You are on page 1of 3

देहिनो ऽस्मिन् यथा देहे अन्त-काले च माम् एव

कौमारं यौवनं जरा स्मरन् मुक्त्वा कलेवरम्


तथा देहान्तर-प्राप्तिर् यः प्रयाति स मद्-भावं
धीरस् तत्र न मुह्यति याति नास्त्य् अत्र संशयः

प्रकृतेः क्रियमाणानि राज-विद्या राज-गुह्यं


गुणैः कर्माणि सर्वशः पवित्रम् इदम् उत्तमम्
अहङ्कार-विमूढात्मा प्रत्यक्षावगमं धर्म्यं
कर्ताहम् इति मन्यते सु-सुखं कर्तुम् अव्ययम्

एवं परम्परा-प्राप्तम् सततं कीर्तयन्तो मां


इमं राजर्षयो विदुः यतन्तश् च दृढ-व्रताः
स कालेनेह महता नमस्यन्तश् च मां भक्त्या
योगो नष्टः परन्तप नित्य-युक्ता उपासते

परित्राणाय साधूनां पत्रं पुष्पं फलं तोयं


विनाशाय च दुष्कृताम् यो मे भक्त्या प्रयच्छति
धर्म-संस्थापनार्थाय तद् अहं भक्त्य्-उपहृतम्
सम्भवामि युगे युगे अश्नामि प्रयतात्मनः

जन्म कर्म च मे दिव्यम् यत् करोषि यद् अश्नासि


एवं यो वेत्ति तत्त्वतः यज् जुहोषि ददासि यत्
त्यक्त्वा देहं पुनर् जन्म यत् तपस्यसि कौन्तेय
नैति माम् एति सो ऽर्जुन तत् कुरुष्व मद्-अर्पणम्

तद् विद्धि प्रणिपातेन अपि चेत् सु-दुराचारो


परिप्रश्नेन सेवया भजते माम् अनन्य-भाक्
उपदेक्ष्यन्ति ते ज्ञानं साधुर् एव स मन्तव्यः
ज्ञानिनस् तत्त्व-दर्शिनः सम्यग् व्यवसितो हि सः

भोक्तारं यज्ञ-तपसां क्षिप्रं भवति धर्मात्मा


सर्व-लोक-महेश्वरम् शश्वच्-छान्तिं निगच्छति
सुहृदं सर्व-भूतानां कौन्तेय प्रतिजानीहि
ज्ञात्वा मां शान्तिम् ऋच्छति न मे भक्तः प्रणश्यति

योगिनाम् अपि सर्वेषां मन्-मना भव मद्-भक्तो


मद्-गतेनान्तर्-आत्मना मद्-याजी मां नमस्कुरु
श्रद्धावान् भजते यो मां माम् एवैष्यसि युक्त्वैवम्
स मे युक्ततमो मतः आत्मानं मत्-परायणः

दैवी ह्य् एषा गुण-मयी अहं सर्वस्य प्रभवो


मम माया दुरत्यया मत्तः सर्वं प्रवर्तते
माम् एव ये प्रपद्यन्ते इति मत्वा भजन्ते मां
मायाम् एतां तरन्ति ते बुधा भाव-समन्विताः
मच्-चित्ता मद्-गत-प्राणा निर्मान-मोहा जित-सङ्ग-दोषा
बोधयन्तः परस्परम् अध्यात्म-नित्या विनिवृत्त-कामाः
कथयन्तश् च मां नित्यं द्वन्द्वैर् विमुक्ताः सुख-दुःख-
तुष्यन्ति च रमन्ति च संज्ञैर्
गच्छन्त्य् अमूढाः पदम् अव्ययं तत्
तेषां सतत-युक्तानां
भजतां प्रीति-पूर्वकम् न तद् भासयते सूर्यो
ददामि बुद्धि-योगं तं न शशाङ्को न पावकः
येन माम् उपयान्ति ते यद् गत्वा न निवर्तन्ते
तद् धाम परमं मम
तेषाम् एवानुकम्पार्थम्
अहम् अज्ञान-जं तमः ब्रह्म-भूतः प्रसन्नात्मा
नाशयाम्य् आत्म-भाव-स्थो न शोचति न काङ्क्षति
ज्ञान-दीपेन भास्वता समः सर्वेषु भूतेषु
मद्-भक्तिं लभते पराम्
परं ब्रह्म परं धाम
पवित्रं परमं भवान् भक्त्या माम् अभिजानाति
पुरुषं शाश्वतं दिव्यम् यावान् यश् चास्मि तत्त्वतः
आदि-देवम् अजं विभुम् ततो मां तत्त्वतो ज्ञात्वा
विशते तद्-अनन्तरम्
सर्व-योनिषु कौन्तेय
मूर्तयः सम्भवन्ति याः ईश्वरः सर्व-भूतानां
तासां ब्रह्म महद् योनिर् हृद्-देशे ऽर्जुन तिष्ठति
अहं बीज-प्रदः पित भ्रामयन् सर्व-भूतानि
यन्त्रारूढानि मायया
मां च यो ऽव्यभिचारेण
भक्ति-योगेन सेवते मन्-मना भव मद्-भक्तो
स गुणान् समतीत्यैतान् मद्-याजी मां नमस्कुरु
ब्रह्म-भूयाय कल्पते माम् एवैष्यसि सत्यं ते
प्रतिजाने प्रियो ऽसि मे
ममैवांशो जीव-लोके
जीव-भूतः सनातनः सर्व-धर्मान् परित्यज्य
मनः-षष्ठानीन्द्रियाणि माम् एकं शरणं व्रज
प्रकृति-स्थानि कर्षति अहं त्वां सर्व-पापेभ्यो
मोक्षयिष्यामि मा शुचः
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर् ज्ञानम् अपोहनं च नैते सृती पार्थ जानन्
वेदैश् च सर्वैर् अहम् एव वेद्यो योगी मुह्यति कश्चन
वेदान्त-कृद् वेद-विद् एव चाहम् तस्मात् सर्वेषु कालेषु
योग-युक्तो भवार्जुन
ऊर्ध्व-मूलम् अधः-शाखम्
अश्वत्थं प्राहुर् अव्ययम् कर्मेन्द्रियाणि संयम्य
छन्दांसि यस्य पर्णानि य आस्ते मनसा स्मरन्
यस् तं वेद स वेद-वित् इन्द्रियार्थान् विमूढात्मा
मिथ्याचारः स उच्यते
भोगैश्वर्य-प्रसक्तानां īhā यस्य हरेर् dāsye
तयापहृत-चेतसाम् karmaṇā manasā girā
व्यवसायात्मिका बुद्धिः nikhilāsv अप्य् avasthāsu
समाधौ न विधीयते jīvan-muktaḥ स उच्यते

ईशावास्यम् इदम् सर्वं anāsaktasya viṣayān


यत् किञ्च जगत्यां जगत् yathārham upayuñjataḥ
तेन त्यक्तेन भुञ्जीथा nirbandhaḥ kṛṣṇa-सम्बन्धे
मा गृधः कस्य स्विद् धनम् yuktaṁ vairāgyam उच्यते

ओं पूर्णम् अदः पूर्णम् इदं māṁ च यो 'vyabhicāreṇa


पूर्णात् पूर्णम् उदच्यते भक्ति-योगेन सेवते
पूर्णस्य पूर्णम् आदाय स guṇān samatityaitān
पूर्णम् एवावशिष्यते ब्रह्म-bhuyāya कल्पते

वाचो वेगं मनसः क्रोध-वेगं कृष्ण भुलिय जीव


जिह्वा-वेगम् उदरोपस्थ-वेगम् भोग वञ्छ करे
एतान् वेगान् यो विषहेत धीरः पाशते माया तारे
सर्वाम् अपीमां पृथिवीं स शिष्यात् जापटिया धरे

अत्याहारः प्रयासश् च कृष्ण-भक्त—निष्काम,


प्रजल्पो नियमाग्रहः अतएव ‘शान्त’
जन-सङ्गश् च लौल्यं च भुक्ति-मुक्ति-सिद्धि-कामी—
षड्भिर् भक्तिर् विनश्यति सकलि ‘अशान्त’

उत्साहान् निश्चयाद् धैर्यात् तितिक्सव करुनिक


तत्-तत्-कर्म-प्रवर्तनात् सुह्रिद सर्व-देहिनम्
सङ्ग-त्यागात् सतो वृत्तेः अजत-सत्रव सन्त
षड्भिर् भक्तिः प्रसिध्यति सध्व सधु-भुसन

ददाति प्रतिगृह्णाति शमो दमस् तपः शौचं


गुह्यम् आख्याति पृच्छति क्षान्तिर् आर्जवम् एव च
भुङ्क्ते भोजयते चैव ज्ञानं विज्ञानम् आस्तिक्यं
षड्-विधं प्रीति-लक्षणम् ब्रह्म-कर्म स्वभाव-जम्

सर्वोपाधि-विनिर्मुक्तं मात्रा-स्पर्शास् तु कौन्तेय


तत्-परत्वेन निर्मलम् शीतोष्ण-सुख-दुःख-दाः
हृषीकेण हृषीकेश- आगमापायिनो ऽनित्यास्
सेवनं भक्तिर् उच्यते तांस् तितिक्षस्व भारत

अतः श्री-कृष्ण-नामादि व्यवसायात्मिका बुद्धिर्


न भवेद् ग्राह्यम् इन्द्रियैः एकेह कुरु-नन्दन
सेवोन्मुखे हि जिह्वादौ बहु-शाखा ह्य् अनन्ताश् च
स्वयम् एव स्फुरत्य् अदः बुद्धयो ऽव्यवसायिनाम्

You might also like