You are on page 1of 3

haryaShTakam

हर्यष्टकम्

Document Information

Text title : haryaShTakam 2

File name : haryaShTakam2.itx

Category : vishhnu, aShTaka, vAdirAja

Location : doc_vishhnu

Author : Vadiraja

Latest update : September 19, 2020

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

September 19, 2020

sanskritdocuments.org
haryaShTakam

हर्यष्टकम्

स्वमुद्धर्तुं हरे वेत्ति किं कूपे पतितः पशुः ।


क्षिपन्नङ्घ्रिं मुहुर्क्रन्दन्कृपां जनयति प्रभो ॥ १॥
अनिच्छतोऽपि तस्याज्ञस्याङ्गं कुक्षिं च दामभिः ।
शनैर्निबध्य स्वजनैर्हरे स परमुद्धरेत्॥ २॥
स हरे लालयेत्पङ्कं क्षालयेत्पालयेत्तृणैः ।
शमये दौषधैर्मन्त्रैः स्वगोष्ठस्तस्य वेदनाम्॥ ३॥
तथा नरपशोरीश भवकूपेऽर्दितस्य मे ।
हरे परिहराशेष क्लेशं केशिघ्न केशव ॥ ४॥
मां हि जीवन्मृतं कर्तुं यतन्ते परितः खलाः ।
तान्निहत्य हरे शीघ्रं सेवायां ते नियुङ्क्ष्व माम्॥ ५॥
कामाद्याऽन्तर शत्रुभ्यो बाह्य शत्रुभ्य एव च ।
भीतं हरेऽसुराद्भीतं प्रह्लादाह्लाद पाहि माम्॥ ६॥
आधीन्व्याधीनरीन्राज्ञो द्रोहिणोऽन्यांश्च दुर्जनान्।
क्षिप्रं नाशय सर्वज्ञ सर्वशक्ते हरे मम ॥ ७॥
कलिं खण्डय तद्भृत्यान्दण्डयाशु हरे मम ।
मनशोधय सत्तत्त्वं बोधयेष्टं प्रसादय ॥ ८॥
वादिराज यति प्रोक्तमेवं हर्यष्टकं नवम्।
पठन्नृसिंह कृपया रिपून्संहरति क्षणात्॥ ९॥
इति वादिराजतीर्थविरचितं हर्यष्टकं सम्पूर्णम्।

1
हर्यष्टकम्

haryaShTakam
pdf was typeset on September 19, 2020

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like