You are on page 1of 2

सेंट फ़्रांसिस स्कूल, इंदिरापुरम

अर्धवार्षिक परीक्षा (2021-22)

संस्कृत कार्य पत्रिका


कक्षा -6
खण्ड -‘क’
प्रश्न(1). वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत –
(क) च ् +आ+ल ् +अ +क् +अः =
(ख) म ् +ऊ +ष ् +अ +क् +अः =
(ग) ख ् +अ +न ् +इ +त ् +र् +अ +म ् =
(घ) प ् +ओ +ष ् +अ +क् +आ+ण +इ =
(ङ) ध ् +आ +व ् +अ +त ् +अः =
(च) न ् +ऊ+ त ् +अ+ न ्+ आ+ न ्+ इ =
प्रश्न(2).निम्न शब्दानां हिन्दी भाषायाम ् अर्थं लिखित-
(क) उच्चैः (ख) बह
ृ त (ग) मधरु ाणि (घ) भित्तिकम ् (ङ) रे लस्थानकम ् (च) चषकः
प्रश्न(3). उचित पदानि संयोज्य वाक्यानि रचयत-
(क) छात्रे चलन्ति
(ख) पुष्पाणि पठतः
(ग) फलम ् क्रीडति
(घ) वानरः पतति
(ङ) बालकौ विकसन्ति
(च) गजाः लिखतः
प्रश्न(4). कोष्ठकात ् उचितं शब्दं चित्वा वाक्यं पूरयत-
(क)_________________लिखसि (त्वम ् /यूयम ्)
(ख)__________________चलति (गजः /गजाः)
(ग)__________________पतन्ति (एतत ् /एतानि)
(घ)__________________गायतः (गायके/गायकः)
प्रश्न(5).हिन्दी भाषायाम ् अनुवाद कुरुत –
एषः कः ?
एषः चषकः |
किम ् एषः बहृ त ् ?
न, एषः लघःु |
प्रश्न(6). मञ्जष
ू ातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्त स्थानानि पूरयत—
सीव्यति,रचयति
(क) सुवर्णकारः अङ्गलीयके ..................
(ख) सौचिकः ..................
खण्ड – ‘ख’
व्याकरणम ्

प्रश्न(7). निम्न संख्यावाची शब्दानाम ् संस्कृते भाषायाम ् लिखत –


(क) 5_________
(ख) 16 _________
(ग) 20 _________
(घ) 23 _________
प्रश्न(8). निम्नधातुरूपाणि रिक्तस्थानानि पूरयत -
पुरूषः एकवचन द्विवचनम ् बहुवचनम ्

प्रथमपुरुषः खादिष्यति ............. ..............

मध्यमपुरुषः ........ ............. ..............

उत्तमपुरुषः .......... .............. ............।

You might also like