You are on page 1of 7

śrī pratyaṅgirā sarvārtha sādhaka kavacaṃ

श्री प्रत्यङ्गिरा सर्ाार्ा साधक कर्चम्


Devyuvāca ( दे व्युर्ाच )
bhagavan sarvadharmajña, sarvaśāstrārthapāraga।
devyāḥ pratyaṅgirāyāśca kavacaṃ, yat prakāśitam॥1॥
भगर्न् सर्ाधमाज्ञ सर्ाशास्त्रार्ापारग।
दे व्यााः प्रत्यङ्गिरायाश्च कर्चं यत् प्रकाङ्गशतम्॥१॥

sarvārthasādhanaṃ nāma kathayasva, mayi prabho।

सर्ाार्ासाधनं नाम कर्यस्व मङ्गय प्रभो।

Bhairava uvāca ( भैरर् उर्ाच )

śṛṇu devi pravakṣyāmi, kavacaṃ paramādbhutam॥2॥

शृणु दे ङ्गर् प्रर्क्ष्याङ्गम कर्चं परमाद् भुतम्॥२॥

sarvārthasādhanaṃ nāma, trailokye cā'tidurlabham।

sarvasiddhimayaṃ devi, sarvaiśvarya pradāyakam॥3॥

सर्ाार्ासाधनं नाम त्रैलोक्ये चाऽङ्गतदु लाभम्।

सर्ाङ्गसद्धिमयं दे ङ्गर् सर्ैश्वया प्रदायकम्॥३॥

paṭhanācchr-vaṇān-martyas-trailokya-aiśvarya-bhāg bhavet।

sarvāsādhakasyā'sya, kavacasya, ṛṣiḥ śivaḥ॥4॥

पठनाच्छ्र् -र्णान्-मत्यास्-त्रैलोक्य-ऐश्वया -भाग् भर्ेत्।

सर्ाासाधकस्याऽस्य कर्चस्य ऋङ्ग ाः ङ्गशर्ाः ॥४॥

chando virāṭ, parāśaktirjagaddhātrī ca devatā।

dharmā'rthakāmamokṣeṣu, viniyogaḥ prakīrtitaḥ॥5॥

छन्दो ङ्गर्राट् पराशद्धिर्ागिात्री च दे र्ता।

धमााऽर्ाकाममोक्षे ु ङ्गर्ङ्गनयोगाः प्रकीङ्गताताः ॥५॥

Sayan Biswas
Viniyogaḥ ( ङ्गर्ङ्गनयोगाः ) :-

oṃ śrī sarvārtha sādhaka kavacasya śiva ṛṣiḥ।

virāṭ chandaḥ। śrīmat pratyaṅgirā devatā। aiṃ bījaṃ। hrīṃ śaktiḥ।

śrīṃ kīlakaṃ śrī sadāśiva devatā prītyarthe pāṭhe viniyogaḥ॥

ॐ श्री सर्ाार्ा साधक कर्चस्य ङ्गशर् ऋङ्ग ाः ।

ङ्गर्राट् छन्दाः । श्रीमत् प्रत्यङ्गिरा दे र्ता। ऐं बीर्ं। ह्ी ं शद्धिाः ।

श्री ं कीलकं श्री सदाङ्गशर् दे र्ता प्रीत्यर्े पाठे ङ्गर्ङ्गनयोगाः ॥

oṃ praṇavaṃ me śiraḥ pātu, vāgbhavaśca lalāṭakam।

hrīṃ pātu dakṣanetraṃ me, lakṣmīrvāma sureśvarī॥1॥

ॐ प्रणर्ं मे ङ्गशराः पातु र्ाग्भर्श्च ललाटकम्।

ह्ी ं पातु दक्षनेत्रं मे लक्ष्मीर्ााम सुरेश्वरी॥१॥

pratyaṅgirā dakṣakarṇaṃ, vāme kāmeśvarī tathā।

lakṣmīḥ prāṇaṃ sadā pātu, vadanaṃ pātu keśavaḥ॥2॥

प्रत्यङ्गिरा दक्षकणं र्ामे कामेश्वरी तर्ा।

लक्ष्मीाः प्राणं सदा पातु र्दनं पातु केशर्ाः ॥२॥

gaurī tu rasanāṃ pātu, kaṇṭhaṃ pātu maheśvaraḥ।

skandhadeśaṃ ratiḥ pātu, bhujau tu makaradhvajaḥ॥3॥

गौरी तु रसनां पातु कण्ठं पातु महे श्वराः ।

स्कन्धदे शं रङ्गताः पातु भुर्ौ तु मकरध्वर्ाः ॥३॥

śaṅkhanidhiḥ karau pātu, vakṣe padmanidhistathā।

brāhmī madhyaṃ sadā pātu, nābhīṃ pātu maheśvarī॥4॥

शङ्खङ्गनङ्गधाः करौ पातु र्क्षे पद्मङ्गनङ्गधस्तर्ा।

राह्मी मध्यं सदा पातु नाभी ं पातु महे श्वरी॥४॥

kaumārī pṛṣṭhadeśaṃ tu, guhyaṃ rakṣatu vaiṣṇavī।

vārāhīṃ ca kaṭiṃpātu, caindrī pātu padadvayam॥5॥

Sayan Biswas
कौमारी पृष्ठदे शं तु गुह्यं रक्षतु र्ैष्णर्ी।

र्ाराही ं च कङ्गटंपातु चैन्द्री पातु पदद्वयम्॥५॥

bhāryāṃ (bhartāraṃ) rakṣatu cāmuṇḍā, lakṣmī rakṣatu putrakān।

indraḥ pūrve sadā pātu, āgneyāṃ agnidevatā॥6॥

भायां (भताारं) रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान्।

इन्द्राः पूर्े सदा पातु आग्नेयां अङ्गग्नदे र्ता॥६॥

yāmye yamaḥ sadā pātu, nairṛtyāṃ nirṛtistathā।

paścime varuṇaḥ pātu, vāyavyāṃ vāyudevatā॥7॥

याम्ये यमाः सदा पातु नैरृत्यां ङ्गनरृङ्गतस्तर्ा।

पङ्गश्चमे र्रुणाः पातु र्ायव्यां र्ायुदेर्ता॥७॥

saumyāṃ somaḥ sadā pātu ca, īśānyāmīśvaro vibhuḥ।

ūrdhvaṃ prajāpatiḥ pātu, hyadhaścā'nantadevatā॥8॥

सौम्यां सोमाः सदा पातु चैशान्यामीश्वरो ङ्गर्भुाः ।

ऊध्वं प्रर्ापङ्गताः पातु ह्यधश्चाऽनन्तदे र्ता॥८॥

rājadvāre śmaśāne tu, araṇye prāntare tathā।

jale sthale cā'ntarikṣe, śatrūṇāṃ nigrahe tathā॥9॥

रार्द्वारे श्मशाने तु अरण्ये प्रान्तरे तर्ा।

र्ले स्र्ले चाऽन्तररक्षे शत्रूणां ङ्गनग्रहे तर्ा॥९॥

etābhiḥ sahitā devī, caturbījā maheśvarī।

pratyaṅgirā mahāśaktiḥ, sarvatra māṃ sadā'vatu॥10॥

एताङ्गभाः सङ्गहता दे र्ी चतुबीर्ा महे श्वरी।

प्रत्यङ्गिरा महाशद्धिाः सर्ात्र मां सदाऽर्तु॥१०॥

Phalaśrutiḥ ( फलश्रुङ्गताः )

iti te kathitaṃ devi, sārātsāraṃ parātparam।

sarvārthe-sādhanaṃ nāma kavacaṃ, paramādbhutam॥1॥

Sayan Biswas
इङ्गत ते कङ्गर्तं दे ङ्गर् सारात्सारं परात्परम्।

सर्ाार्े-साधनं नाम कर्चं परमाद् भुतम्॥१॥

asyā'pi paṭhanātsadyaḥ, kubero'pi dhaneśvaraḥ।

indrādyāḥ sakalā devāḥ, dhāraṇātpaṭhanādyataḥ॥2॥

अस्याऽङ्गप पठनात्सद्याः कुबेरोऽङ्गप धनेश्वराः ।

इन्द्राद्यााः सकला दे र्ााः धारणात्पठनाद्यताः ॥२॥

sarvasiddhīśvaro santaḥ, sarvaiśvaryamavāpnuyuḥ।

prītimanye'nyataḥ kṛtvā, kamalā niścalā gṛhe॥3॥

सर्ाङ्गसिीश्वरो सन्ताः सर्ैश्वयामर्ाप्नुयुाः ।

रीङ्गतमन्येऽन्यताः कृत्वा कमला ङ्गनश्चला गृहे॥३॥

vāṇīṃ ca nivaset vaktre, satyaṃ satyaṃ na saṃśayaḥ।

yo dhārayati puṇyātmā, sarvārthasādhanābhidham॥4॥

र्ाणी ं च ङ्गनर्सेत् र्क्त्रे सत्यं सत्यं न संशयाः ।

यो धारयङ्गत पुण्यात्मा सर्ाार्ासाधनाङ्गभधम्॥४॥

kavacaṃ paramaṃ puṇyaṃ, so'pi puṇyavatāṃ varaḥ।

sarvaiśvaryayuto bhūtvā, trailokyavijayī bhavet॥5॥

कर्चं परमं पुण्यं सोऽङ्गप पुण्यर्तां र्राः ।

सर्ैश्वयायुतो भूत्वा त्रैलोक्यङ्गर्र्यी भर्ेत्॥५॥

puruṣo dakṣiṇe bāhau, nārī vāma bhuje tathā।

bahuputravatī bhūyād, bandhyā'pi labhyate sutam॥6॥

पुरु ो दङ्गक्षणे बाहौ नारी र्ाम भुर्े तर्ा।

बहुपुत्रर्ती भूयाद् बन्ध्याऽङ्गप लभ्यते सुतम्॥६॥

brahmāstrādīni śastrāṇi, naiva kṛntanti tattanum।

etatkavacamajñātvā, yo japetparameśvarīm॥7॥

ब्रह्मास्त्रादीङ्गन शस्त्राङ्गण नैर् कृन्तद्धन्त तत्तनुम्।

एतत्कर्चमज्ञात्वा यो र्पेत्परमेश्वरीम्॥७॥

Sayan Biswas
dāridryaṃ paramaṃ prāpya, so'cirānmṛtyumāpnuyāt ।

दाररद्र्यं परमं प्राप्य सोऽङ्गचरान्मृत्युमाप्नुयात् ।

śrī pratyaṅgirā ātmarakṣaṇā mantra: (आत्मरक्षणा श्री प्रत्यङ्गिरा मन्त्र:) :-

1. Viniyogaḥ (ङ्गर्ङ्गनयोगाः ) :-

asya śrī pratyaṅgirā mahā mantrasya । mahā bhairava ṛṣiḥ।

anuṣṭup chandaḥ । śrī pratyaṅgirā devatā ।

aim̐ bījaṃ । śrīm̐ śakti: । svāhā kīlakaṃ ।

sarva kāmya siddhyarthaṃ । mama śarīra rakṣaṇārthaṃ ।

mama sarva śatrunāśanārthaṃ jape viniyogaḥ ॥

अस्य श्री प्रत्यङ्गिरा महा मन्त्रस्य । महा भैरव ऋङ्ग िः ।

अनुष्टु प् छन्दिः । श्री प्रत्यङ्गिरा दे वता ।

ऐ ँ बीजं । श्री ँ शक्ति: ।

स्वाहा कीलकं । सवव काम्य ङ्गसद्ध्यर्थं ।

मम शरीर रक्षणार्थं । मम सवव शत्रुनाशनार्थं जपे ङ्गवङ्गनयोगिः ॥

2.laghunyāsa śarīranyāsadi kramaḥ (लघुन्यास शरीरन्यासङ्गद क्रमाः ) :-


S.no. IAST Devanāgari Procedure
भै रवाय ऋ ये नमिः ङ्गशरङ्गस Open middle and ring fingers of the right hand
1 bhairavāya ṛṣaye namaḥ śirasi
and touch the top of the forehead.

anuṣṭup chandase namaḥ mukhe अनु ष्टु प् छन्दसे नमिः मु खे Touch the mouth with the right hand middle and
2
ring fingers joined with the thumb at the top.

śrīpratyaṅgirā devatāyai namaḥ श्रीप्रत्यङ्गिरा दे वतायै नमिः हृदये Open index, middle and ring fingers of the right
3
hṛdaye hand and place them on the heart chakra.

Touch the private parts area with the ring,


4 hrīm̐ bījāyai namaḥ guhye ह्ीँ बीजायै नमिः गु ह्ये middle and thumb fingers of the right hand
joined together at the top.

Touch the legs with the ring, middle and thumb


5 śrīm̐ śaktaye namaḥ pādayoḥ श्रीँ शिये नमिः पादयोिः fingers of the right hand joined together at the
top.

Sayan Biswas
Touch the navel with the ring, middle and thumb
6 svāhā kīlakāyai namaḥ nābhau स्वाहा कीलकायै नमिः नाभौ fingers of the right hand joined together at the
top.

mama śrī dharmārtha kāma


mokṣārthe jape viniyōgaḥ मम श्री धमाव र्थव काम मोक्षार्थे जपे Run the fingers of both hands from the head to
7
ङ्गवङ्गनय्ōगिः सवाविे the toe on the sides of the body.
sarvāṅge

Run the fingers of both hands from the navel to


8 aim̐ namaḥ nābhyādi pādāntaṃ ऐँ नमिः नाभ्याङ्गद पादान्तं
the legs.

Run the fingers of both hands from the throat to


9 hrīm̐ namaḥ kaṇṭhādi nābhyāntaṃ ह्ीँ नमिः कण्ठाङ्गद नाभ्यान्तं
the navel.

Run the fingers of both hands from the face to


10 śrīm̐ namaḥ mūrdhādi kaṇṭhāntaṃ श्रीँ नमिः मू धाव ङ्गद कण्ठान्तं the throat.

11 aim̐ namaḥ vāma pāṇītale ऐँ नमिः वाम पाणीतले Run the right fingers on the left hand palm.

12 hrīm̐ namaḥ dakṣapāṇi tale ह्ीँ नमिः दक्षपाङ्गण तले Run the left fingers on the right hand palm.

śrīm̐ nama: ubhayapāṇītalau Run the opposite side fingers on the back side of
13 श्रीँ नम: उभयपाणीतलौ (उभयोिः )
(ubhayoḥ) each palm.

3. karanyāsaḥ (करन्यासाः ) :-
S.no. IAST devanāgari Procedure
Use both the index fingers and run them on
1 om̐ aim̐ aṅguṣṭhābhyāṃ namaḥ ॐ ऐँ अङ्गु ष्ठाभ्यां नमिः
both the thumbs.

Use both the thumbs and run them on both


2 om̐ hrīm̐ tarjanībhyāṃ namaḥ ॐ ह्ीँ तजवनीभ्यां नमिः
the index fingers.

3 om̐ śrīm̐ madhyamābhyāṃ namaḥ ॐ श्रीँ मध्यमाभ्यां नमिः Use both the thumbs on the middle fingers.

4 pratyaṅgire anāmikābhyāṃ namaḥ प्रत्यङ्गिरे अनाङ्गमकाभ्यां नमिः Use both the thumbs on the ring fingers.

mama rakṣa rakṣa mama śatrūn


मम रक्ष रक्ष मम शत्रू न् भक्ष भक्ष
5 bhakṣa bhakṣa kaniṣṭhikābhyāṃ Use both the thumbs on the little fingers.
namaḥ कङ्गनङ्गष्ठकाभ्यां नमिः

Open both the palms; run the opened palms


om̐ svāhā karatalakarapṛṣṭhābhyāṃ of the right hand on the front and back sides
6 ॐ स्वाहा करतलकरपृ ष्ठाभ्यां नमिः
namaḥ of the left palm and repeat the same for the
other palm.

7 iti kara nyāsaḥ इङ्गत कर न्यासिः

4. aṅganyāsaḥ (अिन्यासाः )
S.no. IAST Devanāgari Procedure
Open index, middle and ring fingers of
1 om̐ aim̐ hṛdayāya namaḥ ॐ ऐँ हृदयाय नमिः the right hand and place them on the
heart chakra.

Sayan Biswas
Open middle and ring fingers of the right
2 om̐ hrīm̐ śirase svāhā ॐ ह्ीँ ङ्गशरसे स्वाहा
hand and touch the top of the forehead.

Open the right thumb and touch the back


3 om̐ śrīm̐ śikhāyai vaṣaṭ ॐ श्रीँ ङ्गशखायै व ट् of the head. This is the point where the
tuft of hair, is kept.

Cross both the hands and run the fully


4 pratyaṅgire kavacāya hum̐ प्रत्यङ्गिरे कवचाय हँ opened palms from shoulders to finger
tips.

mama rakṣa rakṣa mama śatrūn bhakṣa मम रक्ष रक्ष मम शत्रू न् भक्ष भक्ष Touch the eyes with the right index and
5 ring fingers, with the middle finger
bhakṣa netratrayāya vauṣaṭ ने त्रत्रयाय वौ ट् touching the ājña cakra.

Open up the left palm and strike it three


6 om̐ svāhā astrāya phaṭ ॐ स्वाहा अस्त्राय फट् times with index and middle fingers of
the right hand.

7 iti ṣaḍaṅga nyāsaḥ इङ्गत डि न्यासिः

bhūr-bhuva-ssuvarom-iti digbandhaḥ ॥

भूभुववस्सुवरोङ्गमङ्गत ङ्गदग्बन्धिः ॥

atha śrī pratyaṅgirā rakṣaṇā mantraḥ (अर् श्री प्रत्यङ्गिरा रक्षणा मन्त्राः )

om̐ aim̐ hrīm̐ śrīm̐ pratyaṅgire

mama rakṣa rakṣa

mama śatrūn bhakṣa bhakṣa

om̐ svāhā ॥

ॐ ऐ ँ ह्ी ँ श्री ँ प्रत्यङ्गिरे

मम रक्ष रक्ष

मम शत्रून् भक्ष भक्ष

ॐ स्वाहा ॥

Sayan Biswas

You might also like