You are on page 1of 12

1 Viśvaṁ Manuḥ

2 Viṣṇuḥ Tvaṣṭā
3 Vaṣaṭkāraḥ Sthaviṣṭaḥ
4 Bhūta-bhavya-bhavat-prabhuḥ Sthaviraḥ-dhruvaḥ
5 Bhūtakṛd Agrāhyaḥ
6 Būtabhṛd Śāśvataḥ
7 Bhāvaḥ Kṛṣṇaḥ
8 Bhūtātmā Lohitākṣaḥ
9 Bhūta-bhāvanaḥ Pratardanaḥ
10 Pūtātmā Prabhūtaḥ
11 Paramātmā Tri-kakub-dhāma
12 Muktānāṁ paramā gatiḥ Pavitraṁ
13 Avyayaḥ Maṅgalaṁ param
14 Puruṣaḥ Īśānaḥ
15 Sākṣī Prāṇadaḥ
16 Kṣetrajñaḥ Prāṇaḥ
17 Akṣara Jyeṣṭhaḥ
18 Yogaḥ Śreṣṭhaḥ
19 Yogavidāṁ netā Prajāpatiḥ
20 Pradhāna-puruṣeśvaraḥ Hiraṇyagarbhaḥ
21 Nārasiṁha-vapuḥ Bhūgarbhaḥ
22 Śrimān Mādhavaḥ
23 Keśavaḥ Madhusūdanaḥ
24 Puruṣottamaḥ Īśvaraḥ
25 Sarvaḥ Vikramī
26 Śarvaḥ Dhanvī
27 Śivaḥ Medhāvī
28 Sthāṇur Vikramaḥ
29 Bhūtādiḥ Kramaḥ
30 Nidhir-avyayaḥ Anuttamaḥ
31 Sambhavaḥ Durādharṣaḥ
32 Bhāvanaḥ Kṛtajñaḥ
33 Bhartā Kṛtiḥ
34 Prabhavaḥ Ātmavān
35 Prabhuḥ Sureśaḥ
36 Iśvaraḥ Śaraṇaṁ
37 Svayambhūḥ Śarma
38 Śaṁbhuḥ Viśvaretāḥ
39 Ādityaḥ Prajābhavaḥ
40 Puṣkarākṣaḥ Ahaḥ
41 Mahāsvanaḥ Saṁvasaraḥ
42 Anāndi-nidhanaḥ Vyālaḥ
43 Dhātā Pratyayaḥ
44 Vidhātā Sarva-darśanaḥ
45 Dhāturuttamaḥ Ajah
46 Aprameyaḥ Sarveśvaraḥ
47 Hṛṣīkeśaḥ Siddhaḥ
48 Padmanābhaḥ Siddhiḥ
49 Amara-prabhuḥ Sarvādiḥ
50 Viśvakarmā Achyutaḥ
101 Vṛṣākapiḥ Upendraḥ
102 Ameyātmā Vāmanaḥ
103 Sarvayoga-viniḥsṛutaḥ Prāṁśuḥ
104 Vasuḥ Amoghaḥ
105 Vasumanāḥ Śuchiḥ
106 Satyaḥ Ūrjitaḥ
107 Samātmā Atīndraḥ
108 Sammitaḥ Saṅgrahaḥ
109 Samaḥ Sargaḥ
110 Amoghaḥ Dhṛtātmā
111 Puṇḍarīkākṣaḥ Niyamaḥ
112 Vṛṣakarmā Yamaḥ
113 Vṛṣāakṛtiḥ Vedyaḥ
114 Rudraḥ Vaidhyaḥ
115 Bahuśirāḥ Sadāyogī
116 Babhruḥ Vīrahā
117 Viśvayoniḥ Mādhavaḥ
118 Śuciśravāḥ Madhuḥ
119 Amṛtaḥ Atīndriyaḥ
120 Śāśvata-sthāṇuḥ Mahāmāyaḥ
121 Varārohaḥ Mahotsāhaḥ
122 Mahātapāḥ Mahābalaḥ
123 Sarvagaḥ Mahābuddiḥ
124 Sarvavid-bhānuḥ Mahāvīryaḥ
125 Viṣvakśenaḥ Mahāśaktiḥ
126 Janārdanaḥ Mahādyutiḥ
127 Vedaḥ Anirdeśya-vapuḥ
128 Vedavid Śrīmān
129 Avyaṅgaḥ Ameyātmā
130 Vedāṅgaḥ Mahādridhṛk
131 Vedavit Maheṣvāsaḥ
132 Kaviḥ Mahībhartā
133 Lokādhyakṣaḥ Śrīnivāsaḥ
134 Surākādhyakṣaḥ Satāṁgatiḥ
135 Dharmādhyakṣaḥ Aniruddhaḥ
136 Kṛtākṛtaḥ Surānandaḥ
137 Caturātmā Govindaḥ
138 Chaturvyūhaḥ Govidāṁ patiḥ
139 Chatur-daṁṣṭraḥ Marīciḥ
140 Chatur-bhujaḥ Damanaḥ
141 Bhrājiṣṇuḥ Haṁsaḥ
142 Bhojanam Suparṇaḥ
143 Bhoktā Bhujagottamaḥ
144 Sahiṣṇuḥ Hiraṇyanābhaḥ
145 Jagadādhijaḥ Sutapāḥ
146 Anaghaḥ Padmanābhaḥ
147 Vijayaḥ Prajāpatiḥ
148 Jetā Amṛtyuḥ
149 Viśvayoniḥ Sarvadṛk
150 Punarvasuḥ Simhaḥ
201 Sandhātā Suciḥ
202 Sandhimān Siddhārthaḥ
203 Sthiraḥ Siddhasaṅkalpaḥ
204 Ajaḥ Siddhidaḥ
205 Durmarṣaṇaḥ Siddhisādhanaḥ
206 Śasta Vṛṣāhī
207 Vishrutatma Vṛṣābhaḥ
208 Surārihā Viṣṇuḥ
209 Guruḥ Vṛṣaparva
210 Gurutamaḥ Vṛṣodaraḥ
211 Dhāma Vardhanaḥ
212 Satyaḥ Vardhamānaḥ
213 Satyaparākamaḥ Viviktaḥ
214 Nimiṣaḥ Śrutisāgaraḥ
215 Animiṣaḥ Subhujaḥ
216 Sragvī Durdharaḥ
217 Vācaspatir-udāradhīḥ Vāgmi
218 Agraṇīḥ Mahendraḥ
219 Grāmaṇīḥ Vasudaḥ
220 Śrīmān Vasuḥ
221 Nyāyaḥ Naikarūpaḥ
222 Netā Bṛhadrūpaḥ
223 Samīraṇaḥ Śipiviṣṭaḥ
224 Sahasramūrdhā: Prakāśanaḥ
225 Viśvātmā Ōjas-tejō-dyuti-dharaḥ
226 Sahasrākṣaḥ Prakāśātmā
227 Sahasrapāt Pratāpanaḥ
228 Āvrtanaḥ Ṛddhaḥ
229 Nivṛttātmā Spaṣṭākṣaraḥ
230 Saṁvṛtaḥ Mantraḥ
231 Sampramardanaḥ Candrāṁśuḥ
232 Ahaḥ-saṁvartakaḥ Bhāskara-dyutiḥ
233 Vahniḥ Amṛtāṁśūdbhavaḥ
234 Anilaḥ Bhānuḥ
235 Dharaṇī-dharaḥ Śaśabinduḥ
236 Suprasādaḥ Sureśvaraḥ
237 Prasannātmā Auṣadham
238 Viśvadhṛg Jagataḥ setuḥ
239 Viśvabhug Satya-dharma-parākramaḥ
240 Vibhuḥ Bhūta-bhavya-bhavan-nāthaḥ
241 Satkartā Pavanaḥ
242 Satkṛtaḥ Pāvanaḥ
243 Sādhuḥ Analaḥ
244 Jahnuḥ Kāmahā
245 Nārāyaṇaḥ Kāmakṛt:
246 Naraḥ Kantaḥ
247 Asaṅkhyeyaḥ Kāmaḥ
248 Aprameyātmā Kāmapradaḥ
249 Viśiṣṭaḥ Prabhuḥ
250 Śiṣṭakṛt Yugādikṛd
301 Yugāvartaḥ Ṛddhaḥ
302 Naikamāyaḥ Vṛddhātmā
303 Mahāśanaḥ Mahākṣaḥ
304 Adṛśyaḥ Garuḍa-dhvajaḥ
305 Vyaktarūpaḥ Atulaḥ
306 Sahasrajit Śarabhaḥ
307 Anantajit Bhīmaḥ
308 Iṣṭaḥ Samayajñaḥ
309 Aviśiṣṭaḥ Havir-hariḥ
310 Śiṣṭeṣṭaḥ Sarva-lakṣaṇa-lakṣaṇyaḥ
311 Śikhaṇḍī Lakṣmīvān
312 Nahuṣaḥ Samitiñjayaḥ
313 Vṛṣaḥ Vikṣaraḥ
314 Krōdhahā Rōhitaḥ
315 Krōdhakṛt-kartā Mārgaḥ
316 Viśvabāhuḥ Hetuḥ
317 Mahīdharaḥ Damodaraḥ
318 Acyutaḥ Sahaḥ
319 Prathitaḥ Mahīdharaḥ
320 Prāṇaḥ Mahābhāgaḥ
321 Prāṇadaḥ Vegavān
322 Vāsavānujaḥ Amitāśanaḥ
323 Apam-nidhiḥ Udbhavaḥ
324 Adhiṣṭhānam Kṣōbhaṇaḥ
325 Apramattaḥ Devaḥ
326 Pratiṣṭhitaḥ Śrīgarbhaḥ
327 Skandaḥ Parameśvaraḥ
328 Skanda-dharaḥ Karaṇam
329 Dhuryaḥ Kāraṇam
330 Varadaḥ Kartā
331 Vāyuvāhanaḥ Vikartā
332 Vāsudevaḥ Gahanaḥ
333 Bṛhadbhānuḥ Guhaḥ
334 Ādidevaḥ Vyavasāyaḥ
335 Purandaraḥ Vyavasthānaḥ
336 Aśokaḥ Sāṁsthānaḥ
337 Tāraṇaḥ Sthānadaḥ
338 Tāraḥ Dhruvaḥ
339 Śūraḥ Pararddhiḥ
340 Śauriḥ Paramaspaṣṭaḥ
341 Janeśvaraḥ Tuṣṭaḥ
342 Anukūlaḥ Puṣṭaḥ
343 Śatāvartaḥ Śubhekṣaṇaḥ
344 Padmī Ramaḥ
345 Padma-nibhekṣaṇaḥ Virāmaḥ
346 Padma-nābhaḥ Virajaḥ
347 Aravindākṣaḥ Mārgaḥ
348 Padma-garbhaḥ Neyaḥ
349 Śarīra-bhṛt Nayaḥ
350 Mahardhi Anayaḥ
401 Vīraḥ Sarva-darśī
402 śreṣṭhaḥ Vimuktātmā
403 Dharmaḥ Sarvagñaḥ
404 Dharma-viduttamaḥ Jñānam-uttamam
405 Vaikuṇṭhaḥ Suvrataḥ
406 Puruṣaḥ Sumukhaḥ
407 Prāṇaḥ Sūkṣmaḥ
408 Prāṇadaḥ Sughōṣaḥ
409 Praṇavaḥ Sukhadaḥ
410 Pṛthuḥ Suhṛt
411 Hiraṇyagarbhaḥ Manōharaḥ
412 Śatrughnaḥ Jitakrōdhaḥ
413 Vyāptaḥ Vīrabāhuḥ
414 Vāyuḥ Vidāraṇaḥ
415 Adhokṣajaḥ Svāpanaḥ
416 Ṛtuḥ Svavaśaḥ
417 Sudarśanaḥ Vyāpī
418 Kālaḥ Naikātmā
419 Parameṣṭhī Naikakarmakṛt
420 Parigrahaḥ Vatsaraḥ
421 Ugraḥ Vatsalaḥ
422 Saṁvatsaraḥ Vatsī
423 Dakṣaḥ Ratnagarbhaḥ
424 Viśrāmaḥ Dhaneśvaraḥ
425 Viśvadakṣiṇaḥ Dharmagub
426 Vistāraḥ Dharmakṛd
427 Sthāvaraḥ-sthāṇuḥ Dharmī
428 Pramāṇaṁ Sat
429 Bījamavyayam Asat
430 Arthaḥ Kṣaram
431 Anarthaḥ Akṣaram
432 Mahākōśaḥ Aviñātā
433 Mahābhōgaḥ Sahasrāṁśuḥ
434 Mahādhanaḥ Vidhātā
435 Anirviṇṇaḥ Kṛtalakṣaṇaḥ
436 Sthaviṣṭhaḥ Gabhastinemiḥ
437 Abhūḥ Sattvasthaḥ
438 Dharma-yūpaḥ Simhaḥ
439 Mahāmakhaḥ Bhūtamaheśvaraḥ
440 Nakṣatra-nemiḥ Ādidevaḥ
441 Nakṣatrī Mahādevaḥ
442 Kṣamaḥ Deveśaḥ
443 Kṣāmaḥ Devabhṛd-guruḥ
444 Samīhanaḥ Uttaraḥ
445 Yajñaḥ Gōpatiḥ
446 Ijayaḥ Gōptā
447 Mahejyaḥ Jñānagamyaḥ
448 Kratuḥ Purātanaḥ
449 Satraṁ Śarīrabhūtabhṛd
450 Satāṁ-gatiḥ Bhōktā
501 Kapīndraḥ Dṛḍhaḥ
502 Bhūridakṣiṇaḥ Saṅkarṣaṇo-acyutaḥ
503 Sōmapaḥ Varuṇaḥ
504 Amṛtapaḥ Vāruṇaḥ
505 Sōmaḥ Vṛukṣaḥ
506 Purujit Puṣkarākṣaḥ
507 Purushottamaḥ Mahāmanāḥ
508 Vinayaḥ Bhagavān
509 Jayaḥ Bhagahā
510 Satyasandhaḥ Ānandī
511 Dāśārhaḥ Vanamālī
512 Sātvatāṁ-patiḥ Halāyudhaḥ
513 Jīvaḥ Ādityaḥ
514 Vinayitā-sākṣī Jyōtir-ādityaḥ
515 Mukundaḥ Sahiṣṇuḥ
516 Amitavikramaḥ Gatisattamaḥ
517 Ambhōnidhiḥ Sudhanvā
518 Anantātmā Khaṇda-paraśuḥ
519 Mahōdadhi-śayaḥ Dāruṇaḥ
520 Antakaḥ Draviṇapradaḥ
521 Ajaḥ Divah-spṛk
522 Mahārhaḥ Sarvadṛg-vyāsaḥ
523 Svābhāvyaḥ Vācaspatirayōnijaḥ
524 Jitāmitraḥ Trisāmā
525 Pramōdanaḥ Sāmagaḥ
526 Ānandaḥ Sāma
527 Nandanaḥ Nirvāṇaṁ
528 Nandaḥ Bheṣajaṁ
529 Satyadharmā Bhiṣak
530 Trivikramaḥ Saṁnyāsakṛt
531 Kapilācāryaḥ Samaḥ
532 Kṛtajñaḥ Sāntaḥ
533 Medinīpatiḥ Niṣṭhā
534 Tripadaḥ Śāntiḥ
535 Tridaśādhyakṣaḥ Parāyaṇam
536 Mahāśṛṅgaḥ Śubhāṅgaḥ
537 Kṛtānta-kṛt Śāntidaḥ
538 Mahā-varāhaḥ Sraṣṭā
539 Gōvindaḥ Kumudaḥ
540 Suṣeṇaḥ Kuvaleśayaḥ
541 Kanakāṅgadī Gōhitaḥ
542 Guhyaḥ Gōpatiḥ
543 Gabhīraḥ Gōptā
544 Gahanaḥ Vṛṣapriyaḥ
545 Guptaḥ Vrushapriyaḥ
546 Chakra-gadā-dharaḥ Anivartī
547 Vedhāḥ Nivṛttātmā
548 Svāṅgaḥ Saṁkṣeptā
549 Ajitaḥ Kṣemakṛt
550 Kṛṣṇaḥ Śivaḥ
601 Śrīvatsavakṣāḥ Kāmadevaḥ
602 Śrīvāsaḥ Kāmapālaḥ
603 Śrīpatiḥ Kāmī
604 Śrīmatāṁ-varaḥ Kāntaḥ
605 Śrīdaḥ Kṛtāgamaḥ
606 Śrīśaḥ Anirdeśya-vapuḥ
607 Śrīnivāsaḥ Viṣṇuḥ
608 Śrīnidhiḥ Vīraḥ
609 Śrīvibhāvanaḥ Anantaḥ
610 Śrīdharaḥ Dhananjayaḥ
611 Śrīkaraḥ Brahmaṇyaḥ
612 Śreyaḥ Brahmakṛt
613 Śrīmān Brahmā
614 Lōkatrayāśrayaḥ Brahma
615 Svakṣaḥ Brahma-vivardhanaḥ
616 Svaṅgaḥ Brahmavid
617 Śatānandaḥ Brāhmaṇaḥ
618 Nandiḥ Brahmī
619 Jyōtir-gaṇeśvaraḥ Brahmajñaḥ
620 Vijitātmā Brāhmaṇapriyaḥ
621 Vidheyātmā Mahākramaḥ
622 Satkīrtiḥ Mahākarmā
623 Chinna-saṁśayaḥ Mahātejāḥ
624 Udīrṇaḥ Mahoragaḥ
625 Sarvataḥ-cakṣuḥ Mahākratuḥ
626 Anīśaḥ Mahāyajvā
627 Śāśvata-sthiraḥ Mahāyajñaḥ
628 Bhūśayaḥ Mahāhaviḥ
629 Bhūṣaṇaḥ Stavyaḥ
630 Bhūtiḥ Stava-priyaḥ
631 Viśōkaḥ Stotraṁ
632 Śōkanāśanaḥ Stutiḥ
633 Arciṣmān Stōtā
634 Arcitaḥ Raṇapriyaḥ
635 Kumbhaḥ Pūrṇaḥ
636 Viśuddhātmā Pūrayitā
637 Viśōdhanaḥ Puṇyaḥ
638 Aniruddhaḥ Puṇyakīrtiḥ
639 Aprati-rathaḥ Anāmayaḥ
640 Pradyumnaḥ Manōjavaḥ
641 Amitavikramaḥ Tīrthakaraḥ
642 Kālanemi-nihā Vasu-retāḥ
643 Viraḥ Vasupradaḥ
644 Śauriḥ Vasupradaḥ
645 Śūrajaneśvaraḥ Vāsudevaḥ
646 Trilōkātmā Vasuḥ
647 Trilōkeśaḥ Vasumanaḥ
648 Keśavaḥ Haviḥ
649 Keśihā Sadgatiḥ
650 Hariḥ Satkṛtiḥ
701 Sattā Trilokadhṛt
702 Sad-bhūtiḥ Sumedhāḥ
703 Satparāyaṇaḥ Medhajaḥ
704 Śūrasenaḥ Dhanyaḥ
705 Yaduśreṣṭhaḥ Satyamedhāḥ
706 Sannivāsaḥ Dharādharaḥ
707 Suyāmunaḥ Tejōvṛṣaḥ
708 Bhūtāvāsaḥ Dyutidharaḥ
709 Vāsudevaḥ sarva-Sastra-bhrtam-varah
710 Sarvāsunilayaḥ Pragrahaḥ
711 Analaḥ Nigrahaḥ
712 Darpahā Vyagraḥ
713 Darpadaḥ Naikaśṛṅgaḥ
714 Dṛptaḥ Gadāgrajaḥ
715 Durdharaḥ Caturmūrtiḥ
716 Aparājitaḥ Caturbāhuḥ
717 Viśvamūrtiḥ Caturvyūhaḥ
718 Mahāmūrtiḥ Caturgatiḥ
719 Dīptamūrtiḥ Caturātmā
720 Amūrtimān Caturbhāvaḥ
721 Anekamūrtiḥ Catur-vedavid
722 Avyaktaḥ Ekapāt
723 Śatamūrtiḥ Samāvartaḥ
724 Śatānanaḥ Nivrttatma
725 Ekaḥ Durjayaḥ
726 Naikaḥ Duratikramaḥ
727 Savaḥ Durlabhaḥ
728 Kaḥ Durgamaḥ
729 Kim Durgaḥ
730 Yat Durāvāsaḥ
731 Tat Durārihā
732 Padamanuttamam Śubhāṅgaḥ
733 Lokabandhuḥ Lōkasāraṅgaḥ
734 Lokanāthah Sutantuḥ
735 Mādhavaḥ Tantu-vardhanaḥ
736 Bhaktavatsalaḥ Indra-karmā
737 Suvarṇavarṇaḥ Mahākarmā
738 Hemāṅgaḥ Kṛtakarmā
739 Varāṅgaḥ Kṛtāgamaḥ
740 Candanāṅgadī Udbhavaḥ
741 Vīrahā Sundaraḥ
742 Viṣamaḥ Sundaḥ
743 Śūnyaḥ Ratna-nābhaḥ
744 Ghṛtāśīḥ Sulōcanaḥ
745 Acalaḥ Arkaḥ
746 Calaḥ Vājasanaḥ
747 Amānī Śṛṅgī
748 Mānadaḥ Jayantaḥ
749 Mānyaḥ Sarvavijjayī
750 Lokasvāmī Suvarṇabinduḥ
801 Akṣobhyaḥ Sarva-kāmadaḥ
802 Sarva-vāgīśvareśvaraḥ Āśramaḥ
803 Mahāhradaḥ Śramaṇaḥ
804 Mahāgartaḥ Kṣāmaḥ
805 Mahābhūtaḥ Suparṇaḥ
806 Mahānidhiḥ Vāyuvāhanaḥ
807 Kumudaḥ Dhanurdharaḥ
808 Kundaraḥ Dhanurvedaḥ
809 Kundaḥ Daṅḍaḥ
810 Parjanyaḥ Damayitā
811 Pāvanaḥ Damaḥ
812 Anilaḥ Aparājitaḥ
813 Amṛtāśaḥ Sarvasahaḥ
814 Amṛtavapuḥ Niyantā
815 Sarvajñaḥ Aniyamaḥ
816 Sarvatōmukhaḥ Ayamaḥ
817 Sulabhaḥ Satvavān
818 Suvrataḥ Sāttvikaḥ
819 Siddhaḥ Satyaḥ
820 Śatrujit Satya-dharma-parāyaṇaḥ
821 Śatrutāpanaḥ Abhiprāyaḥ
822 Nyagrodhaḥ Priyārhaḥ
823 Udumbaraḥ Arhaḥ
824 Aśvatthaḥ Priyakṛt
825 Cāṇūrāndhra-niṣūdanaḥ Pritivardhanaḥ
826 Sahasrārciḥ Vihāyasa-gatiḥ
827 Sapta-jihvaḥ Jyotiḥ
828 Saptaidhāḥ Suruciḥ
829 Saptavāhanaḥ Hutabhuk
830 Amūrtiḥ Vibhuḥ
831 Achintyo Raviḥ
832 Anaghaḥ Virōcanaḥ
833 Bhayakṛud Sūryaḥ
834 Bhaya-nāśanaḥ Savitā
835 Aṇuḥ Ravi-lōcanaḥ
836 Bṛhat Anantaḥ
837 Kṛśaḥ Hutabhuk
838 Sthūlaḥ Bhoktā
839 Guṇa-bhṛt Sukhadaḥ
840 Nirguṇaḥ Naikajaḥ
841 Mahān Agrajaḥ
842 Adhṛutaḥ Anirviṇṇaḥ
843 Svadhṛtaḥ Sadāmarṣī
844 Svāsyaḥ Lōkādhiṣṭhānam
845 Prāgvaṁśaḥ Adbhutaḥ
846 Vaṁśavardhanaḥ Sanāt
847 Bhārabhṛt Sanātanatamaḥ
848 Kathitaḥ Kapilaḥ
849 Yogī Kapiḥ
850 Yogīśaḥ Avyayaḥ
901 Svastidaḥ Adhātā
902 Svastikṛt Puṣpahāsaḥ
903 Svasti Prajāgaraḥ
904 Svastibhuk Ūrdhvagaḥ
905 Svastidakṣiṇaḥ Satpathācāraḥ
906 Araudraḥ Prāṇadaḥ
907 Kunḍalī Praṇavaḥ
908 Cakrī Paṇaḥ
909 Vikramī Pramāṇaṁ
910 Ūrjita-śāsanaḥ Prāṇanilayaḥ
911 Śabdātigaḥ Prāṇa-bhṛt
912 Śabdasahaḥ Prāṇa-jīvanaḥ
913 Śiśiraḥ Tattvaṁ
914 Śarvarīkaraḥ Tatvavid
915 Akrūraḥ Ekātmā
916 Peśalaḥ Janma-mṛtyu-jarātigaḥ
917 Dakṣaḥ Bhūr-bhuvaḥ-svastaruḥ
918 Dakṣiṇaḥ Tāraḥ
919 varaḥ Savitā
920 Vidvattamaḥ Prapitāmahaḥ
921 Vītabhayaḥ Yajñaḥ
922 Puṇya-śravaṇa-kīrtanaḥ Yajñapatiḥ
923 Uttāraṇaḥ Yajvā
924 Duṣkṛtihā Yajñāngaḥ
925 Puṇyaḥ Yajña-vāhanaḥ
926 Duḥsvapna-nāśanaḥ Yajñabhṛd
927 Vīrahā Yajñakṛd
928 Rakṣaṇaḥ Yajñi
929 Santaḥ Yajñabhug
930 Jīvanaḥ Yajña-sādhanaḥ
931 Paryavasthitaḥ Yajñāntakṛd
932 Ananta-rūpaḥ Yayajñaguhyam
933 Anantaśrīḥ Annam
934 Jita-manyuḥ Annādaḥ
935 Bhayāpahaḥ Ātmayōniḥ
936 Caturaśraḥ Svayaṁ-jātaḥ
937 Gabhirātmā Vaikhānaḥ
938 Vidiśaḥ Sāmagāyanaḥ
939 Vyādiśaḥ Devakī-nandanaḥ
940 Diśaḥ Sraṣṭā
941 Anādiḥ Kṣitīśaḥ
942 Bhūrbhuvaḥ Pāpanāśanaḥ
943 Lakṣmiḥ Śaṅkhabhṛt
944 Suvīraḥ Nandakī
945 Ruchirāṅgadaḥ Cakri
946 Jananaḥ Śārṅga-dhanvā
947 Jana-janmādiḥ Gadādharaḥ
948 Bhimaḥ Rathāṅga-pāṇiḥ
949 Bhima-parākramaḥ Akṣobhyaḥ
950 Ādhāra-nilayaḥ Sarva-praharaṇā-yudhaḥ
Read 11 times your nakshatra and 11 times Varsha’s
nakshatra.

vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |


śrīmān nārāyaṇō viṣṇurvāsudevōbhirakṣatu ||

(Chant this shloka 3 times)


Kaayane Vaachaa Manasendhriyer va

Om Dattatreya Vidmahe
Atri Putraaya Dhiimahi
Tanno Datta Prachodayath

अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया।


दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर।।
गतं पापं गतं द:ु खं गतं दारिद्रय मेव च।
आगता: सख
ु -संपत्ति पण्
ु योऽहं तव दर्शनात ्।। 

 Loka Samasta Sukhino Bhavantu Om Shanti Shanti Shanti

Translation: May all beings everywhere be happy and free, and may the thoughts, words, and actions of
my own life contribute in some way to that happiness and to that freedom for all

Om Saha Naavavatu
Saha Nau Bhunaktu
Saha Veeryam Karavaavahai
Tejasvi Aavadheetamastu Maa Vidvishaavahai Om
Translation: May the Lord protect and bless us. May he nourish us, giving us
strength to work together for the good of humanity. May our learning be
brilliant and purposeful. May we never turn against one another.

You might also like