You are on page 1of 2

शुद्धोऽसि रे तात न तेऽस्ति नाम

कृतं च ते कल्पनयाधुनैव ।
पञ्चात्मकं दे हसमदं न तेऽस्ति
नैवास्य त्वं रोसदसि कस्य हे तोोः ॥ २३-१२ ॥

न वा भवान् रोसदसत वै स्वजन्मा


शुद्धोयमािाद्य महीिमूहम् ।
सवकल्प्यमानो सवसवधैर्ुणार्थोः
र्ुणाश्च भौताोः िकलॆस्तियेिु ॥ २३-१३ ॥

भूतासन भूतैोः पररदु र्ुलासन


वृस्तद्धं िमायास्ति यर्ेह पुंिोः ।
अन्नाम्बुपानासदसभरे व कस्य
न तेऽस्ति वृस्तद्धनु च तेऽस्ति हासनोः ॥ १३-१४ ॥

त्वं कञ्चुके शीयु माणे सनजेऽस्तिन्


तस्तिन् ( स्व ) दे हे मूढतां मा व्रजेर्ाोः ।
शुभाशुभैोः कमुसभदे हमेतत्
मदासदमूढैोः कञ्चु कािे सपनद्धोः ॥ १३-१५ ॥

तातेसत सकसञ्चत्तनयेसत सकसञ्चत्


अम्बेसत सकसञ्चद्दसयतेसत सकसञ्चत् ।
ममेसत सकसञ्चन्न ममेसत सकसञ्चत्
भौतं सह िङ्ं् र्हुधा लपेर्ाोः ॥ १३-१६ ॥
दु ोः खासन दु ोः खोपर्माय भार्ान्
िुखासन जानासत सवमूढचेताोः ।
तान्येव दु ोः खासन पु नोः िुखासन
जानासत सवद्वानसवमूढचेताोः ॥ १३-१७ ॥

हािोऽस्तििन्दशुनमसियुग्मम्
अत्युज्ज्वलं यत्कलु िं विायाोः ।
कुचासद पीनं सपसशतं घनं तत्
स्र्ानं रतेोः सकं नरको न योसित् ॥ १३-१८ ॥

यानं सितौ यानर्तश्च दे होः


दे हेऽसप चान्योः पुरुिो सनसवष्टोः ।
ममत्वमुर्व्ाां न तर्ा यर्ा स्वे
दे हेऽसतमात्रं च सवमूढतैिा ॥ १३-१९ ॥

त्यज धमुमधमां च उभे ित्यानृते त्यज ।


उभे ित्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ॥ १३-२० ॥

You might also like