You are on page 1of 1

४.

रवणस्य अपत्यार्थे अण ् वा रु (रावयति भीषयति सर्वान ्) + णिच ् + ल्युः इति रावणः

मानुषः – मनु + अञ ् + षुक् + यत ् (जात्यर्थे) = मनष्ु य; मनष्ु य + अण ् (संबन्धार्थे) = मानुषः


अन्य – अन ् (प्राणने ?) + यः (बाहुल्यात ्) = असदृशः (unlike)
वध्यः – वध ् + यत ् = वधार्हः
अनुजः - अनु + जन ् + ङ = अनुज (अनु पश्चात ् जायते इति)
निर्गता दे वा यस्मात ् सो (दे शः) = निर्देवः (दे शः); निर्देवस्य भावः निर्देवत्वं ;
निर्देवत्वेच्छा – स्वर्गो दे वशन्
ू यो भवतु इतीच्छा
निद्रा – णिदि (कुत्सायां) + नलोपः + रक् = निद्रा ; (निन्दे र्नलोपश्च – 2-17/14 (उणादि))
वण
ृ ोति – वञ
ृ ् (वरणे – ५ गण)
सन्धयः
1. कर्णस ् + अव ृ (ससजुषो रुः) कर्णर् + अव ृ (अतो रोरप्लुतादप्लुते) कर्ण +उ + अव :
आद् गुणः कर्णो + अव एन्गपदान्तादति कर्णोऽव (कुम्भकर्णोऽवण
ृ ीत)
2. अन्यैस ् + अवध्यः = अन्यैर ् + अवध्यः = अन्यैरवध्यः.
५. विभीषणः – वि + भी (भये – ३ गण) + णिच ् + ल्यःु = विभीषणः (विभीषयति इत्यर्थे)
विष्णुः – १. वेवेष्टि/व्याप्नोति विश्वमिति विष्णुः (विष्ल्र ृ (व्याप्तौ – ३ गण)).;
२. वेषति/ सिञ्चति/ आप्यायते विश्वमिति (विषु (सेचने – १ गण)).
३. विष्णाति /वियन
ु क्ति भक्तान ् मायापसारणेन संसारादिति (विष (विप्रयोगे – ९ गण))
४. (यः?) विशति सर्वभूतानि; विशन्ति सर्वभूतानि अत्र इति वा (विश (प्रवेशने – ६ गण))
भक्तिः – भज्यते इति भज (सेवायां – १ गण)+ क्तिन ् = भक्तिः; (पूज्येषु अनरु ागो भक्तिः);
उपास्याकाराकारितचित्तवत्त्ृ यावत्ति
ृ रूपा परिपक्वनिदिध्यासनाख्या श्रवणमननाभ्यासफलभत
ू ा
अनुरक्तिः (भक्तिः)II
सत्त्वं - सतो भावः इत्यर्थे सत ् + त्वं = सत्त्वम ् ; प्रकाशकज्ञानं सुखहे तुः ;
प्रसाद, हर्ष, प्रीति, असन्दे हः, धति
ृ , स्मति
ृ इति महाभारतमते सख
ु जनकगण
ु धर्माः I
अन्वितः – अनु + इण ् (गतौ) + क्त (युक्तः / मिलितः)
प्रभुः – प्रभवतीति प्रभुः ; प्र + भू + ङुः

You might also like