You are on page 1of 18

गuणः - स&'सiहता द-ि/ः

१. भ& ( 2वाiदः , स4ायाम् ) - लट्-लकार-'थमपu,ष-एकवचन2य iवव5ायाम्

भ7 + शप् + iतप्
→ भ7 + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ भ् + ऊ + अ + iत
→ भ् + ओ + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) ,
सावFधातuकाधFधातuकयोः (७.३.८४) - ऊ + अ → ओ + अ ]
→ भ् + अव् + अ + iत [ एचोऽयवायावः (६.१.७७) - ओ + अ → अव् + अ ]
→ भवiत [ वणCDलनम् ]

२. िज ( 2वाiदः , जN ) - लट्-लकार-'थमपu,ष-एकवचन2य iवव5ायाम्

िज + शप् + iतप्
→ िज + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ ज् + इ + अ + iत
→ ज् + ए + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) ,
सावFधातuकाधFधातuकयोः (७.३.८४) - इ + अ → ए + अ ]
→ ज् + अय् + अ + iत [ एचोऽयवायावः (६.१.७७) - ए + अ → अय् + अ ]
→ जयiत [ वणCDलनम् ]

Page 1 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
२. नीञ् ( णीञ् ) ( 2वाiदः , Sापणe ) - लट्-लकार-'थमपu,ष-एकवचन2य iवव5ायाम्

नीञ् + शप् + iतप्


→ नी + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ न् + ई + अ + iत
→ न् + ए + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) ,
सावFधातuकाधFधातuकयोः (७.३.८४) - ई + अ → ए + अ ]
→ न् + अय् + अ + iत [ एचोऽयवायावः (६.१.७७) - ए + अ → अय् + अ ]
→ नयiत [ वणCDलनम् ]

४. Wञ् ( 2वाiदः , हरणe ) - लट्-लकार-'थमपu,ष-एकवचन2य iवव5ायाम्

Oञ् + शप् + iतप्


→ O + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ हQ + ऋ + अ + iत
→ हQ + अ + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) ,
सावFधातuकाधFधातuकयोः (७.३.८४) - ऋ + अ → अ + अ ]
→ हQ + अर् + अ + iत [ उरण् रपरः (१.१.५१) - अ → अर् ]
→ हरiत [ वणCDलनम् ]

Page 2 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
गuणः इ>यu:< iकम् ? गuणः इiत iकUन कायCम् |

गuणकायFम् कu' भवiत ? अE\ भवiत |

अEगम् इ>यu:< iकम् ? 'Vययात् प7वW यद् अि2त तद् अYगम् |

उदा - भ& (Zवाiदः , स[ायाम् , पर2\पदी)


लट्-लकार?य iवव^ायाम् - भ7 + शप् + iतप् → भवiत
अ] , भ& - धातuः
शप् - Zवाiदगण2य iवकरण'Vययः |
भ& - शप् इVय2य अYगम् | सः धातuः अiप |
iतप् - लट्-लका_ 'थमपu,षe एकवचन2य iतY 'Vययः |
भ7 + शप् → भव - iतप् इVय2य अYगम् |

Page 3 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
स&'म् -

य?मा>S>ययiवiध?तदाiद S>यNऽEगम् (१.४.१३) = पदiवabदः - य?मात् S>ययiवiधः तदाiद S>यN


अEगम् | य2मात् 'कciत-dपात् 'Vययः iवiहतः भवiत, य2य आदौ 'कciतः अि2त, य2य अनgतरh स च
'Vययः उपि2थतः, त2य नाम अYगम् | 'कciतः इVयujतौ धातuः 'ाiतपiदकk च | “य2य आदौ" उjतh यतोiह
मmn आगमाः आoशाः च सिgत pदiप, आहVय 'Vययात् 'ाक् यावत् अि2त, तत् सवCम् "अYगम्" इVयuaयq |
iवधानh iवiधः | स7]h 2वयh सrप7णCम् - य?मात् S>ययiवiधः तदाiद S>यN अEगम् | इदh स_`ास&'म् |

१. य2मात् 'कciत-dपात् 'Vययः iवiहतः भवiत त2य नाम अYगम् |


भ& + शप्

२. य2य आदौ 'कciतः अि2त, य2य अनgतरh स च 'Vययः उपि2थतः त2य नाम अYगम् |
भ& + शप् + iतप्

Page 4 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः

गuणकायFम् iकम् ? क2यिचद् वणC2य पiरवतCनम् |


इ,ई→ए
उ,ऊ→ओ
ऋ , ॠ → अ ( अर् )
ऌ → अ ( अल् )
इiत भवiत | इदh गuणकायCम् |

cषe वणfनe गuणः भवiत ? इ , ई , उ , ऊ, ऋ , ॠ , ऌ इVnqषt वणuनt गuणः भवiत | कथh जानीमः ?

स&'म् -

इको गuणव-;ी (१.१.३) = पदiवabदः - इकः गuणः व-ि;ः | स7]eषu य] य] गuणः वा वvिwः वा भवiत इiत उjतः ,
अiप च क2य ( गuणः वा वvिwः वा ) भवiत इiत न उjतः ; त] त] सामाgयतया इक्-'Vयाहार2थ2य वणC2य
एव ( गuणः वा वvिwः वा ) भवiत इiत अ2य स7]2य आशयः | इकः षx्यgतम् , अतः इक् वणCः 2थानी भवiत |
गuणवvwी इiत 'थामा-iyवचनम् , अतः आoशौ | स7]h 2वयh सrप7णCम्— इकः गuणः व-ि;ः | इदh पiरभाषास&'म् |

पiरभाषास&'म् - अiनयD iनयमकाiरणी |

Page 5 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
गuणवणfः c ? अ ( g?वः ) , ए ( दीघFः ) , ओ ( दीघFः ) इVnq गuणवणuः | कथh जानीमः ?

स&'म् -

अiEगuणः (१.१.२) = पदiवabदः - अत् एE गuणः | z2व-अकारः, दीघC-एकारः, दीघC-ओकारः (एY) एषt
वणuनt गuणसh}ा 2यात् | अत् एY च गuणसh}ः 2यात् इiत | अत् च एY च अoY | अoY 'थमाgतh, गuणः 'थमाgतh,
iyपदिमदh स7]म् | स7]h 2वयh सrप7णCम्— अत् एE गuणः | इदh स_`ास&'म् |

सामाgयः iनयमः अि2त - ‘ अ ‘ इiत अ~ादशानाम् अकाराणt 'iतiनiधः | ‘ ए ‘ इiत yादशानाम् एकाराणt
'iतiनiधः | ‘ ओ ‘ इiत yादशानाम् ओकाराणt 'iतiनiधः | अयh iवषयः मा•€रस7]ाणt पठनसमn उjतः |

अि2मन् स7]e ‘ अत् ‘ इVय‚न ƒवलh z2वः अकारः एव | दीघCः अकारः न | „लuतः अकारः अiप न |
अiप च ‘ एE ‘ इVय‚न ƒवलh दीघCः एकारः , दीघCः ओकारः एव | „लuतः एकारः , „लuतः ओकारः न |

एतत् कथh जानीमः ? उत् उ - तपरः अत् अ - तपरः

‘ अत् ‘ इVयि2मन् त-कारः अ-कारात् परः वतCq , अतः अ-कारः तपरः अि2त इiत उaयq | स&'eषu य?माद् अiप
?वरात् परः त-कारः वतF< , सः ?वरः ?व?य काल?य बोधकः भवiत |

स7]e ‘ एE ‘ इiत पदम् अiप तपरः अि2त | तत् कथम? तकारात् परः (अत् इVय2य तकारात् परः) एY अि2त
इiत कारणतः | स&'eषu तकारात् परः यः कोऽiप ?वरः वतF< , सः ?वरः ?व?य काल?य बोधकः भवiत |

Page 6 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
…याकरणe अयh iवषयः ‘ तपरकरणम् ‘ इiत नाrना }ायq |

स&'म् -

तपर?त>काल?य (१.१.७०) = पदiवabदः - तपरः तत् काल?य | यः कोऽiप 2वरः तपरः भवiत , सः 2वरः
2व2य काल2य बोधकः 2यात् | तपरः इiत सम2तपदम् | त2य iव‰हवाjयh iyधा | 'थमम् - तात् ( तकारात् )
परः यः वणCः सः - पUमीतVपu,षः | iyतीयम् - तः (तकारः) य2मात् परः सः - बŠ‹ीiहः | त2य कालः तVकालः
(त2य कालः इव कालः य2य सः तVकालः) षxीतVपu,षगभCः बŠ‹ीiहः | त2य तVकाल2य | तपरः 'थमाgतम्,
तVकाल2य षx्यgतम्, iyपदिमदh स7]म् | ?व_ kप_ शlद?याशlदस_`ा (१.१.६८) इVय2मात् ?व_ kपम् इVयनयोः
अनuवvि[ः | अणuiद>सवणF?य चाS>ययः (१.१.६९) इVय2मात् सवणF?य इVय2य अनuवvि[ः | अनuवvि[-सiहतस7]म्
- तपरः त>काल?य ?व?य kप?य सवणF?य | इदh सवणFmाहकस&'म् |

क?य वणF?य ?थाo कः वणFः आiद/ः भवiत ?


आहVय इकः 2था‚ अoY आiद~ः भवiत |
प7वCम् इदम् उjतम् - इ , ई → ए
उ,ऊ→ओ
ऋ , ॠ → अ ( अर् )
ऌ → अ ( अल् )

Page 7 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
इद_ कथ_ जानीमः ?

?थाoऽ=तरतमः (१.१.५०) = पदiवabदः - ?थाo अ=तरतमः | स7चयiत यत् य2य वणC2य 2था‚ आoशः
भवiत त2य अgतरतमः नाम तuŒयतमः (सदvशः) वणCः आiद~ः 2यात् | अि2मन् 'सY• सारŒयाथCम् इदानŽ
तuŒयतमः इVयujq उaचारण2था‚ तuŒयतमः वणCः इiत अवगabम | इदh पiरभाषास&'म् |

आहVय गuण-'सY•
१. इ, ई - अनयोः उaचारण2थानh तालu , गuणवणeषu ƒवलम् ए इVय2य उaचारण2थानh कKठतालu ;
अतः इ , ई 2था‚ ए आiद~ः भवiत |
२. उ, ऊ - अनयोः उaचारण2थानम् ओxौ , गuणवणeषu ƒवलम् ओ इVय2य उaचारण2थानh कKठोxम् ;
अतः उ, ऊ 2था‚ ओ आiद~ः भवiत |
३. ऋ, ॠ - अनयोः उaचारण2थानh म7धu , गuणवणeषu क2याiप उaचारण2थानh म7धu न |
४. ऌ इVय2य उaचारण2थानh दgताः , गuणवणeषu क2याiप उaचारण2थानh म7धu न |

ऋ, ॠ, ऌ - एषt 2था‚ यiद z2वः अकारः आiद~ः भवiत तiह सः अकारः रपरः भवiत | रपरः इiत
सम2तपदम् | त2य iव‰हवाjयम् - रः परः य2य सः रपरः |

Page 8 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
स&'म् -

उरण् रपरः (१.१.५१) = ऋकार2य 2था‚ यदा अण्-आoशः भवiत, तदा सः अण् सदा रपरः 2यात् | ऋका_ण
i]शत्-'कारकः ऋकारः भवiत इiत बोmयम् | रः परः य2य सः रपरः | उः षx्यgतम्, अण् 'थमाgतh, रपरः
'थमाgतh, i]पदिमदh स7]म् | ?थाoऽ=तरतमः (१.१.५०) इVय2मात् ?थाo इVय2य अनuवvि[ः | अनuवvि[-
सiहतस7]म्— उः ?थाo अण् रपरः | इदh पiरभाषास&'म् |

ऋऌवणFयोiमथः सावrयs वाtयम् (वा) = इदh वाiतकम् | य—iप ऋ-कारः म7धCgयः, ऌ-कारः दgVयः तथाiप
yयोमCmn पर2परh सावKयCम् अि2त इiत इदh वाiतकk वदiत |

उरण् रपरः (१.१.५१) इVयि2मन् स7]e 'यujतः


१. ‘ उः ' श˜दः ‘ ऋ ' , ‘ ऌ ' इVयनयोः षxी-एकवचन2य dपम् |
२. ‘ अण् ' 'Vयाहा_ अ, इ, उ - एq वणuः 2यuः |
३. ‘ र™ ‘ 'Vयाहा_ ‘ र् ‘ , ‘ ल् ‘ एतौ वणš 2याताम् |

लrमuN ि>व>स_`कः - पदiवabदः - लण् मuN तu इत् स_`कः | मा•€रस7]eषu लण्-स7]2थ-लकारात् परतः
अकारः न कोवलम् उaचारणाथCः अiप तu सः इत् सh}कः | qन ‘ र™ ’ 'Vयाहारः (र्, ल् ) i›यq |

Page 9 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
आह>य गuण-SसE\ -
१. इ, ई - अनयोः उaचारण2थानh तालu , गuणवणeषu ƒवलम् ए इVय2य उaचारण2थानh कKठतालu ;
अतः इ , ई 2था‚ ए आiद~ः भवiत |
२. उ, ऊ - अनयोः उaचारण2थानम् ओxौ , गuणवणeषu ƒवलम् ओ इVय2य उaचारण2थानh कKठोxम् ;
अतः उ, ऊ 2था‚ ओ आiद~ः भवiत |
३. ऋ, ॠ - अनयोः 2था‚ 'थमh गuणवणeषu अ आiद~ः भवiत | तदनgतरh सः अ रपरः भवiत इVयujq अर्
भवiत | अर् इत2य उaचारण2थानh कKठम7धu | आहVय ऋ, ॠ - अनयोः 2था‚ अर् आiद~ः भवiत इiत
…यवहारः वतCq |
४. ऌ इVय2य 2था‚ 'थमh गuणवणeषu अ आiद~ः भवiत | तदनgतरh सः अ रपरः भवiत इVयujq अल् भवiत |
अल् इत2य उaचारण2थानh कKठदgतः | आहVय ऌ - इVय2य 2था‚ अल् आiद~ः भवiत इiत …यवहारः वतCq |

Page 10 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
धातौ गuणः ?थलwN भवiत -
१. धातोः अgq ि2थत2य इकः 2था‚ गuणः भवiत |
२. धातोः अिgतमवणuत् प7वW ि2थत2य z2व-इकः 2था‚ गuणः भवiत |

कxः स&'yः धातौ गuणः भवiत ?


तदथW धातोः परः कीदvशः 'Vययः अि2त इiत िचgतनीयम् | उदाहरणाथW Zवाiदगण2य िचgतनh कœमCः -

भ& ( 2वाiदः , स4ायाम् ) - लट्-लकार-'थमपu,ष-एकवचन2य iवव5ायाम्


भ7 + शप् + iतप् → भ7 + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]

अ] शप् 'Vययः िशत् अि2त यतः ति2मन् श-कारः इत् सh}कः |

यः 'Vययः िशत् वा iतY वा अि2त , …याकरणe त2य अgया सh}ा अि2त - सावFधातuकम् |

स&'म् -

iतEिशत् सावFधातuकम् (३.४.११३) = धातोः iवiहतः iतY-िशत् 'Vययः सावCधातuकसh}कः भवiत | श् इत् य2य
सः िशत्, बŠ‹ीiहः | iतY च िशत् च तयोः समाहारygyः iतYिशत् | iतYिशत् 'थमाgतh, सावCधातuकk 'थमाgतh,
iyपदिमदh स7]म् | S>ययः (३.१.१), परz (३.१.२), धातो: (३.१.९१) इVnषाम् अiधकारः | अनuवvि[-सiहतस7]म्—
धातोः परz iतE-िशत् S>ययः सावFधातuकम् | इदh स_`ास&'म् |

Page 11 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
सावFधातuc S>यN प{ अङा=< ि?थत?य इकः गuणः भवiत |

भ7 + शप् + iतप् → भ7 + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]


→ भ् + ऊ + अ + iत
→ भ् + ओ + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) ,
सावFधातuकाधFधातuकयोः (७.३.८४) - ऊ + अ → ओ + अ ]

स&'म् -

सावFधातuकाधFधातuकयोः (७.३.८४) = सावCधातuकU आधCधातuकU तयोiरत_तरygyः सावCधातuकाधCधातuƒ,


तयोः सावCधातuकाधCधातuकयोः | सावCधातuकाधCधातuकयोः स„तrयgतम्, एकपदिमदh स7]म् | िमiगuFणः (७.३.८२)
इVय2मात् गuणः इVय2य अनuवvि[ः | अEग?य (६.४.१) इVय2य अiधकारः | इको गuणव-;ी (१.१.३) इVय‚न
पiरभाषा-स7]eण, इक् 2थानी भवiत य] 2थानी नोjतम् | अनuवvि[-सiहतस7]म्— इकः अEग?य गuणः
सावFधातuकाधFधातuकयोः | इदh iवiधस&'म् |

Page 12 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
अ' कzन S}नः उiiत यत् -
१. सावFधातuकाधFधातuकयोः (७.३.८४) इiत वदiत यत् इकः अEग?य गuणः सावFधातuकाधFधातuकयोः |
२. भ& इiत धतौ इक् वणCः ऊकारः धातोः अिgतमः वणCः | शप् 'Vययः परः अि2त इiत कारणतः सः अYगम्
अiप | अतः अYगाgq इक् वणCः अि2त , अiप च त2य गuणः जातः |
३. आहVय , सावFधातuकाधFधातuकयोः (७.३.८४) इVय‚न ‘ कथ_ वा अङा=< ि?थत?य इकः गuणः भवiत ? ‘
इiत '•नः उoiत |

अ2य समाधानाथCम् स7]yय2य साहाžयम् अŸि5तम् | तदथW iकिUद् इतोऽiप अवगgत…यम् -


१. iवiधः इVयujq कायCम् | सावFधातuकाधFधातuकयोः (७.३.८४) इVय2य 'सY• कायCम् अि2त - गuणकायCम् |
अतः iवiधः अि2त गuणः |
२. क?य iवiधः अि?त ? इक् वणC2य iवiधः अि2त |
३. Nन iवiधः भवiत ? इक्-वणeन iवiधः भवiत |

स7]eषu nन वणeन iवiधः उjतः अि2त सः iवiधः yयोः 2थलयोः भवiत - < c ?
१. ?व?य | सावFधातuकाधFधातuकयोः (७.३.८४) इiत स7]e यद् अYगh 2वयम् ‘ इक् ‘ अि2त - त2य |
२. तद=त?य | सावFधातuकाधFधातuकयोः (७.३.८४) इiत स7]e इगgत2य - इVयujq तादvशम् अYगh य2य अgq
इक् अि2त - इगgत2य अYग2य |
आहVय यद् अEगम् इक् अथवा यद् अEगम् इग=तम् - yयोःअYगयोः गuणः भवiत |
Page 13 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
इद_ कथ_ वा जानीमः ?

स&'म् -

Nन iवiध?तद=त?य (१.१.७२) = iव षणh तदgत2य अiप भवiत, 2व2याiप भवiत | सोऽgq य2य स तदgतः,
त2य तदgत2य बŠ‹ीiहः | iवधीयq इiत iवiधः | nन तvतीयाgतh, iवiधः 'थमाgतh, तदgत2य षx्यgतh, i]पदिमदh
स7]म् | ?व_ kप_ शlद?याऽशlदस_`ा (१.१.६८) इVय2मात् ?वम्, kपम् इVयनयोः अनuवvि[ः | iवभिjतपiरणामः
इVय‚न षx्यgq भवतः, ?व?य kप?य | अनuवvि[-सiहतस7]म्— Nन iवiधः तद=त?य ?व?य kप?य (च) |
इदh पiरभाषास&'म् |

अ' पuनः कzन S}नः उiiत यत् -


१. यiद iवiधः 2व2य , तदgत2य च भवiत तiह सः iवiधः सrप7णC2य अYग2य 2था‚ भवiत वा ?
अ2य समाधानम् अि2त , सrप7णC2य अYग2य 2था‚ न भवiत iकgतu अYग2य अिgतमवणC2य 2था‚ एव
भवiत |

Page 14 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
इद_ कथ_ वा जानीमः ?

स&'म् -

अलोऽ=>य?य (१.१.५२) = षxीiवभिjत-yारा य2य पद2य 2था‚ आoशः 'ा„तः, सः आoशः अgVय2य अल्-
वणC2य 2था‚ भवiत | अलः षx्यgतम्, अgVय2य षx्यgतh, iyपदिमदh स7]म् | ष~ी ?थाoयोगा (१.१.४९)
इVय2मात् ष~ी, ?थाo इVयनयोः अनuवvि[ः | अनuवvि[-सiहतस7]म्— ष~्या अ=>य?य अलः ?थाo (iव—मानः
आoशः) | इदh पiरभाषास&'म् |

आहVय सावFधातuकाधFधातuकयोः (७.३.८४) इVय2य स7]2य 'योगाथW -


१. 'Vययः सावCधातuकk भ¡त् (आधCधात7कानt 'सYगः अ‰e भiव¢यiत) |
२. 'Vययः अYगात् परः भ¡त् |
३. अYगम् 2वयम् इक् अथवा इगgतh भ¡त् |
तदानीम् इगgताYग2य इकः गuणः भवiत |

Page 15 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
सावFधातuकाधFधातuकयोः (७.३.८४) = इगgताYग2य इकः गuणः भवiत सावCधातuƒ आधCधातuƒ च 'Vयn प_ |
सावCधातuकU आधCधातuकU तयोiरत_तरygyः सावCधातuकाधCधातuƒ, तयोः सावCधातuकाधCधातuकयोः |
सावCधातuकाधCधातuकयोः स„तrयgतम्, एकपदिमदh स7]म् | िमiगuFणः (७.३.८२) इVय2मात् गuणः इVय2य
अनuवvि[ः | अEग?य (६.४.१) इVय2य अiधकारः | इको गuणव-;ी (१.१.३) इVय‚न पiरभाषा-स7]eण, इक् 2थानी
भवiत य] 2थानी नोjतम् | Nन iवiध?तद=त?य (१.१.७२) इVय‚न 'इकः अEग?य' इVयujq न ƒवलम् इक्
इiत अYगh, iकgतu तादvशम् अYगh य2य अgq इक्; अलोऽ=>य?य (१.१.५२) इVय‚न अYग2य 2था‚
गuणाoशः इiत न, अiप तu अYग2य अिgतमवणC2य 2था‚ गuणाoशः | अनuवvि[-सiहतस7]म्— इग=ताEग?य
इकः गuणः सावFधातuकाधFधातuकयोः | इदh iवiधस&'म् |

आहVय ,
भ7 + शप् + iतप् → भ7 + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ भ् + ऊ + अ + iत
→ भ् + ओ + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) ,
सावFधातuकाधFधातuकयोः (७.३.८४) - ऊ + अ → ओ + अ ]
तदनgतरम् अ] सिgधकायW वणCDलनh च -
→ भ् + अव् + अ + iत [ एचोऽयवायावः (६.१.७७) - ओ + अ → अव् + अ ]
→ भवiत [ वणCDलनम् ]

Page 16 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
सि=धस&'म् -

एचोऽयवायावः (६.१.७७) = पदiवabदः - एचः अयवायावः | एचः (ए, ओ, ऐ, औ इVnषt) 2था‚ ›Dण अय्,
अव्, आय्, आव् इVयाoशाः भविgत अिच प_ | ›Dण इVयujतh यथास_•यमनuiशः समानाम् (१.३.१०) इiत
पiरभाषा स7]2य साहाžnन | अय् च, अव् च, आय् च, आव् च, qषाम् इत_तरygyः, अयवायावः | एचः
षx्यgतम्, अयवायावः 'थमाgतh, iyपदिमदh स7]म् | इको यणिच (६.१.७६) इVय2मात् अिच इVय2य अनuवvि[ः;
स_iहतायाम् (६.१.७१) इVय2य अiधकारः | अनuवvि[-सiहतस7]म्— एचः अयवायावः अिच स_iहतायाम् |

अ] स7]e ƒवलम् एचः 2था‚ अयवायावः आoशाः भविgत अिच प_ स_iहतायe iवषn इiत उjतम् | कथh वा
जानीमः अ] एतादvशः ›मः वतCq इiत ?
ए → अय्
ओ → अव्
ऐ → अाय्
औ → आव्

तदथFम् इद_ स&'म् -

यथास_•यमनuiशः समानाम् (१.३.१०) = स7]e 2थाiननः यि2मन् ›D उjताः सिgत आoशाः अiप ति2मन् ›D
एव उjताः सिgत इiत स7]2य अथCः | इदh पiरभाषास&'म् |

Page 17 of 18 सuIJKयः
गuणः - स&'सiहता द-ि/ः
आह>य, स€प&णf Si•या इयम् -
भ7 + शप् + iतप्
→ भ7 + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ भ् + ऊ + अ + iत
→ भ् + ओ + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) ,
सावFधातuकाधFधातuकयोः (७.३.८४) - ऊ + अ → ओ + अ ]
→ भ् + अव् + अ + iत [ एचोऽयवायावः (६.१.७७) - ओ + अ → अव् + अ ]
→ भवiत [ वणCDलनम् ]

Page 18 of 18 सuIJKयः

You might also like