाहुः 1

>>
(१०)

पाट ९
यत्कद््यप्रमुसैरोकविश्ुवषनु्ेदपरायकेर्वरवद्धिष्वक्रे-
येनौनतं, दे दविजाः ! वद्धनुर्दिं कथमदतस्रेण प्राणतो
दर्बरीयता वडुमात्रेण हु स्यं कर छक्यम्‌ १ चापलादपरी-
धितेऽसिन्‌ कर्मण्यसोपिदे सर्वराजसु वक्षणा अवदास्या
भरोदष्पान्वे } यदप दर्पदरषदयाऽप्पथ रह्मणचापराद् स
अन्ते प्रस्थितो, वार्यतां, साघु मा गमद्‌।
जाद्यणा उचुः, अवदास्या न मविष्यामो, लाववमास्थि-
ताथ न) सोके मदीक्षिणं विद्ि्टठं च न गमिष्यामः)
ग्वार पागेष्न सण्ठ सस्कृव यद है । हस्म संपि बना दिये ६] पाठ्ड
दोर्‌ दार पेते ठो उनके मनप सदका भप ना सच्वा हे) ठपापिङ्पी
स्थाना भ्यं समक्षम न भागया, ठो वह वास्य पिदडे पर्ञेमेदेखसष्तर
दै, पेख। फरनेखे प्क ठका निवृ ष्ठो जायगी । षब पहा ऊठ सम्ि णड
कर ववे)
राज्ञो दद्रथसख-राज्घः दशरथस्य ।
दशरथस्येपा--दथ्रथख एषा ।
गेभुक्तं-गुभैः युक्तं ।
पृथम्बानपदू-पृथक्‌ जानपदान्‌ ।
विजिकेष्धियोऽपि--विनिविन्दियः अपि।
(२१)

भ्रीवोऽस्ि-भीठः असि ।
प्रत्यक्षयाऽपि-्रत्यक्चया अपि ।
भव तेस्टत वार्योकि मर्थं सस्छृत्मेही दैवे है!
१ युद्धस्य राज्ञो दशरथस्यैष मतिर्थभूब = अरटस्य
मृप्पेदैशर्यस्वैपा बुद्धिः सञ्ञादा ।
२ तं च समदितैयगर्युक्तं समीक्ष्य, सचिवैः सार्घं निधित्य
च, तख यौवराज्यममन्यत = तं च शोमनैः ध्॒मगुगीर्म-
ण्डिवं दष्टा, मन्वरिभिः सद नियं त्वा च, ठस्य युवराज-
प्दामिपेचनममन्यत 1
३ ते सुतस्य बरवः कल्याणयुनाः = तव पुत्रस्य
यनेका शोभना गुणाः खन्ति ।
४ अहो ! भ्रीवोऽरिमि = अहो ! संतुशोऽस्मि।
५ यदा राजानो धतुपः सन्यकर्मणो निघाः =
यस्मिन्‌ ककेधरिया धनुष्यस्य सज्यकरणप्रयत्नाद्‌ पराघ्चाः।
६ तदा विप्राणां मभ्यादुदारधीर्चिष्णुच्दवत्षठिर =
चस्मिन्‌ कडि बाद्षणानां मभ्यादुदारयुद्धिर्ैन उस्थिदवान्‌ ।
पाठक ये वाक्य वारदा पं । सस्टवकाही भयं सस्छठमे ऊसा विमा
नावा ई भौ प केसा सुगम होवा दे,ण्डे दें मौरदुभव करं । इषो
शाटक बड या पडे । बुव दार पड्नेखे ही बटुत्रडामहोगा।
--०-
(८२९९)
पाठं १०
हष पाठमें निम्नडिलिव शन्द्‌ स्मरण ीमिवे। मे भकारान्व वुर्िग
श्रान्दु र । इनके रूप पाठक बना सकते ईै--
शब्दार्थे !
अंछः-माग फाल+-समध
सनेेः-मित्रता अकराखः-अयोग्य समय
अभ्यासः--अभ्यास विरोधः-विरेध, स्रमडा
वैद्ः-पेद कारन्ञः-समय जाननेवाला
जनः-मदुष्य जरद्ः-मेष, बाद्र
उद्यः-~उदय आतपः-पृष, परयकिरण
समृद्रः-सागर क्रमः-क्रम

. करोषः-करोध, गुस्सा पराक्रमः-पराक्रम


दण्डः-द्ण्ड विक्रमः-पराक्रम
कणेः-कान करःदाथ
इन एम िमर्विपोङि रूप भराए पूर्वं बलाय रीतिसे दना सण
ि। मय ये बाज्य पयि
संस्छृत-वाक्यानि ।
सः मदापाह्ुः भीमः गदां मृदीला युद्धाय गवः । स
संदाबाहुर्भीमो मदां शृदीत्वा युद्धाय गवः = वदं मदाबराह
मीम गदा तेकर युद्धे व्यि गया 1
(२३)
सेस्छृत-वाङ्यानि ।
१ अयं अध्ययनस्य काल; सञ्ञाठः । २ गच्छ खकीयं
स्थाने, पुलकं गुत्वा अम्यासं इर । २ फारणं धिना तेन
सद विरोषं मा कुर । ४ सः पर्थस्य आतपे भ्रमे करोवि।
प्‌ विकरमयुक्तस्य धषत्ियस्य सर्वत्र यः भववि । ६ आका
इदानीं जलदः नालि, अवः अय वृष्टिः न मकरिप्ि। ७ अब्‌
भावः पदा सूर्यस्य उदयः जावः, वदा एव त्वया एतवूकम
छवम्‌ । ८ दण्डेन सर हन्मि । ९ समुद्रस्य जलं क्षारं मवति
वथा ठडागस्य जलं धारं न मवति । १० कोषं कदापि
भाक्रं)
मापा-याक्य
१ यद पटनेका समय हुआ दे । २ जा अपनेस्थानपर,
खाप
प्व ठेर अभ्यास क्र । ३ कारणके किना उके

श्गडा सूः भूम श्रमण कण्वा दै । ५
न कर । ४ वह्‌ सर्यकी
६ आदाने
पराक्रमी धक्का सर्वै पण॒ देवा ६।
समरे
अथ मेष नदीं 2, इषरिमे वर्प नदीं शमी 1 ७ भज
क्म स्पि।८
जब सूर्या उदय हया चथ दीच्ने यद
दण्डे घापको मवा हं । ९ मागरका जठ खारा दावार,
रा वायका जल खाद नदीं हेवा द। १०गुध्माक्मी
नकर।
(२६)

पाट १
संस्छत-बाक्यानि ।
१ स जनः यथा कर्णीन श्रुणोति, चथा त्वं अवि
शणोपि । २ मम एर सनातनः अश्वः जीवलोके जीवभूवः।
३ अस्मिन्‌ मम सहोदरस्नेहः अस्ति एव 1 ४ विद्याम्पासेन
एष मचुष्यख उद्धारः अवित शक्यः, न अन्यथा] ५ काननः
यथाकालं पृरपार्थं करोति । § पर्मन्तस्य रात्तः युधिष्ठिरस्य
इस्तिनापुरे कदा शानं यआासीद्‌ ए ७ मन्व मन्तिवरं आहूय
राजा किं करोति १८ यत्र गुरुः वति, तेत्र अघुना गच्छ ।
माा-वास्य
१ वद मङुष्य चखा कानसे सुनता हैवैसा तू भी सुनता
दै। २ मेरा दी सनादन अंश जीवोकमे जीव वना दहै । २
इसमं नेरा ( सद-उद्र ) एक वैरसे जन्म ॒दहोनेफी मित्रत
हैहय । £ व्रियम्याषते दी मनुष्यका उद्धार दोना शक्य `
है, न्दी दूसरे मकारे ! ५ घमय जाननेवादा योग्य कालम `
पुरुषां करवा दे । £ धम जाननेवे रजा युधिषिर
( इस्विनपुरे) देदीमें कव राज्यश्चासन था ? ७ विचार
. जाननेवजे त्निग्रष्ठको चलाकर राजा क्या करवा ३१८
जदं गुरु रहता दै, वदां अव जा 1
(२५)
संस्छत-वाक्यानि 1
नयः वत्र
९ तत्‌ माषणं श्रुत्वा नारदश्रषलाः स्वे अपिमु
यैव स्थिताः । १० तस्य युद्धस्य अन्ते चय पुप्रः इतनगवःए
११ हठस्य यद्योवर्नः एक एव वीरः पुत्रः भयान्‌
भवति, न त॒ ङरुघातिनः छदः पुत्रः । १२ घ तथा
निर्मलं
इति उक्तवा युद्धाय प्रवृत्तः । १२३ तस्मात्‌ यतताच्‌
यथः सर्वर प्रसृतम्‌ 1 १४ तवं पायसं पीला पुष्टः मवति
पिम १ १५ यदा चैत्रः मासः भवि, तदा ध्मः अधिकः जन्म
एव अस्मिन्‌ देशे मवठि । १६ यदा राजपुत्रस्य
भवेति, तदा अत्र महान्‌ उस्सवः भधति ।
भापा-वाक्य
वहां नदीं
९ बह भाषण सुनकर नारद्‌ आदि सव मुनि
। १० उस युद्धके अन्तम तेरा पुत्र कहां गया ! १९१
रहे
र होवा दै,
छलका यथ अढनिवाला एकदयी चीर पुत्र मेयस्क
पव नदीं । २ बद ठीक रेखा
परन्तु ुरुषावक सैकडों
यक्ते निर्म
कफर युद्धके रिप प्रवृचहआ । १२ उष ददा दैक्या१
यदय सर्र कैला । १४ त्‌ पाय पकर प
अधिक दी इस
१५ जय चैन मदिना छवा दै" ठ गर्म
देम दोषी दे । १६ जव रावपत् रसा जन्म होवा डे, वव
द।
यदा बडा उर्व होवा~~~
(र्द)

पार १२
सेस्टृत-वाक्यानि ।
१ मेथरा त॒ अयोध्यां पुरी सर्वशङ्गारैः उद्भासिता,
उञ्छितभ्वजमाछिनीं दष, प्रं विस्मयं यागवा ।
२ सा
अद्रस्थितां घातं पप्रच्छ । ३ धात्री तु येण विद
माणा इव रामस्य योवराज्याभिपेकवृ्तन्तं थरायै आचचक्षे ।
४ श्रुतमात्रेण तु धात्याः वचनेन शिप्रं अमर्भिवा
इन्न
मधरा । ५ कोपेन दद्माना ख पापदश्चिनी, मेथरा
शवानां
एव कैकेयी गत्वा इदं उत्रवीव्‌ ।
मापा-वाक्य
१ मैवरा तो अयोप्या नगरीके सप ( गार; )सजा-
चरति ( उद्धासतिवां ) तेजस्वी ( उच्छ्रित ) ऊंचे
क्षि हमे
( ष्वजमाेनीं )बंडोकी मालासे युक्त देखफर, बडे ८
स्मयं) आशक प्राप्न दो गई। २ उसने समीप
वि-
दाते ( पप्रच्छ )पूदटा । ३ दा ठो दते फट स्थिव .
अनिके
समान शोकर रामे यौयराज्याभिपेकका वत्ता मेयराति
कदने रगौ । ४ सुनते दी दारके पचनते ( पिर ) तत्काल
( यमा ) पोषि दुर ( ङब्ना ) टेढ़ी मेयर । ५ योषे
जद देके समान पापी मेथरा सेोनिवारी कैकेयीक
े पराघ
जाफ़र यह पोली ।
(>७)
संस्छृद-वाक्यानि ।
६ उचिष्ठ मूढे ! रेषे कं १मयं अभिवर्तते स्वाम्‌ ।
७ दृद्मरथः यौवराज्ये रामं आमिपेहयति । सा अदं अनेन
दयमाना इव अस्मि, वव दिव्यं अत्र आगता 1 ८ दे
मिपि! कथं त्वं राजधर्माणां उग्रत्वं न अवबुध्यते ?
९ क्र भज दद्रथः यि अनथकं सन्तं प्रजनः अपि
अथ कौसल्यां अर्थेन एव योजयिष्यति । १० ते मरतं
बन्धुषु अपवाह्य चः प्रमाते रामं॑निष्कंटके राज्ये स्थाप-
मिग । ११ दे कैकेयी ! सा त्वं आत्मनः हितं कुरु इदानी-
मू ।त्रायस्व आत्मानं पुत्रे मरतं मां च ।
मापा-वाक्य
६ उढ मूख ! सोती है क्यो १ भय आया ड रेरे प्रवि।
बह |
७ दद्रथ यौवराज्यपर रामको अभिमेक करेगा ।
( अनरेन ) ग्निसे जरी हके समान हुई ह, वैरे दिवके
छथि यहां आयी ह| ८ दे रानी 1 कते द.राजनीिका
उगत नही जानदी १ ९ वेरा पवि दशरथ तेरे लि निरथक
को
शिका मापण (प्रयुजानः ) करनेवाला आज कौसट्या
भाईयोके प्रास
धनतते ही संयुक्त करेगा । १० तेरे मरठको
भजर फल आकार रामको निम्कंटक राज्यम स्थापन।
करेगा । ९१ हे कैकेयी ¡ वद तु अपना दित कर अब
रा कर अपनी, पुत्र मरतकी अर मेरी 1
(९८)
पाटः १
संस्छृठ-वाक्यानि ।
१ दर्पणौ श्रयनात्‌ उत्थिता फैकेयी इदं अत्रव }
२ मंथरे ! इदं त भदयं स्वया परमं प्रियं आख्यातम्‌ | ३ न
अदं रामे वा मसते वा विशचिएं उपरष्षये । £ थरा तु वदा
दुःखिता, एना ककषेयी उवाच च ¦ ५ बारिश ! किमथ
अस्थाने र्म छवयदी असि १ चोकसागरस्य मध्यमतां अपि
आत्मानं न अवध्ये १ ६ सुममा किर दौसरया, यस्पाः |
पुत्रः यौवराज्ये अभिपेकष्यवे। दां एव को्स्यां इदानीं
दासीवत्‌ त्वं उपस्थास्यति । ७ ते पुत्रः अपि रामस्य दास्यं
ङुयीद्‌ 1
मापा-गाक्य
१ दप॑से परिपणे द्येकर शयनते उदी कैकेयौ यहयोली।
२ मथर } यहतोमेरेखयि तने परमप्रिय कदा] ३ नदीं
श सममे अथवा भरतमे विदचेप भेद देखदी हं । मथर
दो वब दुःखी इई, इत कैकेयी बोली । ५ मूटे¡ क्या
( अस्यामे ) अयोग्य स्थानर्मे दये करती १ श्ोकसमुद्रके
म्ये पहुचदी दुई, अपने आपको मी नहीं जानरी १
६ माग्यवान्‌ निशवयतते कोत्या ह, जिषठका पुर यीवराज्यप्र
अभिक दगा । उसी कौसल्याके पास अ दासक समान
तृ रदेगी । ७ तेरा पृत्र रामक दास्य करेगा !
^ (ग्द)
समास
अष इस पाठम कुछ पमा देखिये--
१ अदूरस्थिवा = दरेस्थिता दूरस्थिता । न दूरस्थिता
अदूरस्यिवा । ( जो मरी दर खडी-समीप खडी हूर )
२ उग्रं ~ उग्रस्य भावः उग्रत (उरक युग उग्रतदै)
३ अनर्थं ~ न वरिचत अर्धः अस्मन्‌ ततर्‌ अनर्थकम्‌ ।
(जे षन देनेवाला नदी, निरर्थक )
४ इपपूर्णा = हेण पूरणी । ( दते परिपूर्णं )
य अस्थानं ~ न स्थान अस्थानम्‌ । ( जो स्थान नही)
६ शोकसागरः = शोकस्य सागरः गोष््ागरः।
( शोकका समुद्र )
७ मध्यगता ~ मध्ये घता मष्यगठा । ( वीदे पराप्त)
उनक्षा घं
इस प्रकार पाठर समाछोका भम्याप्त करं । समा, खोग्नेसे
शीघ्रो ध्वामे भाता दै।

सषि श्रि हुए वाक्य ।


दृश्ठरथो यौवराज्ये रामममिपेश्ष्यति। साऽदमनरेन
खं
दुदमानेयास्मि, उव दिवारथम्रागवा । दे मिपि 1 कथं
राजघर्मणामुगरलव नावदुप्यछे १ ठन मरता दश्ररथस्तवस्यनर्धकं

सान्त्वं ्रयुञ्ञानोऽप्यय कौसल्यामर्येनैव योजापिष्यति
[५
(३०)
पार १४
केविदादूयुवा धीमान्ायराजकरेषमः 1
पीनस्न्पोसाहुख चै्येण दिमवानेव ॥ ९ ॥
सिंदचेलगविः श्रीमान्मत्तनानेन््राविक्रमः । ।
सेभाव्यमस्तिन्कमेदभु्सादाच्चासुमीयते 1} १० ४
८ मदामार्व आदि० १९०}
अन्वयः--फेचिद्‌ आहू सुवा, भीमान्‌,नागराजकः
पमः, पीनस्केषोरवाहुः, पेर्येण हिमवा्‌ इव,सिंदखेगतिः,
श्रीमान्‌ मननागोनद्राषिक्रमः } उत्तादात्‌ अदुमीयते हृदं कप
आपस्मन्‌ समाव्यम्‌ ।
अथ-को बोले किं यदे ( युवा ) जवान, भीमान्‌)
( नागराज-कर-उपमः ) गजराजकी चूडके समान्‌हायवाख)
( पीनस्वंष-उरु-बराहुः > विद्याठ गरदन ऊरु यौर बाहुवारा,
यैर्यसे दिमाचर बेषा, सिके वेलकी नाद चटनेयाका
भीमान्‌, उन्मत्त ( नाग-ह-विक्रमः ) गजघेष्ठके समान्‌
तरिक्रमी ६ । इसके उत्साहे अचुमान दोवा है कि य
दत्तम सेमयनीय ३ 1
शक्तिरस्य मदेत्ताहया न द्यणक्तः स्वये यजेत्‌ ।
न च वद्धियते क्निचित्क्मं खोकेषु यद्धयेच्‌ ॥ ११॥
व्रादणानामस्राघ्ये च नृषु संस्थानचारपु 1
अन्वयः-यस्य महोर्वाश द्राक्तेः । यदक्तः दि स्वयन
(३१)
नेत्‌ । सोकेषुं स्‌ कफिञ्िद्‌ कर्म न विद्ते यद्‌ संस्थान-
चारिषु रेषु कर्णानां अघ्राष्यं मेत्‌ ॥
अर्थ--इसकी बडी उत्साहकी शक्त है । ( हि ) कयो-
अशक्त स्वयं ही नद्य जयेगा । खोकोभे बह कोई मी
कर्म नही है किलो [ सेस्थानचारिषु } संघोमे चरमेव
मसुष्योमिं ब्रामणोक्ते सिये अाष्य दो ।
अब्भक्षा वायु मकषाश्च फलाहारा द्टव्रताः ॥ १२॥
र्वला अपि विप्रा दि वरीयांसः स्वतेजपा ।
बरह्मणो नावमन्तव्यः सदसदा घमाचरर्‌ ॥ १३ ॥
सुखं दुःखं महद्‌ हस्वं फं यत्समुपागतप्‌ 1
अन्वेयः--अग्भक्षाः वायुभक्षाः एलाहारा, दृठ,
दर्वा; अपि विप्राः हि स्वतेजसा बटीयांखः। सत्‌ असद्‌ ,
एषं दुःखं, महद्‌ हवं, यद्‌ समुपागते कम वा समाचरन्‌
नाञ्लणः न अवमन्तम्यः |
अ्थ--( अप्‌-मक्षाः ) जलमक्षण करनेवाले, बाघुभक्षम
फएनेवाठे, फलभोजन करनेवारे, दडववी, दुर्य भी बाह्मण
हए खे भी अपने वेनसे यल्वाम्‌ दी होते ह } इष रारणः
मर बुरा, सुखदः दुःखदा, वडा छोटा जं को
( समुपागतं ) प्त कम हो उसको ( समाचरन्‌ ) केषर
जा्षणका अवमान नदीः करना चाद्ये 1
(६१)
पाठ १५
जामदग्न्येन रामेण निर्जिवाः शात्रिया युधि ॥ १४॥
पीठः समुदरोऽगस्त्येन अगाघो ब्मतेजसा ।
अन्वयः--जामद्ग्न्येन रामेण युपि क्षत्रियाः निर्जिठाः।
जक्षवेजसा अगस्त्येन अगाधः समुद्रः पीतः ।
अथ- जमदग्निपुत्र परश्रापने युद्धम षिरयोका
( मिरजैवाः ) पराभव केषा । त्रहमतेजसे ठजस्वी अगस्त्यने
अगाष समुद्र [ पीतः ] पीया था!
तस्माद्‌ युबन्तु स्वऽत्र रेष षनुमेहान्‌ ॥ १५ ॥
आरोपयतु शीघ्रं षै ठयत्युर्दिजपंमाः ।
अन्वयः--तस्मात्‌ सर्वे उव त्रुचन्तु, एष महान्‌ पटुः धनुः
सीघे आसेषयतु बै 1दिऊर्षमाः तथा इति उचुः ।
अथ-इसाङेये सन यदं (छरुबन्तु ) वों कि यद धडा
युवक धलुपर श्रीघर युण चावे दी । बराह्मणतरषठोनि वैसा शे
शसा कहा ।
एवं तेषां विरूपतां विप्राणां बिविषा गिरः ॥ १६ ॥
अशनो धनुपोऽभ्याछचे तस्थौ भिरिरिवाचरः 1
अन्वयः-विविध्राः गिरः एवे विकपतां वेणां विप्राणां
यञनः लुपः अभ्याशे गिरि; इव अचरः तस्थौ ।
अ्थै--विविष ( भिरः ) मापण इस प्रकार ( विरूपां )
चोरनेषारे उन ब्राहमणोके वीचर्मेते जैन '
(३३)

( गिरिः ) पर्वते समान ( अ-वलः ) स्थिर ( वस्थौ )।


खडा हुआ ।
समास ।
इष पाठम आये हुए समाघोका, परिचय अव दिया
जाता है--
ः नाग
- १ नागराजकरोपमः- नागानां राजा नागराज

राजस्य करः नागराजकरः । नागराजकरस्य उपमा यस्यस
जागराजकरोपमः 1 ( दाधियेमिते श्रे हाथीकी चूडकी
उपमा है जिसका । )
बाहु च
२ पीनस्वन्धोसुवाहुः- स्कन्धः च ऊरू च
सः पीनस्क-
स्कन्धोरुयादयः । पीनाः स्कन्धोसवादवः यस्य
विशार द । )
न्धोरुबाहुः । ( जिसकेकथे,उः ओर बाहु । म्तः
२ म्तननिन्द् रविक्रमः- नामानं इन्द्रः नागेन्द्रः
ेन्द्रस्य विक्रमः
च अतौ नागेन्द्रः च मचनागेन्द्रः। मचनाग
विक्र मः यस्य । ( उन्मत् ‌ गजरा जे समान विक्रमी )
इष
।)
४ अक्तः न छक्तः। ( शक्तिरदिव )
५ दृटव्रतः- द्दं चतं यस्थ सः । ( चढ़ नियमबाखा
्ट। छव यदा दिये नदा &।
त १।८३ रोक कर्‌ जीर भी समा पठनेसे हो घमातर
ओद्धियेरै ग्नरेे्ी बारंबार पाडक पदं) दावार
क्रिवरणनो
सदा हे । इखल्यि समाशा
छस्व समश्तनेक्ा चयन प्राप्व हो
पडं।
ससक दिया है, उक्षे पाठर वारंवार
:=--=--
इ ६ [ सं.पा. मा-भा. द्‌ 1
(३8)

पाठ १६ ८
गव दो पार्ये जो सेस्कृत वास्य दि दै, उनके
संधि बनाकर सर
संस्छृठ वास्य दस
पामे देते ६ै--

सेस्फैत-वाचन-पाठः ।
(१)
मन्थरा त्वयोष्यां परी स्वशगाररुदधासितामुन्
अमाकिनी दष्टा परं विखयमागता । साऽदूरस्थिवा त्य-
ं धावी '
प्रच्छ । धात्री तु हषेण विद््वंमाणेव रामस्य यौवरा
न्या-
भिकयृत्ान्तं मन्थराया आचचक्षे । सवमप्रेण
तु॒धात्या
वचनेन क्षिप्रममपिता इन्ना मन्थरा 1 कोपेन दद्यमा
नेष
न्रा पापदध्चिनी श्यानामेव केकेयी गत्वेदानीमिद
्मत्रवाव्‌।
उत्ति मूढे ! ठेपे किमू १ मयमभिवकते त्वाम्‌ ।दशरथो
यौवराज्ये राममभिपेशष्यहि । साऽ्मनछेन दद्यमानेवासम
चव हिता्मत्रायवा । हे मिपि ! कथं लं ि ।
रजघर्
अस्वं नावबुश्यसे १ तव भती दश्चरथस्त्वय्यनर्ध माणाघु-
कं सन्तं
भगुल्ञानोऽप्यच कौसरयामरथेनैव योजयिष्यति | ते
बन्धुप
भरतं
्वपराद् श्वः परमते रामं निष्कण्टक राच्ये
स्थापयिता
दे कैकेयि ! सा त्वमात्मनो हितं इगिदानीम्‌ । चायस्व
स्मानं पुं मरतं मां च ¡दरषपू्णी श्रयनादुल्थि ा-
वा कैकेयी-
(श्प)
दुमन्रषीद्‌ । मंथरे } इदं ह म त्वया परमं प्रियमारूयातम्‌।
नाहं रामे चा भरते वा विेपमुपल्चये }
मेरा तु तदा! दुःखिता । एनां कैकयीमुवाच ।बार !
किमथैमस्थाने इर्य छतयत्यसि १ शोकसागरस्य मध्यगत-
मप्यत्मानं नववरष्यसे । सुभगा किङ कोघरया, यस्याः
शुत यौवराज्येऽभिपेकष्यते ! तामेव कौसरयाभिदानीं दारी-
प्यमुपस्थास्यसि ।ते पुत्रोऽपि रामस्य दास्यं ङ्य
मव पूवं पाठके श्लोकोके ह जत घंस्छेठ देलिये--
कैचिदादुरयुा शरीमाजागराजकरोपमः पीनस्कन्धोस्वाहू-
रयेण हिमवानिव सिंहसेरमविर्मचनागेनद्रमिक्रमः ।उत्साहा-
दूसुमीयत, इद रमसिमिन्संभाव्यम्‌ ।
अस्य महोत्साहा शक्तः । दयदक्तः स्वयं न॒ वेद्‌ ।
सेोकरेषु तच्किचित्कर्म न वियते, यत्संस्यानचार्यु नृषु
माद्यणानामसा््यं भवेव्‌ ।
अन्भश्चा गयभा; फलाहारा दटव्रवा दुर्वसा अपि विप्रा
हि स्वतेजसा वलीयांषः । सदसत्‌ सख दुःख मददरूसव
यत्तसमुपायतं कर्म बा समाचरन्‌ बाद्णो नावमन्दन्पः ।
(९८)

पाठ १८
भव दत पाठनं निक्नङिल्िव भकारान्व पुषिन शाब्द म्या
फीनिये--

व्यवहारः- व्यापार दद्र ददी, निर्थन


यवः- जौ युरुषः- पुरूष
उपयोगः- उपयोग पर्पोत्तमः- पुरपोभे उत्तम
“ अभियोगः -रगना, भ्रणयः- प्रीति, भिवता
४. अद्ध दम्भः- ठेर
दिवाकरः य <
, न्यासः- रना स्वेदः सी ्,
बत्सः- वडा ५ था
मारु वालक का
गन्धः- गष, सुगंष वे षत
स्पश्चः- स्प भद्ः- चद्‌
=
संयोगः- चयाय दीषः- दीष
भ्रान्त पुय शर्गदोकि से। वेभक्ियोदक रूप वनाना पाठ जानते
ह ्। धवः वे दन पादक रूप यनार डिविभ वाक्य यन सक्ते ४
(३९) 4
सैस्छृत-वाक्यानि ।
१ व्यवह कुशलः पुरुषः विजयं प्राप्नोति । २ सः दिने
यवान्‌ रात्रौ च बीहीन्‌ भक्षयति । २३ यः वरस्य उपयाम
तन
जानाति, सः एव प्रष्ठः मवति, न अन्यः । ४ त्वया
सद किमर्थं अभियोगः छतः १ ५ राष्टस्य उद्धाराय सवस्वस्य
न्यासः कर्वव्यः एव । ६ स वाठः भूता वृद्धः इव वदति ।
७ तं गोवत्सं इदानीं अत्र आनय । ८ वस्य पृष्पख गन्धः
शोभनः अलि । ९ यदा पिता बालक पश्यति, वदा सुखा“
मवति । १० एप पूर्वमर्मेण सद पञिममागस्य संयोगः
अन्ति । ११ दरिद्र; परप षनदीनः भवति ।
मापा-वाक्य
१ व्यवहारे कुथल मद्य व्रिजय प्रप्त करवा ट।
२ वद्‌ दिनम जौ ओर रात्रिम चावल सावा द। ३ जा
वरकाः उपयोग जानता है,बही श्रेष्ठ देवा ६, दूसरा न ।
किये यद्ध क्रया १५ रा्टफे उद्धारक
४ तूने उसकत्त कर
स्मि सर्रस्वका दान फरना दी चहिये । & वद षाखक दर्‌
उख गाचत्सङ्ा थव यदा
भी व्ृद्धक समान वार्ता दह 1७
वालक्कय
ला । ८ उस एरका गन्ध उत्तम ई । ९ उब पिवा
साप
देखवा हे, उव सुखी होवा द । १० यह पूर्व मार्गे
होवा
दद्र मतुप्य धनद्यन
पिम मार्मका संयोग ६ । ११--०--
(३६)
पार १७
जामदग्न्येन रामेण सुषि कषत्रिया निविवाः। बददेनसा-
ऽगस््य
ेनागायः समुद्रः पीवस्तस्मात्सरवऽतर नुषन्त्वेपमहानव-
इष॑सः दीघ्मारोषयतु वै । दिजैम
म,
ास्तथतयूचुः ।
मिविषा गिर एवं विखुपतां तेपां विप्राणामरुनो धटुषो-
" ऽम्प्चे गिरिरवाचरस्तश्यौ ।
पं स्थानके पाटो खर संस्छव यद दै। र्मे
पाठक दो्ार वार पदेगे तो उनको यक मी संयि श्वि गये ई।
समक्न मा जायगा । यद्वि
स्थानपर समस्मे नहीं भाया, तो वे उतत वास्यद
रा भयं जान सकते है । भव सोते रे सोटकरो पू पोतेदेखश्र
बदा चावि है
रगाररुद्वाधिवा = गंगर; उद्धासिवा ।
ददयमानेव = ददयमराना इव ।
मल्वेदानीं = मचा इदानीं ।
त्वय्यन्य = त्वयि अनर्थकं ।
यन्पुप्पवाद्य = वन्धुपु अप्वाद्च ।
कैकेयीदमवरवीद्‌ = कैकेयी ददं अत्रवीद्‌ ।
छववत्यद्ति = छववदी यदि ।
केचिदाहुः = ऊाचिव्‌ आहुः !
भद ङ्त सत्त पस्योम्न पयं
सस्टषदो दिवा जत्य दै
(३७)
संश्छृत बाक्योंका संस्छकमे
अर्थ ।
१ साऽद्रस्थितां घात्रीं प्रच्छ = सा समीपस्थां उप-
मातरं अपृच्छत्‌ ।
२ उत्तिष्ठ मूढे= उक्ष मूर्वे ।
३ साऽदमनठेन दद्यमानेवास्मि = सा अदं अग्निना
ज्वलिता इव अस्मि ।
४ सा तवमारमनो हितं इविदानीं = तवे खा स्वकीयं
मङ्गरं बिधि अघुना ।
५ इदं तु मदं ल्या परम भियमाख्यातं = एव्‌ तु मं
स्वसा अत्यन्तं प्रीविकरं कथिवम्‌ ।
६ शोकस्ागर्य मण्यगतमप्यात्माने नावयुष्यसे =
दुःखघमुद्रस्य जन्तं अपि आत्मानं न जानासि ।
७ ते पत्ोऽपि रामस्य दाप्य काद्‌ = वव इवः अपि
रामचन्द्रस्य सेवां कुर्याद्‌ ।
भाषा षर्व पाथ
शष प्रकार सस्छृठका घ॑ घर्छवमे करनेखे
परिषय बहूव ही बद जायगा।
८8०).

पाठ १९
सस्छृव-वाक्यानि ।
१ पुरूष माम्य देवः न जानाति, कुतः मचुप्यः १
२ पुरुपः पुरुपोचमस्यं उपासनां करोतु । ३ दम्मेन मनुष्यस्य
अथःपातः मरति । ४ ग्रीप्मङाले मनुष्यस्य शरीरात्‌ सेदः
निःसरति । ५ यदि वृक्षस्य कण्टकः पादे प्रविश्वति, रह
`कण्टकेन एव सः विः निःसार्यः। ६ संस्कारेण सनः गदर
सकारण एव द्विज; मवति । ७ फलानां मधुरः रसः एव
पेय; । ८ भद्‌ एव युद्धस्य मूले अस्ति । ९ अन्धकारे दीष
एव मागे दरयति । १० अन्नस्पार्धमामं श्द्राय स दद्ाठि॥
भापा-चाक्य
१ पुरुपका भाग्य देव नदीं जानवा, फते मचुप्य जानेगा१
२ पुरुष पुरुपश्रेएठकी उपासना करे । ३ दठोगस्े मनप्यका
अघःपात दाव द । ४ ग्रीप्मकालमें मनुष्यफे शरीरत पसीना
निकलता दे । ५ यदि वृक्का कांटा पांवमे प्रवे करवा १
तो कारे दी बह मादर निकलना योग्य । ६ सस्कासे
दीन द्र । संस्कारसे दी द्विज होवा ६ 1 ७ फलाका मधुर
रस दी पीनियोग्य दै। ८ भेददी ठदाक्ष्का मूल ३।
९ अषकारमे दोप दी मार्ग बतावा ३ । १० अन्नका आषा
माग युद्रको वद देवा 2 ।
(४१)

संस्छत-वाचन-पाठः ।
यथा शुद्र अनं खादि, वथा एव इतरः जनः भोजनं
करोति । गान्धारी दुर्योधनं पुत्रं अजनयव्‌ । न्ती चयुधिष्ठिरं
पत्रं जजनयत्‌। राजा सैनिकान्‌ द्रवः विषृज्य पूनितः आश्रमं
गच्छति । ठस्य छन्दं भर्या राक्षसी तत्र एव आगवा।
इरि ।
मनिः इदं चनं अत्रवीत्‌ यत्‌सव्यं एव परमः धर्मः समाप्य
साकन्या तस्मिन्‌ एव आश्रमे विद्याऽष्ययनादिकं
। तेन राज्ञा तस्मे जनाय धनं दतं, तत्‌ धनं
स्वगं आगता कतैम्‌ ।
गृदीसवा स! देशान्तरं गतः वत्र विदाऽष्ययनं कमैकरणाद
्ानाद्‌ एव यन्धनात्‌ गु्तः भववि, वथा
अपि भवति ।
संबिष्ि हुए बाक्य।
मोजनं करोति 1
यथा शुद्रोऽन्न खादवि कयबेवरो जनो युधिष्ठिरं
यत्‌कुन्ती च ुतरम-
गान्धारा दुर्योधनं पुत्रमजन गच्छति । वस्य
जनयद्‌ । राजा वैनिकान्द्रो विसूज्याश्रमं
मुरं वचनम्‌-
र्द भुता राक्षसी कतरैवागता । पूजितो तसिनेवाधमे
इवि । साकन्या
जगीयस्सतयमेव प्रमो धर्मं
ृहमागता ।
वरिधाऽष्ययनादिकं समाप्य स्वख
--°--
(८७२)

पाट २०
सस्टत-पाक्याति |
१ एवं तु उक्ता कैकेयी करुद्धा वभूव । जन्रवीदर च मेय-
राम्‌! रामं वनं अद शिरं प्रस्थापयामि । २ भरतं एव
यौवराज्ये अधभिपेचये । एव्‌ त॒ सम्प््य केनापि उपायन
साघयेदम्‌ \ ३ पापदर्विनी संरा अपि रामा्थं उपदसन्ती
केफेयीं अन्रभीत्‌ । इन्व इदानीं परप, यथा ते मरः राज्य
प्राप्स्यति } ४ पुरा देचाघुरुदे वे पतिः देवराज्यस्य साहाय्यं
अकरोतू । ५ वदा त्वां एव उपादाय गव आसीत्‌ ।
& शम्बरसुरेणं वत्र राजा महायुद्धं अकरोत्‌ ।
मापा-वाक्य
१ इख रकार कदनेपर कैकेयी क्रुद्ध दो गई ओर बोली
मंथरासे । गमको चनम आज शीव भेजुंमी । २ मरठको दी
यौवराञ्यपर यभिपेक कर्मी । यह तो देख तेना, करिसी
उपायतेयद सिद्ध कर । ३ पापी मेरा मी रामके कारण
उपदास करनेवाली केकयीसे बोली । अली, यव देख फषा
तेरा मर राज्य प्राप्त करेगा। भ्राचौनि समयमे देव यौर यतुरोके
युद्धम ठरा पाति देषराजकी सदायता फरठा रदा । ७ ह्न
म्री ठेकर गया वा। & द्यंवरासुरते वहां राजान बडा
युद्ध किपा।
(४३)
संस्छव-वाक्यानि ।
७ यदा अदरः सैः शरकटीष्वः राजा अमपत्‌, वदा
स्वया एव तत्र रष्वः । < तुन तदा तेन राहा दरौ रौ
चे दचौ। ९ सः च त्वया उक्तः, यदा ङ्च्छेयं षदा गृहीयां
इति । १० याचस्व अधुना ठौ वरो । भरवस्य थभियेचनं
रामस्य प्र्राजने धर्पाणि चतुर्दश, दति स्पौ द्रौ पर ।
११ चावदा हिलेन स्थिसे मिप्यति पुत्रः ते भरजामावगत-
स्गदः । १२ पथात्‌ कैकेयी एवं प्रो्साहिवा आभरणानि
मुक्त्वा कोधागारं अविस्य, भूमौ एव निपठित्ा ।
भापा-वास्य
७ यघुरोने एति राजा जर्जीश्व करिया तव तूनेही वहां
साक्षि किया । ८ सन्तुष्ट हए उस राजते दो वर वेर लिपि
दिये । ९ उत्ते तुमने का कि चतर इच्छा करंमी त ठगी ।
१० मांग यव वेदो वर । भरवका राज्याभिषेक ओर्‌ रामको
बाहर भेजना चौदह वरप, ये दो षर ११ उक्मे ही छमयति
स्थिर दो जायया पुत्र तेरा प्रजा स्नेदसे। १२ पथात्‌
कैकेयी इस प्रकार पोत्खयदविव दोर, आभूप्य केक कर
कोषागारे प्रषि्ट दयो भूमिर ही पडी रदी ।

सम न
(४७)

पाठ २९
संस्छृत-वाक्यानि ।
१ महाराजः द्शचरथः भयादौ भियं आरूयाति कैकेय्या
अन्तःपुरं प्रविश । २ शयनोत्तमे तां न ददश चः। न ईद
तस्य तां वेलां देवी पुरा अत्यवक॑व । २ ्रविदारी तु वाज्ञाः
कृ
उवाच । देव ! देवी शृं कद्ध आमिदुता कऋोधागारम्‌ ।
४ अपापः राजा पाप्कस्पां ठां क्षेकेयीं षरणीतले दद्शच ।
` ५ स तां उवाच, किमर्थ भूमौ चये १ ६ कैकेयी उवाच प्रति-
जानीष्व प्रतिज्ञां यदि कदु इच्छसि ।
मापा-वाक्य
१ महाराज दशरथ प्रिये रिय योग्य कैकेयीको प्रिय
( आआख्थातुं )कनेक लियेकैकेयीके अन्तःपुरमे अरव हया ।
२ शयनके चिये उत्तम मंदिरमें उसे नद देखा उसने उसके उप
समयका देवी पठि अतिक्रमण न्ष करवी थी} २ प्रतिदा
तो हाथ जोडकर बोरी, दे ( देव ) राजा ¡देवी वहुव फरोधिव
हुई ६जौर ( अभिद्रुवा ) गई ३ छोधश्चालापमे ) 9 निष्पाप
राजानि पापसंकटपा उस केकेयीको भूपिके उपर पटी देखी ।
५ चदं उत चोरा, फख स्थि भूमिपर सती ६१६ कैकेयी
योठी- ( प्रािजानौीष्व ) पिठ कर, यदि प्रविकतापूर्ण करन
चाहदा ई ,
(६५)
७ अनन्तरं ते व्याहरिष्यामि वथा मम ॒यपिवराधवम्‌।
{ प्षाद्‌ तत्रे कषटंमौ तवी मेरे इच्छ दै । ]
समा ।
१ देबसुरयुद्धं = देवा; च असुराः च देवासुराः । देवा
खराणां युद्धं देवादुरयुद्धं ( देव ओर असुरोंका युद्ध )
२ देवराजः = देवानां रामा देवराजः (देतरक्राराजा)
२ छम्बराघ्ुटः = अम्बरः च अतौ अघुरः च शम्रातुरः ।
( शम्पर नामक असुर )
४ क्रोधागारं = क्रोधस्य अगारं क्रोधागारं | (करोषभवन )
५ प्रजामावगवस्नेहः = प्रजायाः मावः प्रवाभावः भ्रजा-
मि गवस्नेदः । ८ अ्रजामावमें प्राप सनेदते युक्त )
६ शरयनोचमं = शयनाय उचमं (श्वयमक्े विय उचम )
७ कृवाञलिः = छवा अञ्जाठः येन घः छवान्जकिः
( हाथ जोड दए )
दष रीदिखे पाठक समासता चान पर्कं ।
६४९)
न पाठ र्द
स तद्ध; परिक्रम्य प्रदक्षिणमथाकरोत्‌ ॥१७॥
ग्रणम्य शिरसा देवमीशानं दरदं प्रभम्‌ ।
फृष्णं च मनसा घ्यात्वा जगदे वानो घडः॥१८॥
(म. भा. आदि. अ. १९० }
अन्वयः-- अथ सः वत्‌ धनुः परिक्रम्य प्रदक्षिणं अक-
रोद्‌ । धिरसा दें श्णानं बरद शर प्रणम्य, म्ना कृष्णं
च ध्याता अनः धु; जगृहे । ।
अरथै- जवर उस्ने उस्र षनुष्यके ( परिक्रम्य ) चारो थर
परिकिफा की \ सिसे देव ईर्‌ वरदा, प्रभु प्रणम्‌ कर
खर्‌ मनसे दछप्णका ष्यान करके यर्ख॑ने षतुभ्यको (जगदे)
लिया, एकडा ।
* चलानि विव्यधुस्तत्र व्राद्मणाय सदस्तद्ः ।
पिरुक्षितास्व्तभ्कदादकारांत्रसर्वदः ॥२३॥
अन्वयः- सदखद्ः बाद्यणाः तत्र वैठानि विव्यधुः, तः
विरधिठाः सर्वशः हाहाकारान्‌ च चक्रः ।
अर्थ- षदं बाद्रण वदां अपने ( चैलानि ) दुपटोफा
( विम्यधुः ) उडाने गे 1 उसघरे ( विर्वा ) पिरषुण
. अभच्‌ चो परेवा कर नदीं सङरे ये, ये सय प्रकारते शाय हायर
( चक्रुः ) करने ल्मे ।
< (८४७ )
न्यपतंथात्र नभसः समन्तादुष्पवटयः ।
शवाद्धामि च तूर्याणि वादकाः समवादयन्‌ ॥२४॥
अन्वयः- अत्र च ममसः समन्वाद्‌ पुष्पवृष्टयः न्यपतन्‌ ।
वादकाः वाङ्गानि च तूर्याणि समवादयन्‌ ।
अर्थ यहां (नमसः) आकाशते ( समन्वत्‌ ) चारों
ओरमे फूल वरि ( न्यपतन्‌ ) पृडने लगी अर्थाद्‌ हो
ग । भ्रनिगले सैकडो यद्घोते युक्त (त्रयं ) ठो आदि
बाद ( सभवाद्यन्‌ ) बजाने रगे ।
सरतमागधसंाधाप्यस्तु्स्वत्र सुखराः 1
च दृषा द्रषदः प्रीगे बभू सिपुषदनः।
सह सैन्यै पार्थख साहाय्यायमियेप सः ॥२५॥
अन्वयः- अग्र परूतमागधर्मषाः च अपि मुस्रराः अस्तुवन्‌ ।
त ष्रा सिुददनः द्रुपदः भ्रीवः वभूव । सैन्यैः च सदसः
पार्थस्य सादाय्पार्थं इयेष ।
सुस्वरमे (अस्तुगन्‌ )
धर्थ--"यहां प्रुत सौर मागधोके संष
स्तवि कने रे । उते देख {रिुदनः } शदुनष्थी
पद्‌ (प्रीवः ) संत्ट हुम ।सेन्यकरि साथ उसने (पायस्य)
अर्जुनी सदामवा करनेकी ( इयेष ) इच्टा कौ ।
वसस दिता कल्यां त॒ मादणाय ठदा चे ॥
सोप आीन्महीपानामाठाक्यान्योन्यमन्विसात्‌ ॥
(म.भा, आदि. १९१।१)

(४८) 9
उन्वयः-वद्‌ा वरौ त्रद्मणाय कन्यां दित्सति चपे अन्योऽन्यं
आलोक्य सहपान कोषः आसीद्‌ 1 ।
अर्थ- तव उस ब्रा्मणको कल्या ( दित्सति ) दान करनेकी
( दषे ) राजाकी इच्छा जानकर, प्रस्परको ८ आडेक्य )
-देखकर ( मदी-पानां ) राजार्थोका कोष ( आसीत्‌ ) था,
शे गया । अर्थात्‌ रजे बडे कुड्‌ इए ।
अस्मानयमतिक्रम्य दृणीत्य च सङ्गवान्‌ }
दातुमिच्छति विप्राय द्रौपदीं योषितां वसाम्‌ ॥२॥ `
अन्वयः- असान्‌ सद्धवाम्‌ दरणाछृत्य यरिक्रम्य च अयं
योषितां वरां द्रौपदीं विप्राय दाहे इच्छपि 1
अथै- दम ८ संगतान्‌ ) भिरे हुको विनकरेके समानं
समञ्चकर ओर ( अविक्रम्य च ) उैषन करके ( अं) यद `
८ योधयेतां ) योम ( चरां) भरेष्ठ द्रीपदीको (विधाय)
माद्षणक्ती देनेकी इच्छा करता इ 1
अवरोप्ेद वृं ठ फलके निपात्यत ।
निहन्म दुरारमानं योऽयमस्माचर मन्यते ॥३॥
अन्वयः- इद वृषं यवसेप्य तु फलकारे निपत्यते । यः
स्पान्‌ न मन्यते, एनं दुरात्मानं निदस्म !
अर्थ-यदां वृक्षका रोपण करके फरनेके फलम ( निपात्यते )
कार रदादे। जो दमको नदीं मानदा, इस दुरात्माको (निदन्म)
मार उक ।
(४९)

समा ।
१ षरदः- वरं दद्एदि इति । (बर देनेवाला )
२ पृष्पवृ्टिः- पुष्पाणां वृष्टिः ( पूली वृष्टि)
३ रङ्गः. दात्ानि अङ्कानि यस्य । (सौ जगदैविके)
४ वादकः वादयति इवि । ( चो बजा है)
५ सृूतमागपतेघाः- सूताः च मागधाः च सूरमागवाः,
सूतमागधानां सेवाः सृतमागधसषाः । ( सुव ओर
मागघोकि मघ)
६ सिपुभदनः- रिपोः सूदनः । ( छना पाठक )
७ महीपः- मदी पाति इवि । ( पृथ्वीका पालक )
)
८ फृरकालः- फलस्य कारः । ( फलका समय
९ दुरात्मा दुष्टः आत्मा यस्य । ( दु है आत्मा
जिसका )
प्महने्ा यल्‌
पाड ये घमासङक विबरण वारकार पदके टोक
सेथि कयि हुए वास्य |
अथस्तद्वुः परिश्म्य श्रदध्षिणमकरेद्‌। धिरसेश्ानं
र्नो धज
वरदं शरभे प्रणम्य, मनसा ढृष्णं च ध्यास,
बाणास्त खेलानि विव्यधुः। वव
मृहे। सदस्चश्नो
पिर्षैवाथ सर्वो दादाकासं यहः ।
४ [सन पामान ६]
(५०)

पाठ २३
पूवं तीन पाठे जो संश्ृवछे वाक्य दिये दै, उनका सियु सरक
सस्त भव देया नाता है ।

एर तक्ता केकेयी क्ट्वा -वभूव । अनर्रल्चि मंधराम्‌ ।


रामं वनम ध्र प्रस्थापयामि । रतमेव यौवराय्येऽभिपेचये।
एतु संपश्य केनोपायेन साषयेदम्‌ ।
पापृद्िनी मंथराऽपि रामार्थुपदसन्तीं कैकेयीमवर्वाद्‌। '
न्वेदानीं पश्य, यथा ते भरतो राज्यं प्राप्स्यति ।
पुरा देवासुरयुद्धे ते परविर्दवराजस्य सादाय्यमकरेत्‌ ।
वदा खमेबोपादाय गत आसीद्‌ । शम्बरासुरेण वव्र राचा
मदायुद्धमकयेत्‌ । यदासुरैः यत्नैः गकलीृतो राजाऽमवत्तदा
खरथव तत्र रक्षिवः। तुष्टेन वदा तेन राजा दयौ घरौ ते दत्तौ ।
स च त्वयाक्तः। यदेच्छेयं तदा गृद्धीयामिपि । याचस्वरापुना
त। चरा । मरतस्याभिपेचनं, रामस्य प्रव्राजनं वर्पीणि चतदशे-
विष्ूपौ दौ रौ । चावठा हि कालेन स्थिरो भविष्यति
पुरस्ते प्रजामावगतस्नेदः ।
पश्वा्केकेय्येषे प्रात्स्ाहवाऽऽमरणानि
पक्त्वा कऋधागार्‌
आतय भूमामतव निपापठा।
. महाराजो दशरथः त्रिवराह्यं प्रियमाख्यातुं वैकिय्पा
(५१)

अन्तःपुरं प्रविवेश । शयनोचपे ठं न द्दृ सः ! नदि तस्य


ठा वेलां देवी पुराऽत्यव्दव ।
कुदा
^ शरविदारी हु वाञ्रिरुवाच । देव ! देवी भ्रषं
अमिहूवा क्राधारागम्‌ ।

अपापो राजा पापसंकसपां ठा कैकेयीं धरणीतले द्द
स तामुवाच। किमर्थं मूमौ रेषे!
्छति ।
कैकेय्युवाच- प्रविजानीष्व विज्ञा, यादि कर्ठुमिच
िवि।
अनन्तरं ते व्याहरिष्यामि, यथा ममाभिप्रारथिठम
सस्छ्त दे्िये--
भन श्टोकोके पाठका सधियु्छ सरल
। भरिरसा
अथं सर तद्धनुः परिकिम्य अ्रदक्षिणमकरोद्‌ घुनो
च ष्याताऽ
देवमीशानं रदं प्रं प्रणम्य, मनसा छ्य
भुैगदे । वदा सद्यो ्ाद्णास् ततर चैखानि विव्यधुः ।
अतर च नमसः
वतो पिलक्षिजः सवशे दाहाकारयोव चकुः ।
दराङ्गानिच तूर्याणि
समन्वासपप्पवृष्टयो न्यपदन्‌ । वादकाः
समवाद्यन्‌ ।
अप्तुषन्‌ । तं द्र
अन्न द्दमागषसंपाथापि सुस्वरा सह स पर्य्य
रिपुदमनो हरुषदः शरीरो बभूव । चैनवैथ
सादाय्याथमियिप 1
(५१९)

पारु २४ \
तदा वस्त ब्राक्षणाय कल्यां दित्सति चरपेऽन्योन्यमालोक्य
महीपानां कोष आसीत्‌ । अखान्संगरौस्दणीष्र्यातिक्रम्य
चायं योभिवां वरां द्रौपदी विप्राय दातुमिच्छति । इद.
ृक्षमवरोप्य तु फरकाठे निपात्यते । योऽसान्न मन्यते ।
एन दुरात्मानं निहन्म ।
संधि । |
भय दस पाठे कुछ सधियोके खोकर पवया जावा ह~
अन्रचीच्च ~~ अव्रवीत्‌ च ।
यौचराज्येऽभिपे० - यौवराज्ये अभिपे० ।
केनोपयिन - केन उपायेन ।
पति्दैवराजस्य - पदिः देवराचस्य ।
स्वामेवोपादाय ~ स्वां एव उप्~-आादाय ।
यदेन्छेयं - यदा इच्छेयं ।
शयनोत्तमे ~ यन-उत्तमे ।
अपापो राजा - अपापः राचा ।
कैकेय्युवाच -- कैकयी उवाच ।
भव स्ना भथ मेश्ट्नयं ही दिवा जका हं । दषका भम्पाश्न पाठक
भष्] पठार &र।
..~ "१ रामं वनम दितं प्रस्यपयाते = रामचन्द्रं अरण्यं
* जक्ञिन्दिनि थोप प्रेषदिष्यानि ।
(५३)

२ दन्तेदानी पर्य, यथा ते भरवो राज्यं ्ाप्स्यवि =


लोभनं अधुना अवलोकय, येन उपायेन तव॒ मरतः राज्यं
अवाप्स्यति ।

३ पुरा देवासुरयद्धे ठे पवि! देवराजस्य सहास्

मकरोत्‌ = पूवं सुरसुरसं्ामे ठव भवौ सुरपतेः सकशयवा
कृतवान्‌ ।
सममे
४ तदा स्वामेबोपादाय गत॒ आसीद्‌ = वर्मन्‌
खां गृहीत्वा एव ख गतवान् ‌ ।
५ तेन वदा तेन रा्चा११दौ वरो दे दत्तौ = ५सन्तन
तस्मन्धमये तेन भूषेन दौ रौ तुम्ं दचौ ।
नि

= इदयन
६ सना छृप्म प्यालाऽ्नो धलुर्जण्दे
यान्‌ ।
वासुदेवं ण्याला पार्थः षटुष्यं यृदीत
पाठक दषङ्ा भम्यासय्छर।

संधि पिये हए वाक्य


मि । फोमन-
रामचन्द्रमरण्यमस्मिन्दिने शवर ्ेपापिप्या स्यति ।
मधघुनादलोकय येनयेन वब मरवो राज्यमवाप्
एवं सुरासुरसंगामे, तव मठी सुरपव ेस्सदाय्यतां छकवासस्मि-
न्मये त्वां गृदीत ्वैव स गतवान ्‌ 1
८५४)

पाठ २य्‌
संजय उवाच-
चरैमाने वथा युद्धे शषभिवाणां तिमञने ।
माण्डीवस्य मदापोपः श्रयते यचि मासि ॥१॥
(म० मा० छर्णपचे अन प्र)
यन्बयः-- दे मारिष ! था शत्रियाणां निमजने युद्ध
वर्वमानि युधि माण्डीवस्य मदाधोषः श्रुयते ।
अर्थे-- दे धृतराष्र! उस प्रकार धुत्रियोका नाश करे-
पासा युद्ध शुरू दोनेके पथाद्‌ उस युद्धम माण्डीच षुप्य्था
चडा शब्द्‌ सुनाई दिया ।
~ सुश्चएठकानां फदनमकरोदयत्र पाण्डव; \
कोखरानां दथ रजनरारायणवरस्य च ॥ २॥
अन्वयः- दे राजन्‌ ! यत्र पाण्डवः संदघ्रानां कोसरानां
उथा नारायणमलस्य च कदनं यकरोद्‌ !
अर्थ- दे राना ! जदां पाण्डव अर्जुन संशप्तक सैन्य
कोसरु सेना ओर मारायणीय दलका नाद्य करवा था ।
सं्रपतकास्तु समरे छरवष्टीः खमन्पवः।
अपातयन्पायमूर्तिं जयगृद्धाः प्रमन्यवः ॥ ३ ॥
अन्वयः- जयगृद्धाः अरमन्यवः सप्तकाः तु समरे
पायमूभिं शरवृ्ठः अपाठयन्‌ ।
(५५)

अरय-- परिजयप्राध्िकी इच्छा करेवा ऋषे भरे


सप्तक बीर तो उस युद्धे पथापत्र जर्खनफे पिपर बा्णोकी
वृष करने रगे ।
ता वृष्ठीः सदसा राजेंस्तरसरा धारयन्‌ प्रभुः ।
ग्यगादेत रणे पार्थो विनिश्नन्‌ राधैनां वरान्‌ ॥४॥
अन्वयः ~ दे राजन्‌ ! सहा ताः वृष्टीः धारयन्‌ सरसा
च राथेनां व्रन्‌ षिनिघन्‌ प्रभुः रणे न्यगोदत ।
अ्थै-दे राजा ! सादससे उस बाणवृष्टिको धारण कए्वा
हुआ ओर रथियेमिं प्रेष्ठ शके वीेको मारवा हुगा बीर
पार्थं अर्चन युद्धम घूमने रमा।
पिमा तद्रथानीकं कङ्कपत्रैः शिटाशितैः।
आससाद वतः पार्थः सुशवमीणं चरायुषम्‌ ॥ ५॥
अन्वयः ~ तत्‌ रवानीकं विगाह, ततः पार्थः वरायुधं
सुश्चर्भाणं शिलाशितैः कड्कपत्रैः आषमाद्‌ ।
अथ- उस रथसेनामें प्रविष्ट दोकर, पात्‌ पुथापुत्र
अजुन उत्तम आयुधोको धारण करनेवरे सु्मक्के साथ
श्िलापर धिते केकपत्र बाणो युद्ध करनेके लिये गया ।
सर तस्य शछरबरपाणि कधं रथिनां वरः।
चथा संण्ठकश्चिद पाथं बाणैः समापयन्‌ 1 & ॥
(णद)
अन्वयः-- स रथिनां वरः तस्य शरषपाणि चप, तथा
स्का! च द्व पार्थं वाणैः समार्पयन्‌ ।
अ्थ-- उस्र राथयमि अष्ठने उस्र वा्णोकौ वृष्टिकी कषा
सप्तक वीरेनि मी यङ्खनपर वाण चकाना आसे किया।
स॒श्मा तु तवः पार्थं विष्वा दकभिरा्ुतैः।
जनादनं तरिभिवाणरहनदृक्षिणे मज ॥ ७ 1
अन्वयः- ठतः सुशमी त॒ पार्थं दशभिः आशुगः विष्वा '
जनार्दने दक्षिणे भने तरिभिः यागः अदनत्‌।
अर्थ-- पश्चाद्‌ सुमानि" ठो अर्जुनप्र दश्च बाण मारकर,
आ्ृप्णको दिण मुजापर ठीन वाण मरि ।
सतोऽपरेण मेन केतं विव्याध मारिष ।
स्र वानरयरो राजन्‌ विश्वकर्मङतो मदान्‌॥ < |
ननाद्‌ सुमहानाद्‌ भीषयाणो जगज च ।
जन्वयः--हे मारि { उदः अपरेण मिन केतुं विच्याघ,
दे राजन्‌] स महान्‌ विश्वकमंछृतः वानरवरः मीपयाणः
सुमहानादं ननाद जगर्ज च ।
य्थ--द पृतराष्र ! पथाद्‌ दूपे भठयाणते प्वयका पेष `
क्षिया,दे राजा} तय पड वड। पिका वनाय (वानरभेषठु
उरावा हमा शब्द फस्मे कणा ओर वेगत मर्जने कग 1
८५७)

पाट २६
संयि किए हए दाक्य ।
हे मासि! तथा धृत्रियाणां निमज्जने बुधे बवंमाने युषि
गाण्डीव महाघोपः शरूयते । हे राजम्‌] यत्र पाण्डवः
च कदनमकफसेद्‌।
संशप्तकानां कोसङानां तथा नारायणचरस्य
जयगृद्धाः प्रमन्यवः संशक्तकास्तु समरे पार्थमू्भि णयृष्टी-
रपातयन्‌ । ह राजन्‌ । सदसा ता ृ्टर्मारयन्तरसा च रथिनां
वराचिनिघ्नय्रथुः पर्थौ रणे व्यगाहत | तद्रथानीकं विग्य

वः पार्थो वरायुधं सुमा रिलाशितः कङ्कपत्रैराघसाद्‌
संशक्तकाशरैव
स रथिनां वरस्वस्य शरवपणि ववर्ष, तथा
पाथ वारैः समार्पयन्‌ । उवः सुरमा त॒ पार्थ दशभिराश्चगे-
मासि।
विष्वा, जनार्दनं दशिणे जे जिभिर्वानैरदनद्‌ 1 दे
महान्विधकर्म-
ततोऽपरेण भदेन कें विव्य । दे राजन्‌!
जग च॥
छतो वानरस भीषयाणः सुमदामहानादं ननाद
समाष ।
। (दुःख मुक्त
धत्रियः ~ क्षवाद्‌ त्रायते इवि क्षत्रियः करनेवाला )
दै)
वर्तमानं ~ वरते तद्‌ वर्तमाने (नो
ायर्णोका बर }
नारायणव नौरायणानां बरं (नार
(+

८५८).
जयगृद्धाः- जये गृद्धा; जयगृद्धाः । ( जयकी इृच्छाषारे)
प्रमन्यवः ~ प्रकर्मेण मन्युः येपां ते प्रमन्यवः । ॥
( षड क्रोधवलि )
पार्थमूर्षाः-पार्थस्य मूवी पर्थमूरघा (अर्लुनका सिर )
नरयृषटिः-शराणां वृष्टिः श्रयृष्टिः ( वार्णोकी वृष्टि )
पा्थः-पुधायाः अपत्यं पुमान्‌ पार्थः । (ङन्वीका पुत्र )
आश्युगः-आश्च गच्छरीत्याश्चगः । (शीघ्र चरनेवाला)
विश्वकर्मकृवः- विश्वकर्मा छतः विशवकर्मवः ।
(विश्वक्मौति बनाया हया )
वानरवरः- वानरेषु वरः वानसवरः। (बन्दर प्रष्ठ)
भीपयाणः- मीपयतेऽसौ सीषयाणः (भय देनेवासा )
सुमदानाद्‌- महाय असौ नाद्व महानादः । चोमनः
मदानादेः सुमदानाद्‌ः । (अच्छा बडा नाद)
रथी ~ रथोऽस्यास्तीनि । (ग्धं वठनेवाठा )
रथानीकं ~ रथानां अनीकं । (रथेना )
जमार्देनः- जनं (जन्म ) अर्दयति इति । (जन्पका नाच.
कलनेवाटा अर्थादूमुक्ति देनेाला )
~-०-~
(५९)

् पाट २७
क्येसतु निनदै भुत्वा सन्त्रस्ता ठव वादिनी ।
मयं विपुलमाधाय निधा समपधत ॥ ९ ॥
(म भा० कर्ण० अ० ५३)
संत्रस्ता,
अन्वयः कपेः तु निनदं श्रुखा तव वादिनी
विपुर भयं आषाय निघ्रेष्टा समपयत ।

र्थं ~ वानरका घोर ब्द सुनकर तेरी सेना भयभी
ग।
हयोम । बहूव भय धारण करके चेठनारदिव हो
कतः सा शरुशमे सेना निषेविता नृप ।
नानापुप्यसमाकीर्े यथा चरथं बनम्‌ ॥ १०॥
िता सा मेना
अन्वयः - हे नृप { ततः निशरेष्टा अवस्थ
ं बनू ॥
शद्यमे, यथा नानाुम्पसमाकौं चैत्र हु बह सेना
अर ~ राजा! नतर वेशर दिव खडी
सियुक्तचैषस्य
सी शोभने गी, जसा नाना प्रकारकेुष्पे

नामक बन शोभायमान दोगा दै ।
प्रविलिभ्य ठतः संज्ञं योधास्ते द्ुरुषत्तम
॥ ११॥
अदने सिषिचुः पव जलदातेइव संज्ञां प्रविरुम्य
अन्वयः ~ हे इरुपचम { वतः ९५ योधाः
पर्वतं इव ।
यागः अर्जुनं सिषिचुः, जयदाः
८६०)
अथ कुरेशरष्ठ { नेठर पे वीर वेतनाको प्राप्न करके
भार्णोको अञ्नपर धरसाने ख्य, जपत मध पवंतपर दृष्टि
करते ह|
परिवयुस्वतः सर्वे पाण्डवस्य महार्थम्‌ |
निगद्य ते प्रचुकरुश्चवघ्यमानाः दितेः शरैः ॥ १२॥ `
अन्वयः ~ ततः सर्वे पाण्डवस्य महारथं परिववः ।रितः
शरः वध्यमानाः तं निगृह प्रचक्रुः ।
अथ -- पथाद्‌ सच वीरोने अयनके महारथकफो चारों
आर घर लिया । तीण पाणो पीडित होकरते
वीर
उसका पकडकर फोलाहर करने ठये।
ठ हयान्‌ रथचक्रे च रथेषा चापि मासि ।
निग्रहमतुमृपाक्रामन्‌ कोषाविष्टाः समन्ववः
॥ १३॥
अन्वयः-दे मारिष! ते कोधाविशः दयाम्‌, रथचक्र

रथा च अपि, समन्तात्‌ निग्रहीतुं उपाक्रामन्‌ ।
यथं ~ द धतराष्र। वे करोषसे युक्त दोकर पोर क्रि)
स्थक््‌ चक्राकरा ओर धुरीको भी चारों ओरसे प्ट
क्तो ।
(नगरद्य त रथ तस्य योधास्ते तु सदसश्चः
निग्र ववत्‌ सवे सिंहनादमयानदन्‌
॥ १४॥
अन्ववः-वे तु घदच्रद्यः योधाः
वस्य त॒ रथं नगद
सथं परयत निगद्य अय िदनादं अनदन्‌

(&१)

अथं - पे तो हजारों वीर उमके उस रथो पकडकर्‌,


९ -- ५1 ५.३ ५

सेवे पसे पकडकेर पथाद्‌ सिंहनाद करने र्ये ।


अपरे जगृहुतैव केशवस्य महाज ।
प्राथमन्ये महाराज रथस्थे जगृहुमुदा ॥ १५॥
अन्वयः ~ अपरे केशवस्य महायेजौ जगृहुः, हे महाराज!
अन्ये रथस्थं पाथं मुदा जगहुः ।
अरथ- दूसरोने केशवी डी भजाओंको पकड, हे
महाराज! अन्योने स्थम रहनेवाकेश्थापुत्र
अजुनकी आनद
प्केड छिय। ।
केशचषस्तु ततो बाट्‌ विषुन्दन्‌ रणमूर्नि ।
पातयामास वान्‌ सर्वान्‌ दुष्दस्वीव दस्तिपान्‌ । १६॥
अन्वयः-- केश्वः हु उतः बाहू विधुन्वन्‌ रणमूषैनि वान्‌
सवान्‌ पातयामास दुएदस्ता हास्ठपान्‌ इव

अर्थ- केवने ये पथात्‌ बाहुओको स्चरका देकर युद्ध


भूमिम उन सवो गिरा दिवा, जि रकार दु्ट दाथी माद-
चर्तोका भिरता दै
(६९)

पार र्ट ५
संधि कयि हए वाक्य
कयेस्तु निनदे श्रुत्वा तव वादिनी सन्त्रस्ता । विपु
भयमाघाय निग्ेष्टा समपद्यत ।हेनुप } ततो निे्टाऽवसियिता ,
सा सेना श्द्यभे, यथा नानापुष्यसमादीणं चैत्ररथं वनम्‌ । ;
दे कृरुघचम ! ववस्ते योषाः संज्ञं प्रव्लिम्य षानैरनंः
िभिचुर्जरद्‌ाः पर्वतमिव । ठठः स्वे पाण्डवस्य महारथं
पदिदुः। पितिः शररैव॑ध्यमानास्वं निगद्य प्रचक्रुः । दे
माखि{ ते क्रोषानिष्टा हयात्रथचकरं च रथेषां चापि,
समन्वान्निग्रदीतुमुपक्रपमन्‌ । ते तु सदो योषास्वस्व तं .
रथं निग्र, स्ये यलवनिगृह्याय सिंहनादमनदन्‌ । अपरे
केशवस्य महामुजौ जगृहुः । दे महाराज ¡ अन्ये रथस्यं पापं
मुदा जगृहुः । केशवस्तु ततो बाहू विघुन्वन्‌ रणभूषंनि
तान्सर्वान्‌ पाठयामास दुटदस्वी दस्तिपानिव ॥
समापा
संघ्रस्वा- सम्यक्तरस्ता संत्रस्वा । (वहत पीडित )
निथेशा-निर्मता चेष्टा यस्याः घा निष्टा (चेष्टारहिव )
नानापुप्पसमाकीणं- नानापिधैः पुष्पैः समारभम्‌
(अनेक जावि पुष्पे युक्त ) .
(क
, इुरुषचमः- आतिद्येन सन्‌ पचमः, इरुषु सत्तमः
छरुपत्तमः (ङुरुकृरत्त्प्न लोगो अति उत्तम ) ,
महारथः- मदान्‌ च असो रथश्च महारथः (बडा रथ).
,'ज्दा- जलं ददति वे जलदा! । (मेष )
सिहनाद्ः- विद्वद्‌ नाद्‌; सिंहनादः । (सिके समान
(स शब्द्‌ )›
विष्टाः-क्रोयेन आविष्टाः । (करोषयुक्त )
,रणमूरषनि- रणस्य मूधैनि। (रणभूमिर्मे)
दुष्टदस्ती- दष्टथासौ दस्त च । (दुष्ट दाथ)
हस्तिपाः- हस्तिनः पान्ति ते (हाथियक्गि पालफ़ )
सषि क्ियि हए वाक्य
^ जामदग्न्येन रामेण युषि त्रिया निर्बिवाः। नक्षतेज- '
साऽगस्स्येनागाधः समुद्रः पीतः। तसात्सवेऽत्रचुषन्त्‌ “एप
{महान्‌ बडुरषलुः यीप्रमारोपयतु वै|" द्विजरपमास्तुपेद्पूचः।
: वदा तस्मै बाद्णाय कन्यां दित्स चपेऽन्योन्यमा-
ीृत्या-
लोक्य महीपानां क्रोष आसीद्‌ । अस्मान्धंगगेर्टण
किक्म्य चायं योपिदां वरां द्रौपदीं विप्राय दातुमिच्छति ।
इह वृक्षमवरोप्य तु फलकारे निपात्यते । योऽस्मातन मन्यते,
एने दुरासमानं निहन्मः ।

($

ह धृतराष्ट्‌ उवाच--
खदुष्करमिदे कर्मं ङं भीमेन संजय ।
येन करणो महाबाहू रथोपस्थे निपातितः ॥ १॥
क्णो चैको रणे हन्ता पाण्डवान्‌ सृ्चयैः सद ।
इति दुयोषनः छत प्राजरवीन्मां मुहूरमुहः ॥ २ ॥.
पृराजिं तु रचे दपर भौमेन संयुगे) (
उत्‌, किमकरोत्‌ पुत्रो दुर्योधनो मम्‌ ॥३॥
^ (मर भाग कणे अर पर)
*‰ अन्वयः -दे संजय { इदं दुष्करं कम मीमेने छृतम्‌।
येन महापहुः कर्णः रथोपस्थे निपातिवः । दे ष्व !दि एकः
करणः सुज्यैः सद पाण्डवान्‌ दन्ता इहि दुर्योधनः मां दुम्‌
*अ-यन्रवीद्‌ । मीमेन संयुभे ठु राधेयं पराजितं द्ष्रा उवः परं
मम पुत्र; दुरोन; किं यकरीव्‌ भु
अथे- दे पजय ! यद कठिन क्म मीमने किय] 1" जिने
हाबाहु कमेको रथके उपस्थ मागमे गिर दिया} दे घत,
क्यो अकेला रुणं द सञ्जये सदिव पाण्डवा ना
करमेवार। दै, यद बात दुर्योधनने मूते बरार कदी यी
मीमने युद्धमें राघापुत्र कणेको पराजिव किया देखकर पथात्‌ '
मेरे पुत्र दुर्योधने क्या किया १
{अक ७ दूषि :
(|!+. {

/. , सस्कृत-पाठ-माटठा । !
11 १

४ | ( सस्छृत-मःपाङा अध्ययन करनेका सुगम उपाव ) £.


|५ ^ ¢
८ श ६
१ स्मो भागः ॥
#॥ ० [8
{

11 लेखक ¢
(1 पृ. श्रीपाद द्पमोदर सातवक्िकर {~
५ ` भप्यक~ स्वाभ्यायमडल, पोहिप्यवाचस्पेवि {
1; ---*~--- ध्र

^ अ १
|५ ४( ६ & सक्षम वार 8

¶. स्वद्‌ २०००५, दाक १८०२, सन १९५॥ ¢


६1
.?
3
॥ पि क धिननो ध

क ्
नानेक ङूप।
~

नामके सातों विमक्तिमोकि स्प वनानेकी रति दस


पुस्तकें देनेक्ा प्रारंम किया दै । पाठक इसका ठीक अध्ययन
कृरग, ता उनका सच्छे चाक्य बनानका उच्म्‌ अस्यास

दहा जायगा ।
साथ साथक्रिया्कि स्प भी वाये जाते दं। उनके
अध्ययने पाठक स्वयं क्रियापद बनाकर उनका उपयोग
कर सकते हं । ७
आश्नाहै कि पाठक इसका योग्य अध्ययन करके लाम
प्राप्त णे ।

स्वाध्याय-मण्डर, लेखक
किलला-पारडी (जि. घ्र) ¡ श्रीपाद दामोद्र सातवंछकर

५ सुदरू मोर प्रहप्याक-द० श्री० म्दातव्डेच्, या. ए.


भपवत-सुद्णञछय, चठ पाप््री ( चि= सरव }
| ॐ
संस्कृत-पाठ-माटा ।
सप्तम भाग।

४ पाठ
~ सस्ते “वचन” तीन है। भाषां केवर दोही ई।
एक संख्यातो “एकयचनः” कदे द, ओर अनेक संख्याको
““अनेकथचन ` कहते है, ऊेते-
एकः अन्वः एक थोडा ( एफकचन )
यदयःअश्वाः ~= व्व घोडे ( अनेकवचन )
प्रतु संस्कृतम इनके बौचमें ओर एक्‌ ध्विकचन' मी' "
. शेता हे, नैता--
एकः गजः = एक हाथी ( एकवचन )
द्री गजौ = दो हाथी ( द्विवचनं)
वहवः गजाः = बहुत हाथी (बहुवचन) ¢
हिंदी मापे च्यवहारमे जीर संस्छृठ माप्रफे व्यवहारे
यह वनो मेद व्यानमें रखते योग्य हे 1
=
(४)
इस समयतक पाठक एकव चनकं सूप वनानेकौ योग्यता
प्न फर चुके दै, ओर वैसे रूप बनाकर कर्चाक्य मी पाठक
वनाने रमे है । इ्षरिये अब तीनों वचनो रूप बवनानेकी
रीति वतानेका विचार किया है। आशा है कि पाठक इष
पाठका योग्य अम्बास करके शब्दके रूप यनानेकी योग्यता '
म्राप्त करगे । ८
अकारान्त पुरग शब्दके सातो विभक्तियोके ओर तीनां;
वचनाके खूप इस प्रकार देते है-
गजः ( हाथी )
विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गजः गजौ गजाः
संयोधन (हे) गज ! (है) ग्ज! (द्‌) गज्ञाः !
द्वितीया गजं गजौ गजान्‌
तृतीया गजेन गजाभ्यां गजः

चतुर्थी गजाय गजाभ्यां गजेभ्यः
पंचमी गजात्‌ गजाभ्यां गजेभ्यः.
पष्ठी गजस्य गजयोः गजानाम्‌
संप्नमी गजे गजयोः गजेषु
“ „+ इनके अर्थं निश्नरिदिव रोते £--
१ गजः = एक दायीं
श्रथमा २ गजौ = दोदाथी
३ गजाः = वृष्ुव दायी
८५)

,. १ गज एक हाथी !
संबोचन २ मज- हे दो हाधिभो !
३ गजाः-- दे बहूव दायि 1
१ गजं- एक हाथीको
द्वितीया २ मजौ-दो दाधिर्योको
३ गजान्‌-बहुव हायिरयोको
१ गजे न एक दान े
यनि
तृतीया २ गजाभ्यां दो हाधि नि
॥ ३ मजैः-- बहुत दाथिरयोनि स्यि
१ गजाय- एक हाथीके
-दोदाधियोके त्थि
चतुरी र गजाभ्यां दाधियोके
3 गज्ञभ्यः- बहुत
१ गजात्‌ एक हा्थासे
पचमी २ गजाभ्यां-दो इाथियोषि
३ गज्ञभ्यः- बहुतक्थियोसे
१ गजस्य एक दाथीका
चटी २ गजयोः. दो दाथिषोका
३ गजानां~ बहुद हाधियोका
१ गजे- एक हाथीम ें
योमि
२ मजयोः--दो हाधि
३ गज्पु- बहुत इाथिर्योमे
८5)
परमाम अकारान्व पुग शब्द्‌ कुत आगयेदै।
उनके रूप प्राठक़ स्वयं इस रीपतसे पना सकते ह । एकव-
चनके सूप तो पराट स्वयं बना सकते दी ।
द्विवचने स्प- प्रथमा, संबोधन ओर दविवीयाके समान-
दी हं। ठ्तीया, चतुथी ओर पंचमीके मी एकते दी
ई । वथा पष्ठी ओर सपतमीफे भी एके हेति दै । हेते
पाठकः
इत समरवाको ध्यानमे षरेभे तो द्विवचनके सूप बनाना -
उनके लियि सुगम हो जायमा।
वहुवचने रूप- प्रथमा ओौर संबोधनके परस्पर समान
है । चतुथी ओर पंचमीके मी समान । .
यह समानता पाटकरकि ष्यानमें अनेके चि एक यौर

न्दके सूप वताये जति हे--
दृस्तः ( दाथ)
विभक्ति एकवचन द्विवचन यहुद्चन
श हस्तः श्तौ देस्ताः
संर (दे) दस्त! दे) | (द) ॐ
र्‌ दस्त % हस्तान्‌
३ `दस्तेन दस्ताभ्यां ` दृस्तैः
, दस्ताय दृस्तम्यः
५ इस्तात्‌ | ॐ
६ - इस्तस्य रस्तयोः देस्तानाम्र्‌
॥.।
दस्ते र देस्तेषु
८७)
( » ) यद
चो हप उपरे रूपके समानं दोते दं वहां
पचे रखा दै ।
वाक्यानि ।
(दो)
सः मनुष्यः पादाभ्यां गच्छति = वह मचुष्य
जाताहै।
4 पैसेसे

कानेसि सुनता ह ।
अं कर्णीर्यां श्णोमि = मं 6दो)
हाथियोके स्यिजल दो।
गज्ञभ्यः जं देहि = (बहत)
वहां (बहुत) हाथि्ोकी
तत्र गजानां पक्तिः आस्ति = पक्ति है ।
ब्दानां प्रयोगं जानाति = वड वारक
सः वालः; शर दै।
{ बहुव ) शव्दोका प्रयोग लानवा
] पोडोका शब्दं सुन !
अन्वानं चण्दं श्ण = [बहत पालक है।
असति = वद मलुप्योका
-खः नराणां पालकः
संनि किये इए बाक्य।
देदि।
{छकोऽस्ति 1 गजेभ्यो जरं
न्ति । पक्तिर्नास्ति तत्र गजानाम्‌।
त्वां देहि जलं मज्न्यः।
पाकी नराणां सोऽस्ति। ि
नास्ति पक्त
अस्ति पेक्किस्त्न मजानाम्‌ । तत्र
मैजानाम्‌ 1 न
~
(<)
पाठर
इस पाठ मी पुनः अकारान्त पुठिग चन्दे सूप वना-

नेक रीति यतति दै-
नरः ( मवुष्य )
विभक्ति एकवचन द्विवचन बहुवचन
१ नरः नरौ नराः
सं° दे) नर! (हे), (हे),
र्‌ नरम्‌ # नरान्‌
३ नरेण नराभ्याम्‌ नरैः
४ नराय नरेभ्यः
५, नरात्‌ ॥ि नरेभ्यः
न नरस्य नरयोः , नराणाम्‌.
७ नरे म नरेषु. `
जो रूप समान देते है उन स्थानप्र []
यह चिद रख `
द्या ई । पाठक इनको ठीक मननपूर्क देखे आर
र्यं । यह स्मरण रखनेसे एरक बहुवदी ध्याने
सुगमवासे विमक्ति-
यके रूप घना सक्ते द ।
श्नेका अव उपयोग देखिये--
प्रथमाः
एकः नरः तत्र अस्ति = एक मुप्य
दव नसातत्रनस्तः = दो मनुष्य पर ‰।
यदां न ४
(९)
है ।
वहवः नराः अश्र सन्ति = बहुत मव्य यदां
1 भसंवोधन"
ू/ नर ! स्वं दिः करोपि?
= हे (दक) मुप्य {त्‌ क्था
करता दै ?
{आप कहां
हे नरौ ! कत्र गच्छथः १= हे(दो) मदुष्यो ई!
जाते
& मलुष्यो ! मेरा
हे नराः ! मद्वच नं युणत ~= हे हुव)
चन सुनो 1
५ द्वितीया *”
पुरुषाथौं मबुष्यके
घने पुरुषाधिनं नरं आगच्छति = धन प्रति आता दै।
वद मलुष्य[दो]पलष्येकि
स पुरुपः नरौ प्रति गच्छति = प्रति जावा है।
4
्‌ अचर जान य = तू उन (बहुव)मदुप्यो-
त्वं तान्‌ नरान को यदहांखा।
31 त ,/

उस मनुप्यने अव
ततेन नरेण श्दानीं किं कृतम्‌ = क्या किया
= (दो) महप्योने नक्ष इछ
नराम्यं म किमपि कृतम्‌ मी. किया\.
दुष्योने क्या कहा!
स्थैः मरैः किः उक्तम्‌ १= सवम
(८१०)
चतुर्थी 9
च्व तस्मे नराय कि ददासि = तूउस मदुष्यके खयं
क्यादेतादै!
नराभ्या उदकं देदि = (दो) मचुप्योके ल्यि जङ दो

सः नरभ्पः अन्नं ददाति = बह ( वहुत ) मनुष्यकि
. चपि अन्नदेतादै
५ पंचमी “
तस्मात्‌ नरात्त्‌ मया घनं छच्धं = उस मचुष्यसे
मेनेधन
॥ प्राप्त किया ।
ताभ्यां नराभ्यां त्वं क्षि इच्छसि १ =उन (दो) मलुप्योसे
त्‌ क्याचादवाह!?
नीचेभ्यः नरेभ्यः त्वं अज्र आगच्छ नीच मनुष्यो
६४ चष्टीं ११
तू यदां आ।
तस्य नरस्य प्रास्त रूपं अस्ति = उस मचुप्यक्ा
मररस्व रूप इ ।
तयाः नरयोः इदानीं युद्धे जातं = उन (दो) मचुष्
योका
अव युद्ध इजा ।
उवानीं.तत्र नराणां मदान्‌ समहः संमिठेत; = अव
बहा (बुव ) मलुष्योका वडा समूह संमिलिव हआ १।
(११)

सप्तमी
क 9
,
म क्या विशेषहै१
तस्मिन्‌ नरे कः विदोषः उस मध्य
म्या
तयोः,नस्योः = कः अपि विदोपः--उन (दो)
> कोई विचेप नदीं दै।
नरेषु विद्धान्‌ पुरुषः भसयत मदुप्यमे निदान्‌ पृस्प
्रक्षंसित दोवादै1
तियोकि स्प
अकारान्त पूर्टिमी "नर चन्द्र सात। विभक्
। पाठक इसा
वाक्यो इसी प्रकार प्रयुक्त किये जवे दं वाक्य
वके
प्रकार रूप बनाकर उन सूपोंसे अनक संस्छृ
बनानेका अभ्यास करं ।
अकारान्त पुरंग शब्द ।
ज्ञानी
स्वाध्यायः अपना अध्ययन कोविदः =
त्यागः = दान
= सत्पुरुष
जयः = विजय
सज्जनः

आर्यः = आर्यं
बुधः = बिद्रान्‌
वर्णः = रम
अश्वार्यः = आचार्यं
आश्रमः = आश्रम
यागः = यन्न उपवासः = उपवास
चाक्यानि।
१-त्‌ क्यों स्वाध्याय नदीं
त्वे क्ति स्वाध्यायन करोषि करता दै ?
पक सज्जन दै1
तव गुमः सज्जनः अस्ति-तेरा अध्या
(१२)

आर्येण किं जघीतम्‌ १- आरबने क्या अध्ययन कियां ?


शस्त्रेषु कोविदः अन्न नकः अपि अंस्ति-शावमि
ज्ञानी यहां कोई मी नूदीहै।
यः धनस्य त्वागमं करोति स एव त्यागी इति उच्यते-
जो घनका दान करता
दै,वदी स्यामी कहा जाता है ।`
अहं जधाय यत्नं करोभि-मंजयफे स्यि यतन करवा हं।
अय अरं उपवासं करोमि-आजमें उपवास करता हूं
संधि क्रिये हुए वाक्य ।
आर्येण किमधीतम्‌ ? किमधीतमार्येण १ किमार्य
णा्धीतम्‌ १ जर्येणाधीतं किम्‌ १ शास्त्रेषु फोविदोऽन
न कोऽप्यस्ति। अत्र न कोऽपि आाख्रेु कोविदोऽ-
स्ति। कोविदः ह्ाच्रेष्वच्र न कोऽप्यस्ति । कोऽपि
नास्त्यच्च कोप्वेदः शास्त्रेषु । जयाद्ुपवासं करामि।
करोम्युपचास्तमयादम्‌ ¡ अहमव करोम्युपवाखम्‌ 1.
उपवास्रमद्मय. करोमि । करोम्यदमवयोपवासप्‌ ।
यो धनस्य त्यागं करोति स एव त्यागीत्युच्यते ।
यः करोति त्यामं धनस्य स एवोच्यते त्यामीति
त्यागीति स पवोच्यते यस्त्यागं धनस्य ।-
करोति!
उत्यते स एव त्यागीति यः कसेति घनस्य
त्यागम्‌ ।
करपत या धनस्य त्यागे ख एवोग्यते त्यामीति

८१३)

पाट
का थोडा विचार
पू दो पाठोमि शब्दके तीनों यचनों
ाव क्रियाओंका भी विचार
किया है1 नामो वचनकि सायस ाओंका षिचार्‌
इस पारम क्रिय
हाना आवहयक है, इसलियि
विभक्तिर्न
धोडासा किया जावा दै। जिस परदार नामेक वचन रेति द,
न, द्विव चन ओर बहुव चन येते तीन
कवच
मौ तीन वचन दात द । जेष
सोकं उसी प्रकार करियाम
वर्तमान काल ।
५ चद्‌ '› ( बोलना )
द्विवचन महुवचन
पुरुप एङूषचन
वदावः वदामः
उत्तम पुरूष वदामि
वदथः वदध
म्यम पुरुष॒ वदासि वयदन्ति

वदानि वदत्त
तृतीय पुरुप दते ई ङि चो वर्तमान
१ चर्तमान काल = उपक नसर्रे ये स्प ६} यैता
समयङा वर्णन ह । ववमा
^मँ इख समय वोरवा ह।
१ववानिषकाअअर्थं
होवा जो मूत अथाद्‌ गत
२ मूत काल = .चद त
ता ई ॥
दालकी स्थिर ता वह दवादहंजो आग
यानः
िष ्य का ल =
३ भव
1
पाछा हाता
(१)
वतमान कारके रूप ऊपर दिये ई, भूत ओर भविम्य--
कालके सूप पीते द्विये जा्येगे।
उपर तीन पुरूष दिये ई, उनका अर्थं यह ‰-- ४
उत्तम पुरुप-- ` मं ` यद अथे वठानेवाखा । शतको
भापामं `प्रथम पुरुष ›भी कोहं कदते ई ।
मध्यम पुरुप- तू'यह अथं बतानेवाला। इसको भाषामें
ई द्विलीय पुरुप ›मी कते
वृताय पुरुप 'वह `अथवा ‹तीसरा ° यह अध
बतानवासा । इको सं्छृतमे ‹पथम्‌ पुरुप ›कहते दै गौर
भरापामे 'तृतीय पुरुप 'कदते ६1
याक्य बरनानेके पूं (अ) मे तथा (त्वं) तू के तीनों वच
माफ रूप जाननेकी आवरयकता दै । इसलिये वे खूप यां
देते ५
एकवचन [दवचन बहुवचन
( उत्तम पुरुप) अरं आवां वयं ६
प्रथमा म) (मदो) (दमस)
(मन्यम पुरूष) स्वं युवां यूयं ।
प्रथमा तत्‌) (मदो) (मस्व)
८ दवीय पुरुप) सः `तौ ते
रथमा (बह) (वेदो) "(वेस
ठतीय पुर्पके स्थानप्र किसी भी नामका उपयोव)
कया जावा ६, परंतु उचम यौर मध्यम पुरुपोके स्थान ग

४ (श्य)
उक्त सर्मनामोके शन्दाका दी प्रयोग होवा ह । उक्त
किया पोरे साथ एक एक इण्द्‌ उचचम, मध्यम जौर
ठताय पुरुषे रयकर वाक्य वनते है । उम पुरुपकी
क्रियाओंके साथ ऋमथः वचने अनुसार उक्तम पुपर
सथनाम वधा अन्योके साय अन्य गते ह । देखिये-
“उत्तम पुरुष”
१ अदं वदामि बोरा ह!
२ आवां वदावः. दम ( दो ) बोरे हं 1
३ वयं षदामः- दम (षव ) बोलते है ।
भमध्यम पुरुष
स्वयै यदसि तूबोक्ता ३ ।
छ„~< युवां वदधः-तुम (दो) भरते!
४ ३ युयं वदथ-~ तुम (सव) परोततेदो।
^“ ततीय पुरुप"
७ सः बदाति- वह बोला है!
२ तौ वदतः-वे (दो) बोरतेद।
॥ ते वदम्ति-३( सव) बोलते ह।
--रकिबा--

1[,रामः वदति राम वोखवा दह ¦


२ रामलक्ष्मणौ वदतः-राम-छस्ष्ण बोरे है)
३ मजुप्याः वदन्ति-(सर) मदुप्व बोलते ट ।
(१)
यही रीति ठीक समन्नमे अनि
५ ~~ = ल्य ओर थोडे वाक्य
हय दतेदु
१ अहं गच्छाभि-मेंजावाह।
२ आवां गच्छावः- इम ( दो ) जाति है ।
रे चयं गनच्छामः- दम ( सभी ) जति ै।
१ त्व गच्छसि-त्‌ जावा हे।
२ युवां गच्छथः- तुम (दो ) जाते हये ।
२ यूय गच्छथ तुम ( सब ) जाते हे ।
१ सः गच्छति-- वह जाता है ।
२ तो गच्छतः--वे (दो) जतिहै।
^
३ ते गच्छन्ति- पे ( सव ) जातेहि।
--रफिवा-
१ मलष्यः गच्छति- जुष्य जावा ह!
२ मनुष्या गच्छतः-{ दो ) मनप्य
जावे ईहै।
२ मनुष्याः मच्छन्ति- ( सव ) मनुष्य जाति
ह।
अत्य वचनके रूपके साथ दी क्रियाका उसी
वचनका
रूप प्रयुक्त होता ३ । भाषाम क्रिय
ाकमी दो वचन दही
वल द, प्रतु सस्छृतमे तीन वचन
द! पारक इनका उप-
याम वर्ष विचरित दें ओर
स्मरण रख, ताकि जगे
अदाद दानेन पाय | यह
वपय अस्यद्त महच्वका देः
इसएरुयं विश्चष मननसे स्मरण करना
चादिपे।
[~>
(१७)

पाठ 9

अथ इष पूर इछ अकारान्व ष्टिम शब्द देतेद ।


उनके रूप पूप लिखे नियमके अनुसार ही कीनिये-
छब्द ( अकारान्त पुद्धिग )
म्रामः= माव [अपूपः = पञ, बडा
जापणः = वाजा [सपः = दार
रेखकः = केखक । ओदनः = (पे) चावल
पयतः; = पदाड रथः = रथ, गाडी
मामः = मागे, रास्ता अर्भकः = लडका
चरणः = पांव प्रसादः = छपा
श्रृपकः = चह रक्षकः = रखवाला
वत्स; = बडा सेवकः = नौकर
अहं यामं गच् छान ि म्रामको जाता ह्‌ ।
आता ईै।
खः ग्रामात्‌ आगच्छति वह गिते
ै।
ततौ मामं गच्छनः- वे (दो) गावो जतेद ये मनुष्य
ते मलुष्याः ग्रामात्‌ आगच्छन्ति
६ ग्रामक्े अते द।
देवकः आपणं गच्छनि नीफर बाजार जाता है ।
जवेरदै
त्वद जापणं मच्छनः (दो) सीर बाजार
(सं पामा. भः. ७)
८१८) 1

सेवकाः आपणं गच्छन्ति-- ( अनेक )}नौकर बाजार


जवि द।
तव लेखकः कदा आगाभेष्यति-तेरा ठेखक कय आयेगा १
मम ठेखकौ अधुना आगमिष्यतः- मेरेः( दो ) ठेखक
अब अयेमे।
ते सवं पुरुषाः श्वः जआगमिष्यन्ति- वे सव पुरूष कल
आयेगे।
हिमपवैतस्प मार्भं त्वं जानासि किम्‌ १- दिमपर्ववका
मार्गत जानता है क्या?
तव बन्सः किं करोति १-- तेरा वछ्डा श्या करवा है ?
मम दौ वत्सौ धावतः- मेरे दोनों बडे दौरे ई ।
तस्य पचः तत्न धावाति- उसका रुडका वदां दौडता
है।
मम सर्वे पचा इदानीं धावन्ति- मेरे सव पुत्र
अब
दौडते ई ।
वाक्य!
यदि इन सव बरचनोंका पाठ आपकी समञ्च आगया
दो, तो आपो निश्नङ्खित वाक्य यिना आयास समले
आत्तकते ६ ।
त्वं क्र गच्छसि १ युवां कुत गच्छथः १ यूयं कवा
अत्र जागच्छय १ अदं तत्न न गच्छामि । जावां न्न
न गच्छावः। वयं कदापि तच्च न गच्छामः।
ति
(१९)

तचत्वंकिं न गच्छि {तत्र सवां किं न गच्छथः १


तच यूयं किं न गच्छथ १ यत्‌ अहं पठामि, तत्‌ त्वं
किन वदासि १ यत्‌ अं न पठामि, तत्‌ युवां किं
वदथः १ यत्‌ अ पठामि, तत्‌ यूयं किं वदथ !
्मणौ
रामः इदानी उदानं गच्छति । रामलध
इदार्मी उद्यानं गच्छतः । रामटष््मणमरताः हदार्नी
उयानं गच्छन्ति।
ती
* अद्य सः मचुष्यः आपणं गच्छति । अय
आपणं
मलुष्यौ आपणं गच्छतः । अद्य ते मनुष्याः ॥
गच्छन्ति ।
आवां तच्न
म्बः अहं तत्र नैव ममिष्यामि । श्वः
गाभेष्यामः।
नैव गनिष्यावः | श्वः वयं तत्र नेव भ्राम
ते
कदातौ पाठशालां गच्छतः १ कदा
ि १
गच्छान्ति १ कदा खः नगरं गच्छत
सदा
स सर्वदा नगरात्‌ नगरं किं गच्छति एतौ
्‌ ब्रा
ग्रामात्‌ यामं किं गच्छतः १ ते सर्वदा धामात
कि गच्छन्ति ? ५

ी उदान
चाटकः उद्यानं कदा गच्छति १ दा याठक
॥ 9 =,
1

बालकाः अध्य-
गत्वा पश्चात्‌ आपणं गच्छतः । सर्वे ॥
न्त ।
यनस्य पच्यात्‌ मणाय गच्छा

(२०)
त्वं साधकाले इतरं गमिष्यसि ? युवां प्रतःसमय
ऊच्च गमिष्यथः ! युय मध्याहस्तमये अन्न किन
आगच्छथ
अह राघ्न रोः ग्रहं गच्छामि \ आवां दिनसंमये
पाठशालां गच्छावः। वयं अनध्यायसखमपे छत्र
अपि न॑ गच्छामः) ८
यथा अहं तच्च गच्छामि, तथा त्वं अपितच्र आग-
च्छासि किम्‌ ? अद तश्च कथं गन्तुं शक्नोमि १ यदि
स्वे आगमिष्यसि, तर्दिं अदं अपि आगमिष्यामि । `
" पाठक इन वाक्यों नामो ओर करियाओकि वचनौका .
सम्बन्ध देखे । एङ्वचनके नामों साथ एकवचनकी किया
आवी दै, वचने साथ दिवचनकी ओर वहुवचनके साथ
वह्ुयचनकी क्रिया आती है, यह स्मरण रखना चादिये।
संधि किये हुए वाक्य । ,
यदहं पठामि त्ययं किं वदथ १ यदहं पठामि
तदेव युगं किं चदथ ! रान इदानीसखुचानं ` गच्छाति ।
गच्छतीदानीखुानं रामः। रामो गच्छतीदानीञ्चुया-
नभ । गच्छत्युच्याननिदानीं रामः। इदानीं रामो
गच्छत्युद्यानस्‌ ।
(२१)

पाट ५
देते ई, इनको
इस पारं अकारान्त नामके इछ .अ्रत्यय पनृगिजा
सूप सगमवात
नामो षाथ कगानेसे विमाक्िके
सकते द--
विमतयो प्रत्यय ।
णकववन द्विवचन वहुवचन
„ विम्ति
-ओ -अः
१ ~~
~~ 3 99
सण न्नः
9 अन्‌
4 म्‌
--इन आम्य दः

ध --आय -- --श्म्यः
[ ११,
--आत्‌
ध;
-स्य -योः --अनां

~ ष्प्‌
७ ~
ग मामोसि साप ठगारर
न प्रत्ययो अक्लरान्व पु
विमाक्तयोक्गि स्प काचि मोदकाः
मदक मेादकौ
ष दी „
{दो
सं० (द्‌) मदक मादान्‌
मोदकं %
२ मादरः
ड मोदन्छन सोदकूकन्या
श सादककम्पः
४ मोदसाप
(२२)
#। मोदकात्‌ मोदकाभ्यां मोदक्षेभ्यः
६ मोदकस्य मोदकयोः मोदकानां
७, मोदके + मोदकेष ".
पाठक इन नामोमें प्रत्ययोका अलुमव करं यौरसस
भकार प्रत्ययांका स्मरण रखकं नामो सूप बनामेकां श्रयल ।
करं । एक वार यद बिषि ठीक समञ्मे आग
काह कठिनता
तो फिर
नदा रहेगी । ४
अब $, अकारान्त पु्ठिग शब्द्‌ कंठ कीबिये ओर
उनके सूप पूपैवत्‌ बनाद्ये--
&
अकारान्त पुद्धिग शब्द ।
आन्नः = आम
चृष्तः = घृक्ष
वेदः = वेद मन्ञः = मत्र ,
दण्डः = सोरी धूम्रः = धृथां
खोभः = छोभ कुमारः = ऊडका
वासः = रहना सख॒द्रः = सागर
स्वरः = आवाज [स =रस
जनः = मलुष्य इन्दः = राजा, प्रपुसख
बाक्यानि।
अह्‌ आन्नःखदाभि- मे आम खाता ह
आवा आग्रा खादावः-(दा) हम (दय) आमक
खि
वयं ज्रौ खादामः- दम (सव) दे जाम
खेदं ,
(२३)

पाठक इस एङ रिप बात देखे । प्रत्येक यास्म


५ सवा " हव्य 2 । क्रियाका करनेवाला कवी होवा ई ।
उक्त वाक्यों चनिकी करिया करनेवाला शम्द एर्व ६ ।
परयमर ब्यम ^ अहं ” यद कर्व 1 फर्वीके वचनङे
अवुसार क्षी क्रियाके वचन होतहं1 प्रथम वास्मे ढर्वका
एकवचन है,सूत कारण क्रिया भी एकग्चनी हो गरं ।
द्वितीय पाक्यमे कर्वरा द्विवचन ई, हसलिये प्रिया द्विवचनी
हो गई ओर तृतीय वाक्यम फा बहुपचनी ३, रप्ति
श्रिया भी बहुवचन दयो गह ई ।इ रकार फर्म पचनफे
अनुसार करिपाका वचन हाना दी चादिये ।
फर सौर करिए ह्न दो पदो छोढनेते उक्ते पक्योमें
भौ वीषा छन्द है, उवङ ““ कर्म ” कहते ह! एवय
सार्य फरठा द, उष कयेका प्ररिणाम चिस पदृाधपर होवा
द, उसका नाम ^ फ होता
करं क्रिषादं कड वाथ दोवी इ, उन 'व्क्मर केय-
पदः फते ह६। वप करं क्रिपाद्‌ कर्म॑ पिना दोवी ६, उने
अङर्मैक िपापद फते ई 1एन दोनोफेउद्द्एण देिपे-
छङूमरु फपापद्‌।
रामः जघ्न मक्षयति~ राम आम याक३।
विष्यः दिश्वं पारयति- चिम्यु दिव धारण रवा!
कृष्णः सुद्ध करोनि प्य युद्ध करडा ई ।
(२६)
-मलुप्यः जरू पियाति~ मुप्य जल फीता है। ,
सः पुस्वकं नयति- वह पुस्तक ठे जावा दै ।
त्वं पाटे पठासि-- तूपाठ पटतादं।
ये क्रियापद्‌ समक हे, क्योकि इन क्रियायोको कमी
अपक्वा रती है । यदि केवर “ सः पठति " इतना दी कश
जाय ठी प्रन्न हो सकवा है कि “क्या पठता ३१ इस प्रर
े उत्तर आने अथौत्‌ ^कर्म 'ववनि वृक समाधानहीनही
होवा । इसि ये क्रियापद सकमक कति दं 1 अव
"अकर्मक क्रियापद > देखिये ।
अकर्मक क्रियापद ।
सः अस्ति- वद है।
अदं धावाति-मे दौडवा ह ।
सः तिषटति-यद ठदहरता ई 1
सः भवतिः-- वह दाठा है।
ये किषापद्‌ अकर्मक ई रयो फी भी जन्य कर्मी
अपेक्षा इन करियाओको नदी है । ^ धावति " कहने मासे
क्रियाका पूर्णं अर्थज्ञ होवा रै1 ^ खादति " उस भकार
नदीं द, कीक श क्रिया उचारण साथ खानेक पदार्थ-
भी दना अवरयक दोता है ! पाठक इस वादका अच्छी
प्रकर प्रार्‌ कर अर ससक्ष कर क्रयाअक्रि मद्‌ कस
दे । आर्‌ आये इद वपयक्रां सरकं नदा)
व्ल
(२५)

पाठं &
इस पराम कियाद प्रत्यय देते ठै, उनको लगाकर
क्रियापदे रूप प्राठक गना सक्तेदं--
पुरुष एकवचन द्विवचन वहुवचन
वः -मः
उत्तम० -मि
मध्यम° ~सि न्थः ~थ
तुतीय्-ति --तः --अन्ति
जिन प्रत्ययो परारेमने "म अथवा ध्व! होते द, उनफे
आ होता 1 नस्ता
४ =, 2

प्फ अकारफा
> 4

गच्छामि गच्छावः गच्छामः



गच्छसि गच्छधः गच्छथ

मच्छति गच्छलः “ गच्छन्ति

वाक्यानि ।
अदं गच्छामि 1 आवां गच्छावः।
वयं गच्डामः।
।सः गच्छति।
स्वं गच्छसि । युवां गच्छथः । यूयं गच्छध
गच्छनि । मलुप्यौ
तते मच्छतः। ते गच्छन्ति । पुरुपः
वदामि । यांन
गच्छतः । देवाः गच्छन्ति । अदं
। चमं कथं वदामः १ त्वं यदाक् ि किं? युवां कं
यदावः सुखेन वदति ।
वद्धः ? यूयं द्न्दा न्‌ वदथ । जनः
ि ।
अश्वी न वदतः । मयूराः वदन्त
(८२९)
अब इछ क्रियाय दी जाती है उने रूप पूर्ववद्‌ कीविे-
घातु अथं४५ रूप
१ ग्म{ गच्छ) जाना गच्छति
२ भष्‌ खना भक्षयति
२ दच्च्य्‌ (प्श्य) देखना परयति
४ नी(नय) के जाना नयति
५ षद्‌ ` पठना परति
६ स्था(पिष्द्‌) उरा तिति
७ धाव्‌ दौडना घाचति
<पा८ पि) एना पिवति
९बद्‌ बोलना वदति
१० ऋीड्‌ . खेरना कीडति-
ईन धातुके वतमान कारके सूप यनानेक्े प्रत्यय इ
पाठं दिये द
। मूठ धातुके जे भिन्नरूप बनते दै, वे
कसम ( ) दिये 1
वाक्यानि।
अहं पुस्तकं पठामि = पुस्क पठता ह ।
आवां पुस्तकं न पठावः = (दो ) हम पुस्तक
नदीं
चयं अन्यं पठामः = इम्‌ ( सव ) गरष पदते इ। ह ।
पृटते
. रामः ठेखं नव पठति = राम
रेख नदीं पटता ।
(२७)
बरकी पुस्तकं क्षिं न पठतः १ = (दो )बालक पुस्वफ
क्यों नष पठते १
यालकः ग्रन्थं इदानीं पठन्ति = ( वद्ुत) बालक ग्य
। अब पते है।
जहं अत्र क्रीडति = म यदं खेख्वाहूं।
आवां अच्रन क्राडावः = दम (दोनों) यदं नीं
४ सेठवे।
वयं अन्न एव ऋीडामः = इम (सव ) यहां ही खेलते ।
स्वं छु क्रीडसि = तु कहां सेला १
युवां स्वग्रदैः फडिधः ~ तुम (दोनों) अपने धरमे सरति दो!
यूयं मभ गृहेनफीडथ ~ ठम (सव ) मेरे षरमे नी
खस्ते हो ।
सः स्तं छुच्च नयति ?- वद पुकः कहां ले जाता है ?
तौ वसं अच्र अगनयतः -वे (दोनो) सपडा यदा ठति दै।
से अन्नं न नयन्ति वे (सव) अन्न नहीं ठे जति ।
मनुष्यः मार्गे तिथति- मलुष्य मार्गमे उदरा दै ।
मरी मन्दिरे ति्ठतः- (दो) मभ्य मेदिरमे उदरे हं ।
जनाः यने न ति्ठन्ति - (खव) मुप्य वनम नदीं उदरते।
एकः जनः जलं पियति- एक मलुभ्य पानी पीता डे ।
दै सुषौ दुग्धे पिवतः-दो पुस्प दूष पीति द। _
सदे सानवाःरसं न पिवन्ति-सव रुष्य रस नदं पीते दं ।
(२८)
यथा त्वं बदरि, तथा ततौ न वदतः- तैसा त्‌बोक्ता
टै,
वैसे बे (दो) नदीं पोठते ।
यथा तौ धावतः, तथा अहं न धावामि-- श्चसा

(रो) दौडते है, वैसा म
नही दौडता ह ।
तौ किं भक्षयतः? -वे (दो) क्या खतेद

युवां ज कीडथः ? - तुम (दौ ) कदां चेरे
आवां अच्र पठावः - दम ( दौ ) यहां पढते हो
वयं रूपं परयामः - हम ( सव ) रूप ईै।
देखते हैं।
पाठक इस प्रकार नामके वचन तथा क्रेय
ा वचन
ईनखा ठीक प्रकार सम्बन्ष देखे ओर समनं
ताक इसमें
को$ गरुतो न हने पावे ! यौ इवने उदाहरण
इनफो विचारपूरयक देखनेते सथ वाचका
दिये दै,
पता ठग जायगा।
सधि क्ये इए वाक्य

सवे मानवा रस न पियन्ति। न पिवन्ति रसं सर्च -
मानवाः । वाका इमं ग्न्थनमिदानीं
पठन्तीदानीं बालका इमं गन्धम्‌ पठन्ति ।
। प्रन्थमिमामेदार्नी
पठन्ति वाल्काः । पठन्ति लका
यन्धम्‌ । यन्थं पठन्तीमं वादका इदानीमिमं
इदानीम्‌ । च मनुष्य
स्तेन मार्गेण गच्छति |

----
त ्----
(२९)

पाठ 9
संस्कृत-वाक्यानि ।
! रामात्‌ जन्यः
„ राजाः ददारथः उवाच- देकैकायि
र्‌ तेन राघवेण
मे त्वत्तः भियतरः कः अपि नास्ति।
ष्षितं बूहि,
एव चापे । ३ अतः इदानीं तव मनसे महाघोरं
ा कारि ष्या मि। ४ तेन ह्या करकी
तत्‌ अधुन
अं खल्यसंधः ससय
खाभिप्राय ज्याजदहार ।५ जच
मे वरं ददात ि । & अनेन एव
चाच्ध्‌ राजा ददारथः मे भरतः राज्ये जभि-
रामस्य अभिषेकसमारस्भेण रदशवपाणि
रः चतु
पच्यताम्‌ । ७ रामःच चीराजिनघजवतु
अग्भ ितः तापस ो 1
दण्डकारण ्यं
भाषा वाक्य ।
कैकेयि! रामे भिन्न मेरा
१ राजा दशरथ वोजा हे
नक्ष 1२ उम रामचन्द्रकी दी
तरेते अधिक प्रप केो्ईमी (ईप्ितं ) इष्ट क, पह जब
,
श्रपथल्ेवाह।३तेरेमनरा ा
फैकेयी वडा कूर अपन
कस्या । ४ उसते षट ई< यद सत्यप्रतिन्च सत्यमापणी
चोरन े छगी । ५ यदं -
अभिप्राय
ह। दे इषी रामके अमिमिफ
र्जा दुधरथ तते वर देवा अभिक्क्ति कीनि ॥७अर
राज्यमे
समारेभे भेरे भरतको य
कर चौदह वपं दण्डक अरण्
राम बस्करु ओर च्म षाण \
का जाश्चव कर वाप सी होते
(३०)

संस्कृत-वाक्यानि।
< एष मे परमः कामः । त्वया दत्तं एव वरं जणे
अय एव रामं वने प्रयान्तं प्रयामि ।९ इति एवं
दारणं वचः श्युत्वा महाराजः दशरथः सदयः निः-
` स्तः इव वभूव । १० पुनः स्तां राप्य, असंघतायां
एव शम्पा आसीनः, दीर्घं उरणं च निःन्वस्य, भूयः
अपि मों आपेदिवान्‌ । ११ चिरेणतु संता प्रति-
लभ्य द्धः राजा कैकेयीं हदं अघ्रवीत्‌ । १२
पपे
किं ते रामेण अपकृतं १ १३ सदा तव विपये जननीः !
ठल्यां इत्ति रामः वदति।
~
भाषा चाक्य। >
< यह मेरी परम शच्छा हे । तूने दिया इ ही वर,
(वरणे ) खकार रती ह । आज ही राम कनमें
- देखूगी । ९ इस प्रकार यह मयानक मापण सुनकरचला हुआ
महाराज
दरव ( सद्यः) तत्क्षण (निःसर ) मृच्छिवसा
हो गया । ,
१० पुनः (संञा) चेवना आप्र कर, ( अ~ संबवायां
` आच्छादित भूमिपर दी वैडा हुआ, दयं ओर )न
उष्ण शरास
छोडकर, वारंवार दी मोहको ग्राप्त इया
1 ११
चेवना प्राप्त कर कद्ध राजा केकेयासे यह बोला।देरसेफ़िर
पापीच्ची!द्पावेरा रामने अप्रा यदे
करिया?
चेरे विप्रयने मावाके समानं ठचि राम घारणे १२ दमेष्ा
करता दै ।
ष (३१)
संस्कूत~चाच््यानि ।
१४ तीश्णविषा सार्धेणीं इव मया त्वं आत्मवि-
नादाय एव स्वमवनं निवेदिता। १५ रामं अपदयतः
तु मम चेतनं नष्टं भवति । १६ तत्‌. अलं । व्यज्यतां
एष निचयः अपि एषः अह ते चरणौ मूध
सपक्षामि, प्रसीद । १७ अथ कैकेयी रौद्रात्‌ रौद्र पत्यु-
जज-
वाच } १८ हे राजन्‌ ! यदि वरौ द्या पुनः
तर्हिं पृथिव्यां धार्मिकत्व ं कथं कथापिष् यसि
तप्यसचे
१९ अदं तव अग्रतः अद्य एव मरिष्यगने षिषं
पीत्वा, यदि राम; अभिषिच्यते । २० ते राम-
विवासनात्‌ अहं न वुष्येयम्‌ ।
मापा-वाक्य
अपने
१४ तीखे बिपवाटी सांपनीके समान भने तुमको
े चिये दी अपने परमे प्ररे” कराई! १५ रामको नः
पिनाक
। १६ वा बस,
देखनेपर तो मेरी चेदना ह नष्ट होती हैचरणोक
तेरे ो सिरसे
छोडा जाय यह निश्चय, अब यह
मयानकते मया-
स्पश करवा ह, रसय हो । १७अब कैकेयी देकरकषिर
नदः बोरे छगी। १८ दे राजा { यदि दो वर
कदलायेगा१
पश्चाताप करता है, तो शध्वीपर धामि कैसा
पीकर, यदि रामका
१९ मैं तेरे प्षामने आज द्यी मरूगी विष
भे नदी
आसिक होगा । २० रामक वनवासे (कते) विना
संतु हों गी ।
(१२) ।

समास
१ रामविवासनं- रामस्य विवाखूनं ( रामका घनकास )
२ स्वाभिप्रायः. स्वस्य जभिधायः ( अपना अभिप्राय.)
३ खल्यसन्धः- सत्या क्षन्धा पतिन्ञा यस्य (सल्है
्राविन्ञा जिसकी )
४ सलवा सत्या वार्‌ वाणी यस्य ( सलय है पचन
जिसका )
५ आभपेकसमारस्मः- अभिपेक्स्य समारम्भः--
८ अभिपेकका समारंभ )
दे चीराजेनघरः-- चीरं च आजैः च चीराजिने।
चीराजेने धरति इति चीराजेनंधरः ( वस्कट आर
चमे धारण करनवाला ) ~
पाठक इन समासाका अच्छा अभ्यास करं! तथाइस
पाठक्र वाक्याका भा उत्तम अध्ययन करं | ओर
यिद §
सफेतो इन बा्योके सेधि बनाकर सरल संस्कृत वाक्य
बनाकर लिखकर र्खे ।
सधि क्रिये इुए वाच्य ।
अट तवायताऽयव मरिष्यामि विपं पीत्वा यदि
रामोऽभिपिच्यते । रामे ययक्मिदिच्यने तद्य
विष
पात्वाऽयवाय्रतस्तव जरिष्यामि" मरिष्यास्पय्रनस्त-
च्यवाह्‌ विषं पीत्वा यदि रामोऽभिपिच्यते।
(८३३)

पाठ

" तथा तान्दुःखितान्दद्रा पाण्डवान्धृतसाष्ट्जः १॥
द्धिदयमानां च पाशवार्छी विकरण इद मन्रवीत ॥१
॥ (म. मा. समा. ६८)
4
(तथा) एवं प्रकारेण वाच्‌ पाण्डवान्‌ दुःखितान्‌
जातः पुत्रः विकर्णः
टर (वराष्टूनः ) धृतरा दुःखिवां ( पाश्रारीं )
(छद्य माना ं ) शः पीडिता ं
‌ ।
द्रौपदीं च दक्वा इदे ( अन्रवीव्‌ ) अवदद्
पापिवाः ।
याक्तसेन्या यदुक्तं तद्वाक्यं विद्रत नः ॥१२॥
एव
अविवेकेन वाक्यस्य नरकः सद्य
या ) द्रौपया यत्‌
ह (पाथिवाः ) सुषाः! (य्षसेन्
वचनं व्‌ (बिदरूव ) विश-
(उक्त ) कथिते ( वाक्यं ) ्याः
पेण ब्रूव॒ कथयत । द्रौष परमस्य उत्तर दातव्यं
)
अविवेकेन ) अविचारेण (नः
इषि अर्थः । वाक्यस्य ( एव नरकः मविष्यवि।
अस ा सर्वेप ां (सच ) तत्क् षणं
ु ।
चरद्धतमादनौ
,\ प्नीप्मश्न पुतराष्ट््व ङुर मति ः ॥१२॥
किथि द्वि ुरथ महा
सेद नातः
मोषः च वराः च (उम) दरौ अपि (डर
) तौ द्धौ अपि
वृदधव मौ ) सवषु इषु; यलन्वधद्धौ ) न उक्तवन्तौ
(सनस ) समस्य किंचिद्‌ न ( आदतुः
दै (घन, मा. जा.७ 2
(३8)
( महामतिः) महावुद्धिमान्‌ विदुरः च किंचित्‌
न आद । अद
~ `
भारद्वाज सर्वैपामाचा्यैः करप एव च ।
ङत एतावपि प्रदनं नाहतुर्िज सत्तमौ ॥१४॥
~
( मारद्राजः) द्रोणः च सवेषां कर्णां आचार्यः

( दषः ) छपनामकः एव च सर्वेपां रणां आचार्ः।
एतौ दवौ अपि आचार्यो ( दिजसचमौ ) दिजश्र
हौ ( इवः).
किमर्थं प्रश्नं न आदतुः १
ये त्वन्ये एरथिवीपालाः समेताः सर्वतो दिदाम
्‌ ।
कामक्ोधौ सख्सृज्य ते वन्तु यथामति ॥१५॥
थे त॒ अन्ये (परथवोपाडाः ) भूपाः सर्वः दिं
(समेाः ) संमताः प्राप्ताः ते कामक्राधौ ( सथ॒न्तुन्य
स्यक्त्वा परित्यज्य यथामति ८ उुबन्तु ) कथयन् )
तु । ।
यदिदं द्रौपदी चाक्यसुक्तवत्यसकरच्छुभा ।
विषय कस्य कः पक्षः पार्थिवा चदतोत्तरम्‌ ॥१३॥.
शमा द्रौपदी ( असद्द्‌ ) अनेकवारं यद्‌ इद्‌
उक्तवत
वाक्यं
ी । हे (पार्थिवाः) दषाः ! ( विसस्य
) विचार्यं
कस्य कः पक्षः इति उत्तरं ( वदत ) कथयव

इस पाम संव शछोकोकाः र्थं सुगम स्तम
दिया दै । पाठक ष्यानपूक इषेवारंवार
दी
प्ठेगे ठौ उनकील
(३५)

समह्में सब अथे आ जायगा । छोकके टिन शब्द्‌ ( )


रसे शषोरेमे रखे दैओर आगे उनका अर्थं दिया दै। यदि
यह अथे धिना आयास पाटकोके मनमे आयया, तो समक्निये
फि अच्छी प्रगति दो चुकी है । अम यदां छोककं समास
देतेहै ।
१ धत्तरा््ूनः-- धरतराष्रात्‌ जातः । ( ध्रवराष्टूत
उत्पन्न दुभा )
एर
२ कुख्चृद्धतमो- इर्पु बद्धः इस्दरदधः। अत्यन्तं
ृद्धः इस्वृद्धवमः तौ कुर्द्धो 1 ( कारे अविषद्ध )
३ महामतिः महती विश्चाला मविः बुद्धिः यस्य।
( विद्यारबुद्धिवाज )
४ द्विजसत्तमः दविजषु बाद्यणक्षत्रियवैयेषु सत्तमः
ष्टः द्विजसत्तमः। ( द्विजे भरेष्ठ )
५ पयथिवीपाखः- एथिन्याः पालः पालकः! (प्रथिवी-
का पालनकता )
कामः च क्राषः च कामक्रा्घा।
६ कामक्राघा-
(काम अर कोष)
७ असनृत्‌-- न सत्‌ असछव्‌ ( नदीं एकयार-
अनेरूषार )
करं । इसत
पारक इन समार्षोका 'ठीरु दीरु' अध्ययन
दा घर्वाई।
अध्ययनते समारसोकरा उम हान

(३)
संधि।
२ षिकर्णं इंदं-- पिकैः इदं ।
२ यदुक्त-- यत्‌ उक्तं ।
३ तदाक्यं- तत्‌ ाक्वं ।
४ सय एव~ सदयः एव ।
५ मीष्मथ- भीष्मः च।
दे कृप एव- कृपः एव 1
७ एतावपि- एतो अपि ।
८ नादवुद्धिन०- न आदतुः द्विज० ।
९ त्वन्ये- तु अन्ये
१० सर्यतो दिदां-- सर्वतः द ।
११ उक्तवत्यसक्च्छु भा-- उक्तवती असत शुभा ।
प्राढकर इन सेधियोंफो ध्यानसते देख ।
साधे क्रिये हये वाक्य । र
च्पाध्ा वाणम्‌ चिध्यति। विष्यति ममं
वाण-
व्याधः । बाणिव्याथो विध्यति गम्‌
। चिध्यति
व्याधो यमं वाणः । वाणेर्मृगं व्याधो विध्यन
ि। कि.
च्याधस्तच्र वाणमरगं विध्यति ? कदा खल्छु
वाणौ्विभ्य-
‹ न्ति ष्ट उ्याधः १ एष व्याघोऽच विभ्यति द्यं
वापोः
---=० >~ ~
(३७)

पाट र
पूर्य दो एठोमिं जो संस्छव वाक्य दिये दै, उनकी संधि
क्रफे सररु सस्छेत इस पारम दी जाती 2--
राजा दशरथ उवाच- हे ककेयि ! रामादन्यःमे
त्वत्तः प्रियतरः कोऽपि नास्ति । तेन राधवेशीव दापे ।
जते इदानीं मनसेभ्सितं बरूहि, तदधुना करिम्याति 1
तेन ष्टा कैकेयी महाघोरं स्वाभिधायं अ्याजहार ।
अच्रष्यं सत्यसन्धः सत्यवाग्राजा दृदरथोमे षरं
ददाति 1 अनेनैव रामस्याभिपेकसमारमण मे
भरतो राञ्येऽभिविच्यतपम्‌ । रामश्च चीराजिनधर-
श्चतुर्ददावपीणि दण्डकारण्यमाधितस्तापसो मवतु ।
- एपमे परमः कामः। त्वया दत्तमेव षरं एृणे ।
अथैव रामं यने प्रयान्तं पदयामे ।
इत्येवं दारणं वचः श्युत्वा महाराजो दद्रारथः
सया निःसस्त इव बनूब। पुनः सज्ञा प्रात्य असः
ृताएयामेव भूम्यामासीनाः, दीघमुष्णं च निःन्यस्य
ूपोऽपि मोम पिदिवान््‌ ।
चिरेण वु सक्ष प्रनिलभ्य कुद्धो राजा कंकेपी-
निदमन्रचीत्‌ । पापे {क्ति ते राभेणापकरृनं ? सदा तव
विषये जननीत्ल्ा वृति रामो वहनि 1 तीष्टणविपा
सपिणीव मया स्वमात्मविनाददेव स्वभवनं
(४०)
पाठ १० ॥
इ पाठमं निञ्नलिदित अकारान्त पुटि
ग शब्द्‌ याद्‌ कीजिये
अथः-- वेषा, धन । उद्यमः- उद्योग
वानरः- पदर फुक्छुरः-- कत्ता
छाचचः- च्चिष्य सम्राजः-~ समाज
दण्डः-- सोरी | दैत्यः-- रास
सगः-- हिरन
, पाठः- पाठ
स्तेनः- चोर | ब्राह्मणः- कह्मण
द्विरेफः भमर । शक्तः
उयाघः- त्चिकारी ¡ पान्धः- मुसाफिर
खेग्वः-- ठेख , अरकारः-जेवर
करः दाथ ¡ स्नेदुः- मित्रदा
प्रवाहः-. रवाद्‌ 1 विचारः. विचार
चाक्य।
खः अय वाच्छति = बह घनकी
वानर वक्षस्य उपारे मवतः इच्छा करता ह
= (लले) वानरे शृधफे
छानच्राः युरोः समीपं उप्र दोतते टै ।
पठन्ति = (सव ) चिष्य
॥ गुस्के
दण्ड घरात इनि दण्डधरः = दंड समप परते)
धरनेवाला दृडधर
( दावा) ६।
(४१)

ना दष्डौ अन्नं आनये दो सोया यहां ला ।


उडत ही
व्याधः दण्डन एव मगान्‌ ताडयति श्विकारा
(सब ) मूर्गोको बाडन करता है।
स्तेनाय दण्डं देहि ~- चोरको दंड दा ।
चोक्च
सः दस्ताभ्यां मारं नयति -- वह (दो ) दाधा
ठ जाता ह।
स्थाधः वाणैः मरमं विध्यति~शिकारी बाणो दिरनका
मीधता ३1
द्विरेफः शब्द करोति ~अमर शन्द करवा दै 1
देकः; छेखं न टिखति ~ठेखक लय नदीं लिखत ॥
नरी
यः न लिखति ख लेन्वकः भवितुं न योग्यः-.जो नदी!
लिखता, वह कख होनेयो्य
~म (दो ) हायाम
अद कराभ्यां सुखं आच्छादयाम
मुख आच्छादित करता ह}
दः जस्ति ~अव यडा
इदानीं अच्च जलस्य मदान्‌ प्रवा
जलका बडा प्रवाद ६।
याणि सिद् धयन् ति, न मनेरधैः
उव्यमेन हि कार् ।
्यन नदीं
उवोगसे दी कायं सिद्ध होते हं, मनार
~ शचिकारी सूचि
व्याधः कुक्कुरः व्याघ्रं अन्वपात
शरो टटवा द 1
(३८)
निवेशिता । राममपडयतस्तु मम चेतनं नष्टं
भवति।
तदल, त्यजतामेष निच्वयः । अप्येषोऽहं
ते चरणो
मूर्ध्ना स्पकाभि, परसीद ।
अथ कैकेयी रौद्रां भल्युवाच । हे राजन्‌8 1 |
यदि वरौ दत्वा पुनरलुतप्यसे, ताह प्र्थिव्यां धार्भि
कत्वं ।
कथं कथायिप्यासि १ अहं तवायतोऽय्ैव मारेष
्यामि
विपं पत्वा, यादि रामोऽभिपिच्यते
। ऋते राम. ।
विवासनादहं न तष्येयम्‌ ।

समप पाठके सस्त वाक्योकी यद संपिभुक्त
ईै। यदि इसमे कोई कठिनता प्रतीव हदे, वो सकषमसंस् र
पाठ,
देखने निवृच दो सकती दै । ॥
अव पू पाठम दिये छाफोकी सरल संसृत यदै, देषिय
तथा तान्पाण्डवान्दुःखितान््वा घतराष े-
छिडयमानां पाश्चारीं च इद्ेदमत्रवीत्‌ टूजो विकर्णः

दे पार्थिवाः ! याक्ञत्ेन्पा यद्वाच्यश्क्
वाक्यस्य अविवेकेन सच एव नरकः । तः तद्विन्रूत ।
भीष्मग्य प्रतराषट्योमौ ङ्क्छद्धतमो
किप्येच्राद्‌तुः, मष्ामनिः विदुर समेत्य
किचित्‌ नाद्‌ ।
मारदाजः सर्वेषामाचारः कृप एव यैत वपि द्विज-
सत्तमो छृतं घ्न नदतः ।
ये त्वन्ये प्रथिवीपालाः सर्वतो दिं ।
समेनास्ते
(३९)
कामक्रोधौ ससुत्छज्य यथामति बुवन्तु ।
श्भा द्रौपयसक्र्यदिदं वाक्यसु्तवती । दे पारथि-
वाः! विमद्य करय कः पक्ष इत्युत्तरं वदत ।
ये संधियुक्त थास्य हं । इमके मूर छो पूर्वपारमे ६!
सेदेदके स्थानप्र यदीं पाठक देयं ओर संदेह निशत करं ।
फीअपक्षा किसी किसी
स्चना- इन वाक्योमे पू श्छाको
स्थानपर ङु शम्द अविक भी स्य ई । अर्का तान
सुगमतासे होनेके चयि रेखा करना अविहयक हजा ६॥।
साध)
१ दद्यारथ उवाच- दशरथः उवाच।
२ रामादन्यः- रामाव्‌ अन्यः।
३ कोऽपि फः अपि।
४ र।घयेणैध- रायवेण एव ।
५ तदयघुना~ तत्‌ अधुना!
६ स्वाभिप्रायं स्व अभिप्रायम्‌ 1
७ सत्पवाग्राजा- सत्य्रार्‌ राजा ।
< अद्व-- अय एव ।
९ हत्येवं इति एवं ।
१० छा राजा- कुद्धः राजा ।
१९१ सर्पिंणीच- सर्पिणी इव ।
पठक इन संधियोंका अभ्या रे आर अन्य षध
खारने्य मी यम्या करे।
(४२)

यदा मनुष्याणां महान्‌ समाजः भवति, तदा


तासिने चह वलं अस्ति - जवे
मनुर्योंका यडा समान
दोवा दै,तप्र उसमे बडा वल ह्येता & ।
दैत्यः मनुष्यं भद्षयति- राक्षस
मयुष्यको खावा
द!
अय्य त्वंकं पाठं पठसि ?-आज तू
किस पाठको
पठता है ?
भायः व्राह्मणः वेदं पठति-त्ञानी बाण वेद्‌पदता
स्वभे शाक्रः राज्यं करोति- सर्म इद्र राज्य ।
पान्धाय जलं
करतादै।
देदि
-साफिरके लिय जलदो ८
मर्यः अटकारः देहं श्रपयति - मूढ
मचुप्य जबरोषि
देहको सजाता, दै ।
स्नदेन छख लमते- मित्रवासे सुख
आप्त होवा ६ै।
चाचनपाठः।
यदा त्वे जढं पिवाक्षे तदा एव अहं
यदात्वतनच्र आगमिषप्याक्षि तदा दग्धं पिवामि। -
अद एतत्पुस्तकं
परिप्यामि । अहं रात्रौ यदिः न
गभ्नेष्यामि । अह
श्वानीमेव ग्रहं गत्वा जस्रं भक्षयामि ।
अन्नस्य भक्षणे अतीव मयुर मवात दुग्धन सद्‌
ि । आक्राचात्‌
दिरेफः पतति । सः पुरुपः किमर्थं पुस्तकं
अह्‌ यदा तच्च गतः तदा सः तत्र
आनय
ति ?
नासीत्‌ । अदं चम
(४२)
ष्यामि)
गत्वा पुष्पमालां शीघं कृत्वा अच आनयि
उदयानप ुष्पाण ां मालां इच्छस ि वा यनपुष् पाणां
त्वं तः
मालं वाच्छल्ि १ यत्र यज्ञदत्तः गच्छति तन्न देवदत्
न गच्छति 1 परंतु य्ञदत्तदेवदत्तौ सदा अत्र भवतः।
र्त
त्वं मम बद्धं गीत्वा हीरे अग्र आगच्छः मम

चचत्रं एव अच्र आनय, न श्वेतं चसम्‌
बनाकर अपना
पाठक इस प्रकार अनेकानेक वाक्य
, द्विवचन
अस्यास वदाव 1 वाक्य वनानेके समय एकवचन
ठो वाक्य अशद्ध
ओर बहुबचनका ख्याल अवश्य कर, नश मनन करनेसे यद
यनेभे । ऊपर जो वाक्य दिये है, उनका
अभ्यास सुगमतासे दो जायगा ।
सभि किये हए वाक्य ।
ि ।
न गच्छति तच ठेवदत्तो न गच्छत
तत्र देवदत् तो यत्न गच्डत ि यक्ञदचः।
न गर्ति
गच्छति देवदत्तः । त्थं
गच्छनि यन्न यक्ञदत्तस्तच्रन । आगच्छ, त्वमत
मभ वख गहीत्वा कीधभच्रागच्छ
। मम वसं सीप खदीः
छत्र गृ्दीत्वा मम वखम्‌ ानय । जान"
ेवाच्र
त्वागच्छ त्वमच्न ! मम रक्तं वख््रम
मम रक्तं वखम्‌ । अप्रैव ानय मम रक्तं चस्रम्‌।
यत्रैव जरं पियति !
कोऽसौ यज्ञदत्तो यो न
(९४)

पाठ ११
इत पाठम निम्नरिखितव घातु कंठ फरक उसके पं पूव-
चत्‌ वनाद्ये--
घातु अर्थं स्प
१ आयम्‌ (जागच्छ) आना आगच्छति
२ आनी ( आनय्‌)छाना आनयति
३य्ब्‌ (भव्‌) दोना भवति
४ प्रत्‌ भिरना पतति
५ चच चलना चलति
वचर्‌ धूमना चराति
७ चिम्‌ खना लिखति
< स्था (तिष्ट्‌) उदरा तिष्ठति
९ उपचिद्र बैना उपविशति
.२० पच्‌ पक्राना पचति
११ चर्‌ दना चसनि
१२ ब्‌ ठोना वदति -
श्रे ष्‌ योना वपाति
१४२ योटना ्खति
१५ रण्‌ यब्द्‌ करना रणि
दै भण्‌ योठना भणति
(४4)

पाठक इन घतुओफे स्प पू घतायी हुईं रीपिके अनुसार


करके वाक्य करं -
वाक्यानि ।
पुरुपः आगच्छति पुरुप आता है ।
मसुष्यौ आनयतः- (दो ) मदुष्य ठे अति दै ।
यारकाः तत्र मवन्ति- बालक वदां होते है ।
देमनुष्य { त्वं पतसि- देमस्य { तू गिरताै।
हे वीरो ! युवां चख्थः- दे बार ! ठम ( दो ) चते
व हो|
हे मानवाः! यूयं चरथ हे मानें! तम (सव)
धूमवे हो।
अन्न अहं ठेखं छिखामि-- यदा भे ठेख लिखता हं ।
आवां अचर तिष्टावः- दम ( दो ) यडा रदरते 8 ।
वये त उपावेशामः- इम (सव ) वदा वैते दे 1
सदः अन्नं पचति - रसोश्या अन्न पकावा द ।
परिचारक त वसतः (दो ) सेवक वहा रहते दै
अग्वाः रथं वहन्ति-- घोडे रथको चरतिदे।
कृषीय; वीजं वपति - किसान वीज वोता दै ।
यारुकौ त किमपि रटतः--( दो ) बाख्क वहा कछ
भी पोठते द।
(88)

पार ११
इस पाठमे निम्नङिखिव धातुतु कंठ करके उसके
रूप पूथ-
चद्‌ चनादये--
धातु यर्थ सूप
१ आगम्‌ (आगच्छ) आना
आगच्छति
२ आनी ( आनय्‌ ) लाना
आनयाति
३यब्‌( भव्‌) दोना भवति
४ पत्‌ भिरना
[५
पलति
चलू चलना चरति
बः घूमना चरति
चिग्बू ङखना लिखति
स्था ( त्िष्ट्‌ ) उदरना तिष्ठति
¢6क उपविच्छ
१० ब्ैटना उपविश्राति
ह, 9 पच्‌ पकाना पचति
रहना वसति
ठोना चदूति .
पोना वपति
बोटना ग्टति
खव्द्‌ करना रणति
योना नणति
(४९)

पाठक इन धातुओके रूप पूय दताया हुड रातफ अदुसार


करफे षाक्य करं ५
चाच्यानि\
पुरुषः आगच्छति-- पुरुप आता हे ।
मनुष्यौ जानयत्तः- (दो ) मजुप्य ठे अति दै ।
वारकाः तच्च -भवन्ति- वारक वदां हेते इं ।
हे भुष्य ! त्वं पतखि--दे मदुप्य ! त्‌ शिरता हे ।
+ दे वीरौ ! युवां चखथः- दे वीरो ! तुम ( दो ) चूते
हो।
हे मानवाः ! यूपं चरथ हे मानों ! तुम (समर)
धूमे दो ।
अच अदं ठेखं दिखामि- यदा भ लेखं रिखिवा हे ।
आवां अच्च तिष्ठावः- दम ( दो ) यहां उदस्ते ह ।
यपे तच्र उपाविशरखामः- इम ( सव ) वहां वेठते इ ।
सदः अन्नं पचति-- रसोहया यन्न एकाता ह ।
पर्चिारद्ती तच्र वसतः- { दो ) सेवक वहां रहते दं
अम्वा रथं वहन्ति-- पोडे रथको चलतेद ।
कूपीव्ः वीजं बपलि-- पविसपन वीज केता ३ ।
बालच्छौ तत्र किमपि रटतः--( दी ) वादक वहां कुछ
मी बोरुते द!
(४३)
चेटा: रणन्ति टार शब्द्‌ फरवी
ह्। .
त्वं कि इदानीं मणसि {- त्‌ श्या ग
बोरा है
वाक्यानि ।
अहं जगच्छामि|त्वं आगगच्छकसि। स
आगच्छति)
आवां जआगच्छावः। युवां आगनच्छयः 1 तौ
तः । वयं आगच्छामः । यूयं आगच्छ
आगच्छथ । तै
आगच्छन्ति।
अदे फटं जानयामे। जवां जलं आनय
वयं. धान्यं आनयामः। त्वं पार आनय ावः।
अन्धं आनयतः। ने जन्वं आनयन्ति सि । तौ `

छः भवाति । वृक्षौ ` भवतः। दक्षाः
त्वं भवसि ।युवां भवन्ति । .
भवयः। यूयं भवथ । अहं भवानि।
जवां नवावः। वयं भवामः;
वाटकः पतति ।वाको पत्त
तः।
त्थं पनसि । युवा पतथः । यूप वाठकाः पतन्ति ।
पतय ¦ अरं पताति ।
अवा पत्ताचः । चयं
पतामः।
अद यामं चलामे । आवां
नगरं चद्धावः । चयं
देयन्तरं चलामः । त्वं
कदा चलप्षि? युवां ञव
चखयः ? यूयं क्रि न चलथ सः
इदानीं न चटति +
ता इदानीं न चतः; । तै इदानीं एव
चलन्ति 1
(५3)

अन्वः वने चरति अन्धौ कने चरतः । अन्वा


वने चरन्ति | त्वं कुत्र चराकषि १ यवां कुतर चरथः
यूयं कुत्र चरथ सःन चरति । तौ तच्च चरतः । ते
म चरन्ति।
“ गमाधरः लिखति 1 विन्वाभिन्र भरद्वाजौ छलतः
छाच्राः छिखन्ति । त्वं किंन लिखसि ? यवां लिखथः
कि यूयं दिखथ ? अं जच लिला । आवां जत्र
रिखावः ! चयं अच्र न लिखामः
घातु्रकि रूप बनानेका अभ्यास इस पदधातिते पारक
कर । कर्ताका बचन ओर कियाका वचने एक होना
चाये । थोडे दी फन्दोभ प्रत्येक धातुके रूप नाडकर ईत
प्श्षर अनेक धाक्य दो सकते दे । यदि पाठर इस रीतिते
प्रतिदिन अभ्यास करेगे , तो उनको संसृत वाक्य बनाना
सुगम द्यो जायगा ।
सधि कयि रए वाक्य ।
अभ्वो उमे चरति। चरस्यन्वो वने | वनेऽभ्वो चरति।
मगाधरो दिखत्ति। वयमत्र न स्डेलामः। अच्न
स्लिम्वामो चयम्‌ । न॒ वयं लिघामोऽच्र । लातत
चरथः । चरथस्तच्न ततौ । तत चरथस्तौ । आावामन
लिखावः)
(४८) ` , -
पार १२
इष पाठम आप निप्नलिखित चन्द स्मरण कीजिये-
अकारान्त पर्द्धिग खब्द्‌ |
कूपः = आ यवः ~नौ६-3
दुज द्टमनुम्य [लोभः = लोम
ध्वनयः = न्रता आटः = दाद
छयुकः = तोता , !मयूरः = मोर
मार्सनटेपः = सरावून सुजनः = सज्जन
दट्‌ः = शरार कामः = काम, इच्छा
ओदनः = पके चावल |
पेटकः = पेटी, सेद्क
पश्च; = प्रश्न, सवाल भकाशः = प्रकाश्च, उजाला
जडः = जड, मर |
काचः = शा
नागः = सांप, दायी जन; = पा
दाना तव कूपस्य जलं पिवामि
= थवतेरे कएका .
3 जर पीतादहं।
८५जनं दृरनः परित्यज्य = दृष्ट मनुष्या दूरे.
7 प्रिद्याग कर 1
विद्धान्‌ विनयेन दोभते= विद्धा नू नन्नवास्
क्कः शश्षस्प उपरि वसानि = छदाठाई।
वोवा दृद उपर
4

जाजनदटप
यप्रवाद।
ेन जदठन च उर्‌ तमद ख सापुनत्त
कथा.स श्रीर्‌ निम खच्छ फ़र।
८४३)

र अश्वस्यदेदः मुष्यस्य छरीरात्‌ यलिष्ठतरः अस्ति


योडेा छरीर मदुष्यके देते आधिक रिष्ट ३ै।
स्वं कथं ओदनं पचसि !- तू कैसे चावठ पकाता दे?
खः इवान प्रभं एष्छति- वद अव प्रश्न पूता ३ ।
जडः जञानेन हीम: भवति-- मूढ ज्ञानते दीन होता ह।
नागः विषयुक्तः भवति सापि षिपृयुक्त होत दै ।
तेव जनकाः रि टिखलति वेरा पिदा क्या लिखता १
काचः स्वया दष्टः कि {-छीथा तूने देखा क्या?
इदानीं शुभ्रः सस्य प्रकारः अस्ति यप घर्यका
भ्र प्रफा्च ह।
तच पेटके ममं पुस्तकं अस्ति-तेरी संद्कमें मरी पुस्तकहै।
यथा कामः तथा एव लो मः- मैवा काम वैता दी
रोम ३1
छुजने नमस्फरोमि- सुजनको) नमस्कार करता है ।
मयूरः अतीव शोभनः भवति-- मोर भति सुदर
देतादै।
ओष्टः कथं रक्तवर्णः न जवति? दोट क्यों जातवम

चाला महा हाता
(1 वाद्यानि।

सवे सुहं सि न पचसि १ खदमिश्चितः ओदनः


धुरः भवाति । चद्धानां जननं मधुरे भवति । तस्प
४ (बयान मा. भा. ७)
(५०)
1
दिमप्तस्य क्षिखरं अतीव रमणीयं अस्त
बालकस्य पुस्त ि ।एकस्य
कं अन्यः नयति। तदा द्रौ जि
चालकौ सद्धं कुरतः । यस्य वालक
स्य सुखं मिन
भवति सः मूढः भवाति।
सः वालकः इदानीं किं भक्ष ॥
भक्षयति, दुग्धं च पिवति। आस्रयति स्य
१स इदानी आघ्रं
नं षिव । तस्मे मार्ग देहि । सः अधः भक्षणानेतरं जलं
बाधेरः च अस्ि। .
, ,,आचार्यः घर्मस्य वचनं उपद
िरा
किः न तम्‌ ? उपदेराकः धर्ुवच नि । त्वया तत्‌
त्त यथा इच्छति नथा पिव। नरथ अष्तं ददाति।
पतिः चोरं ताडयति । ।
गच्छनि, तदा एव चोरः; अश्र राजा यदा नगरात्‌ बहिः .
जागच्छति। ।
त्वअच्र कमर्‌ किमर्थं ताड
भः गाभनः छात्रः अस्ति। यास्त ? किं तेन स्रुतं?
तं न ताडय । सः इदानीं
स्चरपाठ करानि 1
स्वषु दुग्धं मिष्ठंमवाति।
मिष्टः अस्ति । अस्प कूपस तथा फटानां रसः अपि
्य जलं मधुरं नास्ति,
अनीच क्षारं अर्नि। जस् तत्‌
य कारणं किं जस्ति?
विच्णुभिच्नः कदा स्नानं करो
करोषि ? तच युचः कदु नि ? त्वं कदा मोजनं
पठानि त्वंय वस्ति?
युवां
( प)
छत्र वस्यः १ अदं पातः वनं गतः, इदानीं एव गृहं
गततः)
पाठक इस प्रकार छौटे छोटे वाद्य वनाकर बोलनेका यत्न
कर। नो जो द्द्‌ इस समयक पाटकोको कंठ दो चके,
उना उपयोग करके अनेकानेक वाक्य पाठक वो सकते द।
दस प्रकार छोटे छोट वाक्य वनानेका अभ्यास समय
समयपर्‌ पाठक करेगे, तो उनको सैकडों वक्थ यनानेका
अवसर मिक्गा ओरं उनङ विन्वासत मीहो जायया, कि
अनी प्रमा संस्छृतमे इवनी दो गई ६ ।
संधि किये द्ये वाग्य
स॒द्धभिश्रिन ओदनो मधुरो भवति। जवति मधुरो
सुद्धामिभ्निन ओदनः । यस्य माटकस्य सुखं मिनि
भवति, स मूढो भवनि। भवति स मदो पाको यस्य-
सुष्वं मानं मवति ।स वालकोऽच्न कि मक्षयतीदा-
मीम्‌ ?स इदानीमाप्रं भन्नयति दुग्धं च पियति।
पिवतीदानीं स दुर्मान च भक्षयति । सोऽन्ध
चधिरश्चास्ि। सोऽम्त्यन्धा वाधिस्व। अह प्रातवन गत
इदानीमेव गृहमगयनः। र मिदान्तमेवाग्रतो ऽद प्रातश्च
वर्नं तः । तथा फलानां रसोऽपि मिष्टाऽस्ति । अस्ति
सिट पटना रसः

1
(५९)
पाठ १३
संस्छत-याकयानि !
१ दत्वा त्त्‌ कैकरेयीवचनं राजः दशर
छिन्नः थः निश्वस्य
तसः हव जपतत्‌। २ दीनया वाचा च वैय
अश्च्छत्‌ । रकेन त्वं एवं उपदि ा|
ष्टा ४ नाना दिग्भ्यः
समागताः राजानः कके मां वक्ष्यन्ति
, गच्छन्तं, खीतां च रुदतीं दष्ठा चिर १५ रामं वनं.
जीवितुं न आदा
स 1 ६हे कैकेयि! सर्वान्‌ अस्म
ान नरकं प्रक्षिप्य
` छखिता मव ।७ मपि मूते, रामे
वनं गते च, त्वं विधवा
भूत्वा एव राच्यं
कारिप्यसि । € तथा 1विलपतः द्र
रथस्य सयः अस्तं गततः । रजनी च अभ्याव
परभातकालः अपि जातः | तत |

भाप-चाक्
१ सुनकर बह कैकेयीका भाषण यरावा दशर
कर काटे हुए फे समान भिर पृ थ श्वास छोड-
यौति पमे लमा । ३ क्सने ठते
।ेदीनवार्णाति कके
इष
च नानादिशाओंते अये हए रावा प्रकार उपदेश एकया!
५ रामको वनम जति भीर सीवा
लोग क्या घरु्नेकेमे ?
कौ
जनक यथा नही दे। ददे केकेयी रोते देखकर दैरव्क `
करं सुखी दो जञ । ७ भरेमरे मरनेपर } इमको मरकमें फैद-
जानेपर, तू परिधव
ओर रामे वनो
ा दोर दी राज्यकरेगी । ८ उस प्रकार
विलाकरत प ेदुद दथरथके, घ अस्व दो गथा
मर्‌। आर्‌ प्रातकाऊमी हया । ।रा द
(५३)

ह संस्कुत-वाक्यानि ।
्ठः संभारान्‌ उपग्रख्य
ऽ ९ धमत एव आदु वक्ति
प्रव िवेख । १० सचि वं समन्तं आहय
राजमाङ्र्‌
ं सपते ः क्षिप्रं आचक्ष्व १२
प्रोवाच ! ११ मां आगत
राज्यं अवाष्ठु--
तथा त्वरस्व, ययापुष्यनक्षत्रे रामःप्रविवेश अन्तःपुरम्‌)
यात्‌ ¡ १३ एवं श्त् वा सः अपि
टोतु परचक्रमे 1
१४ राज्ञः अवस्थां अज्ञात्वा एवतं अभि् नप्रहदयः
मिकः राजा दशरथः रामं भरति
१५ धार्
यैः व्वल्छत्वे
दष्करक्तेश्वणः तं उवाच । १६ एतेः वाक् वाक्पस्य
अस्य
नम मर्माणि दछृन्तसि । १७ सुमन्तः
अर्थं न अन्वयुध्यत ।
भाषा-वाफय
राजमंदिरमे प्रविष्ट
९ मेरे दी शीघ्र वसिष्ठ सामग्री टेकर । १९ म आया
1 १० मंत्री सुमव् को बुला कर पोरा
हणा
1१२ यसी त्वरा कर कि
ह, यह राजका शीघ्र कद दो देवि । १२ यद
राज्य प्राप
जिससे पुभ्यनकषत्मे राम
अन्वःपुरमे । १४ राजाकी अव-
सुनकर बह भी प्रविष्ट जा
उसकी स्तुत ि करनी प्रारम की । १५
स्थान जानकर दी
प्रवि छिन्नट्दय हार शोक
धार्मिक राजा दछरथ रामक । १६ इन वाक्येति
बोला
छाल (ईक्षण) नेव हकर उषे
्। १७ सुमन्त्र ई वाक्यगा
चोत्‌ मरमदी काट र्दा
अर्थं नदीं समन्ञ ा ।
(पछ)

संस्कृत-वाक्यानि। ।
१८ यदा दारधः दैन्यात्‌ न वक्तं काकाक
मन्बक्ञा कैकेयी , तदा
सुमे परत्युवाच । १९ द्‌ सुमन्त्र!
राजा रजनीं परजागरपरिश्रान्तः निद्रां गतः, अतः
त्व-.
रितं रामे अत्न आनय।
भाषा-वाक्य
+
१८ जव दरथ दीनतकि कारण नदीं समर्थ हुभा वोल-“
नेके स्यि तव पिचारका भाव समश्चनेषालौ
कैकेयी सम्रसे
बोली । १९दे सुमे ! राजा रात्िमें जागरणङ्े
कारण थका
इमा निद्धित हभ दै । इसलिये शरध
रामको ही यर्हौठा।
॥ ममास ।
१ केकेयीवचनं ।
- फैकेययाः वचनं ककेयीयचनं (केके
२ चिधवा- विगतः मृतः धवः परठिःयस्याः यीका मापण )
सा विधवा
पतिदीना मूपा सी । (जिसका
पवि मर नु ।)
३ राजमंदिरं- राद मेद्रं राजमेदिरं
(राजका भवन)
४ मप्नददयः- मप्र दृदयं यस्यसः भेग्र्दयः ।
(सका
रय छिन्नभिनच्न इजा ६ ।)
५ मंत्रक्षा- मन्व जानाति इति मन्यत्र
ा ( पियारका
^ मावर जाननेबाली )
(५५)

, & पजागरपरिश्ान्तः, पक्येण अतिकायेन जागरः


ज्गरण भ्रजागरः । परितः सर्वतः श्रांतः परिश्रांतः ।
परजानरेण परिप्नांतः परज्ञामरपरिश्रातः । ( जागरणं
` कायक कारण थका हुभा। )
प्राटक
समासोका मी अस्यास अच्छा करं । तथा
इन पाठके बायका मी अच्छा अस्या करं ओर जब
सम्पूणं पाट
हो जाय, तथ केव वाक्य ही वारवार्‌ यनेक
समय पढते रहे ।
संधि किए हुए चाक्य।
सत्वा त्त्कक्रेयीवचनं राजा दरारथो निःश्वस्य
दि्नस्तरूरिवापतत्‌ ! दीनणा वाचा च क्रकेयौमणच्छत्‌।
केन॒ त्वमेवसुपादिष्ा १ नानादिग्भ्यः समागत्ता
राजानः कि मां वक्ष्यन्ति ? राम वनं गच्छन्त, सत्ति

चरुबतीं दृष्टा, निरं जीवितु नाद्यस्‌ केकेयि सव-


नस्मान्नरक्र प्रक्षिप्य दुस्ता जव) माय स्त,रामरचव ति

चनं गतत, त्वं विधवा सत्वे राज्यं करिष्यासे । तथा


विटपतो दश्यरधस्य सूर्याऽस्तं गतः । रजनी चाभ्यय-
४ वततत । चभातसतकाखा
अपि जातः | प्रभात एकाद वान्तः

छः संमारादुष्यष्य राजमन्दिरं पविचेश ¦ सचिवं


सुमम्चमाह्टय मोवाच । मासम नुपततेः क्षिप्रमाचक्ष्व ।
८५२)

पाट १४
भीमक्णयोर्यद्धम्‌ 1
रणे ज्वलन्तं पावकं इव कद्ध मीमवेनं दष्टा
वातेन उदृशूतः अर्णवः इव अन्यं कर्णः
रथं आस्थाय
अभ्ययात् ‌ । कद्ध कर्णं दद्रा सवे भीमस
ेने ठुताराने
हृतं इव अमन्यन्त । तनः
घोरं चापदाब्दं करत्वा
राधेयः भीमसेनरथं पति अभ्यद
्ररत्‌ । ततः तयः.
भीमकणयोः घोरं खुद मारब्धम्‌
। परस्
लोचनैः दहन्तौ इव अन्योन्यं ददर्श परवयेच्छमा
वाक्यानि ऊचतुः । ततः कर्णः नवभि तुः, परुपाणि च
महावले भीम विव्याध!
ः 'शिक्त दारैः
`_ ` मोमक
ओररम
कर्
्नणक नस
युद्धरः
। -- --
लडाछे अन्दर जर्वी दुरं आगे
सेनके। देखकर कफम इवास तरंगोके समा न कोधिव मीम
उदछछाल्ते हुए सुद्र
पमानः दूसरे रयप्र चकर याया 1गुस्तमे अपरे हुए कणफो
देखकर सथ भीमसेनको अग्रिमे होमा
ठ पार पलुपके गन्द कतके कर्ण भीमदया समन्षने ठगे।
दौडा। इसकं वाद्‌ उन भीम ओर्‌ सेने रथकरी तरफ,
एक दूसरा मारनेकी इच्टा कर्णा मयानक गुदर दमा
त्त आते जठत
दूषको देखने ठग;थर कठोर वचनोको कने े हुम्‌ एक
कमने नौ तेन पाणी मक्षव्रलवाठ ठम्‌ । तथ
मौमको बीभ उाला।
(५७)
धडः
ठ भरतकादूलः ओीमसेनः तु हेमपृष्ठं मदत्‌
[५

रथे निक्षिप्य करे गदां यहीस्वा कणैरथं प्रति वेगात्‌


अभ्यधावत्‌ ।तं पाण्डवर्षःमं तथा वेभेन आपतन्तं
विलोक्य कणः अपि मत्तः द्विपः मत्तं दिप इव
बद्धाय पल्यु्यौ । तौ तथाविधौ दद्रा उभये अपि
इव
चले सदे च महरथाः कौलुकपरवशाः .चिचनं
उक्तं
तस्थुः । तस्मिन्‌ सम्ये तयोः जयपराजयौ न
अलक्षयताम्‌ । ततः तौ अन्योन्य तीक्ष्णः बाणैः जि-
चासन्तौ वदिमन्तौ अम्बुदौ इव चेक्षणीयतसौ
आस्ताम्‌ 1 ताभ्यां खक्ताः गरधपन्नाः दाराः आकाशे
े ।
दारि मत्तानां सारसानां भरण्यः इव चकादिर
ल स्याधङ ् समान
स सीमन सेनिकी पीरबराले
म मरतदुरमें
गदा ठेकर कर्णे
मान्‌ धलुपको रथमे डालकर हाथमे
दौडा । उस पाण्डर ो म्रेष्ठमो उस प्रकार
रथकी ओर वेगसे
हृद देखकर कर्णं मी मत्त हाभीके प्रति मत्त
वेगे आ पते । उन दोनोको इस
लियि सामने गया
हाथीकी वरह युद्धके
सेना वथा सव महारथी-मण
भ्रकार देखकर दोनों ओरकी
चर उदर गप । उत तमय
“दुकथशच हए हए चिली
नदी दिखाई दताथा। तव
उना जय ओर पराजय स्पष्ट
मारने इच्छा के इर
ये दोनों एक दूसंरेको तेज याणोति
दश्वनीयये।
वपां करे हृष द दोक त
(५८)

एवं प्रदत्ते.मीमः कर्णस्य पनुः वभिः विश्वैः.


चकर्त, रथान्‌ च सारथिं अपातयत्‌! तदा महावलः
-कणैः निःन्वसन्‌ उरगः इव जीवितस्य
अन्तकरीं
मदादयक्ति उल्क्षिप्य भीमसेनाय चिक्षेप
। ततः सुत
नन्दनः राधेयः शाक्तिं पुरन्दरः अद्यानि इव विद्धज्य
समदानादं ननन्द । तस्य नादं निशाम्य
कौरवाः
जयन्तं खखदधुः । तां कर्णेन निद्क्तां अकपमां दाति
भौमः आशुगैः शरै; वियति एव चिच्छेद्‌ ।
उनतत छोड इए गौध पंखवाले बाण
आकाश
ऋतम मच सारसोकी पृक्तियोकी वरह ोभायमा मे शरद्‌
रप्र यकार सुद्ध छिड जनेपर भीमने न दने ठमे।
क्का धुप तीन
गोपति काट उाला थर रथत्ते सारथीको गिरा
अछि वलवान्‌ कर्मने फंकारते ए स्पक दिया | तय
ी तरद जविनका
अन्व नेवी नदी शाक्तिको उडाकर भीम
। क्तो । इसके वाद्‌ छवनन्द्न कणं इसको
सेन तरफ
इन्द्रे वज्री तरद
छाडफर बडा यव्दु करव या अनन्
द मनाने छमा । उतके
ोरफो सुनकर फौरय अत्यन्त गवन टन
छोडी हुई र्यके ठगे। उप्त कर्मे
समान तेजवाली शरक्तिको भौमने तज
गवि वाणो याद्च्चमे ह्य
काट दाया |
(५९)
~
एवं अन्योन्यं भजिदहीर्वन्तौ गोपु महर्षभौ इव '
परस्परं अभिवीक्षन्तौ तदा सायकान्‌ व्यख्जत्ताम्‌ ।
ततः कणीः भीमस्य खरैः आदतः अश्युभिः पर्णाक्लः .
विहलः रणं हित्वा मदाभयात्‌ जवैः अश्वैः
अद्रवत्‌ । एवं कर्णे रणात्‌ अपगत नामः धृतराष्ट्रा
स्मजान्‌ यमाखयं लिन्ये। तान्‌ तथा पातितान्‌ दषा
प्रतापवान्‌ कर्णः महता क्रोधेन आष्ट; पुनरपि
युद्धाय करतनिश्चयः समरमूमि समाप्या । पुनः
तयोः प्रारज्परे बुद्धे कणैः सायकैः भीमसेनस्य कवचं
पारयामास ।
इस अकार एक दृसरको हरेक इच्छा करते हुए,
गौखालाओमे वड दो सांडोकी तरद्‌ एक दपतरेको दखते दए
वव ब्राणोको छोडने कगे । तव कण भीमक बाणो ताडन
किया मया, आंस मरा इई अव विला, दुःखा दूजा हुथा
रणको छोडकर बडे मयस वेगवाठे घोडति भाग निकला । दस
पुप्रोकरो
रकार कर्णक रणे माग जनेपर भौम धरतराष्टूके
यमपुरी पचाने खगा । उनका इस प्रकारं मर दूर्‌ दस्र

अताप्रशकी कण वड गुस्छम मरा दुभा फरभी युद्धके


ओर किर
हिय निश्चय करके ठडादवः भदान आया!
भीमनेनक
उन दोनेकि युदधके छर दय जानपर कणन वावात्त
कथचक्रो वोड डाला)
(६०)
भीमसेनः तु कर्णस्य हयान्‌ दस्वा, सारथि
विनिहत्य
ंच
प्रजहास 1 तत्‌ द्रा कणः तस्मात
्‌ रथात्‌
अवारोहत्‌, गदां च गृहीत्वा रुषा भीमाय
प्रादिणोत्‌।
महागदां, आपतन्तीं भीमः आलक्ष्य स्वनिषदितै
दारैः सर्वसैन्यस्य पदयतः एव अवार
ः|
अपि विफटमनोरथः कर्णः पदातिः एवयत्‌ । एवं पुनः
'पराङ भीमसेनात्‌
0 ्खखः अभवत्‌ ।
भीमसेन कण पोको ओर सारथिकगो मारकर
देसने रगा । य देखकर क्म उ रयत कद्ध
गदा लेकर कोधसे मीमकी ओरं केकर उवर पडा, ओर
मारा । उस बडी
गदाको आती हु देखकर मीमने अपने तेज वाोत
१।जक रखते ही रोक दिया 1इ े सार
प्रकार
मनोरथ कर्ण पैदल दी भोमसेनसे यख फिर मी असफल
मोडकर चला गया +
- सखमास।
२ चापङच्दः- चापस्य खब्द्‌ ।
ः ॥
२ हनगदानः-दतं अश्नाति मक्षयवि इति
इताश्ननोाऽपः+
.
३ भीमकर्णो- मीमथ कर्ण |
४ परस्परवधेच्छा- परस्परस् ॥
य वपेच्छा । वधस्य
इच्छया वघेच्छा ।

(९१)

` पाठ १५
काकञुगारौ ।
एकदा एकेन काकेन इतः तततः पर्थटतां एकं मांस-
ग्वण्डं समासादितम्‌ । तत्‌ चञ्चुना गृदीन्वासः
कसिधित्‌ तुद्धरालिनः दिखे मक्षणाय यावत्‌
तिष्ठति तावत्‌ केनापि खगन अदश्यन । गालः
असौ बुखक्नार्तः आसीत्‌ । सकट अपि दिनं पैटतां
तेन न प्राप्तं आसीत किं अपि बुसु्षाच्राणाय
इति । अतः तं वायसं द्रा तेन चिन्तितं यत्‌येन
फेन प्रकारेण अपि अस्मात्‌ इदं मांघखण्डं द्रणीयं,-
नोचेत्‌ प्राणयाच्रा अपिं इष्करा भविप्यति इनि ।
कौवा ओर गीवड । य
एकबार एक कौर इयर उधर धमते दद एक माका
इकडा मिला । बह उतरे चोचं ठेकर षी उवे दृ्षकी
उक
फि इतनेमे
चोटीपर खानक स्यि ज्पोंदी बैठने रमा
णक गीदडने देख रिया । बह _गीद्ड भूखा इछ धा । सारा
मीन
दिन धूषकरफे भी उत्ते भूख. मिटानेके लि कि जिस
मिला । यवः उस्ने उप कौएफो देखकर साचाचाद्ये, नदीं
सिसी मासे यह मासका इकडा छीन ठेना
तो जना भी कठिन हो जायगा ।
(६२)

इत्थं मनासि सेयधार्य असो उपायं


यामास । उपायं साचेन्त्य असौ पसन्क्षणे चरिन्त
नवदनः काकं.
सम्बोधयन्‌ पाह- अहो जु खल्ु अट्टः
भवान्‌ विहगः । मन्ये क्ल भवान्‌
विलक ्षणः
विदृङ्गमराजः। ।
सौन्दयातिशय तु भवतः नून वचसा वर्णयितुं
उक्यते । अदो लु खल्टु तव गतिः । न
मन्ये हतमपि
भव्यादेष्डु खटः भवान्‌ । इलेवं स्वाङ
्गलुन्दरत्
भवतेः स्वरेण अपि अतीव खमधुरेण भाव्यम्‌ यात्‌ `
च श्यं एतत्‌ तर्हि अवश्यं अय जवनन ! यदि `
सरणि स्व ूमे श्नव्र ण-
मु आलापेन क्रतार्थयिप्यति इति ।
दस पकार मने सोचकर षड्‌ थोडी देर उपाय सोचने
खगा 1तरोक्रा सोचक `
र वद म्रसन्नमरुखवाल। कए संपोधन
करवा इभा बोला ऊ, ओोद्धे ! याप दैवा
फी नदीं देखा ! मँ समञ्चवा हे, आप पधिवोविचित्र पीतो
कि राजा ई।.
अपकरो सुन्द्रवाक्रा वे वाणीस वर्णन मी नहं
किया चा
सकता । अद्य ! फ्या कहना आपदधी चाद्
न !मेरी समन्तमे
वो दंपको मी सिखाने दिष्‌ आपको
बनाया गया 1
रष प्रकारं चवद्गमुन्दर अपदा खर मौ अथय
दिष्‌ । यर .यदि यद गान सत्य मधुरं शेना `
हतो वह्द आल पए
मर ऋण मागद्रा जपने मीठे आला
त छतार्थं करगे
(३३)

वापस तु मां कपरस्तुतिं जाकण्य चस्नत्यात्मनः


स्वरूपं नितरां स॒मोद । स्वरमाघुय च व्दद्यायतु-
कामः धका का“ इत्येवं निनान्नं कणकूटुनाद
मासिलण्ड अघः--
' याचन्न्‌ कर्तुं आरभते तावत्‌ तत्‌
सितस्य उामालस्य सखे न्यपतत्‌ 1 जम्बुकः तु ततू
परार, अलं
भक्षापित्व। वायसखखुपदसन्‌ तारस्वरण
। किम व्यर्थं कणयविवर ं विदारय ति कण. ,
आलापेन
न आला पन ? तत्‌ अन्यच मद्वा स्थरं
फटुन ां अने (
फुरुआलापमिति।
१ 1
~ =

र अपना म्बरूप
कौथा इस कपदपूं प्रसादो पुन
अपने स्वरङ मिसंस
मा आर
भूकर अत्यन्त सथ सानोसोयव्यन्व
ते “फार दम प्रसार
दिपा नेफी इच्छ
दी करन उणा ङि इतमे मे बद मामा
साटनवाडा छन्द स्योमीदड ्क मुम चः पडा । बद्‌ मादु
डा नीचे प्रुष तमा ङि
दंवा दुमा पारत स्दने
उदे साद्र फौषपर
ा ढ्डय उमे
1 क्यों म्यधम छन
आछ्ाप भत कत ग्दाई? पदी अ
सन्म प्नड
बाते अपने आलापे ॥
आरपष्प्र।
नाद्र यथच्य
&8 }

यः पुरुषः स्वयुणान्‌ सस्यर्‌ ˆइह न पराक्षत्तसः


ख भिथ्याऽभिमानेन परिवुष्यन्‌ वायसदरा खनत
डते अच नास्ति सङयः। ०.
जः पुरूष अपने युणाकी संसारम अच्छी तरर्हपर्षा
नदीं कर ठेवा वह” मिथ्याभिमानसे फएूखा हुआ कार जषा
दाटत प्राप्न करवा है, इसमें विलकढ सदेह नदी ३।
~ सखमास।
*५ १ काकश्गालो-काकथ मृगालघ (कौया ओर गीदड)
२ मांसखण्डं- मांसस्य खण्डम्‌] ( मासका दकडा )
३ बुशुश्तार्तः-वुयेक्षया आरवः । ( भूखते पीडित )
४ प्राणपाच्रा- प्राणानां यात्रा। ( जीवनयात्रा )
५ प्रसन्नवदनः-प्रसं वदुर्म यस्य सः (प्रषननषुखवाला)
2 अरटपूवैः- न दष्टं यदं ¡ अदृष्टे पूर्वंयस्य!
७ विदद्रमराजा- विहङ्गमानां राजा ( पधिराज )
< सदयौतिशयः-सींदर्यस्य अतिशयः (अरि युदरता)
९ सर्वागसखुदरत्वं-कषर्वीणि च तानि अगानि वामानि,
सर्वाद्धानां सुदर्वं । सुंदरस्य मावः युदरसं ।
१९ फपटस्तुनिः--कपटयुक्ता स्त॒तिः
१२ त्ारस्वरः-~ वारथासा स्वरथ । ( ऊचा स्वर्‌)
५१२ ऋष चिवरे~क्णख विचर्‌ । ( कानका छद्‌ )
----*~---

You might also like