You are on page 1of 1

िशवा टकम्

shaivam.org/scripture/Sanskrit/1664/ssk-shivashtakam

Shivashtakam

िशवा टकम् - PDF

िशव अ टकम्

प्रभुं प्राणनाथं िवभुं िव वनाथं जग नाथनाथं सदान दभाजम् ।


भव यभत ू े वरं भत
ू नाथं िशवं श करं शंभमु ीशानमीडे ॥१॥

गले डमालं तनौ सपजालं महाकालकालं गणेशािधपालम् ।


ू ग गो र गैिवशालं िशवं श करं शंभमु ीशानमीडे ॥२॥
जटाजट

मुदामाकरं म डनं म डय तं महाम डलं भ मभषू ाधरं तम् ।


अनािदं पारं महामोहमारं िशवं श करं शंभमु ीशानमीडे ॥३॥

तटाधोिनवासं महा टा टहासं महापापनाशं सदा सुप्रकाशम् ।


िगरीशं गणेशं सुरेशं महेशं िशवं श करं शंभमु ीशानमीडे ॥४।

िगरी द्रा मजास गहृ ीताधदेहं िगरौ संि थतं सवदा सि नगेहम् ।
परब्र ब्र ािदिभव मानं िशवं श करं शंभमु ीशानमीडे ॥५॥

ू ं करा यां दधानं पदांभोजनम्राय कामं ददानम् ।


कपालं ित्रशल
बलीवदयानं सुराणां प्रधानं िशवं श करं शंभमु ीशानमीडे ॥६॥

शर च द्रगात्रं ग ुणान दपात्रं ित्रनेतर् ं पिवत्रं धनॆश य िमत्रम् ।


अपणाकळत्रं चिरत्रं िविचत्रं िशवं श करं शंभमु ीशानमीडे ॥७॥

हरं सपहारं िचताभिू वहारं भवं वे दसारं सदा िनिवकारम् ।


मशाने वस तं मनोजं दह तं िशवं श करं शंभमु ीशानमीडे ॥८॥

तवं यः प्रभाते नरः शल ू पाणेः पठे सवदा भगभावानुर तः ।


स पुतर् ं धनं धा यिमत्रं कळत्रं िविचत्रैः समारा मो ं प्रयाित ॥९॥

इित श्रीिशवा टकं संपूणम् ॥

1/1

You might also like