You are on page 1of 1

asya śrī tulasī kavacha stōtra bhaktyartha ṁ vis ṣnṣ ubhaktānā ṁ

mantrasya śrī mahādēva r sṣ ih


ṣ, vis ṣn
ṣ au sarvāntarātmani |
anus
ṣṣt upchandah
ṣ śrītulasīdēvatā, mama jāpya ṁ trivargasiddhyartha ṁ
īpsitakāmanā siddhyarthē japē g r hasthēna viśēsṣ atahṣ || 11 ||
viniyōgah ṣ|
udyanta ṁ chanṣṣ
d akiranṣ am
tulasī śrīmahādēvi upasthāya k r tāñjalih ṣ |
namah
ṣ pa ṅ kajadhārin
ṣi | tulasī kānanē tis t hān
ṣṣ
śirō mē tulasī pātu nāsīnō vā japēdidam || 12 ||
phāla ṁ pātu yaśasvinī || 1 ||
sarvānkāmānavāpnōti
d r śau mē padmanayanā tathaiva mama sannidhim |
śrīsakhī śravan ṣ ē mama | mama priyakara ṁ nitya ṁ
ghrān ṣ a ṁ pātu sugandhā mē haribhaktivivardhanam || 13 ||
mukha ṁ cha sumukhī mama || 2 ||
yā syānm r taprajānārī
jihvā ṁ mē pātu śubhadā tasyā a ṅ ga ṁ pramārjayēt |
kan ṣṣ
t ha ṁ vidyāmayī mama | sā putra ṁ labhatē dīrgha
skandhau kalhārin ṣ ī pātu jīvina ṁ chāpyarōgin ṣ am || 14 ||
h r daya ṁ visṣn
ṣ uvallabhā || 3 ||
vandhyāyā mārjayēda ṅ ga ṁ
pun
ṣ yadā mē pātu madhya ṁ kuśairmantrēn ṣ a sādhakah
ṣ |
nābhi ṁ saubhāgyadāyinī | sā: 'pi sa ṁ vatsarādēva
kat
ṣ i ṁ kun
ṣṣd alinī pātu garbha ṁ dhattē manōharam || 15 ||
ūrū nāradavanditā || 4 ||
aśvatthē rājavaśyārthī
jananī jānunī pātu japēdagnēh
ṣ surūpabhāk |
ja ṅ ghē sakalavanditā | palāśamūlē vidyārthī
nārāyan ṣ apriyā pādau tējō: 'rthyabhimukhō ravēh
ṣ || 16 ||
sarvā ṅ ga ṁ sarvaraks
ṣ in
ṣ ī || 5 ||
kanyārthī chan ṣṣ
d ikāgēhē
sa ṅ kat
ṣ ē vis
ṣ amē durgē śatruhatyai g r hē mama |
bhayē vādē mahāhavē | śrīkāmō vis
ṣnṣ ugēhē cha
nitya ṁ hi sandhyayōh ṣ pātu udyānē strīvaśā bhavēt || 17 ||
tulasī sarvatah ṣ sadā || 6 ||
kimatra bahunōktēna
itīda ṁ parama ṁ guhya ṁ śrnṣ u sainyēśa tattvatah ṣ |
tulasyāhṣ kavachām r tam | ya ṁ ya ṁ kāmamabhidhyāyēt
martyānāmam r tārthāya ta ṁ ta ṁ prāpnōtyasa ṁ śayam || 18 ||
bhītānāmabhayāya cha || 7 ||
mama gēhagatastva ṁ tu
mōks
ṣ āya cha mumuks
ṣ ūn
ṣāṁ tārakasya vadhēcchayā |
dhyāyinā ṁ dhyānayōgak r t | japón stōtram cha kavacha ṁ
vaśāya vaśyakāmānā ṁ tulasīgatamānasah
ṣ || 19 ||
vidyāyai vēdavādinām || 8 ||
man
ṣṣd alāttāraka ṁ hantā
dravin
ṣ āya daridrān ṣāṁ bhavis ṣ yasi na sa ṁ śayah
ṣ || 20 ||
pāpinā ṁ pāpaśāntayē |
annāya ksṣ udhitānā ṁ cha iti śrībrahmānṣṣ
d apurān
ṣ ē tulasīmahātmyē
svargāya svargamichchatām || 9 || tulasīkavacha ṁ sampūrn ṣ am |

paśavya ṁ paśukāmānā ṁ https://stotranidhi.com/en/sri-


putrada ṁ putrakā ṅ ks
ṣ in
ṣ ām | tulasi-kavacham-in-english/
rājyāya bhras t arājyānām
ṣṣ
aśāntānā ṁ cha śāntayē || 10 ||

You might also like