You are on page 1of 15

Gitagovinda

GG_1.1-1 मेघैः मेदुरम् अम्बरम् वन-भुवः श्यामाः तमाल-द्रुमैः


GG_1.1-2 नक्तम् भीरुः अयम् त्वम् एव तत् इमम् राधे गृहम् प्रापय ।
GG_1.1-3 इत्थम् नन्द-निदेशतः चलितयोः प्रति-अध्व-कुञ्ज-द्रुमम्
GG_1.1-4 राधा-माधवयोः जयन्ति यमुना-कूले रहः-केलयः ॥
GG_1.2-1 वाक्-देवता-चरित-चित्रित-चित्त-सद्मा
GG_1.2-2 पद्मावती-चरण-चारण-चक्रवर्ती
GG_1.2-3 श्री-वासुदेव-रति-केलि-कथा-समेतम्
GG_1.2-4 एतम् करोति जयदेव-कविः प्रबन्धम् ॥
GG_1.3-1 वाचः पल्लवयति उमापतिधरः संदर्भ-शुद्धिम् गिराम्
GG_1.3-2 जानीते जयदेवः एव शरणः श्लाघ्यः दुरूह-द्रुते ।
GG_1.3-3 शृङ्गार-उत्तर-सत्-प्रमेय-रचनैः आचार्यगोवर्धन-
GG_1.3-4 स्पर्धी कः अपि न विश्रुतः श्रुतिधरः धोयी कवि-क्ष्मापतिः ॥
GG_1.4-1 यदि हरि-स्मरणे सरसम् मनः
GG_1.4-2 यदि विलास-कलासु कुतूहलम् ।
GG_1.4-3 मधुर-कोमल-कान्त-पद-आवलीम्
GG_1.4-4 शृणु तदा जयदेव-सरस्वतीम् ॥
GG_1.5-1 प्रलय-पयोधि-जले धृतवान् असि वेदम्।
GG_1.5-2 vihita-vahitra-caritram akhedam ||
GG_1.5-3 केशव धृत-मीन-शरीर
GG_1.5-4 जय जगदीश हरे ॥
GG_1.6-1 क्षितिः अतिविपुलतरे तव तिष्ठति पृष्ठे ।
GG_1.6-2 धरणि-धरण-किण-चक्र-गरिष्ठे ॥
GG_1.6-3 केशव धृत-कच्छप-रूप
GG_1.6-4 जय जगदीश हरे ॥
GG_1.7-1 वसति दशन-शिखरे धरणी तव लग्ना ।
GG_1.7-2 शशिनि कलङ्क-कला इव निमग्ना ॥
GG_1.7-3 केशव धृत-शूकर-रूप
GG_1.7-4 जय जगदीश हरे ॥
GG_1.8-1 तव कर-कमल-वरे नखम् अद्भुत-शृङ्गम् ।
GG_1.8-2 दलित-हिरण्यकशिपु-तनु-भृङ्गम् ॥
GG_1.8-3 केशव धृत-नरहरि-रूप
GG_1.8-4 जय जगदीश हरे ॥
GG_1.9-1 छलयसि विक्रमणे बलिम् अद्भुत-वामन ।
GG_1.9-2 पद-नख-नीर-जनित-जन-पावन ॥
GG_1.9-3 केशव धृत-वामन-रूप
GG_1.9-4 जय जगदीश हरे ॥
GG_1.10-1 क्षत्रिय-रुधिर-मये जगत् अपगत-पापम् ।
GG_1.10-2 स्नपयसि पयसि शमित-भव-तापम् ॥
GG_1.10-3 केशव धृत-भृगुपति-रूप
GG_1.10-4 जय जगदीश हरे ॥
GG_1.11-1 वितरसि दिक्षु रणे दिक्पति-कमनीयम् ।
GG_1.11-2 दशमुख-मौलि-बलिम् रमणीयम् ॥
GG_1.11-3 केशव धृत-राम-शरीर
GG_1.11-4 जय जगदीश हरे ॥
GG_1.12-1 वहसि वपुषि विशदे वसनम् जलद-आभम् ।
GG_1.12-2 हल-हति-भीति-मिलित-यमुना-आभम् ॥
GG_1.12-3 केशव धृत-हलधर-रूप
GG_1.12-4 जय जगदीश हरे ॥
GG_1.13-1 निन्दसि यज्ञ-विधेः अहह श्रुति-जातम् ।
GG_1.13-2 सदय-हृदय दर्शित-पशु-घातम् ॥
GG_1.13-3 केशव धृत-बुद्ध-शरीर
GG_1.13-4 जय जगदीश हरे ॥
GG_1.14-1 म्लेच्छ-निवह-निधने कलयसि करवालम् ।
GG_1.14-2 धूम-केतुम् इव किम् अपि करालम् ॥
GG_1.14-3 केशव धृत-कल्कि-शरीर
GG_1.14-4 जय जगदीश हरे ॥
GG_1.15-1 श्रीजयदेव-कवेः इदम् उदितम् उदारम् ।
GG_1.15-2 शृणु सुखदम् शुभदम् भव-सारम् ॥
GG_1.15-3 केशव धृत-दश-विध-रूप
GG_1.15-4 जय जगदीश हरे ॥
GG_1.16-1 वेदान् उद्धरते जगत् निवहते भूगोलम् उद्बिभ्रते
GG_1.16-2 दैत्यम् दारयते बलिम् छलयते क्षत्र-क्षयम् कुर्वते ।
GG_1.16-3 पौलस्त्यम् जयते हलम् कलयते कारुण्यम् आतन्वते
GG_1.16-4 म्लेच्छान् मूर्च्छयते दश-आकृति-कृते कृष्णाय तुभ्यम् नमः ॥
GG_1.17-1 श्रित-कमला-कुच-मण्डल धृत-कुण्डल ए ।
GG_1.17-2 कलित-ललित-वन-माल जय जयदेव हरे ॥
GG_1.18-1 दिन-मणि-मण्डल-मण्डन भव-खण्डन ए ।
GG_1.18-2 मुनि-जन-मानस-हंस जय जयदेव हरे ॥
GG_1.19-1 कालिय-विष-धर-गञ्जन जन-रञ्जन ए ।
GG_1.19-2 यदु-कुल-नलिन-दिनेश जय जयदेव हरे ॥
GG_1.20-1 मधु-मुर-नरक-विनाशन गरुड-आसन ए ।
GG_1.20-2 सुर-कुल-केलि-निदान जय जयदेव हरे ॥
GG_1.21-1 amala-kamala-dala-locana bhava-mocana e |
GG_1.21-2 त्रिभुवन-भवन-निधान जय जयदेव हरे ॥
GG_1.22-1 जनक-सुता-कृत-भूषण जित-दूषण ए ।
GG_1.22-2 समर-शमित-दशकण्ठ जय जयदेव हरे ॥
GG_1.23-1 अभिनव-जलधर-सुन्दर धृत-मन्दर ए ।
GG_1.23-2 श्री-मुख-चन्द्र-चकोर जय जयदेव हरे ॥
GG_1.24-1 श्रीजयदेव-कवेः इदम् कुरुते मुदम् ए ।
GG_1.24-2 मङ्गलम् उज्ज्वल-गीतम् जय जयदेव हरे ॥
GG_1.25-1 पद्मा-पयोधर-तटी-परिरम्भ-लग्न-काश्मीर-मुद्रितम्
GG_1.25-2 उरः मधुसूदनस्य ।
GG_1.25-3 व्यक्त-अनुरागम् इव खेलत्-अनङ्ग-खेद-स्वेद-अम्बु-पूरम्
GG_1.25-4 अनुपूरयतु प्रियम् वः ॥
GG_1.26-1 वसन्ते वासन्ती-कुसुम-सुकुमारैः अवयवैः
GG_1.26-2 भ्रमन्तीम् कान्तारे बहु-विहित-कृष्ण-अनुसरणाम् ।
GG_1.26-3 अमन्दम् कन्दर्प-ज्वर-जनित-चिन्ता-आकुलतया
GG_1.26-4 वलत्-बाधाम् राधाम् सरसम् इदम् ऊचे सहचरी ॥
GG_1.27-1 ललित-लवङ्ग-लता-परिशीलन-कोमल-मलय-समीरे ।
GG_1.27-2 मधुकर-निकर-करम्बित-कोकिल-कूजित-कुञ्ज-कुटीरे ॥
GG_1.27-3 विहरति हरिः इह सरस-वसन्ते
GG_1.27-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥
GG_1.28-1 उन्मद-मदन-मनोरथ-पथिक-वधू-जन-जनित-विलापे ।
GG_1.28-2 अलि-कुल-संकुल-कुसुम-समूह-निराकुल-बकुल-कलापे ॥
GG_1.28-3 विहरति हरिः इह सरस-वसन्ते
GG_1.28-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥
GG_1.29-1 मृगमद-सौरभ-रभस-वशंवद-नव-दल-माल-तमाले ।
GG_1.29-2 युव-जन-हृदय-विदारण-मनसिज-नख-रुचि-किंशुक-जाले ॥
GG_1.29-3 विहरति हरिः इह सरस-वसन्ते
GG_1.29-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥
GG_1.30-1 मदन-महीपति-कनक-दण्ड-रुचि-केशर-कुसुम-विकासे ।
GG_1.30-2 मिलित-शिलीमुख-पाटलि-पटल-कृत-स्मर-तूण-विलासे ॥
GG_1.30-3 विहरति हरिः इह सरस-वसन्ते
GG_1.30-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥
GG_1.31-1 विगलित-लज्जित-जगत्-अवलोकन-तरुण-करुण-कृत-हासे ।
GG_1.31-2 विरहि-निकृन्तन-कुन्त-मुख-आकृति-केतक-दन्तुरित-आशे ॥
GG_1.31-3 विहरति हरिः इह सरस-वसन्ते
GG_1.31-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥
GG_1.32-1 माधविका-परिमल-ललिते नवमालिक-जाति-सुगन्धौ ।
GG_1.32-2 मुनि-मनसाम् अपि मोहन-कारिणि तरुण-अकारण-बन्धौ ॥
GG_1.32-3 विहरति हरिः इह सरस-वसन्ते
GG_1.32-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥
GG_1.33-1 स्फुरत्-अतिमुक्त-लता-परिरम्भण-मुकुलित-पुलकित-चूते ।
GG_1.33-2 वृन्दावन-विपिने परिसर-परिगत-यमुना-जल-पूते ॥
GG_1.33-3 विहरति हरिः इह सरस-वसन्ते
GG_1.33-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥
GG_1.34-1 श्रीजयदेव--भणितम् इदम् उदयति हरि-चरण-स्मृति-सारम् ।
GG_1.34-2 सरस-वसन्त-समय-वन-वर्णनम् अनुगत-मदन-विकारम् ॥
GG_1.34-3 विहरति हरिः इह सरस-वसन्ते
GG_1.34-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥
GG_1.35-1 दर-विदलित-मल्ली-वल्लि-चञ्चत्-पराग-
GG_1.35-2 प्रकटित-पट-वासैः वासयन् काननानि ।
GG_1.35-3 इह हि दहति चेतः केतकी-गन्ध-बन्धुः
GG_1.35-4 प्रसरत्-असमबाण-प्राणवत्-गन्धवाहः ॥
GG_1.36-1 उन्मीलत्-मधु-गन्ध-लुब्ध-मधुप-व्याधूत-चूत-अङ्कुर-
GG_1.36-2 क्रीडत्-कोकिल-काकली-कलकलैः उद्गीर्ण-कर्ण-ज्वराः ।
GG_1.36-3 नीयन्ते पथिकैः कथम् कथम् अपि ध्यान-अवधान-क्षण-
GG_1.36-4 प्राप्त-प्राण-समा-समागम-रस-उल्लासैः अमी वासराः ॥
GG_1.37-1 अनेक-नारी-परिरम्भ-सम्भ्रम-स्फुरत्-मनोहारि-विलास-लालसम् ।
GG_1.37-2 मुरारिम् आरात् उपदर्शयन्ती असौ सखी समक्षम् पुनः आह राधिकाम् ॥
GG_1.38-1 चन्दन-चर्चित-नील-कलेवर-पीत-वसन-वनमाली ।
GG_1.38-2 केलि-चलत्-मणि-कुण्डल-मण्डित-गण्ड-युग-स्मित-शाली ॥
GG_1.38-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥
GG_1.39-1 पीन-पयोधर-भारेण हरिम् परिरभ्य सरागम् ।
GG_1.39-2 गोप-वधूः अनुगायति काचित् उदञ्चित-पञ्चम-रागम् ॥
GG_1.39-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥
GG_1.40-1 कापि विलास-विलोल-विलोचन-खेलन-जनित-मनोजम् ।
GG_1.40-2 ध्यायति मुग्ध-वधूः अधिकम् मधु-सूदन-वदन-सरोजम् ॥
GG_1.40-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥
GG_1.41-1 कापि कपोल-तले मिलिता लपितुम् किमपि श्रुति-मूले ।
GG_1.41-2 चारु चुचुम्ब नितम्बवती दयितम् पुलकैः अनुकूले ॥
GG_1.41-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥
GG_1.42-1 केलि-कला-कुतुकेन च काचित् अमुम् यमुना-जल-कूले ।
GG_1.42-2 मञ्जुल-वञ्जुल-कुञ्ज-गतम् विचकर्ष करेण दुकूले ॥
GG_1.42-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥
GG_1.43-1 कर-तल-ताल-तरल-वलय-आवलि-कलित-कल-स्वन-वंशे ।
GG_1.43-2 रास-रसे सह-नृत्य-परा हरिणा युवतिः प्रशशंसे ॥
GG_1.43-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥
GG_1.44-1 श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।
GG_1.44-2 पश्यति सस्मित-चारु-पराम् अपराम् अनुगच्छति वामाम् ॥
GG_1.44-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥
GG_1.45-1 श्रीजयदेव-कवेः इदम् अद्भुत-केशव-केलि-रहस्यम् ।
GG_1.45-2 वृन्दावन-विपिने ललितम् वितनोतु शुभानि यशस्यम् ॥
GG_1.45-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥
GG_1.46-1 विश्वेषाम् अनुरञ्जनेन जनयन् आनन्दम् इन्दीवर-
GG_1.46-2 श्रेणी-श्यामल-कोमलैः उपनयन् अङ्“ऐः अनङ्ग-उत्सवम् ।
GG_1.46-3 स्वच्छन्दम् व्रज-सुन्दरीभिः अभितः प्रति-अङ्गम् आलिङ्गितः
GG_1.46-4 शृङ्गारः सखि मूर्तिमान् इव मधौ मुग्धः हरिः क्रीडति ॥
GG_1.47-1 अद्य उत्सङ्ग-वसत्-भुजङ्ग-कवल-क्लेशात् इव ईश-अचलम्
GG_1.47-2 प्रालेय-प्लवन-इच्छया अनुसरति श्रीखण्ड-शैल-अनिलः ।
GG_1.47-3 किम् च स्निग्ध-रसाल-मौलि-मुकुलानि आलोक्य हर्ष-उदयात्
GG_1.47-4 उन्मीलन्ति कुहूः कुहूः इति कल-उत्तालाः पिकानाम् गिरः ॥

GG_2.1-1 विहरति वने राधा साधारण-प्रणये हरौ


GG_2.1-2 विगलित-निज-उत्कर्षात् ईर्ष्या-वशेन गता अन्यतः ।
GG_2.1-3 क्वचित् अपि लता-कुञ्जे गुञ्जत्-मधुव्रत-मण्डली-
GG_2.1-4 मुखर-शिखरे लीना दीना अपि उवाच रहः सखीम् ॥
GG_2.2-1 संचरत्-अधर-सुधा-मधुर-ध्वनि-मुखरित-मोहन-वंशम् ।
GG_2.2-2 चलित-दृक्-अञ्चल-चञ्चल-मौलि-कपोल-विलोल-वतंसम् ॥
GG_2.2-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥
GG_2.3-1 चन्द्रक-चारु-मयूर-शिखण्डक-मण्डल-वलयित-केशम् ।
GG_2.3-2 प्रचुर-पुरन्दर-धनुः-अनुरञ्जित-मेदुर-मुदिर-सुवेशम् ॥
GG_2.3-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥
GG_2.4-1 गोप-कदम्ब-नितम्बवती-मुख-चुम्बन-लम्भित-लोभम् ।
GG_2.4-2 बन्धुजीव-मधुर-अधर-पल्लवम् उल्लसित-स्मित-शोभम् ॥
GG_2.4-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥
GG_2.5-1 vipula-pulaka-bhuja-pallava-valayita-ballava-yuvati-sahasram |
GG_2.5-2 कर-चरण-उरसि मणि-गण-भूषण-किरण-विभिन्न-तमिस्रम् ॥
GG_2.5-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥
GG_2.6-1 जलद-पटल-वलत्-इन्दु-विनिन्दक-चन्दन-तिलक-ललाटम् ।
GG_2.6-2 पीन-घन-स्तन-मण्डल-मर्दन-निर्दय-हृदय-कपाटम् ॥
GG_2.6-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥
GG_2.7-1 मणि-मय-मकर-मनोहर-कुण्डल-मण्डित-गण्डम् उदारम् ।
GG_2.7-2 पीत-वसनम् अनुगत-मुनि-मनुज-सुर-असुर-वर-परिवारम् ॥
GG_2.7-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥
GG_2.8-1 विशद-कदम्ब-तले मिलितम् कलि-कलुष-भयं शमयन्तम् ।
GG_2.8-2 माम् अपि किमपि तरङ्गत्-अनङ्ग-दृशा मनसा रमयन्तम् ॥
GG_2.8-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥
GG_2.9-1 श्रीजयदेव-भणितम् अतिसुन्दर-मोहन-मधुरिपु-रूपम् ।
GG_2.9-2 हरि-चरण-स्मरणम् प्रति संप्रति पुण्यवताम् अनुरूपम् ॥
GG_2.9-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥
GG_2.10-1 गणयति गुण-ग्रामम् भामम् भ्रमात् अपि न ईहते
GG_2.10-2 वहति च परीतोषम् दोषम् विमुञ्चति दूरतः ।
GG_2.10-3 युवतिषु वलत्-तृष्णे कृष्णे विहारिणि माम् विना
GG_2.10-4 पुनः अपि मनः वामम् कामम् करोति करोमि किम् ॥
GG_2.11-1 निभृत-निकुञ्ज-गृहम् गतया निशि रहसि निलीय वसन्तम् ।
GG_2.11-2 चकित-विलोकित-सकल-दिशा रति-रभस-रसेन हसन्तम् ॥
GG_2.11-3 सखि हे केशिमथनम् उदारम्
GG_2.11-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥
GG_2.12-1 प्रथम-समागम-लज्जितया पटु-चाटु-शतैः अनुकूलम् ।
GG_2.12-2 मृदु-मधुर-स्मित-भाषितया शिथिली-कृत-जघन-दुकूलम् ॥
GG_2.12-3 सखि हे केशिमथनम् उदारम्
GG_2.12-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥
GG_2.13-1 किसलय-शयन-निवेशितया चिरम् उरसि मम एव शयानम् ।
GG_2.13-2 कृत-परिरम्भण-चुम्बनया परिरभ्य कृत-अधर-पानम् ॥
GG_2.13-3 सखि हे केशिमथनम् उदारम्
GG_2.13-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥
GG_2.14-1 अलस-निमीलित-लोचनया पुलक-आवलि-ललित-कपोलम् ।
GG_2.14-2 श्रम-जल-सकल-कलेवरया वर-मदन-मदात् अतिलोलम् ॥
GG_2.14-3 सखि हे केशिमथनम् उदारम्
GG_2.14-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥
GG_2.15-1 कोकिल-कल-रव-कूजितया जित-मनसिज-तन्त्र-विचारम् ।
GG_2.15-2 श्लथ-कुसुम-आकुल-कुन्तलया नख-लिखित-घन-स्तन-भारम् ॥
GG_2.15-3 सखि हे केशिमथनम् उदारम्
GG_2.15-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥
GG_2.16-1 चरण-रणित-मणि-नूपुरया परिपूरित-सुरत-वितानम् ।
GG_2.16-2 मुखर-विशृङ्खल-मेखलया स-कचग्रह-चुम्बन-दानम् ॥
GG_2.16-3 सखि हे केशिमथनम् उदारम्
GG_2.16-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥
GG_2.17-1 रति-सुख-समय-रस-आलसया दर-मुकुलित-नयन-सरोजम् ।
GG_2.17-2 निःसह-निपतित-तनु-लतया मधुसूदनम् उदित-मनोजम् ॥
GG_2.17-3 सखि हे केशिमथनम् उदारम्
GG_2.17-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥
GG_2.18-1 श्रीजयदेव-भणितम् इदम् अतिशय-मधुरिपु-निधुवन-शीलम् ।
GG_2.18-2 सुखम् उत्कण्ठित-गोप-वधू-कथितम् वितनोतु सलीलम् ॥
GG_2.18-3 सखि हे केशिमथनम् उदारम्
GG_2.18-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥
GG_2.19-1 हस्त-स्रस्त-विलास-वंशम् अनृजु-भ्रू-वल्लिमत् बल्लवी-
GG_2.19-2 वृन्द-उत्सारि-दृक्-अन्त-वीक्षितम् अतिस्वेद-आर्द्र-गण्ड-स्थलम् ।
GG_2.19-3 माम् उद्वीक्ष्य विलक्षितम् स्मित-सुधा-मुग्ध-आननम् कानने
GG_2.19-4 गोविन्दम् व्रज-सुन्दरी-गण-वृतम् पश्यामि हृष्यामि च ॥
GG_2.20-1 दुरालोक-स्तोक-स्तबक-नवक-अशोक-लतिका-
GG_2.20-2 विकासः कासार-उपवन-pavanaù'pi व्यथयति ।
GG_2.20-3 अपि भ्राम्यत्-भृङ्गी-रणित-रमणीया न मुकुल-
GG_2.20-4 प्रसूतिः चूतानाम् सखि शिखरिणी इयम् सुखयति ॥

GG_3.1-1 कंसारिः अपि संसार-वासना-बन्ध-शृङ्खलाम् ।


GG_3.1-2 राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः ॥
GG_3.2-1 इतः ततः ताम् अनुसृत्य राधिकाम् अनङ्ग-बाण-व्रण-खिन्न-मानसः ।
GG_3.2-2 कृत-आनुतापः स कलिन्द-नन्दिनी-तट-अन्त-कुञ्जे विषसाद माधवः ॥
GG_3.3-1 माम् इयम् चलिता विलोक्य वृतम् वधू-निचयेन ।
GG_3.3-2 स-अपराधतया माम् अपि न वारित-अतिभयेन ॥
GG_3.3-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥
GG_3.4-1 किम् करिष्यति किम् वदिष्यति सा चिरम् विरहेण ।
GG_3.4-2 किम् धनेन जनेन किम् मम जीवितेन गृहेण ॥
GG_3.4-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥
GG_3.5-1 चिन्तयामि तत्-आननम् कुटिल-भ्रु कोप-भरेण ।
GG_3.5-2 शोण-पद्मम् इव उपरि भ्रमता आकुलम् भ्रमरेण ॥
GG_3.5-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥
GG_3.6-1 ताम् अहम् हृदि संगताम् अनिशम् भृशम् रमयामि ।
GG_3.6-2 किम् वने अनुसरामि ताम् इह किम् वृथा विलपामि ॥
GG_3.6-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥
GG_3.7-1 तन्वि खिन्नम् असूयया हृदयम् तव आकलयामि ।
GG_3.7-2 तत् न वेद्मि कुतः गता असि न तेन ते अनुनयामि ॥
GG_3.7-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥
GG_3.8-1 दृश्यसे पुरतः गत-आगतम् एव मे विदधासि ।
GG_3.8-2 किम् पुरा इव ससंभ्रमं परिरम्भणम् न ददासि ॥
GG_3.8-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥
GG_3.9-1 क्षम्यताम् अपरम् कदापि तव ईदृशम् न करोमि ।
GG_3.9-2 देहि सुन्दरि दर्शनम् मम मन्मथेन दुनोमि ॥
GG_3.9-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥
GG_3.10-1 वर्णितम् जयदेवकेन हरेः इदम् प्रवणेन ।
GG_3.10-2 किन्दुबिल्व-समुद्र-सम्भव-रोहिणी-रमणेन ॥
GG_3.10-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥
GG_3.11-1 हृदि बिस-लता-हारः न अयम् भुजङ्गम-नायकः
GG_3.11-2 कुवलय-दल-श्रेणी कण्ठे न सा गरल-द्युतिः ।
GG_3.11-3 मलयज-रजः न इदम् भस्म प्रिहार-हिते मयि
GG_3.11-4 प्रहर न हर-भ्रान्त्या अनङ्ग क्रुधा किम् उ धावसि ॥
GG_3.12-1 पाणौ मा कुरु चूत-सायकम् अमुम् मा चापम् आरोपय
GG_3.12-2 क्रीडा-निर्जित-विश्व मूर्च्छित-जन-आघातेन किम् पौरुषम् ।
GG_3.12-3 तस्याः एव मृगी-दृशः मनसिज-प्रेङ्खत्-कटाक्ष-आशुग-
GG_3.12-4 श्रेणी-जर्जरितम् मनाक् अपि मनः न अद्य अपि संधुक्षते ॥
GG_3.13-1 भ्रू-चापे निहितः कटाक्ष-विशिखः निर्मातु मर्म-व्यथाम्
GG_3.13-2 श्याम-आत्मा कुटिलः करोतु कबरी-भारः अपि मार-उद्यमम् ।
GG_3.13-3 मोहम् तावत् अयम् च तन्वि तनुताम् बिम्ब-अधरः रागवान्
GG_3.13-4 सत्-वृत्त-स्तन-मण्डलः तव कथम् प्राणैः मम क्रीडति ॥
GG_3.14-1 तानि स्पर्श-सुखानि ते च तरलाः स्निग्धाः दृशोः विभ्रमाः
GG_3.14-2 तत्-वक्त्र-अम्बुज-सौरभम् सः च सुधा-स्यन्दी गिराम् वक्रिमा ।
GG_3.14-3 सा बिम्ब-अधर-माधुरी इति विषय-आसङ्गे अपि चेत् मानसम्
GG_3.14-4 तस्याम् लग्न-समाधि हन्त विरह-व्याधिः कथम् वर्धते ॥
GG_3.15-1 भ्रू-पल्लवम् धनुः अपाङ्ग-तरङ्गितानि
GG_3.15-2 बाणाः गुणः श्रवण-पालिः इति स्मरेण ।
GG_3.15-3 तस्याम् अनङ्ग-जय-जङ्गम-देवतायाम्
GG_3.15-4 अस्त्राणि निर्जित-जगन्ति किम् अर्पितानि ॥

GG_4.1-1 यमुना-तीर-वानीर-निकुञ्जे मन्दम्-आस्थितम् ।


GG_4.1-2 प्राह प्रेम-भर-उद्भ्रान्तम् माधवम् राधिका-सखी ॥
GG_4.2-1 निन्दति चन्दनम् इन्दुकरणम् अनु विन्दति खेदम् अधीरम् ।
GG_4.2-2 व्याल-निलय-मिलनेन गरलम् इव कलयति मलय-समीरम् ॥
GG_4.2-3 सा विरहे तव दीना
GG_4.2-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
GG_4.3-1 अविरल-निपतित-मदन-शरात् इव भवत्-अवनाय विशालम् ।
GG_4.3-2 स्व-हृदय-मर्मणि वर्म करोति सजल-नलिनी-दल-जालम् ॥
GG_4.3-3 सा विरहे तव दीना
GG_4.3-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
GG_4.4-1 कुसुम-विशिख-शर-तल्पम् अनल्प-विलास-कला-कमनीयम् ।
GG_4.4-2 व्रतम् इव तव परिरम्भ-सुखाय करोति कुसुम-शयनीयम् ॥
GG_4.4-3 सा विरहे तव दीना
GG_4.4-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
GG_4.5-1 वहति च गलित-विलोचन-जल-भरम् आनन-कमलम् उदारम् ।
GG_4.5-2 विधुम् इव विकट-विधुन्तुद-दन्त-दलन-गलित-अमृत-धारम् ॥
GG_4.5-3 सा विरहे तव दीना
GG_4.5-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
GG_4.6-1 विलिखति रहसि कुरङ्ग-मदेन भवन्तम् असमशर-भूतम् ।
GG_4.6-2 प्रणमति मकरम् अधः विनिधाय करे च शरम् नव-चूतम् ॥
GG_4.6-3 सा विरहे तव दीना
GG_4.6-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
GG_4.7-1 प्रति-पदम् इदम् अपि निगदति माधव तव चरणे पतिता अहम् ।
GG_4.7-2 त्वयि विमुखे मयि सपदि सुधा-निधिः अपि तनुते तनु-दाहम् ॥
GG_4.7-3 सा विरहे तव दीना
GG_4.7-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
GG_4.8-1 ध्यान-लयेन पुरः परिकल्प्य भवन्तम् अतीव दुरापम् ।
GG_4.8-2 विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥
GG_4.8-3 सा विरहे तव दीना
GG_4.8-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
GG_4.9-1 श्रीजयदेव-भणितम् इदम् अधिकम् यदि मनसा नटनीयम् ।
GG_4.9-2 हरि-विरह-आकुल-बल्लव-युवति-सखी-वचनम् पठनीयम् ॥
GG_4.9-3 सा विरहे तव दीना
GG_4.9-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
GG_4.10-1 आवासः विपिनायते प्रिय-सखी-माला अपि जालायते
GG_4.10-2 तापः अपि श्वसितेन दाव-दहन-ज्वाला-कलापायते ।
GG_4.10-3 सा अपि त्वत्-विरहेण हन्त हरिणीरूपायते हा कथम्
GG_4.10-4 कन्दर्पः अपि यमायते विरचयन् शार्दूल-विक्रीडितम् ॥
GG_4.11-1 स्तन-विनिहितम् अपि हारम् उदारम् ।
GG_4.11-2 सा मनुते कृश-तनुः अतिभारम् ॥
GG_4.11-3 राधिका विरहे तव केशव ॥
GG_4.12-1 सरस-मसृणम् अपि मलयज-पङ्कम् ।
GG_4.12-2 पश्यति विषम् इव वपुषि सशङ्कम् ॥
GG_4.12-3 राधिका विरहे तव केशव ॥
GG_4.13-1 श्वसित-पवनम् अनुपम-परिणाहम् ।
GG_4.13-2 मदन-दहनम् इव वहति सदाहम् ॥
GG_4.13-3 राधिका विरहे तव केशव ॥
GG_4.14-1 दिशि दिशि किरति सजल-कण-जालम् ।
GG_4.14-2 नयन-नलिनम् इव विगलित-नालम् ॥
GG_4.14-3 राधिका विरहे तव केशव ॥
GG_4.15-1 नयन-विषयम् अपि किसलय-तल्पम् ।
GG_4.15-2 कलयति विहित-हुताश-विकल्पम् ॥
GG_4.15-3 राधिका विरहे तव केशव ॥
GG_4.16-1 त्यजति न पाणि-तलेन कपोलम् ।
GG_4.16-2 बाल-शशिनम् इव सायम् अलोलम् ॥
GG_4.16-3 राधिका विरहे तव केशव ॥
GG_4.17-1 हरिः इति हरिः इति जपति सकामम् ।
GG_4.17-2 विरह-विहित-मरणा इव निकामम् ॥
GG_4.17-3 राधिका विरहे तव केशव ॥
GG_4.18-1 श्रीजयदेव-भणितम् इति गीतम् ।
GG_4.18-2 सुखयतु केशव-पदम् उपनीतम् ॥
GG_4.18-3 राधिका विरहे तव केशव ॥
GG_4.19-1 सा रोमाञ्चति सीत्करोति विलपति उत्कम्पते ताम्यति
GG_4.19-2 ध्यायति उद्भ्रमति प्रमीलति पतति उद्याति मूर्च्छति अपि ।
GG_4.19-3 एतावति अतनु-ज्वरे वर-तनुः जीवेत् न किम् ते रसात्
GG_4.19-4 स्वः-वैद्य-प्रतिम प्रसीदसि यदि त्यक्तः अन्यथा न अन्तकः ॥
GG_4.20-1 स्मर-आतुराम् दैवत-वैद्य-हृद्य त्वत्-अङ्ग-सङ्ग-अमृत-मात्र-साध्याम् ।
GG_4.20-2 विमुक्त-बाधाम् कुरुषे न राधाम् उपेन्द्र वज्रात् अपि दारुणः असि ॥
GG_4.21-1 कन्दर्प-ज्वर-संज्वर-आतुर-तनोः आश्चर्यम् अस्याः चिरम्
GG_4.21-2 चेतः चन्दन-चन्द्रमः-कमलिनी-चिन्तासु संताम्यति ।
GG_4.21-3 किंतु क्लान्ति-वशेन शीतल-तनुम् त्वाम् एकम् एव प्रियम्
GG_4.21-4 ध्यायन्ती रहसि स्थिता कथम् अपि क्षीणा क्षणम् प्राणिति ॥
GG_4.22-1 क्षणम् अपि विरहः पुरा न सेहे
GG_4.22-2 नयन-निमीलन-खिन्नया यया ते ।
GG_4.22-3 श्वसिति कथम् असौ रसाल-शाखाम्
GG_4.22-4 चिर-विरहेण विलोक्य पुष्पित-अग्राम् ॥

GG_5.1-1 अहम् इह निवसामि याहि राधाम् अनुनय मत्-वचनेन च आनयेथाः ।


GG_5.1-2 इति मधुरिपुणा सखी नियुक्ता स्वयम् इदम् एत्य पुनः जगाद राधाम् ॥
GG_5.2-1 वहति मलय-समीरे मदनम् उपनिधाय ।
GG_5.2-2 स्फुटति कुसुम-निकरे विरहि-हृदय-दलनाय ॥
GG_5.2-3 तव विरहे वनमाली सखि सीदति ॥
GG_5.3-1 दहति शिशिर-मयूखे मरणम् अनुकरोति ।
GG_5.3-2 पतति मदन-विशिखे विलपति विकलतरः अति ॥
GG_5.3-3 तव विरहे वनमाली सखि सीदति ॥
GG_5.4-1 ध्वनति मधुप-समूहे श्रवणम् अपिदधाति ।
GG_5.4-2 मनसि वलित-विरहे निशि निशि रुजम् उपयाति ॥
GG_5.4-3 तव विरहे वनमाली सखि सीदति ॥
GG_5.5-1 वसति विपिन-विताने त्यजति ललित-धाम ।
GG_5.5-2 लुठति धरणि-शयने बहु विलपति तव नाम ॥
GG_5.5-3 तव विरहे वनमाली सखि सीदति ॥
GG_5.6-1 भणति कवि-जयदेवे विरहि-विलसितेन ।
GG_5.6-2 मनसि रभस-विभवे हरिः उदयतु सुकृतेन ॥
GG_5.6-3 तव विरहे वनमाली सखि सीदति ॥
GG_5.7-1 पूर्वम् यत्र समम् त्वया रतिपतेः आसादिताः सिद्धयः
GG_5.7-2 तस्मिन् एव निकुञ्ज-मन्मथ-महा-तीर्थे पुनः माधवः ।
GG_5.7-3 ध्यायन् त्वाम् अनिशम् जपन् अपि तव एव आलाप-मन्त्र-आवलीम्
GG_5.7-4 भूयः त्वत्-कुच-कुम्भ-निर्भर-परीरम्भ-अमृतम् वाञ्छति ॥
GG_5.8-1 रति-सुख-सारे गतम् अभिसारे मदन-मनोहर-वेशम् ।
GG_5.8-2 न कुरु नितम्बिनि गमन-विलम्बनम् अनुसर तम् हृदय-ईशम् ॥
GG_5.8-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥
GG_5.9-1 नाम-समेतम् कृत-सङ्केतम् वादयते मृदु-वेणुम् ।
GG_5.9-2 बहु मनुते ननु ते तनु-संगत-पवन-चलितम् अपि रेणुम् ॥
GG_5.9-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥
GG_5.10-1 पतति पतत्रे विचलति पत्रे शङ्कित-भवत्-उपयानम् ।
GG_5.10-2 रचयति शयनम् सचकित-नयनम् पश्यति तव पन्थानम् ॥
GG_5.10-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥
GG_5.11-1 मुखरम् अधीरम् त्यज मञ्जीरम् रिपुम् इव केलि-सुलोलम् ।
GG_5.11-2 चल सखि कुञ्जम् सतिमिर-पुञ्जम् शीलय नील-निचोलम् ॥
GG_5.11-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥
GG_5.12-1 उरसि मुरारेः उपहित-हारे घने इव तरल-बलाके ।
GG_5.12-2 तडित् इव पीते रति-विपरीते राजसि सुकृत-विपाके ॥
GG_5.12-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥
GG_5.13-1 विगलित-वसनम् परिहृत-रसनम् घटय जघनम् अपिधानम् ।
GG_5.13-2 किसलय-शयने पङ्कज-नयने निधिम् इव हर्ष-निदानम् ॥
GG_5.13-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥
GG_5.14-1 हरिः अभिमानी रजनिः इदानीम् इयम् अपि याति विरामम् ।
GG_5.14-2 कुरु मम वचनम् सत्वर-रचनम् पूरय मधुरिपु-कामम् ॥
GG_5.14-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥
GG_5.15-1 श्रीजयदेवे कृत-हरि-सेवे भणति परम-रमणीयम् ।
GG_5.15-2 प्रमुदित-हृदयम् हरिम् अतिसदयम् नमत सुकृत-कमनीयम् ॥
GG_5.15-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥
GG_5.16-1 विकिरति मुहुः श्वासान् आशाः पुरः मुहुः ईक्षते
GG_5.16-2 प्रविशति मुहुः कुञ्जम् गुञ्जन् मुहुः बहु ताम्यति ।
GG_5.16-3 रचयति मुहुः शय्याम् पर्याकुलम् मुहुः ईक्षते
GG_5.16-4 मदन-कदन-क्लान्तः कान्ते प्रियः तव वर्तते ॥
GG_5.17-1 त्वत्-वाम्येन समम् समग्रम् अधुना तिग्मांशुः अस्तम् गतः
GG_5.17-2 गोविन्दस्य मनोरथेन च समम् प्राप्तम् तमः सान्द्रताम् ।
GG_5.17-3 कोकानाम् करुण-स्वनेन सदृशी दीर्घा मत्-अभ्यर्थना
GG_5.17-4 तत् मुग्धे विफलम् विअलम्बनम् असौ रम्यः अभिसार-क्षणः ॥
GG_5.18-1 आश्लेषात् अनु चुम्बनात् अनु नख-उल्लेखात् अनु स्वान्तज-
GG_5.18-2 प्रोद्बोधात् अनु संभ्रमात् अनु रत-आरम्भात् अनु प्रीतयोः ।
GG_5.18-3 अन्य-अर्थम् गतयोः भ्रमात् मिलितयोः संभाषणैः जानतोः
GG_5.18-4 दम्पत्योः इह कः न कः न तमसि व्रीडा-विमिश्रः रसः ॥
GG_5.19-1 सभय-चकितम् विन्यस्यन्तीम् दृशम् तिमिरे पथि
GG_5.19-2 प्रतितरु मुहुः स्थित्वा मन्दम् पदानि वितन्वतीम् ।
GG_5.19-3 कथम् अपि रहः प्राप्ताम् अङ्गैः अनङ्ग-तरङ्गिभिः
GG_5.19-4 सुमुखि सुभगः पश्यन् सः त्वाम् उपैतु कृत-अर्थताम् ॥

GG_6.1-1 अथ ताम् गन्तुम् अशक्ताम् चिरम् अनुरक्ताम् लता-गृहे दृष्ट्वा ।


GG_6.1-2 तत्-चरितम् गोविन्दे मनसिज-मन्दे सखी प्राह ॥
GG_6.2-1 पश्यति दिशि दिशि रहसि भवन्तम् ।
GG_6.2-2 तत्-अधर-मधुर-मधूनि पिबन्तम् ॥
GG_6.2-3 नाथ हरे सीदति राधा वास-गृहे ॥
GG_6.3-1 त्वत्-अभिसरण-रभसेन वलन्ती ।
GG_6.3-2 पतति पदानि कियन्ति चलन्ती ॥
GG_6.3-3 नाथ हरे सीदति राधा वास-गृहे ॥
GG_6.4-1 विहित-विशद-बिस-किसलय-वलया ।
GG_6.4-2 जीवति परम् इह तव रति-कलया ॥
GG_6.4-3 नाथ हरे सीदति राधा वास-गृहे ॥
GG_6.5-1 मुहुः अवलोकित-मण्डन-लीला ।
GG_6.5-2 मधुरिपुः अहम् इति भावन-शीला ॥
GG_6.5-3 नाथ हरे सीदति राधा वास-गृहे ॥
GG_6.6-1 त्वरितम् उपैति न कथम् अभिसारम् ।
GG_6.6-2 हरिः इति वदति सखीम् अनुवारम् ॥
GG_6.6-3 नाथ हरे सीदति राधा वास-गृहे ॥
GG_6.7-1 श्लिष्यति चुम्बति जलधर-कल्पम् ।
GG_6.7-2 हरिः उपगतः इति तिमिरम् अनल्पम् ॥
GG_6.7-3 नाथ हरे सीदति राधा वास-गृहे ॥
GG_6.8-1 भवति विलम्बिनि विगलित-लज्जा ।
GG_6.8-2 विलपति रोदिति वासक-सज्जा ॥
GG_6.8-3 नाथ हरे सीदति राधा वास-गृहे ॥
GG_6.9-1 श्रीजयदेव-कवेः इदम् उदितम् ।
GG_6.9-2 रसिक-जनम् तनुताम् अतिमुदितम् ॥
GG_6.9-3 नाथ हरे सीदति राधा वास-गृहे ॥
GG_6.10-1 विपुल-पुलक-पालिः स्फीत-सीत्कारम् अन्तर्-
GG_6.10-2 जनित-जडिम-काकु-व्याकुलम् व्याहरन्ती ।
GG_6.10-3 तव कितव विधाय अमन्द-कन्दर्प-चिन्ताम्
GG_6.10-4 रस-जलधि-निमग्ना ध्यान-लग्ना मृगाक्षी ॥
GG_6.11-1 अङ्गेषु आभरणम् करोति बहुशः पत्रे अपि संचारिणि
GG_6.11-2 प्राप्तम् त्वाम् परिशङ्कते वितनुते शय्याम् चिरम् ध्यायति ।
GG_6.11-3 इति आकल्प-विकल्प-तल्प-रचना-संकल्प-लीला-शत-
GG_6.11-4 व्यासक्ता अपि विना त्वया वर-तनुः नैषा निशाम् नेष्यति ॥

GG_7.1-1 अत्र अन्तरे च कुलटा-कुल-वर्त्म-पात-


GG_7.1-2 संजात-पातकः इव स्फुट-लाञ्छन-श्रीः ।
GG_7.1-3 वृन्दावन-अन्तरम् अदीपयत् अंशु-जालैः
GG_7.1-4 दिक्सुन्दरी-वदन-चन्दन-बिन्दुः इन्दुः ॥
GG_7.2-1 प्रसरति शश-धर-बिम्बे विहित-विलम्बे च माधवे विधुरा ।
GG_7.2-2 विरचित-विविध-विलापम् सा परितापम् चकार उच्चैः ॥
GG_7.3-1 कथित-समये अपि हरिः अहह न ययौ वनम् ।
GG_7.3-2 मम विफलम् इदम् अमल-रूपम् अपि यौवनम् ॥
GG_7.3-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
GG_7.4-1 यत् अनुगमनाय निशि गहनम् अपि शीलितम् ।
GG_7.4-2 तेन मम हृदयम् इदम् असमशर-कीलितम् ॥
GG_7.4-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
GG_7.5-1 मम मरणम् एव वरम् अतिवितथ-केतना ।
GG_7.5-2 किम् इह विषहामि विरह-अनलम् अचेतना ॥
GG_7.5-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
GG_7.6-1 माम् अहह विधुरयति मधुर-मधु-यामिनी ।
GG_7.6-2 कापि हरिम् अनुभवति कृत-सुकृत-कामिनी ॥
GG_7.6-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
GG_7.7-1 अहह कलयामि वलय-आदि-मणि-भूषणम् ।
GG_7.7-2 हरि-विरह-दहन-वहनेन बहु-दूषणम् ॥
GG_7.7-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
GG_7.8-1 कुसुम-सुकुमार-तनुम् अतनु-शर-लीलया ।
GG_7.8-2 स्रक् अपि हृदि हन्ति माम् अतिविषम-शिलया ॥
GG_7.8-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
GG_7.9-1 अहम् इह निवसामि नगणित-वन-वेतसा ।
GG_7.9-2 स्मरति मधुसूदनः माम् अपि न चेतसा ॥
GG_7.9-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
GG_7.10-1 हरि-चरण-शरण-जयदेव-कवि-भारती ।
GG_7.10-2 वसतु हृदि युवतिः इव कोमल-कलावती ॥
GG_7.10-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
GG_7.11-1 तत् किम् कामपि कामिनीम् अभिसृतः किम् वा कला-केलिभिः
GG_7.11-2 बद्धः बन्धुभिः अन्धकारिणि वन-उपान्ते किम् उ भ्राम्यति ।
GG_7.11-3 कान्तः क्लान्त-मनाः मनाक् अपि पथि प्रस्थातुम् एव अक्षमः
GG_7.11-4 संकेती-कृत-मञ्जु-वञ्जुल-लता-कुञ्जे अपि यत् न आगतः ॥
GG_7.12-1 अथ आगताम् माधवम् अन्तरेण सखीम् इयम् वीक्ष्य विषाद-मूकाम् ।
GG_7.12-2 विशङ्कमाना रमितम् कयापि जनार्दनम् दृष्टवत् एतत् आह ॥
GG_7.13-1 स्मर-समर-उचित-विरचित-वेशा ।
GG_7.13-2 गलित-कुसुम-दर-विलुलित-केशा ॥
GG_7.13-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
GG_7.14-1 हरि-परिरम्भण-वलित-विकारा ।
GG_7.14-2 कुच-कलश-उपरि तरलित-हारा ॥
GG_7.14-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
GG_7.15-1 विचलत्-अलक-ललित-आनन-चन्द्रा ।
GG_7.15-2 तत्-अधर-पान-रभस-कृत-तन्द्रा ॥
GG_7.15-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
GG_7.16-1 चञ्चल-कुण्डल-दलित-कपोला ।
GG_7.16-2 मुखरित-रसन-जघन-गति-लोला ॥
GG_7.16-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
GG_7.17-1 दयित-विलोकित-लज्जित-हसिता ।
GG_7.17-2 बहु-विध-कूजित-रति-रस-रसिता ॥
GG_7.17-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
GG_7.18-1 विपुल-पुलक-पृथु-वेपथु-भङ्गा ।
GG_7.18-2 श्वसित-निमीलित-विकसत्-अनङ्गा ॥
GG_7.18-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
GG_7.19-1 श्रमजल-कण-भर-सुभग-शरीरा ।
GG_7.19-2 परिपतिता उरसि रति-रण-धीरा ॥
GG_7.19-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
GG_7.20-1 श्रीजयदेव-भणित-हरि-रमितम् ।
GG_7.20-2 कलि-कलुषम् जनयतु परिशमितम् ॥
GG_7.20-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
GG_7.21-1 विरह-पाण्डु-मुरारि-मुख-अम्बुज-द्युतिः इयम् तिरयन् अपि चेतनाम् ।
GG_7.21-2 विधुः अतीव तनोति मनोभुवः सहृदये हृदये मदन-व्यथाम् ॥
GG_7.22-1 समुदित-मदने रमणी-वदने चुम्बन-वलित-अधरे ।
GG_7.22-2 मृगमद-तिलकम् लिखति सपुलकम् मृगम् इव रजनी-करे ॥
GG_7.22-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
GG_7.23-1 घन-चय-रुचिरे रचयति चिकुरे तरलित-तरुण-आनने ।
GG_7.23-2 कुरबक-कुसुमम् चपला-सुषमम् रति-पति-मृग-कानने ॥
GG_7.23-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
GG_7.24-1 घटयति सुघने कुच-युग-गगने मृगमद-रुचि-रूषिते ।
GG_7.24-2 मणि-सरम् अमलम् तारक-पटलम् नख-पद-शशि-भूषिते ॥
GG_7.24-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
GG_7.25-1 जित-बिस-शकले मृदु-भुज-युगले कर-तल-नलिनी-दले ।
GG_7.25-2 मरकत-वलयम् मधु-कर-निचयम् वितरति हिम-शीतले ॥
GG_7.25-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
GG_7.26-1 रति-गृह-जघने विपुल-अपघने मनसिज-कनक-आसने ।
GG_7.26-2 मणि-मय-रसनम् तोरण-हसनम् विकिरति कृत-वासने ॥
GG_7.26-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
GG_7.27-1 चरण-किसलये कमला-निलये नख-मणि-गण-पूजिते ।
GG_7.27-2 बहिः-अपवरणम् यावक-भरणम् जनयति हृदि योजिते ॥
GG_7.27-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
GG_7.28-1 रमयति सुदृशम् कामपि सुभृशम् खल-हलधर-सोदरे ।
GG_7.28-2 किम् अफलम् अवसम् चिरम् इह विरसम् वद सखि विटप-उदरे ॥
GG_7.28-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
GG_7.29-1 इह रस-भणने कृत-हरि-गुणने मधुरिपु-पद-सेवके ।
GG_7.29-2 कलियुग-चरितम् न वसतु दुरितम् कवि-नृप-जयदेवके ॥
GG_7.29-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
GG_7.30-1 न आयातः सखि निर्दयः यदि शठः त्वम् दूति किम् दूयसे
GG_7.30-2 स्वच्छन्दम् बहु-वल्लभः सः रमते किम् तत्र ते दूषणम् ।
GG_7.30-3 पश्य अद्य प्रिय-संगमाय दयितस्य आकृष्यमाणम् गुणैः
GG_7.30-4 उत्कण्ठ-आर्ति-भरात् इव स्फुटत् इदम् चेतः स्वयम् यास्यामि ॥
GG_7.31-1 anila-tarala-kuvalaya-nayanena |
GG_7.31-2 तपति न सा किसलय-शयनेन ॥
GG_7.31-3 सखि या रमिता वनमालिना ॥
GG_7.32-1 vikasita-sarasija-lalita-mukhena |
GG_7.32-2 स्फुटति न सा मनसिज-विशिखेन ॥
GG_7.32-3 सखि या रमिता वनमालिना ॥
GG_7.33-1 अमृत-मधुर-मृदुतर-वचनेन ।
GG_7.33-2 jvalati na sä malayaja-pavanena ||
GG_7.33-3 सखि या रमिता वनमालिना ॥
GG_7.34-1 स्थल-जल-रुह-रुचिकर-चरणेन ।
GG_7.34-2 लुठति न सा हिमकर-किरणेन ॥
GG_7.34-3 सखि या रमिता वनमालिना ॥
GG_7.35-1 सजल-जलद-समुदय-रुचिरेण ।
GG_7.35-2 दलति न सा हृदि चिर-विरहेण ॥
GG_7.35-3 सखि या रमिता वनमालिना ॥
GG_7.36-1 कनक-निकष-रुचि-शुचि-वसनेन ।
GG_7.36-2 श्वसिति न सा परिजन-हसनेन ॥
GG_7.36-3 सखि या रमिता वनमालिना ॥
GG_7.37-1 सकल-भुवन-जन-वर-तरुणेन ।
GG_7.37-2 वहति न सा रुजम् अतिकरुणेन ॥
GG_7.37-3 सखि या रमिता वनमालिना ॥
GG_7.38-1 श्रीजयदेव-भणित-वचनेन ।
GG_7.38-2 प्रविशतु हरिः अपि हृदयम् अनेन ॥
GG_7.38-3 सखि या रमिता वनमालिना ॥
GG_7.39-1 मनोभव-आनन्दन चन्दन-अनिल
GG_7.39-2 प्रसीद रे दक्षिण मुञ्च वामताम् ।
GG_7.39-3 क्षणम् जगत्-प्राण विधाय माधवम्
GG_7.39-4 पुरः मम प्राण-हरः भविष्यसि ॥
GG_7.40-1 रिपुः इव सखी-संवासः अयम् शिखी इव हिम-अनिलः
GG_7.40-2 विषम् इव सुधा-रश्मिः यस्मिन् दुनोति मनः-गते ।
GG_7.40-3 हृदयम् अदये तस्मिन् एवम् पुनः वलते बलात्
GG_7.40-4 कुवलय-दृशाम् वामः कामः निकाम-निरङ्कुशः ॥
GG_7.41-1 बाधाम् विधेहि मलय-अनिल पञ्चबाण
GG_7.41-2 प्राणान् गृहाण न गृहम् पुनः आश्रयिष्ये ।
GG_7.41-3 किम् ते कृत-अन्त-भगिनि क्षमया तरङ्गैः
GG_7.41-4 अङ्गानि सिञ्च मम शाम्यतु देह-दाहः ॥

GG_8.1-1 अथ कथम् अपि यामिनीम् विनीय स्मर-शर-जर्जरिता अपि सा प्रभाते ।


GG_8.1-2 अनुनय-वचनम् वदन्तम् अग्रे प्रणतम् अपि प्रियम् आह साभ्यसूयम् ॥
GG_8.2-1 रजनि-जनित-गुरु-जागर-राग-कषायितम् अलस-निवेशम् ।
GG_8.2-2 वहति नयनम् अनुरागम् इव स्फुटम् उदित-रस-अभिनिवेशम् ॥
GG_8.2-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम्
GG_8.2-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥
GG_8.3-1 कज्जल-मलिन-विलोचन-चुम्बन-विरचित-नीलिम-रूपम् ।
GG_8.3-2 दशन-वसनम् अरुणम् तव कृष्ण तनोति तनोः अनुरूपम् ॥
GG_8.3-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम्
GG_8.3-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥
GG_8.4-1 वपुः अनुहरति तव स्मर-सङ्गर-खर-नखर-क्षत-रेखम् ।
GG_8.4-2 मरकत-शकल-कलित-कलधौत-लिपेः इव रति-जय-लेखम् ॥
GG_8.4-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम्
GG_8.4-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥
GG_8.5-1 चरण-कमल-गलत्-अलक्तक-सिक्तम् इदम् तव हृदयम् उदारम् ।
GG_8.5-2 दर्शयति इव बहिः मदन-द्रुम-नव-किसलय-परिवारम् ॥
GG_8.5-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम्
GG_8.5-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥
GG_8.6-1 दशन-पदम् भवत्-अधर-गतम् मम जनयति चेतसि खेदम् ।
GG_8.6-2 कथयति कथम् अधुना अपि मया सह तव वपुः एतत् अभेदम् ॥
GG_8.6-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम्
GG_8.6-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥
GG_8.7-1 बहिः इव मलिनतरम् तव कृष्ण मनः अपि भविष्यति नूनम् ।
GG_8.7-2 कथम् अथ वञ्चयसे जनम् अनुगतम् असमशर-ज्वर-दूनम् ॥
GG_8.7-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम्
GG_8.7-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥
GG_8.8-1 भ्रमति भवान् अबला-कवलाय वनेषु किम् अत्र विचित्रम् ।
GG_8.8-2 प्रथयति पूतनिका एव वधू-वध-निर्दय-बाल-चरित्रम् ॥
GG_8.8-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम्
GG_8.8-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥
GG_8.9-1 श्रीजयदेव-भणित-रति-वञ्चित-खण्डित-युवति-विलापम् ।
GG_8.9-2 शृणुत सुधा-मधुरम् विबुधाः विबुध-आलयतः अपि दुरापम् ॥
GG_8.9-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम्
GG_8.9-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥
GG_8.10-1 तव इदम् पश्यन्त्याः प्रसरत् अनुरागम् बहिः इव
GG_8.10-2 प्रिया-पाद-अलक्त-छुरितम् अरुण-छाय-हृदयम् ।
GG_8.10-3 मम अद्य प्रख्यात-प्रणय-भर-भङ्गेन कितव
GG_8.10-4 त्वत्-आलोकः शोकात् अपि किम् अपि लज्जाम् जनयति ॥

GG_9.1-1 ताम् अथ मन्मथ-खिन्नाम् रति-रस-भिन्नाम् विषाद-सम्पन्नाम् ।


GG_9.1-2 अनुचिन्तित-हरि-चरिताम् कलह-अन्तर्-इताम् उवाच सखी ॥
GG_9.2-1 हरिः अभिसरति वहति मधु-पवने ।
GG_9.2-2 kim aparam adhika-sukham sakhi bhavane ||
GG_9.2-3 माधवे मा कुरु मानिनि मानम् अये ॥
GG_9.3-1 ताल-फलात् अपि गुरुम् अतिसरसम् ।
GG_9.3-2 किम् विफलीकुरुषे कुच-कलशम् ॥
GG_9.3-3 माधवे मा कुरु मानिनि मानम् अये ॥
GG_9.4-1 kati na kathitam idam anupadam aciram |
GG_9.4-2 मा परिहर हरिम् अतिशय-रुचिरम् ॥
GG_9.4-3 माधवे मा कुरु मानिनि मानम् अये ॥
GG_9.5-1 किम् इति विषीदसि रोदिषि विकला ।
GG_9.5-2 विहसति युवति-सभा तव सकला ॥
GG_9.5-3 माधवे मा कुरु मानिनि मानम् अये ॥
GG_9.6-1 सजल-नलिनी-दल-शीतल-शयने ।
GG_9.6-2 harim avalokaya saphalaya nayane ||
GG_9.6-3 माधवे मा कुरु मानिनि मानम् अये ॥
GG_9.7-1 janayasi manasi kim iti guru-khedam |
GG_9.7-2 शृणु मम वचनम् अनीहित-भेदम् ॥
GG_9.7-3 माधवे मा कुरु मानिनि मानम् अये ॥
GG_9.8-1 हरिः उपयातु वदतु बहु-मधुरम् ।
GG_9.8-2 किम् इति करोषि हृदयम् अतिविधुरम् ॥
GG_9.8-3 माधवे मा कुरु मानिनि मानम् अये ॥
GG_9.9-1 श्रीजयदेव-भणितम् अतिललितम् ।
GG_9.9-2 sukhayatu rasika-janam hari-caritam ||
GG_9.9-3 माधवे मा कुरु मानिनि मानम् अये ॥
GG_9.10-1 स्निग्धे यत् परुषा असि यत् प्रणमति स्तब्धा असि यत् रागिणि
GG_9.10-2 द्वेष-स्था असि यत् उन्मुखे विमुखताम् याता असि तस्मिन् प्रिये ।
GG_9.10-3 युक्तम् तत् विपरीत-कारिणि तव श्रीखण्ड-चर्चा विषम्
GG_9.10-4 शीतांशुः तपनः हिमम् हुतवहः क्रीडा-मुदः यातनाः ॥

GG_10.1-1 अत्र अन्तरे मसृण-रोष-वशाम् असीम-


GG_10.1-2 निःश्वास-निःसह-मुखीम् सुमुखीम् उपेत्य ।
GG_10.1-3 सव्रीडम् ईक्षित-सखी-वदनाम् दिनान्ते
GG_10.1-4 सानन्द-गद्गद-पदम् हरिः इति उवाच ॥
GG_10.2-1 वदसि यदि किंचित् अपि दन्त-रुचि-कौमुदी
GG_10.2-2 harati dara-timiram atighoram |
GG_10.2-3 स्फुरत्-अधर-सीधवे तव वदन-चन्द्रमाः
GG_10.2-4 रोचयतु लोचन-चकोरम् ॥
GG_10.2-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
GG_10.2-6 सपदि मदन-अनलः दहति मम मानसम्
GG_10.2-7 देहि मुख-कमल-मधु-पानम् ॥
GG_10.3-1 सत्यम् एव असि यदि सुदति मयि कोपिनी
GG_10.3-2 देहि खर-नखर-शर-घातम् ।
GG_10.3-3 घटय भुज-बन्धनम् जनय रद-खण्डनम्
GG_10.3-4 येन वा भवति सुख-जातम् ॥
GG_10.3-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
GG_10.3-6 सपदि मदन-अनलः दहति मम मानसम्
GG_10.3-7 देहि मुख-कमल-मधु-पानम् ॥
GG_10.4-1 त्वम् असि मम भूषणम् त्वम् असि मम जीवनम्
GG_10.4-2 tvam asi mama bhava-jaladhi-ratnam |
GG_10.4-3 भवतु भवती इह मयि सततम् अनुरोधिनी
GG_10.4-4 तत्र मम हृदयम् अतियत्नम् ॥
GG_10.4-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
GG_10.4-6 सपदि मदन-अनलः दहति मम मानसम्
GG_10.4-7 देहि मुख-कमल-मधु-पानम् ॥
GG_10.5-1 नील-नलिन-आभम् अपि तन्वि तव लोचनम्
GG_10.5-2 धारयति कोक-नद-रूपम् ।
GG_10.5-3 कुसुमशर-बाण-भावेन यदि रञ्जयसि
GG_10.5-4 कृष्णम् इदम् एतत् अनुरूपम् ॥
GG_10.5-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
GG_10.5-6 सपदि मदन-अनलः दहति मम मानसम्
GG_10.5-7 देहि मुख-कमल-मधु-पानम् ॥
GG_10.6-1 स्फुरतु कुच-कुम्भयोः उपरि मणि-मञ्जरी
GG_10.6-2 रञ्जयतु तव हृदय-देशम् ।
GG_10.6-3 रसतु रशना अपि तव घन-जघन-मण्डले
GG_10.6-4 घोषयतु मन्मथ-निदेशम् ॥
GG_10.6-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
GG_10.6-6 सपदि मदन-अनलः दहति मम मानसम्
GG_10.6-7 देहि मुख-कमल-मधु-पानम् ॥
GG_10.7-1 स्थल-कमल-गञ्जनम् मम हृदय-रञ्जनम्
GG_10.7-2 जनित-रति-रङ्ग-परभागम् ।
GG_10.7-3 भण मसृण-वाणि करवाणि पद-पङ्कजम्
GG_10.7-4 सरस-लसत्-अलक्तक-रागम् ॥
GG_10.7-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
GG_10.7-6 सपदि मदन-अनलः दहति मम मानसम्
GG_10.7-7 देहि मुख-कमल-मधु-पानम् ॥
GG_10.8-1 स्मर-गरल-खण्डनम् मम शिरसि मण्डनम्
GG_10.8-2 देहि पद-पल्लवम् उदारम् ।
GG_10.8-3 ज्वलति मयि दारुणः मदन-कदन-अरुणः
GG_10.8-4 हरतु तत्-उपाहित-विकारम् ॥
GG_10.8-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
GG_10.8-6 सपदि मदन-अनलः दहति मम मानसम्
GG_10.8-7 देहि मुख-कमल-मधु-पानम् ॥
GG_10.9-1 इति चटुल-चाटु-पटु-चारु मुरवैरिणः
GG_10.9-2 राधिकाम् अधि वचन-जातम् ।
GG_10.9-3 जयति पद्मावती-रमण-जयदेव-कवि-
GG_10.9-4 भारती-भणितम् अतिशातम् ॥
GG_10.9-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
GG_10.9-6 सपदि मदन-अनलः दहति मम मानसम्
GG_10.9-7 देहि मुख-कमल-मधु-पानम् ॥
GG_10.10-1 परिहर कृत-आतङ्के शङ्काम् त्वया सततम् घन-
GG_10.10-2 स्तन-जघनया आक्रान्ते स्वान्ते पर-अनवकाशिनि ।
GG_10.10-3 विशति वितनोः अन्यः धन्यः न कः अपि मम-अन्तरम्
GG_10.10-4 स्तन-भर-परीरम्भ-आरम्भे विधेहि विधेयताम् ॥
GG_10.11-1 मुग्धे विधेहि मयि निर्दय-दन्त-दंश-
GG_10.11-2 दोः-वल्लि-बन्ध-निबिड-स्तन-पीडनानि ।
GG_10.11-3 चण्डि त्वम् एव मुदम् अञ्च न पञ्चबाण-
GG_10.11-4 चण्डाल-काण्ड-दलनात् असवः प्रयान्तु ॥
GG_10.12-1 व्यथयति वृथा मौनम् तन्वि प्रपञ्चय पञ्चमम्
GG_10.12-2 तरुणि मधुर-आलापैः तापम् विनोदय दृष्टिभिः ।
GG_10.12-3 सुमुखि विमुखी-भावम् तावत् विमुञ्च न मुञ्च माम्
GG_10.12-4 स्वयम् अतिशय-स्निग्धः मुग्धे प्रियः अहम् उपस्थितः ॥
GG_10.13-1 बन्धूक-द्युति-बान्धवः अयम् अधरः स्निग्धः मधूक-छविः
GG_10.13-2 गण्डः चण्डि चकास्ति नील-नलिन-श्री-मोचनम् लोचनम् ।
GG_10.13-3 नासा अभ्येति तिल-प्रसून-पदवीम् कुन्द-आभ-दन्ति प्रिये
GG_10.13-4 प्रायः त्वत्-मुख-सेवया विजयते विश्वम् सः पुष्पायुधः ॥
GG_10.14-1 दृशौ तव मद-आलसे वदनम् इन्दु-संदीपकम्
GG_10.14-2 गतिः जन-मनोरमा विधुत-रम्भम् ऊरु-द्वयम् ।
GG_10.14-3 रतिः तव कलावती रुचिर-चित्र-लेखे भ्रुवौ
GG_10.14-4 अहो विबुध-यौवतम् वहसि तन्वि पृथ्वी-गता ॥

GG_11.1-1 सुचिरम् अनुनयेन प्रीणयित्वा मृग-अक्षीम्


GG_11.1-2 गतवति कृत-वेशे केशवे कुञ्ज-शय्याम् ।
GG_11.1-3 रचित-रुचिर-भूषाम् दृष्टि-मोषे प्रदोषे
GG_11.1-4 स्फुरति निरवसादाम् कापि राधाम् जगाद ॥
GG_11.2-1 विरचित-चाटु-वचन-रचनम् चरणे रचित-प्रणिपातम् ।
GG_11.2-2 संप्रति मञ्जुल-वञ्जुल-सीमनि केलि-शयनम् अनुयातम् ॥
GG_11.2-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥
GG_11.3-1 घन-जघन-स्तन-भार-भरे दर-मन्थर-चरण-विहारम् ।
GG_11.3-2 मुखरित-मणि-मञ्जीरम् उपैहि विधेहि मराल-विकारम् ॥
GG_11.3-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥
GG_11.4-1 शृणु रमणीयतरम् तरुणी-जन-मोहन-मधुप-विरावम् ।
GG_11.4-2 कुसुमशरासन-शासन-बन्दिनि पिक-निकरे भज भावम् ॥
GG_11.4-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥
GG_11.5-1 अनिल-तरल-किसलय-निकरेण करेण लता-निकुरम्बम् ।
GG_11.5-2 प्रेरणम् इव करभ-ऊरु करोति गतिम् प्रतिमुञ्च विलम्बम् ॥
GG_11.5-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥
GG_11.6-1 स्फुरितम् अनङ्ग-तरङ्ग-वशात् इव सूचित-हरि-परिरम्भम् ।
GG_11.6-2 पृच्छ मनोहर-हार-विमल-जल-धारम् अमुम् कुच-कुम्भम् ॥
GG_11.6-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥
GG_11.7-1 अधिगतम् अखिल-सखीभिः इदम् तव वपुः अपि रति-रण-सज्जम् ।
GG_11.7-2 चण्डि रसित-रशना-रव-डिण्डिमम् अभिसर सरसम् अलज्जम् ॥
GG_11.7-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥
GG_11.8-1 स्मर-शर-सुभग-नखेन करेण सखीम् अवलम्ब्य सलीलम् ।
GG_11.8-2 चल वलय-क्वणितैः अवबोधय हरिम् अपि निजगति-शीलम् ॥
GG_11.8-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥
GG_11.9-1 श्रीजयदेव-भणितम् अधरीकृत-हारम् उदासित-वामम् ।
GG_11.9-2 हरि-विनिहित-मनसाम् अधितिष्ठतु कण्ठ-तटीम् अविरामम् ॥
GG_11.9-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥
GG_11.10-1 सा माम् द्रक्ष्यति वक्ष्यति स्मर-कथाम् प्रति-अङ्गम् आलिङ्गनैः
GG_11.10-2 प्रीतिम् यास्यति रंस्यते सखि समागत्य इति चिन्ता-आकुलः ।
GG_11.10-3 सः त्वाम् पश्यति वेपते पुलकयति आनन्दति स्विद्यति
GG_11.10-4 प्रत्युद्गच्छति मूर्च्छति स्थिर-तमः-पुञ्जे निकुञ्जे प्रियः ॥
GG_11.11-1 अक्ष्णोः निक्षिपत्-अञ्जनम् श्रवणयोः तापिच्छ-गुच्छ-आवलीम्
GG_11.11-2 मूर्ध्नि श्याम-सरोज-दाम कुचयोः कस्तूरिका-पत्रकम् ।
GG_11.11-3 धूर्तानाम् अभिसार-सत्वर-हृदाम् विष्वक्-निकुञ्जे सखि
GG_11.11-4 ध्वान्तम् नील-निचोल-चारु सुदृशाम् प्रति-अङ्गम् आलिङ्गति ॥
GG_11.12-1 काश्मीर-गौर-वपुषाम् अभिसारिकाणाम्
GG_11.12-2 आबद्ध-रेखम् अभितः रुचि-मञ्जरीभिः ।
GG_11.12-3 एतत् तमाल-दल-नील-तमम् तमिस्रम्
GG_11.12-4 तत्-प्रेम-हेम-निकष-उपलताम् तनोति ॥
GG_11.13-1 हार-आवली-तरल-काञ्चि-दाम-
GG_11.13-2 केयूर-कङ्कण-मणि-द्युति-दीपितस्य ।
GG_11.13-3 द्वारे निकुञ्ज-निलयस्य हरिम् निरीक्ष्य
GG_11.13-4 व्रीडावतीम् अथ सखी निजगाद राधाम् ॥
GG_11.14-1 मञ्जुतर-कुञ्ज-तल-केलि-सदने ।
GG_11.14-2 vilasa rati-rabhasa-hasita-vadane ||
GG_11.14-3 प्रविश राधे माधव-समीपम् इह ॥
GG_11.15-1 नव-भवत्-अशोक-दल-शयन-सारे ।
GG_11.15-2 विलस कुच-कलश-तरल-हारे ॥
GG_11.15-3 प्रविश राधे माधव-समीपम् इह ॥
GG_11.16-1 कुसुम-चय-रचित-शुचि-वास-गेहे ।
GG_11.16-2 विलस कुसुम-सुकुमार-देहे ॥
GG_11.16-3 प्रविश राधे माधव-समीपम् इह ॥
GG_11.17-1 चल-मलय-वन-पवन-सुरभि-शीते ।
GG_11.17-2 विलस रस-वलित-ललित-गीते ॥
GG_11.17-3 प्रविश राधे माधव-समीपम् इह ॥
GG_11.18-1 मधु-मुदित-मधुप-कुल-कलित-रावे ।
GG_11.18-2 विलस मदन-रस-सरस-भावे ॥
GG_11.18-3 प्रविश राधे माधव-समीपम् इह ॥
GG_11.19-1 madhuratara-pika-nikara-ninada-mukhare |
GG_11.19-2 विलस दशन-रुचि-रुचिर-शिखरे ॥
GG_11.19-3 प्रविश राधे माधव-समीपम् इह ॥
GG_11.20-1 vitata-bahu-valli-nava-pallava-ghane |
GG_11.20-2 विलस चिरम् अलस-पीन-जघने ॥
GG_11.20-3 प्रविश राधे माधव-समीपम् इह ॥
GG_11.21-1 विहित-पद्मावती-सुख-समाजे ।
GG_11.21-2 कुरु मुरारे मङ्गल-शतानि
GG_11.21-3 भणति जयदेव-कवि-राजे ॥
GG_11.21-4 प्रविश राधे माधव-समीपम् इह ॥
GG_11.22-1 त्वाम् चित्तेन चिरम् वहन् अयम् अतिश्रान्तः भृशम् तापितः
GG_11.22-2 कन्दर्पेण तु पातुम् इच्छति सुधा-संबाध-बिम्ब-अधरम् ।
GG_11.22-3 अस्य अङ्गम् तत् अलंकुरु क्षणम् इह भ्रू-क्षेप-लक्ष्मी-लव-
GG_11.22-4 क्रीते दासे इव उपसेवित-पद-अम्भोजे कुतः सम्भ्रमः ॥
GG_11.23-1 सा ससाध्वस-सानन्दम् गोविन्दे लोल-लोचना ।
GG_11.23-2 सिञ्जान-मञ्जु-मञ्जीरम् प्रविवेश निवेशनम् ॥
GG_11.24-1 राधा-वदन-विलोकन-विकसित-विविध-विकार-विभङ्गम् ।
GG_11.24-2 जलनिधिम् इव विधु-मण्डल-दर्शन-तरलित-तुङ्ग-तरङ्गम् ॥
GG_11.24-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम्
GG_11.24-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥
GG_11.25-1 हारम् अमलतर-तारम् उरसि दधतम् परिरभ्य विदूरम् ।
GG_11.25-2 स्फुटतर-फेन-कदम्ब-करम्बितम् इव यमुना-जल-पूरम् ॥
GG_11.25-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम्
GG_11.25-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥
GG_11.26-1 श्यामल-मृदुल-कलेवर-मण्डलम् अधिगत-गौर-दुकूलम् ।
GG_11.26-2 नील-नलिनम् इव पीत-पराग-पटल-भर-वलयित-मूलम् ॥
GG_11.26-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम्
GG_11.26-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥
GG_11.27-1 तरल-दृक्-अञ्चल-चलन-मनोहर-वदन-जनित-रति-रागम् ।
GG_11.27-2 स्फुट-कमल-उदर-खेलित-खञ्जन-युगम् इव शरदि तडागम् ॥
GG_11.27-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम्
GG_11.27-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥
GG_11.28-1 वदन-कमल-परिशीलन-मिलित-मिहिर-सम-कुण्डल-शोभम् ।
GG_11.28-2 स्मित-रुचि-रुचिर-समुल्लसित-अधर-पल्लव-कृत-रति-लोभम् ॥
GG_11.28-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम्
GG_11.28-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥
GG_11.29-1 शशि-किरण-छुरित-उदर-जलधर-सुन्दर-सकुसुम-कोशम् ।
GG_11.29-2 तिमिर-उदित-विधु-मण्डल-निर्मल-मलयज-तिलक-निवेशम् ॥
GG_11.29-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम्
GG_11.29-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥
GG_11.30-1 विपुल-पुलक-भर-दन्तुरितम् रति-केलि-कलाभिः अधीरम् ।
GG_11.30-2 मणि-गण-किरण-समूह-समुज्ज्वल-भूषण-सुभग-शरीरम् ॥
GG_11.30-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम्
GG_11.30-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥
GG_11.31-1 श्रीजयदेव-भणित-विभव-द्विगुणीकृत-भूषण-भारम् ।
GG_11.31-2 प्रणमत हृदि सुचिरम् विनिधाय हरिम् सुकृत-उदय-सारम् ॥
GG_11.31-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम्
GG_11.31-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥
GG_11.32-1 अतिक्रम्य अपाङ्गम् श्रवण-पथ-पर्यन्त-गमन-
GG_11.32-2 प्रयासेन इव अक्ष्णोः तरलतर-तारम् पतितयोः ।
GG_11.32-3 इदानीम् राधायाः प्रियतम-समालोक-समये
GG_11.32-4 पपात स्वेद-अम्बु-प्रसर इव हर्ष-अश्रु-निकरः ॥
GG_11.33-1 भजन्त्याः तल्प-अन्तम् कृत-कपट-कण्डूति-पिहित-
GG_11.33-2 स्मितम् याते गेहात् बहिः अवहित-आली-परिजने ।
GG_11.33-3 प्रिय-आस्यम् पश्यन्त्याः स्मर-शर-समाकूत-सुभगम्
GG_11.33-4 सलज्जा लज्जा अपि व्यगमत् इव दूरम् मृग-दृशः ॥

GG_12.1-1 गतवति सखी-वृन्दे अमन्द-त्रपा-भर-निर्भर-


GG_12.1-2 स्मर-पर-वश-आकूत-स्फीत-स्मित-स्नपित-अधराम् ।
GG_12.1-3 सरस-मनसम् दृष्ट्वा राधाम् मुहुः नव-पल्लव-
GG_12.1-4 प्रसव-शयने निक्षिप्त-अक्षीम् उवाच हरिः प्रियाम् ॥
GG_12.2-1 किसलय-शयन-तले कुरु कामिनि चरण-नलिन-विनिवेशम् ।
GG_12.2-2 तव पद-पल्लव-वैरि-पराभवम् इदम् अनुभवतु सुवेशम् ॥
GG_12.2-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
GG_12.3-1 कर-कमलेन करोमि चरणमहम् आगमिता असि विदूरम् ।
GG_12.3-2 क्षणम् उपकुरु शयन-उपरि माम् इव नूपुरम् अनुगत-शूरम् ॥
GG_12.3-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
GG_12.4-1 वदन-सुधा-निधि-गलितम् अमृतमिव रचय वचनम् अनुकूलम् ।
GG_12.4-2 विरहम् इव अपनयामि पयोधर-रोधकम् उरसि दुकूलम् ॥
GG_12.4-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
GG_12.5-1 प्रिय-परिरम्भण-रभस-वलितम् इव पुलकितम् अतिदुरवापम् ।
GG_12.5-2 मत्-उरसि कुच-कलशम् विनिवेशय शोषय मनसिज-तापम् ॥
GG_12.5-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
GG_12.6-1 अधर-सुधा-रसम् उपनय भाविनि जीवय मृतम् इव दासम् ।
GG_12.6-2 त्वयि विनिहित-मनसम् विरह-अनल-दग्ध-वपुषम् अविलासम् ॥
GG_12.6-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
GG_12.7-1 शशि-मुखि मुखरय मणि-रशना-गुणम् अनुगुण-कण्ठ-निनादम् ।
GG_12.7-2 श्रुति-युगले पिक-रुत-विकले मम शमय चिरात् अवसादम् ॥
GG_12.7-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
GG_12.8-1 माम् अतिविफल-रुषा विकलीकृतम् अवलोकितुम् अधुना इदम् ।
GG_12.8-2 मीलित-लज्जितम् इव नयनम् तव विरम विसृज रति-खेदम् ॥
GG_12.8-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
GG_12.9-1 श्रीजयदेव-भणितम् इदम् अनुपद-निगदित-मधुरिपु-मोदम् ।
GG_12.9-2 जनयतु रसिक-जनेषु मनोरम-रति-सभाव-विनोदम् ॥
GG_12.9-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
GG_12.10-1 मार-अङ्के रति-केलि-संकुल-रण-आरम्भे तया साहस-
GG_12.10-2 प्रायम् कान्त-जयाय किंचित् उपरि प्रारम्भि यत्-सम्भ्रमात् ।
GG_12.10-3 निष्पन्दा जघन-स्थली शिथिला दोः-वल्लिः उत्कम्पितम्
GG_12.10-4 वक्षः मीलितम् अक्षि पौरुष-रसः स्त्रीणाम् कुतः सिध्यति ॥
GG_12.11-1 अथ कान्तम् रति-क्लान्तम् अपि मण्डन-वाञ्छया ।
GG_12.11-2 निजगाद निराबाधा राधा स्वाधीन-भर्तृका ॥
GG_12.12-1 कुरु यदु-नन्दन चन्दन-शिशिरतरेण करेण पयोधरे ।
GG_12.12-2 मृगमद-पत्रकम् अत्र मनोभव-मङ्गल-कलश-सहोदरे ॥
GG_12.12-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
GG_12.13-1 अलि-कुल-गञ्जनम् अञ्जनकम् रति-नायक-सायक-मोचने ।
GG_12.13-2 tvat-adhara-cumbana-lambita-kajjalam ujjvalaya priya locane ||
GG_12.13-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
GG_12.14-1 नयन-कुरङ्ग-तरङ्ग-विकास-निरास-करे श्रुति-मण्डले ।
GG_12.14-2 manaasija-पाश-विलास-धरे शुभ-वेश निवेशय कुण्डले ॥
GG_12.14-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
GG_12.15-1 भ्रमर-चयम् रचयन्तम् उपरि रुचिरम् सुचिरम् मम संमुखे ।
GG_12.15-2 jita-kamale vimale parikarmaya narma-janakam alakam mukhe ||
GG_12.15-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
GG_12.16-1 मृगमद-रस-वलितम् ललितम् कुरु तिलकम् अलिक-रजनीकरे ।
GG_12.16-2 विहित-कलङ्क-कलम् कमल-आनन विश्रमित-श्रम-शीकरे ॥
GG_12.16-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
GG_12.17-1 मम रुचिरे चिकुरे कुरु मानद मानसज-ध्वज-चामरे ।
GG_12.17-2 रति-गलिते ललिते कुसुमानि शिखण्डि-शिखण्डक-डामरे ॥
GG_12.17-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
GG_12.18-1 सरस-घने जघने मम शम्बर-दारण-वारण-कन्दरे ।
GG_12.18-2 मणि-रशना-वसन-आभरणानि शुभ-आशय वासय सुन्दरे ॥
GG_12.18-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
GG_12.19-1 श्रीजयदेव-वचसि रुचिरे हृदयम् सदयम् कुरु मण्डने ।
GG_12.19-2 हरि-चरण-स्मरण-अमृत-कृत-कलि-कलुष-भव-ज्वर-खण्डने ॥
GG_12.19-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
GG_12.20-1 रचय कुचयोः पत्रम् चित्रम् कुरुष्व कपोलयोः
GG_12.20-2 घटय जघने काञ्चीम् अञ्च स्रजा कबरी-भरम् ।
GG_12.20-3 कलय वलय-श्रेणीम् पाणौ पदे कुरु नूपुरौ
GG_12.20-4 इति निगदितः प्रीतः पीताम्बरः अपि तथा अकरोत् ॥
GG_12.21-1 यत् गान्धर्व-कलासु कौशलम् अनुध्यानम् च यत् वैष्णवम्
GG_12.21-2 यत् शृङ्गार-विवेक-तत्त्वम् अपि यत् काव्येषु लीलायितम् ।
GG_12.21-3 तत् सर्वम् जयदेव-पण्डित-कवेः कृष्ण-एक-तान-आत्मनः
GG_12.21-4 सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥
GG_12.22-1 श्रीभोजदेव-प्रभवस्य रामादेवी-सुत-श्रीजयदेवकस्य ।
GG_12.22-2 पराशर-आदि-प्रिय-वर्ग-कण्ठे श्रीगीतगोविन्द-कवित्वम् अस्तु ॥

You might also like