You are on page 1of 4

‌​

॥ सशक्तिशिवनवकम्॥
.. sashaktishivanavakam ..

sanskritdocuments.org
May 21, 2017
.. sashaktishivanavakam ..

॥ सशक्तिशिवनवकम्॥

Sanskrit Document Information

Text title : sashaktishivanavakam

File name : sashaktishivanavakam.itx

Location : doc_shiva

Language : Sanskrit

Subject : philosophy/hinduism/religion

Transliterated by : PSA Easwaran psaeaswaran at gmail.com

Proofread by : PSA Easwaran psaeaswaran at gmail.com

Description-comments : Devi book stall, Kodumgallur, Kerala

Source : Sthothra Rathnaakaram, edited by N. Bappuravu, 2010

Latest update : August 6, 2016

Send corrections to : Sanskrit@cheerful.com

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted without permission, for
promotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

May 21, 2017

sanskritdocuments.org
.. sashaktishivanavakam ..

॥ सशक्तिशिवनवकम्॥
वेदशास्त्रपुराणेतिहासकाव्यकलादिषु ।
विज्ञानं देहि मे वाचां ऐं नमः क्लीं शिवाय सौः ॥ १॥
चतुर्दशासु विद्यासु चतुःषष्टिकलासु च ।
चतुरां धियमाधेहि ऐं नमः क्लीं शिवाय सौः ॥ २॥
मीमांसायां समस्तायां शब्दशास्त्रे विशेषतः ।
देहि मे देव सम्प्रज्ञां ऐं नमः क्लीं शिवाय सौः ॥ ३॥
गणितेषु च सर्वज्ञ देहि मे परमेश्वर ।
सम्यक् ज्ञानं जगन्नाथ ऐं नमः क्लीं शिवाय सौः ॥ ४॥
सकलेष्वपि काव्येषु सकलासु कथासु च ।
साहित्यं देहि मे वाचां ऐं नमः क्लीं शिवाय सौः ॥ ५॥
हृदयाम्भोरुहे नित्यं वस मे जगदीश्वर ।
हर मे दुरितं शश्वत्ऐं नमः क्लीं शिवाय सौः ॥ ६॥
जन्मान्तरकृतं पापं बुद्धेर्जाड्यकरं शिव ।
जहि जन्तुषु निन्दां च ऐं नमः क्लीं शिवाय सौः ॥ ७॥
विषयेषु विरक्तिं च विविधेषु विधेहि मे ।
विनतेष्टद विश्वेश ऐं नमः क्लीं शिवाय सौः ॥ ८॥
मुक्तिमार्गपरं चित्तं कुरु मे जगदीश्वर ।
मुग्धचन्द्रकलाचूड ऐं नमः क्लीं शिवाय सौः ॥ ९॥
इत्येतन्नवकं नित्यं भक्तितो यः पठेन्नरः ।
प्रारम्भास्तस्य सिद्ध्यन्ति प्रार्थितं चापि सिद्ध्यति ॥ १०॥
इति सशक्तिशिवनवकं समाप्तम्॥

Proofread by PSA Easwaran psaeaswaran at gmail.com

sashaktishivanavakam.pdf 1
॥ सशक्तिशिवनवकम्॥

.. sashaktishivanavakam ..
was typeset using XƎLATEX 0.99996
on May 21, 2017

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like