You are on page 1of 115

|| श्री-श्री-चैतन्य-नित्यानन्दौ जयतः ॥

राधा-दामोदर-कृतः

छन्दः-कौस्तुभः

बलदेव-विद्याभूषण-भाष्यालङ्कृतः

Text entered and edited by Demian Martins (PhD)

To prepare this edition the following resources were consulted:


1. छन्दः-कौस्तुभः बलदेव-विद्याभूषण-भाष्योपेतः, Haridas das, Navadvip,
1943. This edition was done based on a few manuscripts from Vrindavan.
2. छन्दः-कौस्तुभः बलदेव-विद्याभूषण-भाष्योपेतः, Haridas Shastri,
Vrindavan, 1990. This is mostly a reprint of the previous edition and includes an expansion of
the commentary, but its authorship is not mentioned.
3. छन्दः-कौस्तुभः बलदेव-विद्याभूषण-भाष्य-sahita, Vrindavan Research
Institute, 1993.
4. A manuscript dated 1934 Saàvat (1877 AD).
विषय-सूची

प्रथमा प्रभा – परिभाषाः

द्वितीया प्रभा – सम-वृत्त-च्छन्दांसि

तृतीया प्रभा – अर्ध-सम-वृत्त-च्छन्दांसि

चतुर्थी प्रभा – विषम-वृत्त-च्छन्दांसि

पञ्चमी प्रभा – वक्त्र-नाम-च्छन्दो विपुला-नाम-च्छन्दश् च

षष्ठी प्रभा – मात्रा-छन्दांसि

सप्तमी प्रभा – मात्रा-समक-च्छन्दांसि

अष्टमी प्रभा – वृत्त-च्छन्दः-पर्ययः

नवमी प्रभा – मात्रा-छन्दः-पर्ययः


प्रथमा प्रभा – परिभाषाः
छन्दोभिर् वितताङ्गैः कवयो यस्यानुकीर्तयन्ति गुणान् ।

स जयति गोकुल-वनिता-जितान्तरः श्यामसुन्दरो भगवान् ॥ 1 ॥

बलदेव विद्याभूषण:

श्री-कृष्णो जयति ।

अर्चित-नयनानन्दो राधा-दामोदरो गुरुर् जीयात् ।

विवृणोमि यस्य कृपया छन्दः-कौस्तुभम् अहं मित-वाक् ॥

अथ नयनानन्द-पदारविन्द-सेवासादित-निखिल-शास्त्रार्थश् छन्दो-विद्वद्-वृन्द-वन्द्यः


श्री-राधा-दामोदराभिख्यः कान्यकुब्ज-विप्र-वंशावतंसो महत्तमः कविश् छन्दः-
कौस्तुभं नाम च्छन्दः-शास्त्रं प्रणयन् सर्व-च्छन्दः-प्रगेय-चरितं श्री-कृष्णं
प्रणमति – छन्दोभिर् इति । स श्यामसुन्दरो जयति स्वोत्कर्षम् आविर्भावयतु । जये हेतुः
भगवान् इति ।

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञान-वैराग्ययोश् चापि षण्णां भग


इतीङ्गना1 ॥ इत्य् उक्त-षड्-भग-विशिष्टः । ईदृशो ‘पि भक्ति-वश्य इत्य् आह गोकुलेति । अन्तरं चित्तम्
| को ‘साव् इत्य् आह – छन्दोभिर् इति । कवयो यस्य गुणान् वितताङ्गैश् छन्दोभिः कीर्तयन्तीति
गोकुल-वनिताभिः सह विहरतस् तत्-प्रेम-वश्यस्य तस्य लीलां गातुं छन्दांसि फणीन्द्रेण
प्रणीतानि । एवम् एव वक्ष्यति लीलां विष्णोर् इति ।

छन्द्यन्ते ग्रथ्यन्ते पद्यान्य् एभिर् इति च्छन्दांसि तैर् इत्य् अर्थः । वितताङ्गैर् इति प्रस्तृताया
जातेर् एकस्या भेद-बाहुल्यात् । जयत्य् अत्र2 सर्वोत्कर्षाभिधायी सर्वोत्कर्षाश्रयः खलु
स्वेतर-सर्व-नमस्य इत्य् आक्षिप्यते । सर्वान्तः-पातित्वाच् छास्त्र-कर्तुश् च स नमस्य इति ।
सर्व-नमस्याद् भगवतस् तस्माद् अस्माकं सर्वेषां मङ्गलं भूयाद् इति व्यज्यते ।
श्यामसुन्दरो भगवान् इति वस्तु-स्वरूप-कीर्तनम् । इत्थं चाशिर् नमस्क्रिया वस्तु-निर्देशो
वापि तन्-मुखम् इत्य् अभियुक्तोक्तं ग्रन्थारम्भे मङ्गलं दर्शितम् ।

न च मङ्गलम् अप्रमाणम् अफलं चेति वाच्यं शिष्टाचारानुमितायाः श्रुतेः प्रमाणत्वाच्


छास्त्र-पूर्तेः फलत्वाच् च । ननु क्वचित् सत्य् अपि मङ्गले ‘समाप्तिर् असति च तस्मिन् समाप्तिर्
दृष्टा ततो व्यभिचार इति चेन् मैवम् । योग्य-मङ्गलाकरणाद् बहिस् तत्-करणाच् चेत्य् आवश्यकं
तत् ॥ 1 ॥ श्री-कृष्णाय नमः ।

नित्यं निवसतु हृदये चैतन्यात्मा मुरारिर् नः ।


1
इतीरणा
2
जयतिर् अत्र
निरवद्यो निर्वृतिमान् गजपतिर् अनुकम्पया यस्य ॥ 2 ॥

विघ्नाधिक्य-शङ्कया पुनर् मङ्गलाचरणम् – नित्यम् इति । अत्र मुरारिश् चैतन्यश् चेति द्वाव्
अर्थौ प्रतिपाद्येते । तत्राद्यो ग्रन्थ-कर्तुः परम-गुरुः श्री-रसिकानन्दापराख्यः । स
कीदृश इत्य् आह चैतन्यात्मेति चैतन्यार्पित-चित्त इत्य् अर्थः । गज-पतिर् गोपाल-दासाभिधानः
करि-राजो निरवद्यस् त्यक्त-पशु-भावो निर्वृतिमान् सत्-सेवा-जन्यानन्द-विशिष्टो
यस्यानुकम्पया बभूवेति शेषः । द्वितीयः श्री-महाप्रभुश् चैतन्य-नामा आत्मा विग्रहो
यस्य । स कीदृश इत्य् आह – मुरारिर् इति संसृति-कुत्सा-नाशक इत्य् अर्थः । गज-पतिः
प्रतापरुद्र उत्कलाधीशः । निरवद्यः परित्यक्त-राजसो निर्वृतिमान् प्रेम-सुख-मग्नः ।
अत्र प्रथमोऽर्थो वाच्यो द्वितीयस् तु व्यङ्ग्यः । भगवत्-पक्षेऽपि पद्यम् एतत् सुघटम् ॥ 2
||

लीलां विष्णोर् गातु-कामोऽतिचित्रां छन्दांस्य् आख्यद् योऽभिरूपाह्वयानि ।

श्रीमान् विद्या-वारिधिर् विश्व-वन्द्यः पायात् सोऽस्मान् पिङ्गलो नाग-राजः ॥ 3 ॥

अथ छन्दो-देशिकात् पिङ्गलात् स्व-रक्षाम् आशास्ते – लीलाम् इति । स श्रीमान् नाग-राजः पिङ्गलः
शेषोऽस्मान् पायाद् विघ्नाद् रक्षतु । स क इत्य् आह योऽतिचित्रां विष्णोर् लीलां गातु-कामः सन्न्
अभिरूपाह्वयानि च्छन्दांस्य् आख्यद् अवोचत् । भगवच्-चरित्र-गायकः खलु शेषः । “गायन्
गुणान् दश-शतानन आदि-देवः शेषोऽधुनापि समवस्यति नास्य पारम्” इत्य्-आद्य्-उक्तेः ।
छन्दो-निबन्धम् अन्तरा तद्-गानासिद्धेः । अत एव तल्-लीलानुरूपाह्वयानि तानि कृतानि ।
स्फुटम् अन्यत् ॥ 3 ॥

छन्दो-लक्षण-हीनं सभासु काव्यं पठन्ति ये मनुजाः ।

कुर्वन्तोऽपि स्वेन स्व-शिरश्-छेदं न ते विद्युः ॥ 4 ॥

छन्दो-बोधं विना विद्वान् सभायाम् उपहास-पात्रं भवत्य् अतस् तद्-बोध आवश्यक इत्य्
आह– छन्दो-लक्षणेति । स्वेनात्मना हस्तेनेति यावन् न विद्युर् न जानीरन् ॥ 4 ॥ श्री-कृष्णो
जयति ।

वर्ण-मात्रा-विभेदेन च्छन्दो द्वि-विधम् ईरितम् ।


लक्ष्य-लक्षण-रूपं तत् प्रायः संगृह्यते मया ॥ 5 ॥

वर्ण-मात्रेति । वर्ण-वृत्तं मात्रा-वृत्तं चेति द्वि-भेदं छन्दस् तद् अत्र मया संगृह्यत इति
प्राचीनानि सूत्राण्य् अत्र प्रायः सन्तीत्य् उक्तम् । कीदृशं छन्द इत्य् आह लक्ष्य-लक्षण-रूपम्
इति । लक्ष्यं छन्दः । लक्षणं तद्-गणादि-निरूपणम् । तद्-उभय-रूपम् इति लक्षण-मात्र-
कारिभ्यः प्राचीनेभ्योऽस्य ग्रन्थ-कर्तुर् अतिपाण्डित्यम् । प्राय इत्य् आपीडादि-च्छन्दसां
लक्ष्य-निरपेक्ष-लक्षण-मात्र-विधानात् । यद्यपि मात्रा-वृत्तानि कैश्चित् पूर्वम् अभिहितानि
तथापि वर्ण-वृत्तान्य् अत्र प्राग् एवोच्यन्ते, ऋजु-रीत्या चित्त-प्रवेश-हेतुत्वाद् इति बोध्यम् ॥ 5 ॥

मयरसतजभन-संज्ञाश् छन्दस्य् अष्टौ गणास् त्रि-वर्णाः स्युः ।

भूम्य्-अम्बु-वह्नि-वायु-व्योमार्क-सुधांशु-नाक-देवास् ते ॥ 6 ॥

क्रमतः श्री-वृद्धि-मृति-प्रयाण-रिक्तत्व-रुग्-यशो-मोदान् ।

यच्छन्ति फलानि गणा माद्यास् तेऽष्टौ प्रयोक्तृभ्यः ॥ 7 ॥

द्वि-भेदं छन्दः प्रतिज्ञायाथ क्रम-प्राप्त्या3 वर्ण-च्छन्दसि गणान् गण-देवता गण-


फलानि चाह – मयरसेति द्वाभ्याम् । छन्दसि शास्त्रेऽष्टौ गणा भवन्ति । ते च त्रि-वर्णा
वर्ण-त्रय-रूपाः स्युः । ते किं-नामानो भवन्तीत्य् आह मयेति । मादयः संज्ञा गुरु-त्रयादि-
रूपास् त्व् अष्टौ त्रिकाः संज्ञिनः । ते चाष्टौ क्रमाद् भूम्य्-आदि-देवताकाः क्रमाच् छ्र्य्-आदीन्य्
अष्टौ फलानि प्रयोक्तृभ्यः प्रयच्छन्ति । प्रयोक्तारः काव्यस्य कर्तारः कवयः
कारयितारश् च नृपा इत्य् अवधेयम् । यथा-सङ्ख्यम् अलङ्कारः । यद् उक्तम् – ‘ यथा-सङ्ख्यं
क्रमेणैव क्रमिकाणां समन्वयः’ इति । गण-देवता-फलानां त्व् एष ऋजु-बोधः । यथा –
‘मो भूः श्रियं यच्छति योऽम्बु वृद्धिं रोऽग्निर् मृतं सो मरुद् उत्प्रयाणं तो व्योम रिक्तं
जो रविः4 प्ररोगं भेन्दुर् यशः सौख्य-भरं ननाकः’ इति ॥ 6-7 ॥

सर्व-गुरुर् मः कथितो भजसा गुर्व्-आदि-मध्यान्ताः ।

छन्दसि नः सर्व-लघुर् यरता लघ्व्-आदि-मध्यान्ताः ॥ 8 ॥

3
क्रम-प्राप्ते
4
जरविः
गणानां संज्ञा दर्शयित्वाथ संज्ञिनो दर्शयति – सर्व-गुरुर् म इति । त्रि-वर्णा इत्य् उक्तेः सर्वे
त्रयोऽपि गुरवो यस्य स मगणः । भजसा इति गुर्व्-आदिर् भगणः, गुरु-मध्यो जगणः,
गुर्व्-अन्तः सगण इत्य् अर्थः । छन्दसि वर्ण-वृत्ते सर्वे त्रयोऽपि लघवो यस्मिन् स नगणः ।
यरता इति लघ्व्-आदिर् यगणः, लघु-मध्यो रगणः,  लघ्व्-अन्तस् तगण इत्य् अर्थः ॥ 8 ॥

गुर् गश् च गुरुर् एकः स्याल् लस् त्व् एको लघुर् उच्यते ।

रेखाभ्याम् ऋजु-वक्राभ्यां ज्ञेयौ लघु-गुरू क्रमात् ॥ 9 ॥

गुर् इति । एकस्मिन् लघौ ल-कारः सङ्केतितः । गु-कारो ग-कारश् चैकस्मिन् गुराव् इत्य् अर्थः ।
ननु लघु-गुर्वोः कथं परिचयः स्याद् इत्य् आह – रेखाभ्याम् इति । ऋजु-रेखया लघुर् ज्ञेयो
वक्र-रेखया तु गुरुर् ज्ञेय इत्य् अर्थः  ॥ 9 ॥

मनौ सखायौ कथितौ भयौ भृत्याव् उदीरितौ ।

उदासीनौ तजौ प्रोक्तौ सरौ शत्रू मताव् इह ॥ 10 ॥

अथ मादि-गणानां मित्रादि-भावम् आह – मनाव् इति । स्फुटम् ॥ 10 ॥

सिद्धिर् भवेत् सखिभ्यां सखि-भृत्याभ्यां जयः स्थिरत्वं च ।

स्याद् भृत्य-मित्र-भृत्यैः शुभं स्व-पीडा तु मित्र-शत्रुभ्याम् ॥ 11 ॥

मित्रादि-रूपाणां मादीनां श्लोकादौ विन्यस्तानां फलान्य् आह – सिद्धिर् इति चतुर्भिः ।


सखिभ्यां मनाभ्यां सखि-भृत्याभ्यां मभाभ्यां नयाभ्यां वा । भृत्य-मित्र-भृत्यैर्
भमयैर् यनभैर् वा ॥ 11 ॥
अफलम् उदासीनाभ्यां शत्रु-सखिभ्यां च तद् भवति ।

शत्रुभ्यां तु विरोधो नायक-नाशश् च सम्प्रोक्तः ॥ 12 ॥

उदासीनाभ्यां तजाभ्यां शत्रु-सखिभ्यां समाभ्यां रनाभ्यां वा । शत्रुभ्यां सराभ्याम्

|| 12 ||

शत्रूदासीनाभ्यां हानिर् उदासीन-भृत्याभ्याम् ।

अस्वायतिर् गदिता श्री-नाशः शत्रु-भृत्याभ्याम् ॥ 13 ॥

शत्रूदासीनाभ्यां सताभ्यां रजाभ्यां वा । हानिर् द्रविण-नाशः । उदासीन-भृत्याभ्यां


तभाभ्यां जयाभ्यां वा । अस्वायतिः पारतन्त्र्यम् । श्री-नाशः शोभाक्षयः शत्रु-
भृत्याभ्यां सभाभ्यां रयाभ्यां च ॥ 13 ॥ श्री-श्री-राधा-कृष्णौ जयतः ।

क्षय-वैरि-भय-प्राप्तिर् भवत्य् उदासीन-शत्रुभ्याम् ।

मित्रोदासीनाभ्याम् अश्रीर् इति गण-फलान्य् आहुः ॥ 14 ॥

क्षयश् च कुटुम्ब-नाशो वैरि-भयं च तयोः प्राप्तिर् भवति । उदासीन-शत्रुभ्यां


तसाभ्यां जराभ्यां च । मित्रोदासीनाभ्यां मताभ्यां नजाभ्यां चाश्रीर् दारिद्र्यम् ॥ 14 ॥
हजध्रघ्नखभान् प्राहुर् दग्ध-वर्णान् विपश्चितः ।

हजधा हित-जीवन-धन-हरा नृप-क्रोध-कृद् रेफः ।

तनु-पीडा-रुग्-व्रणदा घनखा भ इहातिदूर-गति-दायी ॥ 15 ॥

अथ दुष्टाक्षराणि5 तत्-फलानि चाह हजध्रेति सार्द्धेन । हजधा इत्य्-आदौ क्रमो बोध्यः ।
भ-कारो देशाद् विवासयतीत्य् अर्थः ॥ 15 ॥

गणा दुष्ट-फला राद्या दग्ध-वर्णाश् च हादयः ।

शुभ-श्लोक-मुखे नैते प्रयोक्तव्याः शुभार्थिभिः ॥ 16 ॥

अत्रापवादः

देवता-वाचकाः शब्दा ये च भद्रादि-वाचकाः ।

ते सर्वे नैव निन्द्याः स्युर् लिपितो गणतोऽपि च ॥ 17 ॥

दुष्ट-गणानां दुष्ट-वर्णानां च ज्ञापने फलम् आह – गणा इति ॥ 16 ॥

इह भामह-वचनेन बाधम् आह – देवतेति । श्री-कृष्ण-श्री-शङ्करादयो देवताः । भद्रं


मङ्गलम् । लिपिर् वर्णः ॥ 17 ॥

ज्ञेयाः सर्वादि-मध्यान्त-गुरवोऽत्र चतुष्-कलाः ।

gaëäç catur-laghüpetäù païcäryädiñu saàsthitäù || 18 ||

5
अथ दग्धाक्षराणि
एवं वर्ण-वृत्त-गणादीन् उक्त्वा मात्रा-वृत्त-गणान् आह – ज्ञेया इति । आर्यादिषु मात्रा-वृत्तेषु
संस्थिताः पञ्च-गणा ज्ञेया इत्य् अन्वयः । तेषां स्वरूपम् आह चतुष्-कला इति । पञ्चापि ते चतुर्-
मात्रात्मका इत्य् अर्थः । तेषां मिथो व्यावर्त्तकान् धर्मान् दर्शयन् विशिनष्टि । सर्वादि-
मध्यान्त-गुरवश् चतुर्-लघूपेताश् चेति । सर्वत्रादौ मध्येऽन्ते च गुरुर् येषां ते तथा
चतुर्-लघुना गणेन युक्ताश् चेत्य् अर्थः । सर्व-गुरुर् आदि-गुरुर् मध्य-गुरुर् अन्त-गुरुश्
चतुर्-लघुश् चेति मिथो भिन्नाः पञ्च-गणाः ॥ 18 ॥ श्री-कृष्णो जयति ।

अनुस्वारी विसर्गी च दीर्घो युक्त-परस् तथा ॥

वर्णो गुरुर् मतो ह्रे प्रे पादान्ते चापि वा लघुः ॥ 19 ॥

अथ गुरु-लक्षणम् आह – अनुस्वारीति | अनुस्वारि-प्रमुखो6 वर्णो गुरुर् मतः । हरिं पुनः
साक्षात् करिष्यसीति चतुर्णाम् उदाहरणम् । ह्रे प्रे च परे पूर्वस्य ह्रस्वस्य वा लघुत्वं तच्
च वैवक्षिकं बोध्यम् । पादान्ते गुरुर् अपि लघुः, लघुश् च गुरुर् विवक्षया भवेत् ।
वैवक्षिकयोर् गुरु-लघ्वोः प्रस्तारे तु वक्रर्जु-रेखे लेख्ये । किं च तीव्र-प्रयत्नोच्चारणे
गुरोर् लघुत्वम् आह कण्ठाभरणम् –

“यदा तीव्र-प्रयत्नेन संयोगादेर् अगौरवं ।


न च्छन्दो-भङ्गम् अप्य् आहुस् तदा दोषाय सूरयः” इति ॥ 19 ॥

चतुर्थः पद्य-भागस् तु पादः सद्भिर् निगद्यते ॥ 20 ॥

पाद-लक्षणम् आह – चतुर्थ इति । श्लोक-चतुर्थांशः पाद इत्य् अर्थः । अत्र भागः सम-
चतुर्थांशो न ग्राह्यः किन्तु यावान् यत्रोच्यते तेन समार्ध-सम-विषमाणां पादाः
संगृहीताः स्युः ॥ 20 ॥

6
अनुस्वारी प्रमुखो
यतिं जिह्वोष्ठ-विश्राम-स्थानम् आहुर् मनीषिणः ।

täà7 विच्छेद-विरामाद्यैः पदैर् अत्र प्रयुञ्जते ॥ 21 ॥

यतिं लक्षयति – यतिम् इति । आदिना खादि-परिग्रहः । अत्र गोपाल-दासो विशेषम् आह यथा–
“क्वचिच् छन्दस्य् आस्ते यतिर् अभिहिता पूर्व-कृतिभिः पदान्ते सा शोभां व्रजति पद-मध्ये
त्यजति च । पुनस् तत्रैवासौ स्वर-विहित-सन्धिः श्रयति तां यथा कृष्णः पुष्णात्व् अतुल-
महिमा मां करुणया” इति । श्वेत-माण्डव्यादयस् तु यतिं न मन्यन्ते । यद् उक्तम् –
“श्वेतमाण्डव्य-मुख्यास् तु नेच्छन्ति मुनयो यतिम्” इति ॥ 21 ॥

अयुग्मं विषमं स्थानम् अयुग् ओजश् च तद् भवेत् ।

अनोजो युक् च युग्मं च समं तत् परिकीर्त्यते8 ॥ 22 ॥ श्री-श्री-राधा-कृष्णौ जयतः ।

अयुग्मम् इति । प्रथम-तृतीयादि-रूपस्य विषम-स्थानस्यायुग्मम् अयुग् ओजश् चेति संज्ञा-


त्रयम् । द्वितीय-चतुर्थादि-रूपस्य सम-स्थानस्य तु युग्मं युग् अनोजश् चेति संज्ञा-त्रयं
बोध्यम् । एतच् चार्ध-समादिषु वृत्तेषु व्यक्ती-भविष्यति ॥ 22 ॥

समम् अर्ध-समं वृत्तं विषमं चेति तत् त्रिधा ।

समं सम-चतुष्-पादं वृत्तम् अर्ध-समं तु तत् ॥ 23 ॥

आद्यस् तृतीयवद् यस्य द्वितीयस् तुर्यवद् भवेत् ।

भिन्न-चिह्न-चतुष्-पादं विषमं परिकीर्तितम् ॥ 24 ॥

समम् इति । वृत्तं त्रि-विधं – समम् अर्ध-समं विषमं चेति । तेषु सम-चतुष्-पादं
वृत्तं समम् उच्यते । समा एक-लक्षणाश् चत्वारः पादा यस्य तत् । अर्ध-समं तु तद् यस्य
7
तं
8
परिकीर्तितम्
वृत्तस्य प्रथम-पादस् तृतीय-तुल्यः, द्वितीयश् चतुर्थ-तुल्यो भवति । विषमं तु वृत्तं
भिन्न-चिह्न-चतुष्-पादं भिन्न-चिह्नाश् चत्वारः पादा यस्य तद् वर्तते । कविर् अनेन पद्य-
निर्मिताव् इति वृत्तम् ॥ 23-24 ॥

संज्ञा शर-हयाद्या तु लोकतोऽध्यवसीयते ॥ 25 ॥

संज्ञेति । शराद्या संज्ञा लोकतो ज्योतिः-शास्त्राद् एव बोध्या । “खं शून्यं विधुर् एकः स्यान्
नेत्र-पक्षौ द्विके स्मृतौ । त्रिके शिखि-गुणा वेदाब्धि-युगानि चतुष्टये ॥ शरा भूतानि
करणानि च प्रोक्तानि पञ्चके । ऋतवो गुह-वक्त्राणि रसाश् च षड् उदीरिताः ॥ स्वराश् च मुनि-
लोकाश् च सप्तेह परिकीर्तिताः । भोग्य्-अङ्ग-वसवोऽष्ट स्युर् नव रन्ध्र-ग्रहाः स्मृताः ॥ दिशो
दशैकादश स्युः शिवा द्वा-दश सूर्यकाः । चतुर्-दशात्र भुवनान्य् एवम् आहुर् मनीषिणः” इति
|| 25 ||

आरभ्यैकाक्षरात् पादाद् एकैकाक्षर-वर्धितैः ।

पादैर् उक्थादि-संज्ञं स्याच् छन्दः षड्-विंशतिं गतम् ॥ 26 ॥

आरभ्येति । वर्ण-च्छन्दांस्य् एकाक्षर-पादादीनि षड्-विंशद्-अक्षर-पादान्तानि भवन्ति । तानि


च क्रमाद् उक्थादि-जातिमन्ति बोध्यानि ॥ 26 ॥

उक्थात्युक्था9 तथा मध्या प्रतिष्ठा सुप्रतिष्ठिका ।

गायत्र्य् उष्णिग् अनुष्टुप् च बृहती पङ्क्तिर् एव च ॥ 27 ॥

त्रिष्टुप् च जगती चापि तथातिजगती मता ।

9
उक्तात्युक्ता
शक्वरी सातिपूर्वा स्याद् अष्टिर् अत्यष्टिर् इत्य् अपि ॥ 28 ॥

धृतिश् चातिधृतिश् चैव कृतिः प्रकृतिर् आकृतिः ।

विकृतिः संस्कृतिश् चापि तथाभिकृतिर् उत्कृतिः ॥ 29 ॥

ता जातीर् आह –उक्थेति त्रिभिः ॥ 27 ॥

सातिपूर्वेत्य् अतिशक्वरीत्य् अर्थः ॥ 28-29 ॥

दण्डकास् तूर्ध्वम् एतेभ्यश् चण्डवृष्ट्य्-आदयो मताः ।

शेषं गाथास् त्रिभिः षड्भिश् चरणैर् उपलक्षिताः ॥ 30 ॥

दण्डकास् त्व् इति । एतेभ्यः षड्-विंशत्य्-अक्षर-पाद-पर्यन्तेभ्य ऊर्ध्वम् उपरि सप्त-विंशत्य्-


अक्षर-पाद-प्रभृतयो दण्डका भवन्ति ॥ 30 ॥

मात्रा-वृत्तानि चार्यादि-नामान्य् आहुर् विपश्चितः ॥ 31 ॥

इति च्छन्दः-कौस्तुभे संज्ञा-निबन्धे प्रथमा प्रभा ।

एवं वर्ण-वृत्त-संज्ञाः प्रोच्य मात्रा-वृत्त-संज्ञा दर्शयति मात्रा-वृत्तानीति ॥ 31 ॥

इति श्री-विद्याभूषण-विरचिते छन्दः-कौस्तुभ-भाष्ये प्रथमा प्रभा ।


द्वितीया प्रभा – सम-वृत्त-च्छन्दांसि

तत्रैकाक्षरोक्था, यथा –

श्रीः ॥ 1 ॥
(H)

चतुष्-पाठात् पद्य-पूर्तिः ।

समम् अर्ध-समं वृत्तम् इत्य् उक्त-क्रम-प्राप्त-सम-वृत्त-भेदांस् तावद् आह


तत्रैकाक्षरेत्य्-आदिभिः श्रीर् इति । यत्र प्रतिपादम् एको गुरुस् तच् छ्री-छन्दः । उदाहरणम् –
श्रीस् ते सा स्तात् 10 ॥ 1 ॥

द्व्य्-अक्षरात्युक्था, यथा –

गौ स्त्री ॥ 2॥


(H- H)

द्व्य्-अक्षरेति गौ स्त्री । यत्र प्रति-पादं गुरु-द्वयं स्यात् तत् स्त्री-छन्दः । गोप-स्त्रीभिः
kåñëo reme || 2 ||

try-akñarä madhyä, yathä –

10
सास्ताम्
म (गण)

मो नारी ॥ 3 ॥
(H- H-H)

try-अक्षरेति मो नारी । यत्र प्रतिपादं मगणस् तन् नारी-छन्दः । गोपानां नारीभिः


श्लिष्टोऽव्यात् कृष्णो वः ॥ 3 ॥

र (गण)

रो मृगी ॥ 4॥
(H-L-H)

रो मृगीति । यत्र प्रतिपादं रगणस् तन् मृगी-छन्दः । सा मृगी-लोचना राधिका व्याहरत् ॥ 4


||

चतुर्-अक्षरा प्रतिष्ठा, यथा –

ma gu gmau cet
कन्या ॥ 5 ॥
(H- H- H, H)

चतुर्-अक्षरेति ग्मौ चेत् कन्या । गुरुर् मगणश् चेत् कन्या-छन्दः । कृष्णो यस्यां चेतश् चक्रे ।
सेयं भानोः कन्या धन्या ॥ 5 ॥
न गु नगि
सती ॥ 6 ॥
(L-L-L, H)

नगि सतीति । यत्र प्रतिपादं नगण-गुरू स्यातां तत् सती-छन्दः । मधुरिपो तव वचः ।
पिबति सा किल सती ॥ एवम् अग्रेऽप्य् उदाहरणानि कल्प्यानि ॥ 6 ॥

पञ्चाक्षरा सुप्रतिष्ठा, यथा –

भ गु गु
भ्गौ गिति पङ्क्तिः ॥ 7 ॥
(H- L-L, H, H)

पञ्चाक्षरेति भ्गौ गिति । भगण-गुरु-द्वयं चेत् पङ्क्ति-च्छन्दः ॥ 7 ॥

स ल गु
सलगैः प्रिया ॥ 8 ॥
(L-L-H, L, H)

सलगैर् इति । यत्र सगण-लघु-गुरवः स्युस् तत् प्रिया-छन्दः ॥ 8 ॥

षड्-अक्षरा गायत्री, यथा –


त य
त्यौ चेत् तनुमध्या ॥ 9 ॥
(H- H- L, L- H- H)

षड्-अक्षरेति त्यौ चेद् इति । तगण-यगणौ यत्र प्रतिपादं स्यातां तत् तनुमध्या-छन्दः

|| 9 ||

न य
शशिवदना न्यौ ॥ 10 ॥
(L-L-L,L-H-H)

शशीति । यत्र नगण-यगणौ स्यातां तच् छशिवदना-छन्दः ॥ 10 ॥

य य
द्वि-या सोमराजी ॥ 11 ॥
(L-H- H, L-H-H)

द्वियेति । यत्र यगण-द्वयं तत् सोमराजी-छन्दः ॥ 11 ॥

त स
त्सौ चेद् वसुमती ॥ 12 ॥
(H- H- L, L-L-H)

त्सौ चेद् इति । यत्र तगण-सगणौ स्यातां तद् वसुमती-छन्दः ॥ 12 ॥


सप्ताक्षरोष्णिक्, यथा –

न न गु
ननगि मधुमती ॥ 13 ॥
(L-L-L, L- L- L, H)

सप्ताक्षरेति ननगीति । नगणौ गुरुश् चेन् मधुमती-छन्दः ॥ 13 ॥

ज स गु
कुमारललिता ज्सौ g ॥14 ॥
(L-H-L,L-L-H, H)

कुमारेति । जगण-सगण-गुरवश् चेत् कुमारललिता-छन्दः ॥ 14 ॥

म स गु
म्सौ गः स्यान् मदलेखा ॥ 15 ॥
(H- H- H, L- L-H, H)

म्सौ ग इति । मगण-सगण-गुरवश् चेन् मदलेखा-छन्दः ॥ 15 ॥

त भ गु
चूडामणिस् तभगाः ॥ 16 ॥
(H-H-L, H- L-L, H)
चूडेति । तगण-भगण-गुरवश् चेच् चूडामणि-च्छन्दः ॥ 16 ॥

स र गु
सरगा हंसमाला ॥ 17 ॥
(L-L-H, H- L-H, H)

सरगा इति । सगण-रगण-गुरवश् चेद् धंसमाला-छन्दः ॥ 17 ॥

अष्टाक्षरानुष्टुप्, यथा –

bha bha gu gu
चित्रपदा यदि भौ गौ ॥ 18 ॥
(H-L-L, H-L-L, H, H)

अष्टाक्षरेति चित्रेति । यत्र भगणौ गुरू च स्यातां तच् चित्रपदा-छन्दः ॥ 18 ॥

ma ma gu gu
मो मो गो गो विद्युन्माला ॥ 19 ॥
(H- H- H, H- H- H, H, H)

मो म इति । यत्र मगणौ गुरू च स्यातां तद् विद्युन्माला-छन्दः ॥ 19 ॥


bha ta la gu
भात् तलगा माणवकम् ॥ 20 ॥
(H- L-L, H-H- L, L, H)

भात् तेति । भगण-तगण-लघु-गुरवश् चेन् माणवक-च्छन्दः ॥ 20 ॥

ma na gu gu
म्नौ गौ हंसरुतम् एतत् ॥ 21 ॥
(H- H- H, L-L-L, H, H)

म्नौ गाव् इति । मगण-नगणौ गुरू च यत्र स्यातां तद् धंसरुत-च्छन्दः ॥ 21 ॥

ra ja gu la
ग्लौ रजौ समानिका तु ॥ 22 ॥
(H- L-H, L- H-L, H, L)

ग्लाव् इति । यत्र गुरु-लघू रगण-जगणौ च स्यातां तत् समानी-छन्दः । छन्दोऽनुरोधात्


स्वार्थे कः ॥ 22 ॥

ja ra la gu
प्रमाणिका जरौ लगौ ॥ 23 ॥
(L- H- L, H-L-H, L, H)
प्रमाणिकेति । यत्र जगण-रगणौ लघु-गुरू च स्यातां तत् प्रमाणी-छन्दः ॥ 23 ॥

ja ta gu gu
वितानम् आभ्यां यद् अन्यत् ॥ 24 ॥
(L-H-L, H- H- L, H, H)

वितानम् इति । अनुष्टुभि जातौ समानिका-प्रमाणिकाभ्यां यद् अन्यच् छन्दो दृश्यते तद् वितान-
संज्ञं, यथा – गोविन्दम् अब्ज-लोचनं11 कन्दर्प-दर्प-मोचनम् । संसार-बन्ध-नाशनं
वन्दे हरादि-शासनम् ॥ इत्य्-आदि । 12ननु गोविन्दम् इत्य् एतन् नाराचकम् एवेति नाम-मात्रेण
भेदः । एवं चित्र-पदादिकम् अपि वितानं स्याद् इति चेत् तत्राहा – अन्यद् इति । अन्ये त्व् आहुर् गुरु-
लघु-क्रमेण समानी-पाद-समाप्तिः । लघु-गुरु-क्रमेण प्रमाणी-पाद-समाप्तिः । विताने
तु द्वौ गुरू द्वौ लघू द्वौ गुरू इत्य् अनेन क्रमेण पाद-समाप्तिर् भवेद् इति ।
तत्राद्यस्योदाहरणम् – कृष्णं भज तृष्णां त्यजेत्य्-आदि । द्वितीयस्य तु – हृदयं यस्य
विशालम् इत्य्-आदि । मूलोदाहरणं तु जगण-तगण-गुरु-लघु-रूपम्13 ॥ 24 ॥

ta ra la gu
नाराचकं तरौ लगौ ॥ 25 ॥
(H-H-L, H- L-H, L, H)

नाराचकम् इति । यत्र तगण-रगणौ लघु-गुरू च स्यातां तन् नाराचक-च्छन्दः ॥ 25 ॥

ra ra gu gu
पद्ममाला च रौ द्वौ गौ ॥ 26 ॥
(H- L- H, H- L- H, H, H)

पद्मेति । यत्र रगण-द्वयं गुरु-द्वयं च स्यात् तत् पद्ममाला-छन्दः ॥ 26 ॥

11
मञ्जु-लोचनम्.
12
any tv ähuù – nanu...
13
Perhaps a mistake for guru-guru-rüpam
ya ra gu la
सुचन्द्राभा यरौ ग्लौ च ॥ 27 ॥
(L-H- H, H- L-H, H, L)

सुचन्द्रेति । यगण-रगणौ गुरु-लघू यत्र स्यातां तत् सुचन्द्राभा-छन्दः ॥ 27 ॥

sa ra gu la
सुविलासा सरौ ग्लौ हि ॥ 28 ॥
(L-L-H,H-L-H, H, L)

सुविलासेति |  यत्र सगण-रगणौ गुरु-लघू च स्यातां तत् सुविलासा-छन्दः ॥ 28 ॥

नवाक्षरा बृहती, यथा –

र न स
रान् नसाव् इह हलमुखी ॥ 29 ॥
(H- L-H, L-L-L, L-L- H)

नवाक्षरेति रान् नेति । रगण-नगण-सगणाश् चेद् धलमुखी-छन्दः ॥ 29 ॥

न न म
भुजगशिशुसृता नौ मः ॥ 30 ॥
(L- L- L,L-L-L,H- H- H)

भृतेति केचित् ।
भुजगेति । यत्र नगण-द्वयं मगणश् च स्यात् तद् भुजगशिशुसृता-छन्दः ॥ 30 ॥

भ म स
स्यान् मणिमध्यं चेद् भमसाः ॥ 31 ॥
(H- L- L, H- H- H, L- L-H)

स्याद् इति । यत्र भगण-मगण-सगणाः स्युस् तन् मणिमध्य-च्छन्दः ॥ 31 ॥

स ज र
सजरैर् भुजङ्गसङ्गता ॥ 32 ॥
(L-L-H, L- H- L, H-L-H)

सजरैर् इति । यत्र सगण-जगण-रगणा भवन्ति तद् भुजङ्गसङ्गता-छन्दः ॥ 32 ॥

दशाक्षरा पङ्क्तिः, यथा –

bha ma sa gu
रुक्मवती सा यत्र भमौ स्गौ ॥ 33 ॥
(H- L-L,H-H- H,L- L- H, H)

रूपवतीति चम्पकमालेति च क्वचित् ।

दशाक्षरेति रुक्मेति । यत्र भगण-मगणौ सगण-गुरू च यत्र स्यातां तद् रुक्मवती-


छन्दः ॥ 33 ॥
ma bha sa gu
ज्ञेया मत्ता मभसग-सृष्टा ॥ 34 ॥
(H-H-H, H- L- L, L-L-H, H)

ज्ञेयेति । मगण-भगणौ सगण-गुरू च यदि स्यातां तर्हि मत्ता-छन्दः ॥ 34 ॥

ma sa ja gu
म्सौ ज्गौ शुद्धविराड् इदं मतम् ॥ 35 ॥
(H- H- H, L-L-H, L-H- L, H)

म्सौ जिति । मगण-सगणौ जगण-गुरू च यदि स्यातां तदा शुद्धविराट्-छन्दः ॥ 35 ॥

ma na ya gu
म्नौ य्गौ चेति पणव-नामेदम् ॥ 36 ॥
(H- H- H, L-L-L, L-H-H, H)

म्नौ यिति । मगण-नगण-यगण-गुरवो यदि स्युस् तदा पणव-च्छन्दः ॥ 36 ॥

ra ja ra gu
र्जौ रगौ मयूरसारिणी स्यात् ॥ 37 ॥
(H- L-H, L-H-L,H-L-H, H)

र्जौ रेति । यत्र रगण-जगणौ रगण-गुरू च स्यातां तन् मयूरसारिणी-छन्दः ॥ 37 ॥


na ja na gu
त्वरितगतिश् च नजनगैः ॥ 38 ॥
(L-L-L, L-H-L, L- L- L, H)

त्वरितेति । नगण-जगण-नगण-गुरुभिस् त्वरितगति-च्छन्दः ॥ 38 ॥

na ra ja gu
नरजगैर् भवेन् मनोरमा ॥ 39 ॥
(L-L-L, H- L- H, L- H- L, H)

नरेति । नगण-रगण-जगण-गुरुभिर् मनोरमा-छन्दः ॥ 39 ॥

एकादशाक्षरा त्रिष्टुप्, यथा –

ta ta ja gu gu
स्याद् इन्द्रवज्रा यदि तौ जगौ गः ॥ 40 ॥
(H- H-L, H-H- L, L-H- L, H, H)

एकादशाक्षरेति स्याद् इन्द्रेति । यत्र तगण-द्वयं जगणो गुरु-द्वयं च स्यात् तद् इन्द्रवज्रा-
छन्दः ॥ 40 ॥

ja ta ja gu gu
उपेन्द्रवज्रा जतजास् ततो गौ ॥ 41 ॥
(L-H- L, H-H- L, L-H- L,H, H)
उपेन्द्रेति । जगण-तगण-जगणा गुरु-द्वयं च यदि भवन्ति तदोपेन्द्रवज्रा-छन्दः ॥ 41
||

अनन्तरोदीरित-लक्ष्म-भाजौ पादौ यदीयाव् उपजातयस् ताः ।

इत्थं किलान्यास्व् अपि मिश्रितासु स्मरन्ति14 जातिष्व् इदम् एव नाम ॥ 42 ॥

अनन्तरेति । यदीयौ पादाव् अनन्तरोदीरित-लक्ष्म-भाजाव् इन्द्रवज्रोपेन्द्रवज्रा-लक्षण-


युक्तौ स्यातां ता उपजातयो भवेयुः । भेदान्तरोपलक्षणम् एतत् । इत्थम् अन्यासु च जातिषु
प्राग् उक्तास्व् अतः परं वक्ष्यमाणासु च मिलितासूपजातयो भवन्ति | जगत्यां यथा
वंशस्थविलेन्द्रवंशयोर् योगे ता बोध्याः । तथैव त्रिष्टुभि स्वागता-रथोधतयोर् अपि
प्रस्तार-पथेन चतुर्-दशोपजातयः स्युः ॥ 42 ॥

ta ja ja gu gu
त्जौ ज्गौ गुरुणेयम् उपस्थिता स्यात् ॥ 43 ॥
(H- H- L, L-H-L, L- H- L, H, H)

त्जौ जिति । तगणो जगण-द्वयं गुरु-द्वयं च यत्र स्यात् तद् उपस्थिता-छन्दः ॥ 43 ॥

na ja ja la gu
नजजलगैर् गदिता सुमुखी ॥ 44 ॥
(L-L-L,L-H- L, L-H-L, L, H)

नजजेति । नगणो जगण-द्वयं लघु-गुरू च यदि स्युस् तदा सुमुखी-छन्दः ॥ 44 ॥


14
vadanti.
ma ta ta gu gu
मात् तौ गौ चेच् छालिनी वेद-लोकैः ॥ 45 ॥
(H- H- H, H- H-L,H- H-L, H, H)

मात् ताव् इति । शालिनी-छन्दसि मगणस् तगण-द्वयं गुरु-द्वयं च भवति | चतुर्भिः


सप्तभिश् च यतिर् इत्य् अर्थः ॥ 45 ॥

bha bha bha gu gu


दोधकम् इच्छति भ-त्रितयाद्15 गौ ॥ 46 ॥
(H- L- L, H- L- L, H- L-L, H, H)

दोधकम् इति । भगण-त्रयं गुरु-द्वयं च यत्र स्यात् तद् दोधक-च्छन्दः ॥ 46 ॥

ma bha ta gu gu
वातोर्मीयं गदिता म्भौ तगौ गः ॥ 47 ॥
(H-H-H, H- L-L,H- H- L, H, H)

वातोर्मीति । मगण-भगण-तगणा गुरू च यत्र स्युस् तद् वातोर्मी-छन्दः ॥ 47 ॥

ma gu na na gu
मो गो नौ गो भ्रमरविलसिता ॥ 48 ॥
(H- H- H, H, L- L- L,L-L-L,H)

15
त्रि-मयाद्
मो ग इति । यत्र मगण-गुरू नगण-द्वयं गुरुश् च भवन्ति तद् भमरविलसिता-छन्दः
|| 48 ||

ra na ra la gu
रात् परैर् नरलगइ रथोद्धता ॥ 49 ॥
(H- L-H, L-L-L, H- L- H, L, H)

रात् परैर् इति । रगण-नगण-रगण-लघु-गुरुभी रथोद्धता-छन्दः ॥ 49 ॥

ra na bha gu gu
स्वागता रनभगैर् गुरुणा च ॥ 50 ॥
(H-L-H, L- L- L, H- L-L, H, H)

स्वागतेति । रगण-नगण-भगणा गुरू च यत्र स्युस् तत् स्वागता-छन्दः ॥ 50 ॥

na na sa gu gu
ननसग-गुरु-रचिता वृत्ता ॥ 51 ॥
(L-L-L, L- L- L, L-L-H, H, H)

ननसेति । यत्र नगण-द्वयं सगणो गुरु-द्वयं च स्यात् तद् वृत्ता-छन्दः ॥ 51 ॥

na na ra la gu
ननरल-गुरुभिस् तु भद्रिका ॥ 52 ॥
(L-L-L,L- L- L, H- L- H, L, H)
ननेति । यत्र नगण-द्वयं रगणो लघु-गुरू च भवन्ति तद् भद्रिका-छन्दः ॥ 52 ॥

ra ja ra la gu
श्येन्य् उदीरिता रजौ रलौ गुरुः ॥ 53 ॥
(H- L- H,L-H-L, H- L-H, L, H)

श्येनीति । रगण-जगणौ रगण-लघु-गुरवश् च यत्र स्युस् तच् छ्येनी-छन्दः ॥ 53 ॥

ja sa ta gu gu
उपस्थितम् इदं ज्सौ ताद् ग-कारौ ॥ 54 ॥
(L-H-L, L- L- H, H- H- L, H, H)

उपस्थितम् इति । यत्र जगण-सगण-तगणा गुरु-द्वयं च भवन्ति तद् उपस्थित-च्छन्दः

|| 54 ||

bha ta na gu gu
पञ्च-रसैः श्रीर् भतनगुगाश् चेत् ॥ 55 ॥
(H- L-L, H- H- L, L-L-L, H, H)

पञ्चेति । भगण-तगण-नगणा गुरु-द्वयं च यदि स्युः पञ्चभिः षड्भिश् च यतिः स्यात्


तदा श्री-छन्दः ॥ 55 ॥

ja sa ta gu gu
शिखण्डितम् इदं ज्सौ त्गौ गु षड्भिः ॥ 56 ॥
(L- H- L, L- L- H, H- H- L, H, H)
शिखण्डितम् इति । जगण-सगणौ तगण-गुरु-द्वये च यत्र स्यातां तच् छिखण्डित-च्छन्दः ।
षड्भिर् यतिः ॥ 56 ॥

bha ta na gu gu
स्याद् अनुकूला भतनगुगाश् चेत् ॥ 57 ॥
(H- L- L, H-H- L, L-L-L, H, H)

इयं मौक्तिकमालेति केचित् ।

स्याद् अनुकूलेति । भगण-तगण-नगणा गुरु-युगलं च यत्र स्यात् तद् अनुकूला-छन्दः ॥ 57


||

ta ja ja la gu
स्यान् मोटनकं तजजाश् च लगौ ॥ 58 ॥
(H- H- L, L-H- L, L-H- L, L, H)

स्यान् मोटनकेति । यत्र तगणो जगण-द्वयं लघु-गुरू च भवन्ति तन् मोटनक-च्छन्दः


|| 58 ||

bha ta na gu la
सान्द्रपदं भ्तौ नगु-लघुभिश् च ॥ 59 ॥
(H- L- L, H- H- L, L- L- L, H, L)

सान्द्रेति । यत्र भगण-तगण-नगणा गुरु-लघू च भवन्ति तत् सान्द्रपद-च्छन्दः ॥ 59


||

द्वा-दशाक्षरा जगती, यथा –


ra na bha sa
चन्द्रवर्त्म निगदन्ति रनभसैः ॥ 60 ॥
(H- L- H, L- L-L, H-L-L, L- L- H)

द्वा-दशाक्षरेति चन्द्रेति । रगण-नगण-भगण-सगणैश् चन्द्रवर्त्म-च्छन्दः ॥ 60 ॥

ja ta ja ra
वदन्ति वंशस्थविलं जतौ जरौ ॥ 61 ॥
(L-H- L, H- H- L, L- H- L, H- L-H)

वंशस्तनितम् इत्य् अन्ये ।

वदन्तीति । यत्र जगण-तगणौ जगण-रगणौ च स्यातां तद् वंशस्थविल-च्छन्दः ॥ 61 ॥

ta ta ja ra
तच् चेन्द्रवंशा प्रथमाक्षरे गुरौ ॥ 62 ॥
(H- H- L, H- H- L, L- H- L,H- L-H)

तच् चेति । तगणौ जगण-रगणौ च यत्र स्यातां तद् इन्द्रवंशा-छन्दः ॥ 62 ॥ श्री-गोपालाय


नमः ।

ja sa ja sa
रसैर् जसजसा जलोद्धतगतिः ॥ 63 ॥
(L-H- L, L-L-H, L-H- L, L-L-H)
रसैर् इति । यत्र जगण-सगणौ द्विः स्यातां यतिश् च षड्भिस् तज् जलोद्धतगति-च्छन्दः ॥ 63
||

sa sa sa sa
इह तोटकम् अम्बुधिसैर् गदितम् ॥ 64 ॥
(L-L-H,L-L-H, L- L- H, L-L-H)

इहेति । चतुर्भिः सगणैस् तोटक-च्छन्दः ॥ 64 ॥

na bha bha ra
द्रुतविलम्बितम् आह नभौ भरौ ॥ 65 ॥
(L- L-L, H- L-L, H- L- L, H- L- H)

द्रुतेति । नगण-भगणौ भगण-रगणौ च यदि स्यातां तर्हि द्रुतविलम्बित-च्छन्दः ॥ 65


||

na na ma ya
वसु-युग-विरतिर् नौ म्यौ पुटोऽयम् ॥ 66 ॥
(L- L-L, L- L-L,H- H- H, L- H- H)

वसु-युगेति । नगणौ मगण-यगणौ च यदि स्याताम् अष्टभिश् चतुर्भिश् च यतिस् तदा पुट-
च्छन्दः ॥ 66 ॥

ja ja ja ja
catur-jagaëaà vada mauktikadäma || 67 ||
(L-H- L, L-H- L, L- H- L, L-H-L)
चतुर् इति । चतुर्भिर् जगणैर् मौक्तिकदाम-च्छन्दः ॥ 67 ॥

ra ra ra ra
कीर्तितैषा चतू-रेफिका स्रग्विणी ॥ 68 ॥
(H-L-H,H-L-H, H-L-H, H- L-H)

कीर्तितेति । चतुर्भी रगणैः स्रग्विणी-छन्दः ॥ 68 ॥

ma ma ya ya
बाणाश्वैश् छिन्ना वैश्वदेवी ममौ यौ ॥ 69 ॥
(H- H-H, H- H- H, L-H-H, L- H- H)

बाणेति । यत्र मगणौ यगणौ च स्यातां पञ्चभिः सप्तभिश् च यतिर् अपि भवेत् तद्
वैश्वदेवी-छन्दः ॥ 69 ॥

sa ja sa sa
प्रमिताक्षरा सजससैर् गदिता ॥ 70 ॥
(L- L-H, L-H- L, L-L-H, L-L-H)

प्रमितेति । यत्र सगण-जगणौ सगण-द्वयं च भवन्ति तत् प्रमिताक्षरा-छन्दः


|| 70 ||

na na ra ra
ननरर-घटिता तु मन्दाकिनी ॥ 71 ॥
(L-L-L, L- L-L,H- L- H, H-L-H)

प्रमुदितवदनेति केचित् ।
ननरेति । नगण-द्वयेन रगण-द्वयेन च मन्दाकिनी-छन्दः ॥ 71 ॥

na ya na ya
नय-सहितौ न्यौ कुसुमविचित्रा ॥ 72 ॥
(L-L-L, L-H- H, L-L- L, L-H-H)

नयेति । यत्र नगण-यगणौ द्विः स्यातां तत् कुसुमविचित्रा-छन्दः ॥ 72 ॥

na ja ja ya
इह वद तामरसं नजजा यः ॥ 73 ॥
(L-L-L, L-H- L,L-H- L, L-H-H)

इह वदेति । यत्र नगणो जगण-द्वयं यगणश् च स्यात् तत् तामरस-च्छन्दः ॥ 73 ॥

na ja ja ra
भवति नजाव् अथ मालती जरौ ॥ 74 ॥
(L- L-L, L-H- L, L- H- L,H- L-H)

यमुनेति केचित् ।

भवतीति । नगण-जगणौ जगण-रगणौ च यदि स्यातां तदा मालती-छन्दः ॥ 74 ॥

ya ya ya ya
भुजङ्गप्रयातं भवेद् यैश् चतुर्भिः ॥ 75 ॥
(L- H-H, L- H-H, L-H- H, L-H-H)
भुजङ्गेति । चतुर्भिर् यगणैर् भुजङ्गप्रयात-च्छन्दः ॥ 75 ॥

na bha ja ra
इह भवेन् नभजरैः प्रियंवदा ॥ 76 ॥
(L-L-L, H- L- L, L-H- L, H-L-H)

इह भवेद् इति । नगण-भगणौ जगण-रगणौ च यदि स्यातां तर्हि प्रियंवदा-छन्दः


|| 76 ||

ta ya ta ya
त्यौ त्यौ मणिमाला छिन्ना गुह-वक्त्रैः ॥ 77 ॥
(H- H- L, L-H-H, H- H- L, L- H- H)

त्यौ त्याव् इति । यत्र तगण-यगणौ द्विः स्यातां यतिश् च षड्भिस् तन् मणिमाला-छन्दः ॥ 77 ॥

ta ya ta ya
त्यौ त्याव् इति निर्दिष्टा पुष्पविचित्रा ॥ 78 ॥
(H- H- L, L-H-H, H- H-L, L-H-H)

त्यौ त्याव् इति । मणिमालैव यतेर् अभावे पुष्पविचित्रा-छन्दः ॥ 78 ॥

ja ra ja ra
विभावरी तु सा जरौ जरौ यतः ॥ 79 ॥
(L- H-L,H- L-H, L-H- L, H- L-H)
पञ्चचामरम् इत्य् अन्ये ।

विभावरीति । यत्र जगण-रगणौ द्विः पठितौ तद् विभावरी-छन्दः ॥ 79 ॥

ta bha ja ra
धीरैर् अभाणि ललिता तभौ जरौ ॥ 80 ॥
(H- H- L, H- L-L,L-H-L, H- L-H)

धीरैर् इति । यत्र तगण-भगणौ जगण-रगणौ च स्यातां तल् ललिता-छन्दः ॥ 80 ॥

na na bha ra
ननभर-रचिता कथितोज्ज्वला ॥ 81 ॥
(L-L- L, L- L-L, H-L-L, H- L-H)

ननभेति । नगण-द्वयेन भगण-रगणाभ्यां चोज्ज्वला-छन्दः स्यात् ॥ 81 ॥

ma bha sa ma
अब्ध्य्-अङ्गैः स्याज् जलधरमाला म्भस्माः ॥ 82 ॥
(H- H- H, H- L-L, L-L-H, H- H- H)

अब्ध्य्-अङ्गैर् इति । मगण-भगणौ सगण-मगणौ यदि स्यातां चतुर्भिर् अष्टभिश् च यतिस्


तदा जलधरमाला-छन्दः ॥ 82 ॥
na ja bha ya
भुवि नवमालिनी नजभयैः स्यात् ॥ 83 ॥
(L- L- L, L-H-L,H-L-L, L- H- H)

भुवीति । नगण-जगणाभ्यां भगण-यगणाभ्यां च नवमालिनी-छन्दः ॥ 83 ॥

na na ra ra
स्वर-शर-विरतिर् ननौ रौ प्रभा ॥ 84 ॥
(L- L-L, L-L-L, H- L-H, H- L- H)

स्वरेति । नगण-द्वयं रगण-द्वयं च यत्र स्यात् सप्तभिः पञ्चभिश् च यतिस् तत् प्रभा-
छन्दः ॥ 84 ॥

त्रयो-दशाक्षरातिजगती, यथा –

ma na ja ra gu
try-äçäbhir manajaragäù praharñiëéyam || 85 ||
(H- H-H, L-L-L, L-H- L, H-L-H, H)

त्रयो-दशाक्षरेति त्र्य्-आशाभिर् इति । मगण-नगणौ जगण-रगणौ गुरुश् च यत्र भवन्ति


त्रिभिर् दशभिश् च यतिस् तत् प्रहर्षिणी-छन्दः ॥ 85 ॥

na na ta ta gu
तुरग-रस-यतिर् नौ ततौ गः क्षमा ॥ 86 ॥
(L-L-L, L-L-L, H- H- L, H- H- L, H)
तुरगेति । नगण-द्वयं तगण-द्वयं गुरुश् च यत्र स्यात् सप्तभिः षड्भिश् च यतिस् तत्
क्षमा-छन्दः ॥ 86 ॥

ja bha sa ja gu
जभौ सजौ गिति रुचिरा चतुर्-ग्रहैः ॥ 87 ॥
(L- H- L, H- L-L, L-L-H, L-H- L, H)

जभाव् इति । जगण-भगणौ सगण-जगणौ गुरुश् च यत्र स्युश् चतुर्भिर् नवभिश् च यतिस्
तद् रुचिरा-छन्दः ॥ 87 ॥

na na sa sa gu
प्रभवति ननससगैर् इह चण्डी ॥ 88 ॥
(L- L- L, L- L-L, L-L-H, L-L- H, H)

प्रभवतीति । नगण-द्वयं सगण-द्वयं गुरुश् च यदि स्यात् तदा चण्डी-छन्दः ॥ 88 ॥

ma ta ya sa gu
वेदै रन्ध्रैर् म्तौ यसगा मत्तमयूरः ॥ 89 ॥
(H-H- H, H- H- L, L-H- H, L-L-H, H)

वेदैर् इति । मगण-तगणौ यगण-सगणौ गुरुश् चैते यत्र स्युश् चतुर्भिर् नवभिश् च यतिस्
तन् मत्तमयूर-च्छन्दः ॥ 89 ॥

na na sa ra gu
भवति भुवि ननसरैर् गेन गौरी ॥ 90 ॥
(L- L- L, L- L- L, L-L-H, H-L- H, H)
भवति भुवीति । नगण-द्वयं सगण-रगणौ गुरुश् चैते यत्र स्युस् तद् गौरी-छन्दः ॥
90 ||

na ja ta ma gu
कुटिलगतिर् नजौ सप्त-षड्भिस् त्मौ गः ॥ 91 ॥
(L-L-L,L-H- L, H- H-L, H- H- H, H)

कुटिलेति । यत्र नगण-जगणौ तगण-मगणौ गुरुश् च भवन्ति सप्तभिः षड्भिश् च यतिस्


तत् कुटिलगति-च्छन्दः ॥ 91 ॥

ja sa ta sa gu
उपस्थितम् इदं ज्सौ त्सौ सगुरुकौ चेत् ॥ 92 ॥
(L-H- L, L- L- H, H- H- L, L-L-H, H)

उपेति । यत्र जगण-सगणौ तगण-सगणौ गुरुश् च भवन्ति तद् उपस्थित-च्छन्दः ॥ 92 ॥

sa ja sa ja gu
सजसा जगौ च यदि मञ्जुभाषिणी ॥ 93 ॥
(L-L-H, L-H- L, L-L- H, L- H- L,H)

इयं सुमङ्गलेति प्रबोधितेति सुनन्दिनीति चान्यत्र ।

सजसा इति । यत्र सगण-जगणौ द्विः पठितौ गुरुश् चैकः स्यात् तन् मञ्जुभाषिणी-छन्दः
|| 93 ||

ja ta sa ja gu
जतौ सजौ गो भवति सन्धिवर्षिणी ॥ 94 ॥ (L-
H- L, H- H- L, L-L- H, L- H- L,H)
जताव् इति । जगण-तगणौ सगण-जगणौ गुरुश् च यत्र स्युस् तत् सन्धिवर्षिणी-छन्दः ॥ 94 ॥

na na ta ta gu
ननतत-गुरुभिश् चन्द्रिकाश्वर्तुभिः16 ॥ 95 ॥
(L-L-L,L- L-L, H- H- L, H- H- L, H)

उत्पुलिनीति केचित् ।

ननतेति । नगणयोस् तगणयोश् च युगलेन गुरुणा च चन्द्रिका-छन्दः । सप्तभिः षड्भिश्


च तस्मिन् यतिर् इत्य् अर्थः ॥ 95 ॥

sa ja sa sa gu
इह नन्दिनी सजससैर् गुरु-युक्तैः ॥ 96 ॥
(L-L-H, L-H-L, L-L-H, L-L- H, H)

कलहंसः कुटिलः सिंहनादश् चेत्य् अन्ये ।

इहेति । सगण-जगणौ सगण-द्वयं गुरुश् चैते यत्र स्युस् तन् नन्दिनी-छन्दः ॥ 96 ॥

na ja ja ra gu
भवति मृगेन्द्रमुखं नजौ जरौ गः ॥ 97 ॥
(L- L- L, L- H- L, L- H- L, H- L-H, H)

भवतीति । नगण-जगणौ जगण-रगणौ गुरुश् च यदि स्युस् तर्हि मृगेन्द्रमुख-च्छन्दः

|| 97 ||

16
चन्द्रिकाश्व-षड्भिः
चतुर्-दशाक्षरा शक्वरी, यथा –

ma gu gu na na ma
मो गो गो नौ मः शर-नवभिर् असम्बाधा ॥ 98 ॥
(H- H- H, H, H, L-L-L, L-L- L, H- H- H)

मो गो ग इति । मगणो गुरु-द्वयं नगण-द्वयं मगणश् च यत्र स्यात् पञ्चभिर् नवभिश्


च विश्रामस् तद् असम्बाधा-छन्दः ॥ 98 ॥

na na ra sa la gu
ननरस-लघुगैः स्वरैर् अपराजिता ॥ 99 ॥
(L-L-L, L-L- L, H- L- H, L-L-H,L,H)

ननरसेति । नगणौ रगण-सगणौ लघु-गुरू च यदि भवेतां यतिश् च सप्तभिस् तर्ह्य्


अपराजिता-छन्दः ॥ 99 ॥

ta bha ja ja gu gu
ज्ञेया वसन्ततिलका तभजा जगौ गः ॥ 100 ॥
(H-H- L, H- L-L,L-H-L, L-H- L, H, H)

इयम् उद्धर्षिणीति सिंहोद्धत्तेति मधुमाधवीति च क्वचित् ।

ज्ञेयेति । तगणो भगणो जगण-युगलं गुरु-युगलं च यत्र स्यात् तद् वसन्ततिलका-छन्दः ।


केचिद् एतत् क्लीवम् आहुः ॥ 100 ॥
na na bha na la gu
ननभनलग् इति प्रहरणकलिका ॥ 101 ॥
(L-L- L, L- L-L, H- L-L, L-L-L,L,H)

ननभनेति । नगण-द्वयं भगण-नगणौ लघु-गुरू चैते यत्र स्युस् तत्


प्रहरणकलिका-छन्दः ॥ 101 ॥

ma ta na ma gu gu
मस्तो नो मो गौ यदि गदिता वासन्तीयम् ॥ 102 ॥
(H-H- H, H- H- L, L- L-L,H-H-H, H,H)

मस्त इति । मगण-तगणौ नगण-मगणौ गुरू च यत्र स्यातां तद् वासन्ती-छन्दः ॥ 102 ॥

ma sa ma bha gu gu
द्विः-सप्त-च्छिदि लोला म्सौ म्भौ गौ चरणे चेत् ॥ 103 ॥
(H- H-H, L- L-H,H- H- H, H- L-L, H,H)

द्विसप्तेति । मगण-सगणौ मगण-भगणौ गुरू च यत्र स्यातां सप्तभिः सप्तभिश् च


विच्छेदस् तल् लोला-छन्दः ॥ 103 ॥

bha ja sa na gu gu
इन्दुवदना भजसनैः सगुरु-युग्मैः ॥ 104 ॥
(H-L-L,L-H- L, L-L-H, L-L-L, H, H)

इन्द्व् इति । यत्र भगण-जगण-सगण-नगणाः स्युर् गुरु-युग्मं च तद् इन्दुवदना-छन्दः


|| 104 ||
na na ta ta gu gu
स्वर-भिदि यदि नौ तौ च नान्दीमुखी गौ ॥ 105 ॥
(L- L- L, L-L-L, H- H- L, H- H-L, H, H)

वसन्तोऽयम् इत्य् अन्ये ।

स्वरेति । यत्र नगणयोस् तगणयोश् च युगलं गुरु-युगलं च स्यात् सप्तभिर् यतिस् तन्
नान्दीमुखी-छन्दः ॥ 105 ॥

sa ja sa ya la gu
सजसा य्लगाश् च वसुधा सपञ्च-ग्रहैः ॥106 ॥
(L-L-H, L-H- L, L-L-H, L- H- H, L, H)

सजसा इति । यत्र सगण-जगणौ सगण-यगणौ लघु-गुरू च स्यातां तद् वसुधा-छन्दः ॥


106 ||

sa bha na ya gu gu
युग-दिग्भिः कुटिलम् इति मतं स्भौ न्यौ गौ ॥ 107 ॥
(L-L- H, H- L-L, L-L-L, L-H- H, H, H)

युगेति । सगण-भगणौ नगण-यगणौ गुरू च यत्र स्यातां चतुर्भिर् दशभिश् च यतिर्


भवेत् तत् कुटिल-च्छन्दः ॥ 107 ॥

पञ्चदशाक्षरातिशक्वरी, यथा –

गु
द्वि-हत-हय-लघुर् अथ गिति शशिकला ॥ 108 ॥
(14 L, H)
पञ्चदशाक्षरेति द्विहतेति । चतुर्दश-लघवो गुरुश् चैको यत्र स्युस् तच् छशिकला-छन्दः
|| 108 ||

gu
srag iha bhavati rasa-navaka-yatir iyam || 109 ||
(14 L, H)

स्रग् इति । षड्भिर् नवभिश् च यतिश् चेद् भवति तर्हि शशिकलैव स्रक्-छन्दः ॥ 109 ॥

गु
वसु-मुनि-यतिर् इह गुणमणिनिकरः ॥ 110 ॥
(14 L, H)

वसु-मुनीति । अष्टभिः सप्तभिश् च यतिश् चेद् भवति तर्हि गुणमणिनिकरो’ पि सैव भवति

|| 110 ||

na na ma ya ya
ननमयय-युतेयं मालिनी भोगि-लोकैः ॥ 111 ॥
(L-L- L, L-L- L, H-H- H, L-H- H, L- H-H)

ननमयेति । नगण-द्वयेन मगणेन यगण-द्वयेन च मालिनी-छन्दः । अष्टभिः


सप्तभिश् च यतिर् इत्य् अर्थः ॥ 111 ॥

na ja bha ja ra
bhavati najau bhajau ra-sahitau prabhadrakam || 112 ||
(L- L-L, L-H- L, H- L-L, L-H- L, H- L-H)
सुकेशरम् इत्य् अन्ये

भवतीति । नगण-जगण-भगण-जगण-रगणैः प्रभद्रक-च्छन्दः ॥ 112 ॥

sa ja na na ya
सजना नयौ शर-दश-यतिर् इयम् एला ॥ 113 ॥
(L-L-H, L-H- L, L- L-L, L-L-L,L-H-H)

सजना इति । यत्र सगण-जगणौ नगण-द्वयं यगणश् चैते भवन्ति तद् एला-छन्दः ।
पञ्चभिर् दशभिश् च तस्मिन् यतिर् भवेत् ॥ 113 ॥

गु
एक-न्यूनौ विद्युन्माला पादौ चेल् लीलाखेलः ॥ 114 ॥
(15 H)

एक-न्यूनाव् इति । पञ्चदशभिर् गुरुभिर् लीलाखेल-च्छन्दः ॥ 114 ॥

na sa na ra ra
विपिनतिलकं नसन-रेफ-युग्मैर् भवेत् ॥ 115 ॥
(L-L-L,L-L-H, L-L-L, H-L- H, H- L-H)

विपिनेति । नगण-सगणाभ्यां नगणेन रगण-युग्मेन च विपिनतिलक-च्छन्दः ॥ 115 ॥

ma ra ma ya ya
म्रौ मो यौ चेद् भवेतां सप्ताष्टकैश् चन्द्रलेखा ॥ 116 ॥
(H- H- H, H- L -H, H- H-H, L-H- H, L-H-H)
म्रौ म इति । मगण-रगण-मगण-यगण-युगलैश् चन्द्रलेखा-छन्दः । सप्तभिर्
अष्टभिश् च तत्र यतिर् इत्य् अर्थः ॥ 116 ॥

gu la ra ja gu la ra la gu
तूणकं समानिका-पद-द्वयं विनान्तिमम् ॥ 117 ॥
(H,L, H- L-H, L-H- L, H, L, H- L-H, L, H)

तूणकम् इति । गुरु-लघु-रगण-जगणैर् गुरु-लघु-रगण-लघु-गुरुभिश् च तूणक-


च्छन्दः ॥ 117 ॥

ma ma ma ya ya
चित्रा नाम च्छन्दश् चित्रं च त्रयो मा य-कारौ ॥ 118 ॥
(H-H-H, H- H- H, H-H- H, L- H- H, L- H-H)

चित्रेति । यत्र मगण-त्रयं यगण-द्वयं च स्यात् तच् चित्रा-छन्दः । चित्र-च्छन्दश् च तद्


eva kathyate || 118 ||

ta bha ja ja ra
छन्दो भवेत् तभजजइ रयुतैर् मृदङ्गकम् ॥ 119 ॥
(H- H- L, H- L-L, L-H- L, L-H- L, H-L-H)

छन्दो भवेद् इति । तगण-भगणाभ्यां जगण-युगेन रगणेन च मृदङ्गक-च्छन्दः


|| 119 ||

ra ra ta ya ya
चन्द्रकान्ताभिधा रौ त्यौ य-विरामे स्वराष्टौ ॥ 120 ॥
(H- L-H, H-L- H, H- H- L, L-H-H, L-H-H)
चन्द्रेति । रगण-द्वयेन तगणेन यगण-युगलेन च चन्द्रकान्ताभिधा-छन्दः ।
सप्तभिर् अष्टभिश् च तत्र यतिर् इत्य् अर्थः ॥ 120 ॥

sa ja sa sa ya
भवतः सजौ सस-युतौ वृषभस् ततो यः ॥ 121 ॥
(L- L-H, L-H- L, L-L-H, L-L-H, L-H-H)

भवत इति । सगण-जगणाभ्यां सगण-द्वयेन यगणेन च वृषभ-च्छन्दः ॥ 121 ॥

अथ षोडशाक्षराष्टिः, यथा –

gu la ra ja gu la ra ja
चित्रसङ्गम् ईरितं समानिका-पद-द्वयं तु ॥ 122 ॥
(H,L,H-L- H, L-H- L, H, L,H- L-H, L-H- L)

षोडशाक्षरेति चित्रेति । गुरु-लघु-रगण-जगणा यत्र द्विः पठितास् तच् चित्रसङ्ग-च्छन्दः


|| 122 ||

ja ra la gu ja ra la gu
प्रमाणिका पद-द्वयं वदन्ति पञ्चचामरम् ॥ 123 ॥
(L- H-L,H- L-H, L, H, L-H-L, H- L-H, L, H)

प्रमाणिकेति । जगण-रगण-लघु-गुरवो यत्र द्विः पठ्यन्ते तत् पञ्चचामर-च्छन्दो


द्वितीयम् ॥ 123 ॥
bha ra na na na gu
भ्र-त्रि-नगैः स्वरात् खम् ऋषभगजविलसितम् ॥ 124 ॥
( H- L- L, H- L- H, L- L- L, L- L-L,L-L-L,H)

गजतुरगविलसितम् इत्य् अन्ये ।

भ्र-त्रीति । भगण-रगणाभ्यां नगण-त्रिकेण गुरुणा च ऋषभ-गजविलसित-च्छन्दः ।


स्वरात् सप्तम-वर्णात् खं यतिर् भवति ॥ 124 ॥

bha sa ma ta na gu
भात् समतनगैर् अष्ट-च्छेदे स्याद् इह चकिता ॥ 125 ॥
(H- L-L, L-L- H, H- H- H, H- H- L, L- L-L, H)

भात् सेति । भगण-सगण-मगणैस् तगण-नगण-गुरुभिश् च चकिता-छन्दः । अष्टभिस्


तत्र च्छेदो यतिर् इत्य् अर्थः ॥ 125 ॥

ma bha na ma na gu
म्भौ नो म्नौ गो मदनललिता वेदैः षड्-ऋतुभिः ॥ 126 ॥
(H- H- H, H- L-L, L-L-L,H- H-H, L- L- L, H)

म्भौ न इति । मगण-भगण-नगणैर् मगण-नगण-गुरुभिश् च मदनललिता-छन्दः ।


चतुर्भिः षड्भिः षड्भिश् च तत्र यतिर् इत्य् अर्थः ॥ 126 ॥

na ja ra bha bha gu
नजरभभेन गेन च स्यान् मणिकल्पलता ॥ 127 ॥
(L-L-L, L- H- L, H-L-H, H- L-L,H- L-L,H)
नजरभेति । नगण-जगण-रगणैर् भगण-द्वयेन गुरुणा च मणिकल्पलता-छन्दः
|| 127 ||

ya ma na sa ra gu
यमौ नः स्रौ गश् चेत् प्रवरललितं नाम वृत्तम् ॥ 128 ॥
(L- H- H, H- H- H, L- L-L,L-L-H, H-L- H, H)

यमौ न इति। यगण-मगण-नगणैः सगण-रगण-गुरुभिश् च प्रवरललित-च्छन्दः


|| 128 ||

na ja bha ja ra gu
नजभजरैः सदा भवति वाणिनी ग-युक्तैः ॥ 129 ॥
(L-L-L, L-H- L, H- L-L, L-H-L,H-L- H, H)

नजभेति । नगण-जगणाभ्यां भगण-जगणाभ्यां रगण-गुरुभ्यां च वाणिनी-छन्दः ॥


129 ||

ल
द्वि-गुणित-वसु-लघुभिर् अचलधृतिर् इह ॥ 130 ॥
(16 L)

द्विगुणेति । यत्र षोडश-लघवः स्युस् तद् अचलधृति-च्छन्दः ॥ 130 ॥


bha bha bha bha bha gu
पञ्च-भकार-कृताश्व-गतिर् यदि चान्त्य-गुरुः ॥ 131 ॥17
(H- L- L, H-L- L, H-L- L, H- L-L,H- L-L, H)

पञ्चेति । यत्र पञ्च-भगणा गुरुश् च स्युस् तद् अश्वगति-च्छन्दः ॥ 131 ॥

na ja bha ja ta gu
गरुडरुतं नजौ भजतगा यदा स्युस् तदा ॥ 132 ॥
(L-L-L, L-H- L, H- L-L,L-H- L, H- H- L, H)

गरुडेति । नगण-जगणौ भगण-जगणौ तगण-गुरू च यत्र स्यातां तद् गरुडरुत-


च्छन्दः ॥ 132 ॥

सप्ताक्षरात्यष्टिः, यथा –

ya ma na sa bha lagu
रसइ रुद्रैश् छिन्ना यमनसभला गः शिखरिणी ॥ 133 ॥
(L-H- H, H- H- H, L-L-L, L- L- H, H- L-L,L,H)

सप्तदशाक्षरेति रसइ रुद्रैर् इति । यगण-मगण-नगणैः सगण-भगणाभ्यां लघु-


गुरुभ्यां च शिखरिणी-छन्दः । षड्भिर् एकादशभिश् च तत्र यतिर् इत्य् अर्थः ॥ 133 ॥

17
The readings available are not satisfactory, therefore I edited the text according to the reading found in the
छन्दोमञ्जरी: पञ्च-भकार-युताश्व-गतिर् यदि चान्त्य-गुरुः. The Vrindavan Research Institute edition reads:
पञ्च-भकार-कृताश्व-यतिर् यतिर् अन्त-गुरुः Commentary: yatra पञ्च-भगणा गुरुश् च स्युस् तद् यति-च्छन्दः ।
saptabhir yatiç ca. The Haridas Das edition reads: पञ्च-भकार-कृताश्वगतिर् यतिर् अन्त-गुरुः. Commentary: yatra
पञ्च-भगणा गुरुश् च स्युस् तद् अश्वगति-च्छन्दः.
bha ra na bha na la gu
दिङ्-मुनि-वंशपत्रपतितं भरनभनलगैः ॥ 134 ॥
(H- L-L, H-L-H, L-L-L, H- L-L, L- L-L, L, H)

वंशदलम् इत्य् अन्ये ।

दिङ्-मुनीति । भगण-रगण-नगण-भगणैर् नगण-लघु-गुरुभिश् च वंशपत्रपतित-


च्छन्दः । दशभिः सप्तभिश् च तत्र यतिः । दिङ्-मुनीति लुप्त-विभक्तिको निर्देशः ॥ 134 ॥

na ja bha ja ja la gu
यदि भवतो नजौ भजजला गुरु-नर्दटकम् ॥ 135 ॥
(L-L- L, L-H- L, H- L-L, L-H- L, L- H- L,L, H)

यदीति । नगण- जगण-भगणा जगण-द्वयं लघु-गुरू च यत्र स्युस् तन् नर्दटकम् इत्य्
anye || 135 ||

na ja bha ja ja la gu
हय ऋतु-सागरौ यति-युतं वद कोकिलकम् ॥136 ॥
(L-L-L,L- H-L,H- L-L, L-H- L, L- H-L,L, H)

हयेति । सप्तभिः षड्भिश् चतुर्भिश् च यतिश् चेत् तदा नर्दटकम् एव कोकिलकं वद कथय ।
vanakokilakam ity anye || 136 ||

ja sa ja sa ya la gu
जसौ जसयला वसु-ग्रह-यतिश् च पृथ्वी गुरुः ॥ 137 ॥
(L-H- L, L-L-H, L-H- L, L- L-H, L- H-H, L, H)
जसाव् इति । यत्र जगण-सगणौ द्विः पठितौ यगण-लघु-गुरवश् च ततः स्युस् तत् पृथ्वी-
छन्दः । अष्टभिर् नवभिश् च यतिर् इत्य् अर्थः ॥ 137 ॥

ma bha na ta ta gu gu
मन्दाक्रान्ताम्बुधि-रस-हयैर् मो भनौ तौ ग-युग्मम् ॥ 138 ॥18
(H- H- H, H- L- L, L-L- L, H- H- L, H- H- L, H, H)

मन्देति । यत्र मगण-भगण-नगणास् तगण-युगं गुरु-युगं च स्युस् तन् मन्दाक्रान्ता-


छन्दः । चतुर्भिः षड्भिः सप्तभिश् च तत्र यतिर् इत्य् अर्थः ॥ 138 ॥

ma bha na ra sa la gu
भाराक्रान्ता मभनरसला गुरुः श्रुति-षड्-ढयैः ॥ 139 ॥
(H- H- H, H- L- L, L-L-L,H- L-H, L-L-H, L, H)

भारेति । मगण-भगण-नगणइ रगण-सगणाभ्यां लघु-गुरुभ्यां च भाराक्रान्ता-


छन्दः । चतुर्भिः षड्भिः सप्तभिश् च तत्र यतिः ॥ 139 ॥

na sa ma ra sa la gu
नसमरसला गः षड्-वेदैर् हयैर् हरिणी मता ॥ 140 ॥
(L-L-L, L-L-H, H- H- H, H- L-H, L-L-H, L, H)

नसमेति । यत्र नगण-सगण-मगणा रगण-सगण-लघु-गुरवश् च भवन्ति तद्


धरिणी-छन्दः । षड्भिश् चतुर्भिः सप्तभिश् च तत्र यतिः ॥ 140 ॥

18
मन्दाक्रान्ताम्बुधि-रस-हयैर् म्भौ नतौ ताद् ग-युग्मम् ॥ 138 ॥
ma bha na ma ya lagu
वेदर्त्व्-अश्वैर् मभनमयला गश् चेत् तदा हारिणी ॥ 141 ॥
(H- H- H, H- L- L, L-L- L,H- H- H, L-H- H,L,H)

वेदेति । यत्र मगण-भगण-नगण-मगण-यगणा लघु-गुरू च भवन्ति चतुर्भिः


षड्भिः सप्तभिश् च यतिस् तद् धारिणी-छन्दः ॥ 141 ॥

na ja bha ja bha la gu
समदविलासिनी नजभजैर् भ्लगैर् इन-शरैः ॥ 142 ॥
(L-L-L, L-H-L,H- L-L, L- H- L, H-L-L, L, H)

समदेति । यत्र नगण-जगण-भगणा जगण-भगणौ लघु-गुरू च भवन्ति द्वा-


दशभिः पञ्चभिश् च यतिस् तत् समदविलासिनी-छन्दः ॥ 142 ॥

sa sa ja bha ja gu gu
ससजा भजगा गुरुर् द्रुता भुवि दशाश्व-भिन्ना ॥ 143 ॥
(L-L-H, L-L-H, L-H- L, H- L-L, L-H-L, H, H)

ससेति । यत्र सगण-द्वयं जगण-भगण-जगणा गुरू चैते भवन्ति तद् द्रुता-छन्दः ।


दशभिः सप्तभिश् च तत्र यतिः ॥ 143 ॥

अष्टादशाक्षरा धृतिः, यथा –

ma ta na ya ya ya
स्याद् भूतर्त्व्-अश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ॥ 144 ॥
(H- H- H, H- H- L, L-L-L,L-H-H,L-H- H, L-H- H)
अष्टादशाक्षरेति स्याद् भूतेति | यत्र मगण-तगण-नगणा यगणाश् च त्रयः स्युस् तत्
कुसुमितलतावेल्लिता-छन्दः । पञ्चभिः षड्भिः सप्तभिश् च यत्र विच्छेदः स्याद् इत्य् अर्थः
|| 144 ||

na ja bha ja ra ra
नजभजरास् तु रेफ-सहिताः शिवैर् हयैर् नन्दनम् ॥ 145 ॥
(L-L-L, L-H- L, H-L- L, L-H- L, H- L-H, H- L-H)

नजभेति । नगण-जगण-भगणा जगणो रगण-द्वयं च यदि भवन्त्य् एकादशभिः


सप्तभिश् च यतिस् तदा नन्दन-च्छन्दः ॥ 145 ॥

na na ra ra ra ra
इह ननर-चतुष्क-सृष्टं तु नाराचम् आचक्षते ॥ 146 ॥
(L-L-L, L-L-L, H-L- H, H- L- H, H-L-H, H-L-H)

इह ननेति । नगण-युगलेन रगण-चतुष्केण च नाराच-च्छन्दः ॥ 146 ॥

na na ra ra ra ra
दश-वसु-विरतिर् ननौ रैश् चतुर्भिर् युतौ चेल् लता ॥ 147 ॥
(L-L- L, L- L-L,H- L-H, H- L-H, H- L-H, H-L-H)

दशेति । दशभिर् अष्टभिश् च यति- कल्पने नाराच एव लता-छन्दः ॥147 ॥


na na ra ra ra ra
try-adhika-दश-यतिर् ननौ रौ भवेतां ररौ तारका ॥ 148 ॥
(L- L-L, L-L- L, H- L-H, H- L-H, H- L-H, H-L-H)

try-adhiketi | trayo-दशभिर् यति-कल्पने नाराच एव तारका-छन्द इत्य् अर्थः ॥ 148 ॥

ma sa ja sa ta sa
मः सो जः सतसा दिनेश ऋतुभिः शार्दूलललितम् ॥ 149 ॥
(H- H- H,L-L-H, L-H-L, L-L-H, H- H-L,L-L-H)

मः सो ज इति । मगण-सगण-जगणाः सगण-तगण-सगणाश् च यत्र भवन्ति द्वा-दशभिः


षड्भिश् च यत्र विश्रामस् तच् छार्दूलललित-च्छन्दः ॥ 149 ॥

ma bha na ya ya ya
म्भौ न्यौ यौ चेद् युग-मुनि-मुनिभिः स्यात् तदा चित्रलेखा ॥ 150 ॥
(H- H- H, H- L-L, L-L- L, L-H- H, L-H- H, L-H-H)

म्भौ न्याव् इति । यत्र मगण-भगण-नगणा यगण-त्रयं च भवन्ति चतुर्भिः सप्तभिः


सप्तभिश् च यतिस् तच् चित्रलेखा-छन्दः ॥ 150 ॥

ra sa ja ya bha ra
र्सौ जयौ भर-संयुताव् ऋतु-बाणाश्वैर् हरकृन्तनम् ॥ 151 ॥
(H- L-H, L-L- H, L-H-L, L-H-H, H- L-L,H- L-H)

र्सौ जेति । यत्र रगण-सगणौ जगण-यगणौ भगण-रगणौ च स्यातां षड्भिः पञ्चभिः


सप्तभिश् च यतिस् तद् धरकृन्तन-च्छन्दः ॥ 151 ॥
ऊन-विंशत्य्-अक्षरातिधृतिः, यथा –

ya ma na sa ra ra gu
रसर्त्व्-अश्वैर् य्मौ न्सौ रर-गुरु-युतौ मेघविस्फूर्जिता स्यात् ॥ 152 ॥
(L-H- H, H- H- H, L-L- L, L- L-H, H- L- H, H- L-H, H)

ऊन-विंशत्य्-अक्षरेति रसर्त्वेति । यगण-मगणौ नगण-सगणौ रगण-द्वयं गुरुश् चैते


यत्र स्युः षड्भिः सप्तभिश् च यतिस् तन् मेघविस्फूर्जिता-छन्दः ॥ 152 ॥

ya ma na sa ta ta gu
भवेत् सैव च्छाया त-युग-ग-युता स्याद् द्वा-दशान्ते यदा ॥ 153 ॥
(L- H- H, H- H-H,L- L-L, L- L-H, H- H- L, H-H- L, H)

भवेद् इति । यत्र यगण-मगणौ नगण-सगणौ तगण-द्वयं गुरुश् चैते स्युस् तच् छाया-
छन्द इत्य् अर्थः ॥ 153 ॥

ma sa ja sa ta ta gu
सूर्याश्वैर् यदि मः सजौ सततगाः शार्दूलविक्रीडितम् ॥ 154 ॥
(H- H-H, L-L- H, L-H- L,L-L-H, H-H-L,H-H-L,H)

सूर्येति । यत्र मगण-सगणौ जगण-सगणौ तगण-द्वयं गुरुश् चैते स्युर् द्वा-दशभिः


सप्तभिश् च यतिस् तच् छार्दूलविक्रीडित-च्छन्दः ॥ 154 ॥

ma ra bha na ya na gu
म्रौ भ्नौ यो नो गुरुश् चेत् स्वर-मुनि-करणैर् आह सुरसाम् ॥ 155 ॥
(H- H- H, H- L-H, H- L-L, L-L- L, L-H- H, L- L-L, H)
म्रौ म्नाव् इति । यत्र मगण-रगणौ भगण-नगणौ यगण-नगण-गुरवश् चैते
भवन्ति सप्तभिः सप्तभिः पञ्चभिश् च यतिस् तत् सुरसा-छन्दः ॥ 155 ॥

ma gu gu na na ta ta gu gu
मो गौ नौ तौ गौ शर-हय-तुरगैः फुल्लदाम प्रसिद्धम् ॥ 156 ॥
(H- H- H, H, H, L-L- L, L-L-L, H- H- L, H-H- L, H, H)

मो गाव् इति । मगणो गुरु-द्वयं नगण-द्वयं तगण-द्वयं पुनर् गुरु-द्वयं च यत्र


स्यात् पञ्चभिः सप्तभिः सप्तभिश् च यतिस् तत् फुल्लदाम-च्छन्दः ॥ 156 ॥

ra bha ja ta ta ta gu
र्भौ जतौ तस् त-गुरुकौ यदा दिग्-ग्रह-च्छेद-भाग् वल्लकी ॥ 157 ॥
(H- L-H, H- L- L, L-H- L, H- H- L, H- H- L, H- H-L,H)

र्भौ जेति । रगण-भगण-जगणास् तगण-त्रयं गुरुश् च यत्र भवन्ति दशभिर् नवभिश्


च यतिस् तद् वल्लकी-छन्दः ॥ 157 ॥

विंशत्य्-अक्षरा कृतिः, यथा –

ma ra bha na ya bha la gu
ज्ञेया सप्ताश्व-षड्भिर् मरभनयभला गश् चेत् सुवदना ॥ 158 ॥
(H- H- H, H-L- H, H- L-L, L- L-L, L-H- H, H- L-L,L,H)
विंशत्य्-अक्षरेति ज्ञेयेति । यत्र मगण-रगण-भगण-नगण-यगण-भगणा लघु-गुरू च
भवन्ति तत् सुवदना-छन्दः । सप्तभिः सप्तभिः षड्भिश् च तत्र यतिर् इत्य् अर्थः ॥ 158 ॥

sa ja ja bha ra sa la gu
सजजा भरौ सलगा यदा गदिता तदा किल गीतिका ॥ 159 ॥
(L-L-H, L- H- L,L-H- L, H-L-L,H- L-H, L-L-H,L,H)

सजजा इति । सगणो जगण-द्वयं भगण-रगणौ सगण-लघु-गुरवश् चैते यत्र भवन्ति


तद् गीतिका-छन्दः ॥ 159 ॥

ra ja ra ja ra ja gu la
त्री रजौ गलौ भवेद् इहेदृशेन लक्षणेन वृत्त-नाम ॥ 160 ॥
(H-L-H, L-H- L, H-L- H,L-H-L, H-L-H, L- H-L, H,L)

त्री रजाव् इति । यत्र रगण-जगणौ त्रिर् उक्तौ गुरु-लघू च स्यातां तद् वृत्त-च्छन्दः ॥ 160 ॥

ya ma na na ta ta gu gu
रसाश्वाश्वैः शोभा यमननततगा गश् च विद्भिर् निरुक्ता ॥ 161 ॥
(L-H-H, H- H-H, L-L-L, L-L-L,H- H- L, H-H- L, H, H)

रसाश्वेति । यत्र यगण-मगणौ नगण-द्वयं तगण-द्वयं गुरु-द्वयं चैते भवन्ति


षड्भिः सप्तभिः सप्तभिश् च यतिः स्यात् तच् छोभा-छन्दः ॥ 161 ॥

एक-विंशत्य्-अक्षरा प्रकृतिः, यथा –


ma ra bha na ya ya ya
म्रभ्नैर् यानां त्रयेण त्रि-मुनि-यति-युता कीर्तिता स्रग्धरेयम् ॥ 162 ॥ 19
(H- H- H, H- L-H,H- L- L, L- L-L,L-H- H,L-H- H, L- H-H)

एक-विंशत्य्-अक्षरेति म्रभ्नैर् इति । मगण-रगण-भगण-नगणैस् त्रिभिर् यगणैश् च


स्रग्धरा-छन्दः । तत्र सप्तक-त्रयेण यतिः स्यात् ॥ 162 ॥

na ja bha ja ja ja ra
नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः ॥ 163 ॥
(L-L-L, L-H- L, H- L-L,L-H- L,L-H- L,L-H- L,H-L-H)

siddhir iti sindhukam iti ca kvacit |

नजभेति । नगण-जगण-भगणास् त्रयो जगणा रगणश् च यत्र स्युस् तत् सरसी-छन्दः


|| 163 ||

द्वा-विंशत्य्-अक्षराकृतिः, यथा –

ma ma gu gu na na na na gu gu
मौ गौ नाश् चत्वारो गो गो वसु-भुवन-यतिर् इह भवति हंसी ॥ 164 ॥
(H- H- H, H-H-H, H, H, L-L- L, L-L- L, L-L-L, L-L-L, H, H)

द्वा-विंशत्य्-अक्षरेति मौ गाव् इति | यत्र मगण-द्वयं गुरु-द्वयं नगण-चतुष्टयं


पुनर् गुरु-द्वयं च स्याद् अष्टभिश् चतुर्दशभिश् च यतिस् तद् धंसी-छन्दः ॥ 164 ॥

19
म्रभ्नैर् यानां त्रयेण त्रि-मुनि-यति-युता स्रग्धरा कीर्तितेयम्
bha ra na ra na ra na gu
भ्रौ नरना रनाव् अथ गुरुर् दिग्-अर्क-विरमं हि भद्रकम् इदम् ॥ 165 ॥ 20
(H- L-L,H- L-H,L- L- L, H- L- H,L- L-L,H- L- H, L- L- L, H)

भ्रौ नेति । यत्र भगणस् ततो रगण-नगणौ त्रिः पठितौ गुरुश् चैकस् तद् भद्रक-
च्छन्दः । दशभिर् द्वा-दशभिश् च तत्र यतिर् इत्य् अर्थः ॥ 165 ॥

bha bha bha bha bha bha bha gu


सप्त-भकार-युग् एक-गुरुर् गदितेयम् उदारतरा मदिरा ॥ 166 ॥
(H-L- L, H-L- L, H-L- L, H- L-L, H-L-L, H- L-L,H- L-L, H)

सप्तमेति । सप्तभिर् भगणैर् गुरुणा च मदिरा-छन्दः ॥ 166 ॥

sa ja ta sa sa ra ra gu
सजताः ससौ ररौ गः फणि-तुरङ्ग-हयैः स्यान् महास्रग्धराख्या ॥ 167 ॥
(L-L-H, L-H- L, H- H- L, L- L-H, L- L-H, H- L-H, H- L- H, H)

सजता इति । सगण-जगण-तगणैर् सगण-द्वयेन रगण-द्वयेन गुरुणा च


महास्रग्धरा-छन्दः । अष्टभिः सप्तभिः सप्तभिश् च तत्र यतिर् इत्य् अर्थः ॥ 167 ॥

ma sa ra sa ta ja na gu
लालित्यं भुजगेन्द्रेण भाषितम् एतच् चेन् मसरस्तजनगवः ॥ 168 ॥
(H-H-H, L-L-H, H-L- H,L-L-H, H- H- L, L-H-L, L-L-L, H)

लालित्यम् इति । मगण-सगण-रगण-सगणास् तगण-जगण-नगण-गुरवश् च यदि भवन्ति


तल् लालित्य-च्छन्दः ॥ 168 ॥
20
भ्रनरना रनाव् अथ गुरुर् दिग्-अर्क-विरमं हि भद्रकम् इदम्
त्रयो-विंशत्य्-अक्षरा विकृतिः, यथा –

na ja bha ja bha ja bha la gu


नजभजभा जभौ लघु-गुरू बुधैर् निगदितेयम् अद्रितनया ॥ 169 ॥
(L-L-L, L-H- L, H- L- L, L-H- L, H- L-L,L-H-L, H- L-L, L,H)

त्रयो-विंशत्य्-अक्षरेति नजेति । यत्र नगण-जगण-भगण-जगण-भगणा जगण-भगणौ


लघु-गुरू च भवन्ति तद् अद्रितनया-छन्दः ॥ 169 ॥

na ja bha ja bha ja bha la gu


यदि ह नजौ भजौ भ्जभलगास् तदाश्वललितं हरार्क-यति-युक् ॥ 170 ॥
(L-L-L, L-H- L, H- L- L, L-H- L, H- L-L,L-H- L, H-L- L, L, H)

यदि हेति । नगण-जगण-भगणा जगण-भगण-जगणा भगण-लघु-गुरवश् च यत्र


स्युस् तद् अश्वललित-च्छन्दः । एकादशभिर् द्वा-दशभिश् च यतिर् इत्य् अर्थः ॥ 170 ॥

ma ma ta na na na na la gu
मत्ताक्रीडं मौ त्नौ नौ न्लौ गिति भवति वसु-शर-दश-यति-युतम् ॥ 171 ॥
(H- H- H, H- H- H, H- H- L, L- L-L, L- L-L, L-L- L, L- L-L, L, H)

मत्तेति । यत्र मगण-द्वयं तगणो नगण-चतुष्टयं लघुर् गुरुश् च भवति तन्


मत्ताक्रीड-च्छन्दः । अष्टभिः पञ्चभिर् दशभिश् च तस्मिन् यतिर् इत्य् अर्थः ॥ 171 ॥

चतुर्-विंशत्य्-अक्षरा संस्कृतिः, यथा –


bha ta na sa bha bha na ya
भूत-मुनीनैर् यतिर् इह भतनाः स्भौ भनयाश् च यदि भवति तन्वी ॥ 172 ॥
(H- L- L, H-H- L, L-L-L, L-L-H, H- L-L, H- L- L, L- L- L,L- H-H)

चतुर्-विंशत्य्-अक्षरेति भूत-मुनीति । यत्र भगण-तगण-नगणाः सगणो भगण-द्वयं


नगण-यगणौ चैते भवन्ति पञ्चभिः सप्तभिर् द्वा-दशभिश् च यतिः स्यात् तत् तन्वी-
छन्दः ॥ 172 ॥

पञ्च-विंशत्य्-अक्षराभिकृतिः, यथा –

bha ma sa bha na na na na gu
क्रौञ्चपदा भ्मौ स्भौ ननना न्गाव् इषु-शर-वसु-मुनि-विरतिर् इह भवेत् ॥ 173 ॥
(H- L- L, H- H- H, L-L-H, H-L-L, L-L- L, L -L-L, L-L-L, L-L- L, H)

पञ्च-विंशत्य्-अक्षरेति क्रौञ्चेति । यत्र भगण-मगणौ सगण-भगणौ चत्वारो नगणा


गुरुश् चैते स्युः पञ्चभिः पञ्चभिर् अष्टभिः सप्तभिश् च यतिस् तत् क्रौञ्चपदा-छन्दः
|| 173 ||

षड्-विंशत्य्-अक्षरोत्कृतिः, यथा –

ma ma ta na na na ra sa la gu
वस्व्-ईशाश्वैश् छेदोपेतं ममतनन-युग-रसलगैर् भुजङ्गविजृम्भितम् ॥ 174 ॥
(H-H-H, H- H- H,H-H- L, L-L-L, L- L-L, L-L-L, H- L- H, L- L-H, L, H)

षड्-विंशत्य्-अक्षरेति वस्व्-ईशेति । यत्र मगण-द्वयं तगणो नगण-त्रयं रगण-सगणौ


लघु-गुरू चैते भवन्ति तद् भुजङ्गविजृम्भित-च्छन्दः । अष्टभिर् एकादशभिः सप्तभिश्
च तत्र यतिः ॥ 174 ॥
ma na na na na na na sa gu gu
मो नाः षट्-सगुग् इति यदि नव-रस-रस-शर-यति-युतम् अपवाहाख्यम् ॥ 175 ॥
(H- H- H, L-L-L, L- L-L, L-L- L, L-L-L, L-L- L, L- L-L, L- L-H, H, H)

एतानि पञ्च-सप्तत्य्-अधिक-शत-च्छन्दांसि ।

मो ना इति । यत्र मगणो नगण-षट्कं सगणो गुरु-युग्मं च भवति तद् अपवाह-


च्छन्दः । नवभिः षड्भिः षड्भिः पञ्चभिश् च तत्र यतिः ॥ 175 ॥

अथ दण्डकाः –

na na ra ra ra ra ra ra ra
यदि ह न-युगलं ततः सप्त-रेफास् तदा चण्डवृष्टिप्रपातो भवेद् दण्डकः ॥ 176 ॥
(L-L- L, L- L-L, H- L-H, H-L- H, H- L-H, H- L- H, H-L-H,H- L-H, H-L-H)

अथ दण्डका व्याख्यायन्ते यदि हेति । नगण-द्वयेन रगण-सप्तकेन च चण्डवृष्टिप्रपातो


नाम दण्डकः ॥ 176 ॥

na na ra ra ra ra ra ra ra ra
प्रतिचरण-विवृद्ध-रेफाः स्युर् अर्णार्णव-व्याल-जीमूत-लीलाकरोद्दाम-शङ्खादयः
(L-L-L, L-L- L,H- L- H, H- L- H, H- L-H, H-L- H,H-L-H,H-L-H, H-L- H, H- L-H)
|| 177-183 ||

प्रतिचरणेति । न-द्वय-रेफ-सप्तकानन्तरम् एकैक-रेफ-वृद्धौ सत्यां क्रमाद् अर्णादि-


नामानः सप्त-दण्डका भवन्तीत्य् अर्थः । आदि-पदात् पञ्च-दशभी रेफैर् अम्बुजो नाम
दण्डकः । एकोन-सहस्राक्षरो यावत् पादो भवेत् तावद् यथेष्टं कल्पिताभिधाना दण्डका
भवन्ति   | अभिधान-कल्पना चेयम् – आराम-सङ्ग्राम-सुराम-वैकुण्ठ-सोत्कण्ठ-सार-
कासारेत्य्-आद्याः । यद् उक्तम् ‘एकोन-सहस्राक्षर-पर्यन्ता दण्डकाङ्घ्रयः प्रोक्ताः । वर्ण-
त्रिक-गण-वृद्ध्या न-द्वितयाद्या महा-मतिभिः’ इति ॥ 177-183 ॥
na na ya ya ya ya ya ya ya
प्रचितक-समभिधो धीर-धीभिः स्मृतो दण्डको न-द्वयाद् उत्तरैः सप्तभिर् यैः
(L-L-L, L- L-L, L-H- H, L- H- H, L-H- H, L-H- H, L-H- H, L-H- H, L-H- H)
|| 184 ||

नगण-द्वयेन यगण-सप्तकेन च प्रचितकाख्यो दण्डक इत्य् अर्थः ॥ 184 ॥

गु ल …
यत्र दृश्यते गुरोः परो लघुः क्रमात् स कथ्यते बुधैर् अशोकपुष्पमञ्जरीति ॥ 185 ॥

एवं नियत-वर्ण-पादान् दण्डकान् उक्त्वाथानियत-वर्ण-पादांस् तान् आह – यत्र दृश्यत इत्य्-


आदिभिः । क्रमेण गुरु-लघ्वोर् यादृच्छिके निवेशेऽशोकपुष्पमञ्जरी नाम दण्डक इत्य् अर्थः
|| 185 ||

sa sa sa sa sa sa sa sa sa
सगणः सकलः खलु यत्र भवेत् तम् इह प्रवदन्ति बुधाः कुसुमस्तवकम् ॥ 186 ॥

सगण इति । अनियतैः सगणैः कुसुमस्तवक-नामको दण्डक इत्य् अर्थः ॥ 186 ॥

ra ra ra ra ra ra ra ra ra
यत्र रेफः परं स्वेच्छया गुम्फितः संस्मृतो दण्डको मत्तमातङ्गलीलाकरः
|| 187 ||

यत्र रेफ इति । अनियतै रगणैर् मत्तमातङ्गलीलाकरो नाम दण्डक इत्य् अर्थः ॥ 187 ॥
ल गु …
लघुर् गुरुर् निजेच्छया यदा निवेश्यते तदैष दण्डको भवत्य् अनङ्गशेखरः ॥ 188 ॥
इति त्रयो-दश दण्डकाः ।

लघुर् इति । लघु-गुर्वोः क्रमाद् ऐच्छिके निवेशे सत्य् अनङ्गशेखराख्यो दण्डक इत्य् अर्थः
|| 188 ||

इति श्री-विद्याभूषण-विरचिते छन्दः-कौस्तुभे भाष्ये सम-वृत्त-व्याख्याने द्वितीय-प्रभा


|

इत्थं चाष्टाशीत्य्-अधिक-शत-संख्यानीमानि ॥ 189 ॥

इति च्छन्दः-कौस्तुभे वर्ण-च्छन्दसि सम-वृत्ते द्वितीया प्रभा ।

तृतीया प्रभा – अर्ध-सम-वृत्त-च्छन्दांसि

अथार्ध-समम् उदाह्रियते –

sa sa sa la gu bha bha bha gu gu


विषमे यदि सौ सलगा दले भौ युजि भाद् गुरु-काव् उपचित्रम् ॥ 1 ॥
(L-L-H, L-L- H, L-L-H, L,H) (H- L-L, H- L-L, H-L-L, H, H)

द्विः पाठात् पद्य-पूर्तिः ।

अथार्ध-सम-वृत्तानि क्रम-प्राप्तानि वक्तुम् आरभतेऽथार्ध-समम् इति । विषमे यदीति ।


विषमे प्रथमे पादे यदि सगण-त्रयं लघु-गुरू चैते भवन्ति युजि द्वितीये पादे
भगण-त्रयं गुरु-द्वयं च स्याद् इति दले पूर्वार्धे लक्षणम् । एतद् एव परार्धेऽपि
भवेद् अर्ध-सम-वृत्त-प्रस्तावात् । अत उक्तं द्विः पाठात् पद्य-पूर्तिर् इति । एवं सर्वत्र
ज्ञेयम् । तदोपचित्रं नाम च्छन्दः ।

la labha bha gu gu bha bha bha gu gu


विषमे प्रथमाक्षर-हीनं दोधकम् एव हि वेगवती स्यात् ॥ 2 ॥
(L,L,H- L- L, H- L-L, H, H) (H-L-L, H- L- L, H-L-L,H, H)

विषम इति । विषमे प्रथमे तृतीये च पादे लघु-द्वयं भगण-द्वयं गुरु-द्वयं च


भवन्ति द्वितीये चतुर्थे च भगण-त्रयं गुरु-द्वयं च स्यात् तदा वेगवती-छन्दः ॥ 2 ॥

lalabha bha ra na bha bha ra


अयुजि प्रथमेन विवर्जिताद् द्रुतविलम्बिततो हरिणप्लुता ॥ 3 ॥
(L,L,H-L- L, H-L- L,H-L-H) (L-L-L, H- L-L, H- L-L,H-L-H)

अयुजीति । अयुजि प्रथमे तृतीये च लघु-द्वयं भगण-द्वयं रगणश् च स्याद् द्वितीये


चतुर्थे च नगणो भगण-द्वयं रगणश् च स्यात् तर्हि हरिणप्लुता-छन्दः ॥ 3 ॥

sa sa ja gu gu sa bha ra ya
विषमे ससजा गगौ समे चेत् सभराद् यः किल मालभारिणी स्यात् ॥ 4 ॥
(L-L-H, L-L-H, L-H- L, H, H) ( L-L-H, H- L-L, H-L-H, L-H- H)

विषमे ससेति । प्रथम-तृतीययोः सगण-द्वयं जगणो गुरु-द्वयं च स्याद् द्वितीय-


तुर्ययोस् तु सगण-भगणौ रगण-यगणौ च स्यातां तर्हि मालभारिणी-छन्दः ॥ 4 ॥

bha bha bha gu gu na ja ja ya


भ-त्रयम् ओज-गतं गुरुकौ चेद् युजि च नजौ ज्य-युतौ द्रुतमध्या ॥ 5 ॥
(H- L- L, H- L- L, H- L-L, H, H) (L-L-L, L-H- L, L-H- L, L-H-H)
भत्रयम् इति । भगण-त्रयं गुरु-युगलं च यद्य् ओज-गतं प्रथम-तृतीय-पाद-गतं
स्याद् युजि द्वितीये चतुर्थे च पादे नगणो जगण-द्वयं यगणश् च भवेत् तदा द्रुतमध्या-
छन्दः ॥ 5 ॥

ta ja ra gu ma sa ja gu gu
ओजे त-परौ जरौ गुरुश् चेन् म्सौ ज्गौ ग्भद्रविराड् भवेद् अनोजे ॥ 6 ॥
(H-H-L,L-H- L,H- L-H, H) (H- H- H, L- L-H, L- H- L,H,H)

ओजेति । ओजे प्रथमे तृतीये च पादे तगण-जगण-रगण-गुरवः स्युर् अनोजे द्वितीये चतुर्थे
च मगण-सगणौ जगणो गुरू च स्यातां तदा भद्रविराट्-छन्दः ॥ 6 ॥

sa ja sa gu bha ra na gu gu
विषमे सजौ सगुरु-युक्तौ केतुमती समे भरनगाद् गुः ॥ 7 ॥
(L-L-H, L-H- L, L-L- H, H) (H-L-L,H- L-H, L- L-L, H, H)

विषमे सजाव् इति । प्रथम-तृतीययोः सगण-जगणौ सगण-गुरू च स्यातां द्वितीय-


चतुर्थयोस् तु भगण-रगण-नगणा गुरु-युग्मं च स्युस् तदा केतुमती-छन्दः ॥ 7 ॥

ta ta ja gugu ja ta ja gu gu
आख्यानकी तौ ज-गुरू ग ओजे जताव् अनोजे ज-गुरू गुरुश् चेत् ॥ 8 ॥
(H-H- L, H- H- L, L-H- L,H,H)(L-H-L,H-H- L,L-H- L, H, H)

आख्यानकीति । प्रथम-तृतीययोस् तगण-द्वयं जगणो गुरु-द्वयं च स्याद् द्वितीय-


चतुर्थयोस् तु जगणस् तगणो जगणो गुरु-द्वयं च भवति तदाख्यानकी-छन्दः ॥ 8 ॥
ja ta ja gu gu ta ta ja gu gu
जतौ जगौ गो विषमे समे स्यात् तौ ज्गौ ग एषा विपरीत-पूर्वा ॥ 9 ॥
(L-H- L, H- H- L, L-H- L, H, H) (H- H- L,H-H-L,L-H-L,H, H)

जताव् इति । प्रथम-तृतीययोर् जगण-तगणौ जगणो गुरू चैते भवन्ति द्वितीय-चतुर्थयोस् तु


तगण-युगलं जगणो गुरु-द्वयं च स्यात् तदा विपरीताख्यानकी-छन्दः ॥ 9 ॥

na na ra la gu na ja ja ra
अयुजि ननरला गुरुः समे यद् अपरवक्त्रम् इदं नजौ जरौ ॥ 10 ॥
(L-L-L,L-L-L,H-L-H, L, H) (L- L-L, L-H- L, L- H- L, H-L-H)

अयुजीति । प्रथमे तृतीये च नगण-द्वयं रगणो लघुर् गुरुश् च भवति द्वितीये चतुर्थे च
नगणो जगण-द्वयं रगणश् च स्यात् तर्ह्य् अपरवक्त्र-च्छन्दः ॥ 10 ॥

na na ra ya na ja ja ra gu
अयुजि न-युग-रेफतो य-कारो युजि तु नजौ जरगाश् च पुष्पिताग्रा ॥ 11 ॥
(L-L-L,L-L-L, H-L-H, L- H-H)(L-L-L, L-H- L, L-H- L, H-L-H, H)

अयुजि नयुगेति । प्रथमे तृतीये च द्वौ नगणौ रगण-यगणौ च भवेतां द्वितीये चतुर्थे
च नगणो जगण-द्वयं रगणो गुरुश् च तदा पुष्पिताग्रा-छन्दः ॥ 11 ॥

sa sa ja gu sa bha ra la gu
अयुजोर् यदि सौ जगौ युजोः सभरा ल्गौ यदि सुन्दरी मता ॥ 12 ॥
(L-L-H, L-L- H, L-H- L, H) (L-L-H, H- L-L, H-L-H, L, H)
अयुजोर् इति । यदि प्रथम-तृतीययोः सगण-द्वयं जगणो गुरुश् च स्याद् द्वितीय-चतुर्थयोस् तु
सगण-भगण-रगणा लघु-गुरू च भवेयुस् तदा सुन्दरी-छन्दः ॥ 12 ॥

ra ja ra ja ja ra ja ra gu
स्याद् अयुग्मके रजौ रजौ समे तु जरौ जरौ गुरुर् यवात् परा मतीयम् ॥ 13 ॥
(H- L- H, L-H- L, H- L-H, L-H- L)(L-H- L, H- L-H, L-H- L, H- L-H,H)

इति त्रयो-दशार्ध-समानि ।

इति च्छन्दः-कौस्तुभे वर्ण-च्छन्दस्य् अर्ध-सम-वृत्ते तृतीया प्रभा ।

स्याद् इति । अयुग्मके प्रथमे तृतीये च पादे रगण-जगणौ द्विः पठितौ स्यातां समे द्वितीये
चतुर्थे च जगण-रगणौ द्विर् उक्तौ गुरुश् चैकस् तदा यवमती-छन्दः ॥ 13 ॥

इति श्री-विद्याभूषण-विरचिते छन्दः-कौस्तुभ-भाष्येऽर्ध-सम-वृत्त-व्याख्याने तृतीया


प्रभा ।

चतुर्थी प्रभा – विषम-वृत्त-च्छन्दांसि

अथ विषमम् उदाह्रियते –

sa ja sa la na sa ja gu
प्रथमे सजौ यदि सलौ च नसज-गुरुकाण्य् अतः परं ।
(L- L- H, L- H- L, L- L-H, L) (L-L-L, L-L- H, L- H- L, H)

bha na bha gu sa ja sa ja gu
यद्य् अथ भनभगाः स्युर् अथो सजसा जगौ च भवतीयम् उद्गता ॥ 1 ॥
(H- L- L, L- L- L, H- L- L, H)(L-L-H, L-H- L, L-L-H, L- H- L, H)

bha na ja la gu
यद्य् अथ भनजलगाः स्युर् अथो - इति तृतीये क्वचित् ।
(H- L- L, L- L-L, L-H- L, L, H)
अथ क्रम-प्राप्तानि विषम-वृत्तानि वक्तुम् आरभतेऽथ विषमम् इति । विषम-वृत्तानि खलु
त्रि-विधानि भवन्त्य् उद्गता-पदचतूर्ध्वोपस्थितप्रचुपित-भेदात् । तेषूद्गता-भेदान् आह –
प्रथमे सेति । यस्य प्रथमे पादे सगण-जगणौ सगण-लघू च स्याताम् अतः प्रथमात्
परं द्वितीये पादे नगण-सगणौ जगण-गुरू च स्याताम् अथ द्वितीयानन्तरं तृतीये पादे
भगण-नगणौ भगण-गुरू स्याताम् अथो तृतीयानन्तरं चतुर्थे पादे सगण-जगणौ
द्विः पठितौ गुरुश् चैकस् तद् उद्गता-छन्दः ॥ 1 ॥

sa ja sa la na sa ja gu
त्रयम् उद्गता-सदृषम् एव पदम् इह तृतीयम् अन्यथा ।
(L-L- H, L-H-L, L-L- H, L)(L-L- L, L- L-H,L-H- L, H)

ra na bha gu sa ja sa ja gu
जायते रनभगैर् ग्रथितं कथयन्ति सौरभकम् एतद् ईदृशम् ॥ 2 ॥
(H-L-H,L-L-L, H- L-L, H) (L-L-H, L-H-L, L- L- H, L-H-L, H)

त्रयम् इति । यत्र त्रयं प्रथम-द्वितीय-चतुर्थात्मकं पाद-त्रयम् उद्गता-वद् एव स्यात्


तृतीयं पदं रनभगैर् ग्रथितं सद् अन्यथा जायते तृतीय-पादे रगण-नगणौ भगण-
गुरू च स्याताम् इत्य् अर्थस् तत् सौरभक-च्छन्दः ॥ 2 ॥

sa ja sa la na sa ja gu
नयुगं स-कार-युगलं च भवति चरणं तृतीयकम् ।
(L-L- H, L-H-L, L-L- H, L)(L-L- L, L- L-H, L-H-L, H)

na na sa sa sa ja sa ja gu
तद् उदितम् उरु-मतिभिर् ललितं यदि शेषम् अस्य सकलं यथोद्गता ॥ 3 ॥
(L- L-L, L- L- L, L- L- H, L-L-H) (L-L-H, L- H- L, L-L-H, L- H- L,H)

इत्य् उद्गता-भेदाः ।
न-युगम् इति । यत्र तृतीये पादे नगण-द्वयं सगण-द्वयं च स्याद् अवशिष्टं पाद-त्रयम्
उद्गतेव भवेत् तद् उरु-मतिभिर् बुधैर् ललित-च्छन्दः प्रोक्तम् इत्य् अर्थः ॥ 3 ॥

इत्य् उद्गता-प्रकरणं व्याख्यातम् ।

ädyaù pädo’ñöabhir varëais (8 syllables)

ततोऽन्ये चतुर्-अक्षरैः क्रमाद् वृद्धाः । (12 syllables)

पादा यस्य द्वितीयाद्याः षट्-पञ्चाशद् वर्णा yatra (16 syllables)

tad iha vibudha-janair उक्तं पदचतुरूर्ध्वं नाम वृत्तम् || 121 || (20 syllables)

अथ पदचतुरूर्ध्व-च्छन्दो दर्शयत्य् आद्य इति । यस्याद्यः पादो वर्णैर् अष्टभिर् भवति
तत आद्याद् अन्ये द्वितीयादयस् त्रयः पादाश् चतुर्भिर् वर्णैः क्रमाद् वृद्धा भवन्ति तत् षट्-
पञ्चाशद् वर्णात्मकं पदचतुरूर्ध्व-च्छन्दः स्याद् इत्य् अर्थः । एतद् उक्तं भवति – यस्य
प्रथमे पादेऽष्ट-वर्णा द्वितीये द्वा-दश-वर्णास् तृतीये षोडश-वर्णाश् चतुर्थे विंशति-
वर्णास् तत् पदचतुरूर्ध्वम् इति । पदानि यदा क्रमेण व्युत्क्रमेण वा चतुर्-ऊर्ध्वानि चतुर्-
वर्ण-वृद्धानि यस्य तद् इति विग्रहः । अत्र वर्णास् तु गुरु-लघु-रूपास् तिल-तण्डुल-वद्
विमिश्रिता बोध्याः ॥ 1 ॥ श्री-श्री-राधा-कृष्णाभ्यां नमः । श्री-श्री-राधा-कृष्णाभ्यां नमः ।

आपीड इदम् एवान्त्यौ वर्णौ चेद् गाव् अथादिना ॥ 2 ॥

अथ तद्-भेदानां लक्ष्य-निरपेक्षाणि लक्षणान्य् आह – आपीड इति । इदम् एव पदचतुरूर्ध्वम्
आपीडः स्यात् चेद् यद्य् अन्त्यौ वर्णौ गौ गुरू स्याताम् इति । अयम् अर्थः – पूर्वोक्ते
पदचतुरूर्ध्वे छन्दसि चेत् प्रतिपादस्य अन्त्य-वर्ण-द्वयं गुरु स्याद् अन्ये सर्वे वर्णा
लघवः स्युस् तर्हि तद् एव आपीड-च्छन्दः । यथा – विहरति हरिर् उच्चैर् व्रज-विपिनम्
अनुरसिक-राजः । य उदित-वर-सुरभिम् अभिकलितम् आङ्गं विरचयति बहु-विध-कुसुम-
चय-मयम् इह पीडम् ॥ 2 ॥

21
The verses here are enumerated according to topic.
क्रमात् पादेन चेत् पादा द्वितीयाद्यास् त्रयस् तदा ।

कलिका लवली प्रोक्तामृतधारा च सूरिभिः ॥ 3-5 ॥

लक्ष्य-चतुष्टयम् ऊह्यम् इति पदचतुरूर्ध्व-भेदाः ।

अथ चेद् अष्ट-वर्ण-वपुर् आपीडस्य प्रथमश् चरणो द्वितीय-तृतीय-चतुर्थेषु चरणेषु


क्रमेण स्यात् तर्हि कलिका-लवल्य्-अमृतधाराख्यानि क्रमात् त्रीणि च्छन्दांसि भवन्तीत्य् अर्थः ।
अयम् अत्र निष्कर्षः – यद्य् आपीडस्य प्रथम-द्वितीयौ चरणौ मिथो विपर्यस्तौ स्यातां
तृतीय-चतुर्थौ तु यथावस्थितौ तर्हि कलिका-छन्दः । इयं मञ्जरीत्य् अपरे । यथा – व्रज-
विपिनम् अधिवसति सुभ्रू रचित-कुसुम-वेशा । मुरहर सुललित-मुख-रुचिर् अतिकान्तिस् त्वयि
परिणिहित-मतिर् उपधृत-कमल-कलिकासौ ॥ 3 ॥

अथ यद्य् आपीडस्य प्रथमश् चरणस् तृतीये स्थाने भवत्य् अन्यत् सर्वं यथावस्थितं तर्हि
लवली-छन्दः । अयम् अत्र क्रमः प्रथमो द्वा-दश-वर्णो द्वितीयः षोडश-वर्णस्
तृतीयोऽष्ट-वर्णश् चतुर्थस् तु विंशति-वर्ण इति । यथा – हरि-चरण-कमल-मधु-मत्ता तद्-
अमल-मधुर-गुण-गण-गुणन-शीला । विरह-विधुर-चेता निवसति भुवनम् अधि रुचि-
तुलित-वर-लवली सा 22॥ 4 ॥

अथ यद्य् आपीडस्य प्रथमश् चरणश् चतुर्थ-स्थाने भवत्य् अन्यत् सर्वं पूर्व-वत् तर्ह्य्
अमृतधारा-छन्दः । अयम् अत्र क्रमः प्रथमो द्वा-दश-वर्णो द्वितीयः षोडश-वर्णस्
तृतीयो विंशति-वर्णश् चतुर्थस् त्व् अष्ट-वर्ण इति । यथा – सुललित-तनु-रुचिर् अतिशीता मदन-
मद-मुदित-हृदय-नयन-पद्मा प्रिय-सखि मम मनसि निवसति वर-वदन-चन्द्रा
सततम् अमृतधारा ॥ 5 ॥

ma sa ja bha gu gu
म्सौ ज्भौ गौ प्रथमाङ्घ्रिर् ईक्ष्यते खलु यस्मिंस्
(H- H- H, L- L- H, L- H- L, H- L- L, H, H)

sa na ja ra gu
त्रितयं सनजरगास् तथा ननौ सः ।
(L-L-H, L-L-L, L-H- L, H- L- H, H)

22
अधिरुचि सुतुलि तव लवली सा (?)
न न स
अथ ननन-युत-जयं ।
(L-L-L, L-L- L, L-L-H)

na na na ja ya
प्रचुपितम् इदम् उदितम् उपस्थित-पूर्वम् ॥ 1 ॥
(L- L-L, L- L-L, L- L-L, L- H- L, L- H-H)

अथोपस्थितप्रचुपित-च्छन्दो दर्शयति म्सौ ज्भाव् इति । यस्मिंश् छन्दसि म्सौ ज्भौ गुरू
चेति प्रथमाङ्घ्रिर् ईक्ष्यते त्रितयं द्वितीयाद्यम् अङ्घ्रि-त्रयं सनजरगा इति ननौ स इति
ननन-युत-जयं चेति क्रमात् स्यात् तद् उपस्थितप्रचुपित-च्छन्दः । यत्र मगण-सगणौ
जगण-भगणौ गुरू चेति प्रथम-पादः सगण-नगण-जगण-रगण-गुरव इति द्वितीयो
नगण-द्वयं सगणश् चेति तृतीयो नगण-त्रयं जगण-यगणौ चेति चतुर्थः स्यात् तद् इत्य्
अर्थः ॥ 1 ॥

वर्धमानं तृतीयश् चेन् ननसैर् ननसैर् इह ॥ 2 ॥

अथ तद्-भेदान् आह – वर्धमानम् इति । इह पूर्व-च्छन्दसि तृतीयः पादश् चेद् द्विः पठितैर्
नन-सगणैः कल्प्येत तर्हि तद् एव वर्धमान-च्छन्दः । यथा – गोविन्दे यदि ते मनस्
तदातिपवित्रं प्रथितं सपदि यशोऽत्र वर्धमानम् । यम् इह निगम-चयतो निखिल-
विबुध-निवहाः परम-पुरुषम् अनुनिगदन्ति भजन्ते ॥ 2 ॥

तजरैस् तु शुद्धविराडार्षभं प्रथमे यतिः ॥ 3 ॥


लक्ष्य-युग्मम् ऊह्यम् । इत्य् उपस्थितप्रचुपित-भेदाः ।

यदि तत्रैव पूर्व-च्छन्दसि तगण-जगण-रगणैस् तृतीयः कल्प्यते तदा तद् एव


शुद्धविराडार्षभ-च्छन्दः । उभयत्र प्रथमे पादे यतिर् विरामः स्यात् । यथा –
विश्वमिन् वसतीह यः प्रभुर् महनीयो यम् इमं बहु-मतम् आर्षभं वदन्ति । तं
शुद्ध-विराट् परं प्रियं विमल-मतिभिर् अनुगतम् आशु भजध्वम् ॥ 3 ॥
अनयोर् उदाहरणं ग्रन्थ-गौरव-भयान् मया न कृतम् इत्य् आह लक्ष्येति । इत्य्
उपस्थितप्रचुपित-प्रकरणं व्याख्यातम् । श्री-राधा-दामोदराय नमः । श्री-राधा-
कृष्णाभ्यां नमः ।

(8 syllables) (10 syllables)


विषमाक्षर-पादं वा पादैर् असमं दश dharma-vat ।

(7 syllables) (9 syllables)
यच् छन्दो नोक्तम् अत्र गाथेति तत् सूरिभिः प्रोक्तम् ॥ 1 ॥

इति द्वा-दश-विषमाणि ।

इति च्छन्दः-कौस्तुभे वर्ण-च्छन्दसि विषम-वृत्ते चतुर्थी प्रभा ।

अथ गाथाम् आह – विषमेति । विषमाण्य् अक्षराणि येषु तादृशाः पादा यस्मिंस् तद् विषमाक्षर-
पादं छन्दो गाथा स्यात् । यथा सूत्रम् एवैतद् अष्ट-दश-सप्त-नवाक्षर-पादं तथा
पादैर् असमं विसदृशं त्रि-पञ्च-षड्-आदि-पादम् इत्य् अर्थः । तत् इदं स्वयम् एव दर्शयति –
दश धर्म-वद् इति । ‘दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त
उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः । त्वरमाणश् च भीरुश् च लुब्धः कामी च ते दश’ इति
भारते । अत्र पद-त्रयात्मकं पाद-षट्कात्मकं वा गाथा-छन्दः । अन्यद् ऊह्यम् । अपरं
च यद् अत्र शास्त्रे छन्दो नोक्तं तत् सर्वं गाथेति सूरिभिर् बुधैः प्रोक्तं बोध्यम् । यद्य्
अपि शेष-च्छन्दसां गाथेत्य् एकैव संज्ञा कृता तथापि च्छन्दश्-चूडामण्य्-आदि-ग्रन्थाद्
दोहक-प्रकीर्णकादि-संज्ञा बोद्धव्याः । ग्रन्थ-गौरव-भयात् ता न विवृताः ।

इति श्री-विद्याभूषण-विरचिते छन्दः-कौस्तुभ-भाष्ये विषम-वृत्त-व्याख्याने चतुर्थी


प्रभा ॥ 4 ॥
पञ्चमी प्रभा – वक्त्र-नाम-च्छन्दो विपुला-नाम-
च्छन्दश् च

वक्त्र-लक्षणं –

gu ma ya gu gu ma ya gu
वक्त्रं नाद्यान् नसौ स्याताम् अब्धेर् योऽनुष्टुभिः ख्यातम् ॥ 1 ॥
(H, H- H- H, L-H- H, H) (H, H- H- H, L-H- H, H)

इदानीं वक्त्र-प्रकरणं वक्तुं प्रारभते वक्त्रम् इति । अनुष्टुभ्य् अष्टाक्षरायां जातौ


पादस्याद्यात् प्रथमाद् अक्षरात् परौ नसौ नगण-सगणौ न स्याताम् अन्ये मादयः षड्-
गणा यथेष्टं स्युः । तथाब्धेश् चतुर्थाद् अक्षरात् परो यगणः स्याद् एवं चतुर्भिः पादैर्
वक्त्र-च्छन्दः ख्यातं प्रसिद्धम् । अनुष्टुब्-रीत्या प्रकरणं तेनाष्टमोऽपि वर्णः
प्राप्तः ॥ 1 ॥
la ta ya gu gu ma ja gu
युजोर् जेन सरिद्-भर्तुः पथ्यावक्त्रं प्रकीर्तितम् ॥ 2 ॥
(L, H- H-L, L-H- H, H) (H, H- H- H, L- H- L, H)

युजोर् जेनेति । युजोर् द्वितीय-चतुर्थयोः पादयोः सरिद्-भर्तुश् चतुर्थाद् अक्षरात् परवर्तिना


जगणेन पथ्यावक्त्र-च्छन्दो भवति । शेषौ पादौ वक्त्र-वत् । सर्वेषु पादेष्व् आद्यान् नसौ
न कार्यौ सामान्येन पूर्वोक्तेर् अपवादाभावात् । एवम् अग्रिमेष्व् अपि व्याख्येयम् ॥ 2 ॥

guya ja gu la bha ya la
ओजयोर् जेन वारिधेस् तद् एव विपरीतादि ॥ 3 ॥
(H,L-H-H,L-H-L, H) (L, H-L-L,L-H-H,L)

ओजयोर् जेनेति । ओजयोः प्रथम-तृतीययोः पादयोर् विषमयोर् वारिधेश् चतुर्थाद् अक्षरात्


परवर्तिना जगणेन तत् पथ्यावक्त्रं विपरीतादि भवति विपरीतपथ्यावक्त्रं नाम
च्छन्दः स्यात् । शेषौ पादौ वक्त्र-वत् ॥ 3 ॥

la ya na gu la ma ya gu
चपला-वक्त्रम् अयुजोर् न-कारश् चेत् पयो-राशेः ॥ 4 ॥
(L, L-H-H, L- L- L, H) (L, H-H- H, L- H- H, H)

चपला-वक्त्रम् इति । प्रथम-तृतीययोः पादयोर् विषमयोः पयो-राशेश् चतुर्थाद् अक्षरात्


परश् चेन् न-कारस् त्रि-लघुर् नगणः स्यात् तदा चपला-वक्त्र-च्छन्दः । शेषौ पादौ वक्त्र-
vat || 4 ||
ma ra gu gu ta sa la gu
यस्यां लः सप्तमो युग्मे सा युग्म-विपुला मता ॥ 5 ॥
(H- H- H, H- L-H, H, H) (H- H- L, L-L-H, L, H)

यस्यां ल इति । यस्याम् अनुष्टुभि युग्मे द्वितीये चतुर्थे च पादे सप्तमो वर्णो लघुर् भवति
तद् युग्म-विपुला-छन्दः । शेषौ पादौ वक्त्र-वत् । अथवा युग्मेति स्व-मित्रस्य कवेः
सम्बोधनं तेन विपुला-छन्द इत्य् अर्थः । न चेयं पथ्यावक्त्रेण गतार्थेति वाच्यम् ।
तस्मिन् युक्-पादयोश् चतुर्थाद् अक्षराज् जगण आवश्यकः । अस्यां तु तयोः सप्तम-लघुत्वम्
आवश्यकं । तत्त्वं च तगणादिभिर् अपि सिद्धेर् इत्य् असाङ्कर्यात् । विपुला-भेदेष्व् अयुक्-पादयोर्
भादिभिर् यगणम् अपवदिष्यति । पथ्यावक्त्रे तु जगण एव तयोर् अवतिष्ठते ॥ 5 ॥

ra ra la la
सैतवस्याखिलेष्व् अपि ॥ 6 ॥ 23
(H-L-H, H- L-H, L, L)

सैतवस्येति । सैतवस्याचार्यस्य मते लघु-सप्तमैश् चतुर्भिर् अपि पादैर् विपुला-छन्दः


स्याद् इत्य् अर्थः ॥ 6 ॥

gu ra bha gu
भेनाद्भितो भाद् विपुला ॥ 7 ॥
(H, H-L-H, H-L-L, H)

अयुजोर् इत्य् आपूर्तेर् अनुवर्त्यम् ।

भेनाब्धित इति । अयुजोर् न-कारश् चेद् इत्य् अस्माद् अयुजोर् इत्य् अनुवर्तते । अयुजोः प्रथम-
तृतीययोः पादयोर् अब्धितश् चतुर्थ-वर्णाद् यदि यगणं बाधित्वा भ-कारः स्यात् तदा
भविपुला-नाम-च्छन्दः । युजोस् तु सप्तम-लघुत्वम् अस्त्य् एवेति बोध्यम् । एवम् अग्रिमेषु

23
In Haridas Shastri’s edition we find the following reading: saiva tasyäkhileñv api || 6 || saiva tasyeti | saiva
तस्याचार्यस्य मते लघु-सप्तमैश् चतुर्भिर् अपि पादैर् विपुला-छन्दः स्याद् इत्य् अर्थः ॥ 6 ॥
च । यद् उक्तम् ‘ओजे तुर्यान् नतभरमसैर् नविपुलादयः । अस्त्व् ओजे प्रायस् तुर्ये गुर् युजि
षड्भ्यो लघुर् ध्रुवः’ इति ॥ 7 ॥

gu sa ra gu
इत्थम् अन्या रश् चतुर्थात् ॥ 8 ॥
(H, L- L- H, L- H-L, H)

इत्थम् इति । अयुक्-पादयोश् चतुर्थाद् अक्षराद् यदि रगणस् तदान्या रविपुलेत्य् अर्थः ॥ 8 ॥

gu ya na gu
नोऽम्बुधेश् चेन् नविपुला ॥ 9 ॥
(H, L- H- H, L-L-L, H)

नोऽम्बुधेर् इति । अयुक्-पादयोश् चतुर्थाद् अक्षरान् नगणश् चेत् तदा नविपुला-छन्दः । ननु
नविपुलेयं चपला-वक्त्रेण सङ्कीर्णा । उभयत्र विषम-पादयोर् अम्बुधि-नगणाद् इति चेन्
मैवं पूर्वस्यां सम-पादयोर् अब्धितस् तगणः परस्मिंस् तु यगण इत्य् असाङ्कर्यात् ॥ 9 ॥

gu ra ta gu
तोऽब्धेस् त-पूर्वान्या भवेत् ॥ 10 ॥
(H, H- L- H, H- H- L, H)

इति दश वक्त्र-भेदाः ।

इति च्छन्दः-कौस्तुभे वर्ण-च्छन्दसि वक्त्र-निरूपणे पञ्चमी प्रभा ।


तोऽब्धेर् इति । अयुक्-पादयोश् चतुर्थाद् अक्षरात् तगणश् चेत् तदा तविपुला-छन्दः । इदं वक्त्र-
प्रकरणं मात्रा-छन्दः केचिद् आहुः । अत्र तु वर्ण-च्छन्दः कथितं तत्त्वेऽप्य् उपपत्तेः ।
अत उभयान्तराले पठितम् एतत् ॥ 10 ॥

इति श्री-विद्याभूषण-विरचिते छन्दः-कौस्तुभ-भाष्ये वक्त्र-व्याख्याने पञ्चमी प्रभा ।

षष्ठी प्रभा – मात्रा-छन्दांसि


अथ मात्रा-वृत्तेष्व् आर्यां तावद् आह –

1 2 3 4 5 6ja 7 gu
H H, H H, L L H, H H, H L L, L H L, L L H, H
लक्ष्मैतत् सप्त-गणा गोपेता भवति नेह विषमे जः ।

1 2 3 4 5 6 7 gu
H H, H L L, H H, L L H, H L L, L, H H, H
षष्ठो जो न-लघू वा प्रथमेऽर्धे नियतम् आर्यायाः ॥ 1 ॥

वर्ण-मात्रा-विभेदेनेति क्रम-प्राप्तानि वर्ण-च्छन्दांस्य् अभिधायेदानीं तत्-क्रम-


प्राप्तानि मात्रा-छन्दांस्य् अभिधानः । तेषु तावद् आर्या-प्रकरणं वक्तुम् आरभते – अथ
मात्रा-वृत्तेष्व् इति । आर्यादिषु संस्थिताश् चतुष्-कलाः पञ्च-गणा ज्ञेया इत्य् उक्तेश् चतुर्-मात्र-
गणानां अयं विषयो बोध्यः । लक्ष्मैतद् इति । आर्यायाः प्रथमेऽर्धे आद्ये दले एतन् नियतं
लक्ष्म लक्षणं भवति । एतत् किम् इत्य् आह – गोपेता सप्त-गणा इति यच् चतुष्-कलाः सप्त-गणाः
सगुरवः पूर्वार्धे नियमाद् भवन्तीत्य् अर्थः । अत्रापवादः – इहार्यायां विषमे प्रथम-
तृतीय-पञ्चम-सप्तम-रूपे गणे जगणो मध्य-गुरुर् गणो न भवति । अत्र प्रथमेऽर्धे
षष्ठो गणो जः स्यान् मध्य-गुरुर् गणः स्याद् अथवा न-लघू स्यातां चतुर्-लघु-गणः
स्याद् इत्य् अर्थः ॥ 1 ॥
1 2 3 4 5 6 7 gu
H H, L H L, H L L, H H, L L H, L L L L, L L L L, H
षष्ठे द्वितीय-लात् परके न्ले मुख-लाच् च सयति-पद-नियमः ।

1 2 3 4 5 6 7 gu
L L H, H H, L L H, H H, L L L L, L, H H, H
चरमेऽर्धे पञ्चमके तस्माद् इह भवति षष्ठो लः ॥ 2 ॥

अथ यतिम् आह – षष्ठे द्वितीयेत्य्-आदिना । द्वितीय-लाद् इति ल्यब्-लोपे कर्मणि पञ्चमी । षष्ठे
गणे न्ले चतुर्-लघौ सति द्वितीय-लाद् द्वितीय-लघुम् आरभ्य सयति-पद-नियमो भवति ।
षष्ठस्य चतुर्-लघोर् गणस्य प्रथम-लानन्तरं यति-सहितं पदं नियमेन समाप्यत
इत्य् अर्थः। तथा परके सप्तमे न्ले सति षष्ठात् परस्मिन् सप्तमे गणे चतुर्-लघौ सति
मुख-लाद् आदि-लघुम् आरभ्य स यति-पद-नियमः षष्ठ-गणान्ते यतिर् इत्य् अर्थः ।
अथोत्तरार्धं यति-स्थानम् आह चरम इति । चरमेऽर्धे द्वितीये दले पञ्चमके गणे न्ले सति
तस्मान् मुख-लाद् आदि-लघुम् आरभ्य सयति-पद-नियमश् चतुर्थ-गणान्ते यतिर् इत्य् अर्थः ।
इह द्वितीयेऽर्धे षष्ठो गणो ल एव लघुर् एवैकः प्रयोज्यो न तु चतुष्-कल इति पूर्वार्धाद्
विशेषः । पूर्वार्धे त्रिंशत्-कलाः परार्धे तु सप्त-विंशतिर् इति सप्त-पञ्चाशन्-मात्रा-छन्दः
|| 2 ||

तद्-भेदान् आह –

पथ्या विपुला चपला मुख-चपला जघन-चपला च ।

गीत्य्-उपगीत्य्-उद्गीतय आर्या-गीतिश् च नवधार्या ॥ 3 ॥

अथार्या-विशेषां वक्तुं तान् तावद् उद्दिशति – तद्-भेदान् इति । आहोद्दिशतीत्य् अर्थः । नाम-
मात्रेण वस्तु-सङ्कीर्तनं ह्य् उद्देशः24 ॥ 3 ॥

ताः क्रमेणाह –
24
ह्य् उपदेशः
1 2 3 4 5 6 7 gu
L L L L, H L L, L L H, L L H, L L H, L H L, H H, H
प्रथम-गण-त्रय-विरतिर् दलयोर् उभयोः प्रकीर्तिता पथ्या ॥ 1 ॥

न्यूनं प्रकल्प्य लक्ष्यं बोध्यम् एवम् अग्रिमेषु च ।

तासां लक्षणानि क्रमाद् दर्शयितुम् आरभते – ताः क्रमेणाहेति । आह लक्षयतीत्य् अर्थः ।
प्रथमेति । यस्या उभयोर् अपि दलयोः प्रथमे गण-त्रये यतिः स्यात् सा पथ्योच्य्ते ।
उत्तरार्धं प्रकल्प्य लक्ष्यं बोध्यम् ॥ 1 ॥

1 2 3 4 5 6 7 gu
H H, L L H, L L H, L H L, L L H, L H L, L L H, H
संलङ्घ्य गण-त्रयम् आदिमं शकलयोर् द्वयोर् भवति पादः ।

1 2 3 4 5 6 7 gu
H H, H H, L L H, H L L, H L L, L, H H, H
यस्यास् तां पिङ्गल-नागो विपुलाम् इति समाख्याति ॥ 2 ॥

संलङ्घ्येति । यस्याम् आदिमं गण-त्रयं संलङ्घ्य अतिक्रम्य द्वयोर् अपि दलयोः पादो यतिर्
न भवति तां विपुलाम् इति नागः पिङ्गलः समाख्याति वदतीत्य् अर्थः ॥ 2 ॥

1 gu 2ja 3 gu 4ja 5 6 7 gu
L L H, L H L, H H, L H L, H H, L H L, L L H, H
दलयोर् द्वितीय-तुर्यौ गगौ ज-कारौ तु यत्र चपला सा ॥ 3 ॥

द्विर् आवृत्त्या श्लोकः पूरयितव्यः ।

दलयोर् इति । यस्या द्वयोर् दलयोर् द्वितीय-तुर्यौ गगौ ज-कारौ मध्य-गुरू स्यातां सा
चपलोच्यते । उत्तरार्धं कल्पयित्वा लक्ष्यं बोध्यम् ॥ 3 ॥
1 gu 2ja 3 gu 4ja 5 6 7 gu
H H, L H L, H H, L H L, H L L, L H L, H H, H
आद्यं दलं समस्तं भजेत लक्ष्म चपला-गतं यस्याः ।

1 2 3 4 5 6 7 gu
H H, H L L, H H, L L L L, H H, L,H L L, H
शेषः पूर्वज-लक्ष्मा मुख-चपला सोदिता मुनिना ॥ 4 ॥

आद्यम् इति । यस्या आद्यं दलं पूर्वार्धे चपलाया लक्षणम् आश्रयेत शेष उत्तरार्धे तु
पूर्वज-लक्ष्मार्योत्तरार्ध-लक्षण-भाक् स्यात् सा मुख-चपला मुनिना काश्यपेनोक्तेत्य् अर्थः
|| 4 ||

1 2 3 4 5 6ja 7 gu
H H, L L L L, H H, L L H, L L H, L H L , L L H, H
यार्याद्य-दलगम् अर्धे प्रथमेऽप्रथमे दले तु चपलायाः ।

1gu 2ja 3gu 4ja gu5 6 7 gu


H H, L H L, H H, L H L, H H , L, L L L L, H
लक्ष्माश्रयेत सोक्ता विशुद्ध-धीभिर् जघन-चपला ॥ 5 ॥

येति । या प्रथमेऽर्धे आर्याद्य-दलगं लक्ष्माश्रयेतार्या-पूर्वार्ध-लक्षणं भजेत् ।


अप्रथमे द्वितीयेऽर्धे तु चपलाया लक्ष्माश्रयेत चिह्नं प्राप्नुयात् सा जघन-चपला
विशुद्ध-धीभिर् उक्ता । मुख-चपलैव व्यत्यय-रचिता सती जघन-चपला भवतीत्य् अर्थः
|| 5 ||

आर्या-प्रथमार्ध-समं यस्यां परार्धम् आह तां गीतिम् ॥ 6 ॥

आर्येति । यस्यां दल-द्वयम् अप्य् आर्या-पूर्वार्ध-लक्षण-घटितं स्यात् सा गीतिर् इत्य् अर्थः ।


षष्टि-मात्रं छन्दः । द्विः पाठात् पद्य-पूर्तिः ॥ 6 ॥
1 2 3 4 5 6 7 gu
H H, L H L, H H, L H L,H H, L,L L H, H
आर्या-परार्ध-तुल्ये दल-द्वये प्राहुर् उपगीतिम् ॥ 7 ॥

आर्या परार्धेति । यस्याम् आर्योत्तरार्ध-घटितं दल-द्वयम् अपि स्यात् सोपगीतिर् इत्य् अर्थ ।
चतुः-पञ्चाशन्-मात्रं छन्दः । द्विः पाठात् पद्य-पूर्तिः ॥ 7 ॥

1 2 3 4 5 6 7 gu
H H, L L H, L L H, L LH,H L L,L, H H, H
आर्या-शकल-द्वितये विपरीते पुनर् इहोद्गीतिः ॥ 8 ॥

आर्या-शकलेति । आर्या-खण्ड-द्वये व्यत्ययेन रचिते सत्य् उद्गीतिः स्यात् । पूर्वार्धे सप्त-विंशति-


मात्राः परार्धे तु त्रिंशद् इत्य् अर्थः । उत्तरार्धं प्रकल्प्य लक्ष्यं बोध्यम् ॥ 8 ॥

1 2 3 4 5 6 7 8
H H, H L L, H H, L L L L, H L L, L H L, H H, H H
आर्या-प्राग्-दलम् अन्तेऽधिक-गुरु तादृग्-अपरार्धम् आर्या-गीतिः ॥ 9 ॥

इति नवार्या-भेदाः ।

आर्या-प्राग् इति । यद्य् आर्या-प्राग्-दलम् अन्ते अधिक-गुरु स्याद् अपरार्धम् अपि तादृग् एव भवेत्
तर्ह्य् आर्या-गीतिः । अस्यां दल-द्वयम् अष्टाष्ट-गणकं चतुः-षष्टि-मात्रं छन्दः । द्विः
पाठात् पद्य-पूर्तिः । इत्य् आर्या-प्रकरणं व्याख्यातम् ॥ 9 ॥
अथ वैतालीयम् –

6 morae ra la gu 8 morae ra la gu
(H L L H, H L H, L, H)(H L L H H, H L H, L, H)
षड् विषमेऽष्टौ समे कलास् ताश् च समे स्युर् नो निरन्तराः ।

6 morae ra la gu 8 morae ra la gu
(L L H L L, H L H,L, H)(HHHH, H L H, L, H)
न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥ 1 ॥

अथ वैतालीय-च्छन्दो दर्शयति – षड् इति । वैतालीये छन्दसि विषमे प्रथम-तृतीय-रूपे


पादे षट् कलाः षण् मात्राः स्युर् भवेयुः । समे द्वितीय-चतुर्थ-रूपे पादेऽष्टौ कलाः स्युः ।
अन्ते षट्-कलानाम् अष्ट-कलानां चावसाने रलौ गुरुः रगण-लघु-गुरवश् च स्युर् इत्य् अर्थः
| अत्र विशेष-नियमम् आह समे पादे ता अष्टौ कला निरन्तरा नो स्युर् अव्यवहिताः केवला
लघवो न स्युः किन्तु गुरु-लघु-मिश्रा गुरु-रूपा वा स्युर् इति यावत् । अत्र वैतालीये चतुर्षु
पादेषु समा कला पराश्रिता न भवति । द्वितीये चतुर्थादि-रूपा कला तृतीय-पञ्चमादि-रूपया
कलया सह गुरुर् न कार्येत्य् अर्थः । विषमे तु यथा-रुचीति बोध्यम् ॥ 1 ॥

6 morae ra ya 8 morae ra ya
(H H H, H L H, L H H) (H H H L L, H L H,L H H)
स्याताम् अन्ते रयौ गणौ चेद् औपच्छन्दसिकं तदाह वृत्तम् ॥ 2 ॥ 25

अथ वैतालीय-विशेषान् आह – स्याताम् इति । विषमे षट् कलाः समे त्व् अष्टौ ततो रगण-यगणौ
चेद् भवतो रगण-लघु-गुरूणां स्थाने स्थाने चेद् रगण-यगणौ स्यातां तद्
औपच्छन्दसिकं वृत्तम् आह पिङ्गलः ॥ 2 ॥

25
औपच्छन्दसिकं सुधीबिर् उक्तम्
6 morae bha gu gu 8 morae bha gu gu
(HHLL,H L L,H, H) (H L L H L L, H L L, H, H)
आपातलिका कथितेयं भाद् गुरुकाव् अथ पूर्ववद् अन्यत् ॥ 3 ॥

आपातलिकेति । विषमे षट् कलाः समे त्व् अष्टौ ततो यदि भगणो गुरु-युग्मं च भवेद् अन्यत्
सर्वं पूर्व-वत् तदापातलिका-छन्दः ॥ 3 ॥

6 morae ra la gu 8 morae ra la gu
(L HL H, H L H, L,H)(L H L H H,H L H,L, H)
तृतीय-युग् दक्षिणान्तिका समस्त-पादेषु द्वितीय-लः ॥ 4 ॥

तृतीयेति । वैतालीयादीनां छन्दसां चतुर्षु पादेषु यदि द्वितीय-लस् तृतीय-युग् भवति


प्रथमाल् लघोः परो गुरुर् भवति तदा दक्षिणान्तिका-छन्दः । इमं छन्दो-भेदम्
आरभ्याग्रे न समात्र पराश्रिता कलेत्य् अस्यापवादः । वैतालीय-दक्षिणान्तिका,
औपच्छन्दसिक-दक्षिणान्तिका, आपातलिका-दक्षिणान्तिका चेति त्रि-भेदं तद् बोध्यम् । लक्ष्याणि
कल्प्यानि ॥ 4 ॥

6 morae ra la gu 8 morae ra la gu
(LH L H, H L H,L, H)(H H H L L, H L H, L, H)
उदीच्यवृत्तिर् द्वितीय-लः सक्तोऽग्रेण भवेद् अयुग्मयोः ॥ 5 ॥

उदीच्यति । अयुग्मयोर् विषम-पादयोर् द्वितीय-लघुश् चेद् अग्रेण तृतीयेन युक्तो भवति


तदोदीच्यवृत्त्तिर् नाम च्छन्दः । समयोस् तु वैतालीयादिवत् । वैतालीयोदीच्यवृत्तिर्
औपच्छन्दसिकोदीच्यवृत्तिर् आपातलिकोदीच्यवृत्तिश् चेति त्रिविधम् इति बोध्यम् । लक्ष्याणि कल्प्यानि
|| 5 ||
6 morae ra la gu 8 morae ra la gu
(H H L L, H L H, L, H) (H L H L L L,H L H, L H)
पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिर् उदितेह युग्मयोः ॥ 6 ॥

पूर्वेति । युग्मयोः सम-पादयोः पूर्वेण चतुर्थेन लघुना यदि पञ्चमो लघुर् युक्तः
स्यान् मात्रा-त्रयात् परश् चेद् गुरुः स्याद् इत्य् अर्थस् तदा प्राच्यवृत्ति-च्छन्दः । विषमयोस् तु
वैतालीयादिवत् । वैतालीय-प्राच्यवृत्तिर् औपच्छन्दसिक-प्राच्यवृत्तिर् आपातलिका-प्राच्यवृत्तिश्
चेति त्रि-भेदं तद् बोध्यम् । लक्ष्याणि कल्प्यानि ॥ 6 ॥

6 morae ra la gu 8 morae ra la gu
(L H L H, HL H, L, H) (H L H L L L, H L H, L, H)
यदा समाव् ओज-युग्मकौ पूर्वयोर् भवति तत् प्रवृत्तकम् ॥ 7 ॥

यदा समेति । ओज-युग्मकौ विषम-समौ पादौ पूर्वयोर् उदीच्यवृत्ति-प्राच्यवृत्त्योः समौ


तुल्य-लक्षणौ स्यातां विषमे पादे द्वितीयोऽग्रेण युतः समे पादे चतुर्थो लघुः पञ्चमेन
युतः स्याद् इत्य् अर्थस् तदा प्रवृत्तक-च्छन्दः  | वैतालीय-प्रवृत्तकम् औपच्छन्दसिक-
प्रवृत्तकम् आपातलिका-प्रवृत्तकं चेति त्रि-भेदं तद् बोध्यम् । लक्ष्याण्य् ऊह्यानि ॥ 7 ॥

8 morae ra la gu
H L H L L L, HL H, L,H
अस्य युग्म-रचितापरान्तिका ॥ 8 ॥

अस्येति । अस्य प्रवृत्तकस्य युग्मैः सम-पादै रचितापरान्तिका भवेत्  | त्रि-विधैषा बोध्या


वैतालीय-प्रवृत्तकापरान्तिका, औपच्छन्दसिक-प्रवृत्तकापरान्तिका, आपातलिका-
प्रवृत्तकापरान्तिका चेति ॥ 8 ॥

6 morae ra la gu
L H L H, H L H,L,H
अयुग्मजा चारुहासिनी ॥ 9 ॥
इति च्छन्दः-कौस्तुभे मात्रा-छन्दस्य् आर्या-वैतालीय-निर्णये षष्ठी प्रभा ।

अयुग् इति । अस्य प्रवृत्तकस्येत्य् अनुवर्तनीयम् । अयुग्मजा विषम-पाद-जाता चारुहासिनी भवेत्


| त्रिविधैवेयं वैतालीय-प्रवृत्तक-चारुहासिनीत्य्-आदि-भेदात् ॥ 9 ॥

इति श्री-विद्याभूषण-विरचिते छन्दः-कौस्तुभ-भाष्य आर्यादि-च्छन्दो-व्याख्याने षष्ठी


प्रभा।

सप्तमी प्रभा – मात्रा-समक-च्छन्दांसि


अथ पज्झटिका –

L L L L, L L L L, H L L, H H L L L L, H L L, H L L, H H
प्रतिपद-यमकित-षोडश-मात्रा नवम-गुरुत्व-विभूषित-गात्रा ।

H L L, H L L, H L L,H H H L L, H L L, H L L, H H
पज्झटिका पुनर् अत्र विवेकः क्वापि न मध्य-गुरुर् गण एकः ॥ 1 ॥

अथ सङ्कीर्ण-मात्रा-वृत्तानि दर्शयति – प्रतिपदेति । यत्र प्रतिपादं षोडश-मात्राः स्युस् तासु


नवमी मात्रा दशम्या मात्रया सह गुरु-रूपा भवति, यत्र मध्य-गुरु-गणो न स्यात् तत्
पज्झटिका-छन्द इत्य् अर्थः । नवम-गुरुत्वं क्वचिद् व्यभिचरति । इमाः षोडश-मात्रा
समादि-पादेष्व् अधिक्रियन्ते यावत् पादाकुलम् इति बोध्यम् ॥ 1 ॥

H H, L L H, L L H, H H
मात्रा-समकं नवमी ल्गान्तम् ॥ 2 ॥
तान्य् एवाह मात्रेति । षोडशभिर् मात्राभिर् इह चतुष्-कलाश् चत्वारो गणा बोध्याः । तेषु नवमी
मात्रा लघुश् चेद् भवति तर्हि मात्रासमक-च्छन्दः । तच् च गन्तं गुर्व्-अन्तं बोध्यम्

|| 2 ||

ja
H H, L H L, H H, H H
जो न्लाव् अथाम्बुधेर् विश्लोकः ॥ 3 ॥

जोऽन्लाव् इति । यस्य पादेष्व् अम्बुधेर् मात्रा-चतुष्टयात् परो जगणः स्याद् अथवा न्लौ चतुर्-
लघु-गणः स्यात् स विश्लोको नामेत्य् अर्थः । द्वितीय-लक्ष्यं कल्प्यम् । ध्येयो मधुरिपुर्
आत्म सुखार्थम् इति ॥ 3 ॥

ja
H L L,H H,L H L,H H
तद्-युगलाद् वानवासिका स्यात् ॥ 4 ॥

तद्-युगलाद् इति । तद्-युगलाद् अम्बुधि-द्वयान् मात्राष्टकाद् इत्य् अर्थः । यदि जो न्लौ वा भवति
तदा वानवासिका-छन्दः । द्वितीयं लक्ष्यं कल्पनीयम् । लोक-हितार्था गिरधर-मूर्तिर् इति
|| 4 ||

H H, L L L L, L L H, H H
बाणाष्ट-नवसु यदि लश् चित्रा ॥ 5 ॥
बाणेति । यदि पञ्चमोऽष्टमो नवमश् च लघुः स्यात् तदा चित्रा-छन्दः ॥ 5 ॥

L L H, L L L L,H L L,H H
नवमे भवति गुराव् उपचित्रा ॥ 6 ॥

नवमे भवतीति । नवमी मात्रा यदि दशम्या सह संयुज्य गुरुः स्यात् तदोपचित्रा-छन्दः
|| 6 ||

bha
H H, H H, H L L, H H
अष्टभ्यो भाद् गाव् उपचित्रा ॥ 7 ॥

भेदान्तरम् आह – अष्टभ्य इति । यदि मात्राष्टकाद् भगणो गुरु-द्वयं च स्यात् तदोपचित्रा-
छन्दः ॥ 7 ॥

(L L H,L L L L,L L H, L L H) ( H H, L H L, H H, L L H)
यद् अतीत-कृत-विविध-लक्ष्म-युतैर् मात्रासमादि-पादैः कलितम् ।

(LL L L, H L L, L H L, L L H) (L L H, L H L, H H,L L H)
अनियत-वृत्त-परिमाण-सहितं प्रथितं जगत्सु पादाकुलकम् ॥ 8 ॥

इत्य् अष्टौ पज्झटिकादि-भेदाः ।

यद् अतीतेत्य्-आदि । यद् अतीतैः प्राग्-उक्तैः कृतैर् विविधैर् लक्ष्मभिर् युतैः पूर्वोक्तैर् मात्रा-
समादीनां पदैः कलितं निर्मितं तज् जगत्सु पादाकुलकं छन्दः प्रथितं ख्यातम् । तत्
कीदृग् इत्य् आह – अनियतेति । नियतैक-लक्षण-हीनं द्विक-त्रिक-चतुष्क-संयोगाद् बहु-विधं
तद् इत्य् अर्थः । परिमाण-सहितं षोडश-कल-पादत्वेन युक्तम् । विशेषणयोः कर्मधारयः
| तत्र द्विक-संयोगे मात्रासमकस्य पाद-त्रयं विश्लोकस्यैक-पादः, त्रिक-संयोगे
मात्रासमकस्य पाद-द्वयं विश्लोकस्यैक-पादो वानवासिकादीनां तिसृणाम् अन्यतमस्यैक
इति। चतुष्क-संयोगे तु सूत्रम् एवोदाहरणं बोध्यं मात्रासमक-विश्लोक-
वानवासिकोपचित्राणां पादैर् निर्मितत्वात् ॥ 8 ॥ इति मात्रा-समादि-प्रकरणं व्याख्यातम् ।

L L L L, H L L, L L L L,L L L L,H L L, L L H
प्रतिचरणं रस-गुणित-जलधि-कलिका-परिखचितम् ।

H H, H L L, H L L, H L L, H L L, L L H
रोला नामक-वृत्तम् इदं फणि-नायक-रचितम् ॥

H H, L L L L,L L L L, H L L, L L H, L L H
एकाधिक-दश-विरति-युतं जन-हृदयाहरणम्

L L L L, H L L,L L L L, L L L L, H H, L L H
मृदुल-पदावलि-ललितम् अखिल-कवि-कण्ठाभरणम् ॥ 1 ॥

अथ रोलादि-च्छन्दांसि दर्शयति – प्रतिचरणेति । यदि चत्वारः पादाश् चतुर्-विंशति-मात्रा


निर्मिता भवन्ति तेष्व् एकादश्यां मात्रायां यतिः स्यात् तदा रोला-छन्दः | षण्-णवति-मात्रम्
एतत् । केचिद् इदं काव्यं वदन्ति । स्फुटम् अन्यत् ॥ 1 ॥

13 morae 11 morae
(L L H L L L L L L L H) (L L H H L L H L)
try-अधिका दश विरचय कला मुहुर् एकादश-धाम ।

(LLL L H L L H L L L) (H H L L H H L)
इति दल-युग्म-युतं कलय वृत्तं द्विपथा नाम ॥ 2 ॥

try-adhiketi | yasya trayo-दशभिर् एकादशभिश् च कलाभिः पूर्वार्धं तथोत्तरार्धं च तद्


द्विपथा-छन्दः । दोहेत्य् अन्ये । यथा – चरण-सरोरुहम् अस्तु हृदि मद्-वचने तव नाम ।
चक्षुषि रूपं यावद् असु रमय मनो मम राम ॥ 2 ॥
11 morae 13 morae
(HH LL L L H L)(L L L L L L L L L L L H)
एकादश कुरु तात पुनर् इह शिखि-दश तनु कलाः ।

(H H H L L H L)(L L L L H L L H L L L)
सोरट्ठेति सुजातम् उपनय वृत्तम् उदार-रुचि ॥ 3 ॥

एकादशेति । हे तातेति सम्बोधनम् । शिखि-दशेति शिखिनो वह्नयस् ते त्रय एवाह्वयनीयादयस्


तेन त्रयो-दशेत्य् अर्थः । तनु विस्तारय । सुजातं कोमलम् उपनय जानीहि । द्विपथा-विपरिता
सती सोरट्ठ-च्छन्दो भवेद् इत्य् अर्थः ॥ 3 ॥

L L H L LH LL L LLL H L L H H LLL L HH
कुरु सप्त-चतुष्-कलम् अतिशय-निर्मलम् अन्ते गुरुम् उपनीतं

LLHLL H LL H L LH LL LL LL HLLHH
जगतीह चतुष्पद-नाम सुशर्मदम् अहि-पतिना परिगीतम् ।

H H L L H H L L L LH H H L L L L L L H H
त्रिंशत्-कल-पीनं जगण-विहीनं दिग्-वसु-रवि-सविरामं

L L H LL LLH LL LL LLH LLLLLLH HH


बुध-संसदि पठितं नव-रस-घटितं वितरति कवये कामम् ॥ 4 ॥

कुरु सप्तेति । यस्य चत्वारोऽपि पादास् त्रिंशन्-मात्रा-विरचिताः स्युस् तेषु दशभिर् अष्टभिर् द्वा-
दशभिश् च यतिः स्यात् तच् चतुष्पद-च्छन्द इति । स्फुटम् अन्यत् । विंशत्य्-अधिक-शत-मात्रम्
इदं छन्दः ॥ 4 ॥

H L L H L L H L L H L L L L L L H L L (24 morae)
षट्पद-नामक-वृत्तम् इदं फणि-मणिर् अनुगायति
L L H H L L H L L H LL H H L L L L
sacatur-विंशतिर् अत्र कला लसद् एकादश-यति ।

HLL L L L L H L L H LL L L L L H H
ईदृश-चरण-चतुष्कम् उपाहित-कवि-कुल-मोदं
LLL LH LL HL L H LLL LLL H H
रसिक-सभा-जन-चित्त-हरं परिशमित-विनोदम् ।

H H L LL L H L LH L LL H LLLLH LH (28 morae)


अन्त्याङ्घ्रि-युगलम् अत्र चकास्ति वसु-विंशति-कलिका-चितं
L L H LL HLLH LH LLH LL LLH LH
कुरु पञ्च-दशे विरति-श्रितं श्रवणाद् अपि विदुषां हितम् ॥ 5 ॥

षट्पदेति । यदि चत्वारः पादाश् चतुर्-विंशति-मात्रा-विरचिता भवन्ति तेष्व् एकादश्यां मात्रायां


यतिः, चतुर्णां पादानाम् अन्ते द्वौ पादाव् अष्टा-विंशति-मात्रा रचितौ स्याताम्, तयोः
पञ्चदश्याम् मात्रायां यतिर् भवति, तर्हि षट्पद-नामकं छन्दः स्यात् । स्फुटम् अन्यत् ।
द्वि-पञ्चाशद्-अधिक-शत-मात्रम् इदम् ॥ 5 ॥

13 morae 11 morae
(H L L H H H L H) (L L H L L H H L)
कुण्डलिका सा भण्यते प्रथमं द्विपथा यत्र

(HH L L L L H L H) (LL L L L L H H L)
रोला-चरण-चतुष्टयं विलसति विशदं तत्र ।

LLLL LLH HL LHLLLL LL L LH


विलसति विशदं तत्र पदावलिर् अतिमृदु-यमिका

HLLH H LLL L LL LL H L L L LH
अष्ट-पदीया वसति निखिल-जन-सम्मद-गमिका ।

HL LH H LLL LL L L LH H LLH
अष्टपदी या भजति विबुध-सुमनो मण्डलिका

HHH L L H L LLL HH H LLH


लाट-प्रास-धरा च रसिक-कर्णे कुण्डलिका ॥ 6 ॥26

26
The Haridas Shastri edition reads “लाटानुप्रास-धरा च रसिक-कर्णे कुण्डलिका”, but here there are 26 morae.
कुण्डलिकेति । सा कुण्डलिका भण्यते तद्-आख्यं छन्दः कथ्यत इत्य् अर्थः । का सेत्य् आह यत्र
प्रथमं द्विपथा स्यात् तद्-उत्तरं रोला-चरण-चतुष्टयं च । इत्थं याष्ट-पदी सती वसति
वर्तते । या विबुध-सुमनः पण्डित-सुचित्तं भजति । या कीदृशित्य् आह – अष्ट-पदीयेति ।
अष्टभिः पद्भिश् चरणैः शोभां याति प्राप्नोतीति तथा । पुनः कीदृशीत्य् आह मण्डलिकेति ।
मण्डलिका मण्डलाकारा, आवृत्या पाठात्  | पुनः कीदृशीत्य् आह लाटेति । लाटानुप्रासवतीत्य्
अर्थः । पुनः कीदृशीत्य् आह रसिकेति रसिकानां कर्ण-कुण्डल-रूपा तैर् अतिप्रीत्या श्रोतव्येत्य्
अर्थः । अष्ट-पदीयेत्य्-आदौ यमकम् अर्थ-भेद-सत्त्वात् । अर्थे सत्य् अर्थ-भिन्नानां
वर्णानां सा पुनः श्रुतिः । “यमकं पाद-तद्-भाग-वृत्ति तद् यात्य् अनेकताम्” इति तल्-लक्षणात् ।
विलसति विशदं तत्रेत्य्-आदौ लाटानुप्रासः सम्बन्धि-भेदेन 27 तात्पर्य-मात्र-भेदात् ।
“शाब्दस् तु 28 लाटानुप्रासो भेदे तात्पर्य-मात्रतः” इति तल्-लक्षणात् ॥ 6 ॥

L… H (30 मोरए)
रस-निहत-दशक-परिमित-कलम् अधिक-युगल-कलम् इह भवति शिखा ।

L… H (32)
मुनि-हत-युग-लघु-शकलम् इषु-हत-रस-लघु-परम् अपि गुरु-युतम् उभयतः ॥ 7
||

रसेति । रसैः षड्भिर् निहतं गुणितं यद् दशकं तत्-परिमिताः कला मात्रा यस्यां भवन-
क्रियायां तद् यथा स्यात् तथाधिके युगल-कलं द्वे कले यस्यां तद् यथा स्यात् तथेतीह जगति
शिखा-छन्दो भवति । रस-निहत-दशकेति षष्टिः कलाः। अधिक-युगलेति द्वे कले । इत्थं च
द्वा-षष्टि-मात्रं शिखा-छन्दः । इथं मात्रा-संख्याम् उक्त्वा वर्ण-स्वरूपम् आह मुनीत्य्-
आदि। मुनिभिः सप्तभिर् हतानि गुणितानि युगानि चत्वारोऽष्ट-विंशतिर् इत्य् अर्थः । तत्-परिमिता
लघवो यस्मिंस् तत् । ईदृक् पूर्वं शकलं परम् अपि शकलम् इषु-रस-लघु, इषुभिः
पञ्चभिर् हता रसास् त्रिंशद् इत्य् अर्थः । तत्-परिमिता लघवो यत्र तादृग् उत्तर-दलम् इत्य्
अर्थः । उभयत उभयं गुरु-युतं शकल-द्वयम् अपि प्रान्तेन गुरुणा युतम् इत्य् अर्थः ।
प्रथमे दलेऽष्टा-विंशतिर् लघवः प्रान्ते गुरुर् द्वितीये त्रिंशल् लघवः प्रान्ते गुरुर् इति ॥ 7
||

27
सम्बन्धित-भेदेन
28
शब्दस् तु
16 H
यस्याः पूर्वार्धेऽष्टौ द्विर् गाः प्रोक्ता सानङ्गक्रीडाख्या ।

32 L
युग-निहत-वसु-लघु-कृतम् अपर-दलम् अथ युग-हत-षड्-अधिक-दश-कलम् इह ॥
8 ||

यस्या इति । यस्याः पूर्वार्धे द्विः पठिता अष्टौ गा गुरवः षोडश-गुरवो भवन्ति । यस्या
अपर-दलम् उत्तरार्धं युग-निहत-वसु-लघु-कृतं युगैश् चतुर्भिर् निहता गुणिता
वसवोऽष्टौ द्वा-त्रिंशद् इत्य् अर्थः । तत् सङ्ख्यकैर् लघुभिः कृतं निर्मितं भवति
सानङ्गक्रीडा प्रोक्ता । पूर्व-दले षोडश-गुरवः पर-दले तु द्वा-त्रिंशल्-लघव इत्य् अर्थः ।
मात्रा-वृत्तत्व-सम्पादनायाह – अथ युगेति । युगैश् चतुर्भिर् हता गुणिता ये षड्-अधिका दश
षोडश तत्-सङ्ख्यकाः कला यस्यां प्रवचन-क्रियायां तद् यथा स्यात् तथेति । चतुः-षष्टि-
मात्रं छन्दः ॥ 8 ॥

30 L H
प्रथमम् इषु-निहत-रस-लघु-गुरु-कृतम् अपरम् अपि दलम् अतिसुललित-पदम् ।

27 L HH
गुण-हत-नव-लघु-गुरु-युगलम् इह रस-हत-दश-गुण-कलम् इति खञ्जा ॥ 9 ॥

प्रथमम् इति । यदि प्रथमं दलम् इषु-निहत-रस-लघु-गुरु-कृतं स्यात् त्रिंशल्-लघुभिर्


गुरुणा चैकेन भवेत्, अपरं च द्वितीय-दलं गुण-हत-नव-लघु-गुरु-युगल-कृतं
गुणैस् त्रिभिर् हता गुणिता नव, सप्त-विंशतिर् इत्य् अर्थः । तत्-सङ्ख्यकैर् लघुभिर् गुरु-
युमेन च कृतं स्यात् तर्हि खञ्जा-छन्दः । वर्ण-वृत्तत्व-निवृत्तये प्राह रस-हतेति । त्रि-
षष्टि-मात्रं खञ्जा-छन्द इत्य् अर्थः ॥ 9 ॥

H L L, H L L, L L L L, L L L L, H L L, H L L, L L L L, H
सप्त-चतुष्-कल-गण-कृत-दल-युगम् अन्त्य-निवेशित-गुरु-मधुरा ।
L L L L, L L L L, H L L, H L L, L L L L, H H, H L L, H
न रचय जगणम् इहेति फणीश्वर-गदितम् इदं वृत्तं रुचिरा ॥ 10 ॥

सप्तेति । यत्र पूर्व-दले त्रिंशन्-मात्रास् तथोत्तर-दले च तद् रुचिरा-छन्द इत्य् अर्थः ।


अन्त्य-गुरु-जगण-वर्जितं चेति षष्टि-मात्रम् एतत् ॥ 10 ॥

15 morae ja gu 15 morae ja gu
(H H L L L L L L L L H L, L H L, H)(H L L H L L H L L H L, L H L,
H) पञ्चाधिक-दश घटय कला मुख-गौरवा धेहि ततो
जगणं च गुरुं च सुसौरभाः

(H H L L L L H L H L L,L H L,H) (H L L L L L L L L L L H L, L H L,
H) एवं चरण-
चतुष्कम् आह कवि-दत्त-के पिङ्गल-मुनिर् इह सुमुखि प्रवङ्गम-वृत्तके ॥ 11 ॥

पञ्चाधिकेति । यस्य प्रतिपादम् एक-विंशतिर् मात्रा भवन्ति पादानाम् आदि-वर्णो गुरुः स्यात् तत्
प्रवङ्गम-च्छन्दः । चतुर्-अशीति-मात्रम् एतत् । सुमुखीत्य् अत्र खि-वर्णस्य गुरुत्वं न
मन्तव्यं ह्रे प्रे च पूर्वस्य गौरव-वैकल्प्यात् । सुसौरभा इति कला-विशेषणम् । शोभना
सौरी सूर्योत्पन्ना 29 भा द्युतिर् यासां ताः । अतिरम्या इति भावः । कवीति कविभ्यो दत्तं कं
सुखं येन तस्मिन् ॥ 11 ॥

16 morae 16 morae
(H L L L L L L H L L H L L)(H L L H L L L L L L H L L)
षोडश-कल-चरणं भुवि सम्प्रति मोद-विवर्धकम् अखिल-जनं प्रति ।

(HL L L L L L L L L L H L L) (L L L H L L L H L L H L L)
शेष-यमक-लघु-युगल-मनो-हरम् अखिल-नाम किल वृत्तम् उदाहर ॥ 12 ॥

29
सूर्याभिन्ना
षोडशेति । अखिल-नाम वृत्तं सम्प्रत्य् उदाहर कथय हे मित्रेति शेषः । कीदृशं तद् इत्य् आह
षोडशेति । षोडश-सङ्ख्या कला येषु तादृशाश् चरणाश् चत्वारो यस्मिंस् तत् । पुनः कीदृशम् इत्य्
आह शेषे पादान्ते यमक-रूपं यल् लघु-युगलं तेन मनो-हरं रम्यम् । चतुः-षष्टि-
मात्रम् एतच् छन्दः ॥ 12 ॥

29 morae
L LH HLL H L LL LL LLH LLH L LH LL
स-चतुर्-विंशति-सङ्ख्य-कलम् इषु-कलिका-कलितं च दलं ननु ।

HL L L L L L H L L L L L H HL H L L L H L L
ईदृश-दल-युगलेन खलु चुलियालेति वृत्तम् इह सञ्चिनु ॥ 13 ॥

स-चतुर् इति । यस्य प्रथमे दले चतुर्-विंशति-मात्राः पञ्च-मात्राश् च भवन्त्य् एवं


द्वितीयेऽपि दले ताः स्युस् तच् चुलियाला-छन्दः । अष्ट-पञ्चाशन्-मात्रम् एतत् ॥ 13 ॥

द्वा-त्रिंशत्-कलिका यस्यां प्रतिपादं प्रकीर्तिताः ।

सा स्यात् त्रिभङ्गी विच्छिन्ना दशाष्टक-रसाष्टकैः ॥ 14 ॥

अथ त्रिभङ्गी-वृत्तस्य लक्षणम् आह – द्वा-त्रिंशद् इति । दशभिर् अष्टभिः षड्भिर् अष्टभिश्
च प्रतिपादं यस्यां यतिः सा त्रिभङ्गीत्य् अर्थः । अष्टा-विंशत्य्-अधिकैक-शत-मात्रम् इदं
छन्दः ॥ 14 ॥

durmilety उदिता सा चेद् दशाष्ट-भुवनैर् यतिः ॥ 15 ॥

लक्ष्ये कल्प्ये । इति पञ्च-दश रोलादीनि ।


इति च्छन्दः-कौस्तुभे मात्रा-छन्दसि पज्झटिकादि-सङ्कीर्ण-वृत्त-निरूपणे सप्तमी
प्रभा ।

दशाष्टेति । यदि त्रिभङ्ग्याम् एव दशभिर् अष्टभिश् चतुर्-दशभिश् च प्रतिपादं यतिः स्यात्
तदा सैव दुर्मिला भवतीत्य् अर्थः । लक्ष्ये कल्प्ये इति । तत्र त्रिभङ्गी यथा – श्रुति-रत्न-
विभूषण-रुचि-जित-पूषणम् अलि-दूषण-नयनान्त-गतिं यमुना-तट-तल्पित-पुष्पम्
अनल्पित-मद-जल्पित-दयिताप्त-रतिम् । वन्देमहि वन्दित-नन्दम् अमन्दित-कुलम् अन्धित-
खल-कंस-मतिं त्वाम् इह दामोदर हलधर-सोदर हर नो दरम् अनुबद्ध-रतिम् ॥
दशाष्ट-चतुर्-दश-कल्पिता चेद् यतिः स्यात् तदेयम् एव दुर्मिला बोध्या ॥ 15 ॥

इति श्री-विद्याभूषण-विरचिते छन्दः-कौस्तुभ-भाष्ये पज्झटिकादि-च्छन्दो-व्याख्याने


सप्तमी प्रभा ।

अष्टमी प्रभा – वृत्त-च्छन्दः-पर्ययः

प्रस्तारोद्दिष्ट-नष्टानि तथा मेरु-पताकिके ।

मर्कटी चेति षट् प्राहुः प्रत्ययान् वर्ण-मात्रयोः ॥ 1 ॥

अथोक्तानां छन्दसां प्रत्ययार्थं प्रस्तारादिकं दर्शनीयम् । अतस् तद् उद्दिशति प्रस्तारेति ।


तत्र वर्ण-च्छन्दसां प्राथमिकत्वात् तेषां तत्-पूर्वं वाच्यम् इति व्यञ्जयति वर्ण-मात्रयोर्
इति ॥ 1 ॥

सर्व-गुर्व्-आदिमं वृत्तं सर्व-लघ्व्-अन्तिमं भवेत् ॥ 2 ॥


जातीनां प्रस्तारेषु कृतेषु प्रथमं छन्दः सर्व-गुरु-वर्णं दृष्टम् अन्तिमं तु सर्व-
लघु-वर्णम् इत्य् आह – सर्वेति ॥ 2 ॥

तत्र वर्ण-प्रस्तारः –

पादे सर्व-गुरौ गुरोः प्रथमतः कुर्याद् अधस्ताल् लघुं


शेषं तूर्ध्व-समानकं विरचयेद् ऊने गुरून् अर्पयेत् ।

पादः सर्व-लघुर् न यावद् उदियात् तावद् विदध्याद् इदं


प्रस्तारः खलु वर्ण-वृत्त-निपुणैर् एष स्मृतः पण्डितैः ।

अर्धम् अर्ध-समे पादो विषमे कृत्स्नम् एव सः ॥ 3 ॥

तत्र वर्ण-प्रस्तार-लक्षणम् आह पादेति । आदौ सर्व-गुरुः पादः स्थाप्यः, “सर्व-गुर्व्-


आदिमं वृत्तम्” इत्य् उक्तेः । तस्मिन् सर्व-गुरौ पादे स्थापिते सति तत्-प्रथमस्य गुरोर्
अधस्तात् लघुं कुर्यात् लिखेत्  | शेषं सर्वम् ऊर्ध्व-समानकं विरचयेत् । ऊर्ध्वम्
उपरिष्टाद् ये वर्णा गुरु-रूपा गुरु-लघु-रूपा वा स्युस् ते सर्वे यथावत् तद्-अधो लेख्या इत्य्
अर्थः । इमं विधिं पुनः पुनः कुर्यात् । तत्र द्वितीय-तृतीयादिके कृत्ये क्रियमाणे सत्य् ऊर्ध्व-
स्थिताद्याद् गुरोर् अधस्ताल् लघुर् लेख्यः । शेषं तु सर्वम् ऊर्ध्व-गत-वत् कुर्यात् । अथ गुर्व्-
अधो-लिखिताल् लघोः पूर्वम् ऊने स्थाने गुरून् अर्पयेत् विलिखेद् इति व्यक्त्य्-अपेक्ष्यं बहु-
वचनम् । गुरुं गुरू गुरून् वेत्य् अर्थः । इदं कृत्यं तावद् विदध्यात् कुर्यात् यावत् सर्व-गुरु-
पादः सर्व-लघुः सन् नोदियात् न दृष्येतेत्य् अर्थः । एष खलु वर्ण-वृत्त-निपुणैः
पण्डितैः प्रस्तारः स्मृतः । वर्ण-प्रस्तारोऽयम् इत्य् अर्थः । प्रस्तारो विस्तार इत्य् अर्थः । एषा
सम-वृत्तानां प्रस्तार-कल्पना। अर्ध सम-वृत्तानां त्व् अर्धस्य पाद-कल्पना कार्या शेषं
पूर्व-वत् । यद् उक्तं “अर्ध-समस्य प्रस्तारे त्व् अर्धस्य प्रस्तारः कार्यः” इति । विषमाणां
तु प्रस्तारे छन्दसः पाद-कल्पना कार्या । यद् उक्तं “विषम-प्रस्तारे पाद-चतुष्टयस्य
प्रस्तारः कार्यः” इति । इत्थं त्रि-विधानां छन्दसां प्रस्तारो बोध्यः ॥ 3 ॥

prastära of 2
syllables
1 HH
2 LH
3 HL
4 LL

prastära of 3
syllables
1 HHH
2 LHH
3 HLH
4 LLH
5 HHL
6 LHL
7 HLL
8 LLL

prastära of 4
syllables
1 HHHH
2 LHHH
3 HLHH
4 LLHH
5 HHLH
6 LHLH
7 HLLH
8 LLLH
9 HHHL
10 LHHL
11 HLHL
12 LLHL
13 HHLL
14 LHLL
15 HLLL
16 LLLL

अथ वर्णोद्दिष्टम् –

वृत्त-वर्ण-शिरस्य् अङ्कान् विलिख्य द्वि-गुणं क्रमात् ।


एकं संयोज्य लघ्व्-अङ्कैः सहोद्दिष्टं विभावयेत् ।
स्वरूपं वीक्ष्य वृत्तस्य तत्-सङ्ख्या-धीर् इतः फलम् ॥ 4 ॥
अथ प्रस्तारोपयोग्य्-उद्दिष्टम् आह – वृत्त-वर्णेति । वृत्तस्य परिदृश्यमानस्य च्छन्दसो ये
लघु-गुरु-रूपा वर्णास् तेषां शिरसि प्रथमाद् द्वि-गुण-क्रमाद् अन्कान् विलिख्य स्थान-द्वि-
गुणान् अङ्कान् विन्यस्येत्य् अर्थः । तेषु ये लघ्व्-अङ्का लघु-वर्ण-शिरस्था अङ्कास् तैः सहैकम्
अङ्कं संयोज्य मिश्रितं कृत्वा उद्दिष्टं विभावयेत् । किं-संख्याकम् इदं छन्द इति विचिन्तयेद्
इत्य् अर्थः । यथा त्र्य्-अक्षरे छन्दसि प्रथमं गुरु-द्वयं तत एकं लघु ‘'1 '2 |4’ ईदृग्
वृत्तं वीक्ष्य प्रथमेऽक्षर एकको द्वितीये द्विकस् तृतीये चतुष्कः । स लघोर् उपरि अङ्कश्
चतुष्क-रूप एकेन मिश्रितः पञ्चमं वृत्तम् इदम् इति ज्ञापयति । यथा चतुर्-अक्षरे छन्दसि
प्रथमं गुरु-द्वयं ततो लघुस् ततो गुरुः ‘'1 '2 |4 '8’ ईदृग् वृत्तं वीक्ष्य प्रथमे एकको
द्वितीये द्विकस् तृतीये चतुस्कश् चतुर्थे त्व् अष्टकोऽङ्को लेख्यः । चतुर्-अङ्क एकेन युक्तः
पञ्चमं वृत्तम् इदम् इति ज्ञापयतीत्य् उद्दिष्ट-विधिः । उद्दिष्ट-फलम् आह स्वरूपम् इति । वृत्त-
स्वरूपं दृष्ट्वा तत्-सङ्ख्या-ज्ञानं तत्-फलम् ॥ 4 ॥

अथ वर्ण-नष्टम् –

नष्टाङ्के भागम् आपूर्तेः कुर्याद् अर्धं समे लघुः ।


विषमे त्व् एकम् आधाय विभक्तव्ये गुरुर् भवेत् ।
ततो नष्टस्य वृत्तस्य स्वरूपम् अवबुध्यते ॥ 5 ॥

अथ तद्-उपयोगि-नष्टम् आह – नष्टाङ्क इति । त्र्य्-अक्षरादि-प्रस्तारे पञ्चमं षष्ठम् अन्यद्


वा नष्टं किञ्चिच् छन्दः । तत् कीदृग् भवेद् इति पृष्टे नष्टस्यादृश्यमानस्य वृत्तस्य
सङ्ख्याङ्के यावद् वृत्त-वर्ण-पूर्तिं विभागं कुर्यात् । अर्धं यथा स्यात् तथेत्य् अर्धार्धतया
तं विभज्य विभज्य गुरु-लघु-रूपान् वर्णान् विलिखेत् । ततो वृत्त-स्वरूपं व्यक्ती-भवेत् ।
तद्-विभागो द्वि-विधेत्य् आह समे इति । विभक्तव्ये नष्ट-सङ्ख्याके समे सति तं विभज्य
लघुर् लेख्यः । विषमे तु सति तद्-विभागासम्भवात् तत्रैकं निक्षिपेत् । सङ्ख्याके तस्मिन्
विभक्तव्ये गुरुर् लेख्यः । समाङ्क-विभागे लघुर् विषमाङ्क-विभागे तु गुरुर् इति भावः ।
यथा त्र्य्-अक्षर-प्रस्तारे नष्टं पञ्चमं छन्दः कीदृश इति पृष्टे पञ्चानां वैषम्येण
विभागासम्भवात् तत्रैकं विनिक्षिपेत् । जाताः षट् तेषां विभागो गुरुः । अथ त्रयाणां
वैषम्येण विभागासम्भवात् तत्रैकं विनिक्षिपेत् । जाताश् चत्वारस् तेषां विभागे गुरुः ।
द्वयोः साम्यात् तद्-विभागे लघुर् इति । वृत्त-वर्णानाम् आगतत्वाद् अतः परं न विभाग इति ।
try-अक्षरे पञ्चमो भेदो गुरु-द्वयैक-लघु-रूपो व्यक्ती-भवति ‘' ' |’ | यथा च चतुर्-
अक्षरे षष्ठं वृत्तं नष्टं कीदृग् इति पृष्टे षण्णां साम्यात् तद्-विभागे लघुः । त्रयाणां
वैषम्यात् तत्रैकं निक्षिपेत् । तेषां विभागे गुरुः । द्वयोः साम्यात् तद्-विभागे लघुः । एकस्य
विभागासम्भवात् तत्रैकं निक्षिपेत् । जातौ द्वौ । तयोर् विभागे गुरुर् इति लघु-गुरु-लघु-
गुरु-रूपश् च चतुर्-अक्षरे षष्ठो भेदो व्यक्ती-भवति ‘| ' | '’ | नष्ट-फलम् आह तत इति ।
ततः सम-विषम-नष्टाङ्क-विभागागत-लघु-गुरु-वर्णोपादानाद् इत्य् अर्थः । वृत्त-
सङ्ख्यया वृत्त-स्वरूप-ज्ञानं नष्ट-फलम् इत्य् अर्थः ॥ 5 ॥

अथ वर्ण-मेरुः –

कोष्ठान् कृत्वैकैक-वृद्धान् द्वि-मुख्यान् आद्यान् अन्त्यांश् चैक-युक्तान् विदध्यात्।


मूर्धाङ्काभ्यां मध्यमान् संनियुज्याद् एष प्रोक्तो वर्ण-मेरुः कवीन्द्रैः ।

सर्व-गुर्व्-आदयो ये स्युर् भेदाः प्रसृत-जातिषु ।

तत्-सङ्ख्या वृत्त-सङ्ख्या च ज्ञायते वर्ण-मेरुणा ॥ 6 ॥

अथ वर्ण-मेरुम् आह – कोष्ठान् इति । द्वौ कोष्ठौ मुख्याव् आदिमौ येसां तान् एकैक-वृद्धान्
कोष्ठान् कृत्वा । अयम् अर्थः – एकाक्षरादिषु षड्-विंशत्य्-अक्षरान्तेषु प्रसृतेषु कति भेदाः
सर्व-गुरवः कत्य् एकादि-लघव एकादि-गुरवो वा कति सर्व-लघवः का वा प्रस्तार-सङ्ख्येति
प्रश्ने मेरुणोत्तराय तस्य प्रवृत्तिः । तत्रैकाक्षरादि-क्रमेण यावद् इष्टं पङ्क्ति-कोष्ठान्
कृत्वा तेषु प्रथमादि-क्रमेण द्वि-प्रमुखान् एकैक-वृद्धान् कोष्ठान् विदध्यात् । तत्र
प्रथमे पङ्क्ति-कोष्ठे कोष्ठ-द्वयं द्वितीये कोष्ठ-त्रयं तृतीये कोष्ठ-चतुष्टयम् इत्य्
एवम् अग्रिमेषु बोध्यम् । एवं निर्मितेषु कोष्ठेष्व् आद्यान् अन्त्यांश् च कोष्ठान् एकाङ्क-युक्तान्
कुर्यात् । मध्यमान् कोष्ठांस् त्व् मूर्ध-कोष्ठ-द्वयाङ्काव् एकीकृत्य तेन संनियुज्यात् पूरयेत् ।
एष वर्ण-मेरुः कवीन्द्रैर् उक्तः । अस्य फलम् आह – सर्व-गुर्व्-इति । प्रसृतायां जातौ सर्व-
गुर्व्-एकादि-लघु-सर्व-लघु-रूपा ये भेदाः सन्ति तेषां सङ्ख्या मेरुणा ज्ञायते । मेरु-पङ्क्ति-
कोष्ठ-स्थैर् उत्तरोत्तरैर् अङ्कैः क्रमाद् इति शेषः । पूर्व-पूर्वैस् त्व् एकादि-गुरूणाम् इति
बोध्यम्। वृत्त-सङ्ख्या तु पङ्क्ति-स्थ-कोष्ठाङ्क-योगेन ज्ञायत इति । यथा – एकाक्षर-प्रस्तारे
आदाव् एक-गुरुर् अन्ते त्व् एक-लघुर् वृत्त-सङ्ख्या द्विकम् । द्य-क्षरे त्व् आदौ सर्व-गुरुः
स्थान-द्वये एक-लघुर् अन्ते सर्व-गुरुः सङ्ख्या तु चतुष्कम् । त्र्य्-अक्षरे त्व् आदौ सर्व-
गुरुः स्थान-त्रये एक-लघुः स्थान-त्रये द्वि-लघुर् अन्ते सर्व-लघुः सङ्ख्या त्व् अष्टकम् ।
चतुर्-अक्षरे त्व् आदौ सर्व-गुरुश् चतुर्-गुरुर् अन्यत्राभावात् स्थान-चतुष्के त्रि-गुरुः स्थान-
षट्के द्वि-गुरुः स्थान-चतुष्के एक-गुरुर् अन्ते सर्व-लघुः सङ्ख्या तु षोडशम् इति ॥ 6 ॥
अथ वर्ण-पताका –

कृत्वा तावद् भुवि रम्यां पताकां तस्याम् उद्दिष्ट-वद् अङ्कान्1 2 4 8 निदध्यात् ।


पूर्वाङ्केनापूरयन्न् उत्तराङ्कम् पुच्छे तस्या निक्षिपेत् तं तु वृद्धम् ।
कुर्याद् एवं त्य्क्त-वृत्ताधिकाङ्को यावत् प्रस्तार-प्रभेदा भवन्ति ।
एतां ब्रूते वर्ण-निष्ठां पताकां सुज्ञैर् गम्यां पिङ्गलो नागराजः ॥ 7 ॥

मेरौ चतुर्-वर्ण-प्रस्तारस्य षोडश-भेदाः सन्ति । तत्रैकः सर्व-गुरुश् चत्वारस् त्रि-


गुरवः षड् द्वि-गुरवश् चत्वार एक-गुरव एकः सर्व-लघुर् इति । एवं षोडश-भेदा
भवन्ति । तस्मिन् प्रस्तारे कतम-स्थाने सर्व-गुरुः कतम-स्थाने त्रि-गुरुः कतम-स्थाने
द्वि-गुरुः कतम-स्थान एक-गुरुः कतम-स्थाने सर्व-लघुः का का प्रस्तार-सङ्ख्येति
प्रश्ने पताकयोत्तरं देयम् इति तद्-अर्थं पताकाम् आह – कृत्वेति । भुवि रम्यां पताकां कृत्वा
लिखित्वा तस्यां वर्णोद्दिष्ट-वद् अङ्कान् निदध्याद् अर्पयेत् । यथा – चतुर्-वर्ण-प्रस्तारे 1 2 4 8
एक-द्वि-चतुर्-अष्टाङ्का वृत्त-वर्ण-शिरसि भवन्ति तथा पताका-वंश-दण्डे ते लेख्या इत्य् अर्थः
| अथ तस्या उद्दिष्टाङ्क-पङ्क्तेर् उत्तराङ्कं पर-पराङ्कं पूर्व-पूर्वाङ्केनापूरयन् योजयन्
परपराङ्क-वृद्धं सन्तं तस्याः पताकायाः पुच्छेषु निक्षिपेद् अधोऽधः स्थापयेत् । यावत्
प्रस्तार-प्रभेदा भवन्ति पूर्यन्ते तावद् एवं कुर्यात् । मेरु-प्रस्तार-सङ्ख्यया पताकाङ्का
वर्धनीया इत्य् अर्थः । त्यक्तेति वृत्त आगतो योऽङ्को यश् च प्रस्तार-सङ्ख्यातोऽधिकस् तं तं
त्यजन्न् इति ॥ 7 ॥

1 2 4 8 16
3 6 12
5 7 14
9 13 15
10
11

सर्व-गुर्व्-आदयो भेदा मेरौ ये परिदर्शिताः । 30

तेषां स्थानानि बोध्यन्ते विनान्वेषात् पताकया ॥ 8 ॥

पताका-फलम् आह – सर्वेति । पताकाङ्क-दर्शनाद् एव सर्व-गुर्वादि-भेदानां स्थानानि


ज्ञायन्त इत्य् अर्थः । तथा हि यथा – चतुर्-वर्ण-प्रस्तारे 1 2 4 8 एक-द्वि-चतुर्-अष्टाङ्का देयाः ।
अत्रैकाङ्कस्य पूर्वाङ्काभावाद् द्वितीयाङ्कम् आरभ्य पङ्क्तिः पूर्यते । तत्र पूर्वाङ्क एकाङ्क एव
तस्माद् उत्तराद् द्वितीयादयस् ते चाव्यवहित-गत्या पूर्याः । तथा hi – eka-dvi-yoge try-aìkaù 3 |
स द्वितीयाधः स्थाप्यः । एक-चतुर्-योगे पञ्चमाङ्कः 5 त्र्याङ्काधः । एकाष्ट-योगे नवाङ्कः 9
पञ्चमाङ्काधः । ततः पङ्क्ति-परित्यागो मेरौ त्रि-गुरूणां रूपाणां चतुः-सङ्ख्या-दर्शनात् ।
अथ चतुर्-अङ्कस्याधः पूरित-पङ्क्ति-स्थाङ्का उत्तराङ्क-मिलिता देयाः । तत्र प्रथमः पूरित
एवेति त्यज्यते । द्वि-चतुर्-योगे षड्-अङ्कः 6 चतुर्-अङ्काधः स्थाप्यः । त्रि-चतुर्-योगे सप्ताङ्कः 7
षड्-अङ्काधः । पञ्च-चतुर्-योगाद् आगतो नवाङ्को न स्थाप्यो वृत्तत्वात्। नव-चतुर्-योगे त्रयो-
दशाङ्कः 13 सप्ताङ्काधः । द्व्य्-अष्ट-योगे दशाङ्कः 10 त्रयो-दशाङ्काधः । त्र्य्-अष्ट-योगाद्

30
परिकीर्तिताः
एकादशाङ्कः 11 दशाङ्काधः । पञ्चाष्ट-योगे त्रयो-दशाङ्को वृत्त एव । ततः पङ्क्ति-त्यागो
मेरु-सङ्ख्या-परिमाणोक्तेः । अथ चतुर्-अष्ट-योगे द्वा-दशाङ्कः 12 अष्टाङ्काधः स्थाप्यः ।
षड्-अष्ट-योगे चतुर्-दशाङ्कः 14 द्वा-दशाङ्काधः । सप्ताष्ट-योगे पञ्च-दशाङ्कः 15 चतुर्-
दशाङ्काधः । त्रयो-दशाष्ट-योगेन नाग्रेऽङ्क-सञ्चारः प्रस्तार-भेदाधिक्यापत्तेः ।
अष्टाङ्काग्रे षोडशाङ्कस् तु सर्व-लघु-ज्ञापनायेति सम्प्रदायः । तथा चतुर्-वर्ण-प्रस्तारे
प्रथमो भेदः सर्व-गुरवः । द्वि-त्रि-पञ्च-नव-स्थान-भेदास् त्रि-गुरवः । चतुः-षट्-
सप्त-दशैकादश-त्रयो-दश-स्थान-स्था द्वि-गुरवः । अष्ट-द्वा-दश-चतुर्-दश-पञ्च-
दश-स्थान-स्था एक-गुरवः । षोडश-स्थानस् तु सर्व-लघुः । प्रस्तार-सङ्ख्या तु
षोडशैवेति सर्वाद् अङ्काद् अवगतम् । अनया दिशा षड्-विंशति-वर्ण-पर्यन्तं पताका-रचनं
विज्ञैर् बोध्यम् ॥ 8 ॥

अथ वर्ण-मर्कटी –

रचयित्वा षट् पङ्क्तीः कोष्ठान् अपि वर्ण-सङ्ख्यकान् ।

तासां भर पूर्वाम् एकाद्यैर् द्वि-गुणैर् द्वितीयां च ॥ 9 ॥

मेरौ उक्थादीनि षड्-विंशति-च्छन्दांसि सन्ति । तानि किं-सङ्ख्यकानीति । अथोक्थादि-च्छन्दसां


प्रत्येकं भेदाः कति भवन्ति, तत्-प्रभेदानाम् अक्षराणि कति, तेष्व् अक्षरेषु कति गुरूणि कति
च लघूनि भवन्ति, तत्-प्रभेदानां मात्राः कतीति प्रश्ने मर्कट्योत्तरं देयम् इति तद्-
अर्थं चरण-मर्कटीं दर्शयति – रचयित्वेति । हे सखे वर्णानां मर्कटीं निर्मिमाणस् त्वं
षट् पङ्क्तीः कृत्वा तासां पङ्क्तीनां वर्ण-सङ्ख्यकान् कोष्ठान् अपि कृत्वा षड्-विंशति-वर्ण-
पर्यन्तानाम् उक्थादि-वर्ण-च्छन्दसां छन्दस्-तद्-भेदादि-षड्-अङ्क-सङ्ख्या ज्ञातु-कामस्
त्वं तासु षट्सु पङ्क्तिषु तत्-पर्यन्तानां वर्णानां यावद् इष्टं कोष्ठकान् निर्मायेत्य् अर्थः ।
पूर्वां प्रथमां पङ्क्तिम् एकाद्यैर् एक-द्वि-त्र्य्-आदिभिर् अङ्कैर् भर पूरय । द्व्य्-आदिभिर् द्वि-
गुणितैर् अङ्कैर् द्वितीयां च पङ्क्तिं भर । प्रथमः कोष्ठो द्व्य्-अङ्केन द्वितीयश् चतुर्-अङ्केन
तृतीयो चतुर्-अङ्केन पूरणीयः । एवम् अग्रेऽपीत्य् अर्थः ॥ 9 ॥

प्रथमादिकयोर् उभयोर् गुणितैर् अङ्कैस् तृतीयां च ।


अत्र तृतीयाङ्कार्धैस् तुर्याम् अथ पञ्चमीं चापि ।
पञ्चम्य्-अङ्कैस् त्रि-गुणैः षष्ठीम् अपि वर्ण-मर्कटी ह्य् एषा ॥ 10 ॥
उभयोः प्रथम-द्वितीय-पङ्क्त्योर् अङ्कैर् गुणितैस् तृतीयां च पङ्क्तिं भर । प्रथमे कोष्ठे
द्व्य्-अङ्केन द्वितीयेऽष्टाङ्केन तृतीये चतुर्-विंशत्य्-अङ्केन चतुर्थे चतुः-षष्ठ्य्-अङ्केनेत्य् एवम्
आदि-रीत्या तृतीयां पूरयेत्य् अर्थः । तृतीय-पङ्क्तिम् एवं पूरयित्वा तस्यास् तृतीय-पङ्क्तेर्
अङ्कार्धैश् चतुर्थीं पञ्चमीं च पङ्क्तिं भर । अथ त्रि-गुणितैः पञ्चम्य्-अङ्कैः षष्ठीं च
पङ्क्तिं भरेत्य् अर्थः । एषा हीदृग्-लक्षणा मर्कटी भवेत् ॥ 10 ॥

छन्दः 1 2 3 4 5 6
भेद 2 4 8 16 32 64
वर्ण 2 8 24 64 160 384
guru 1 4 12 32 80 192
laghu 1 4 12 32 80 192
मात्रा 3 12 36 96 240 576

छन्दस्-तद्-भेदाक्षर-गुरु-लघु-कलिका-प्रसङ्ख्यात्री ॥ 11 ॥

इति च्छन्दः-कौस्तुभे वर्ण-प्रस्तारेऽष्टमी प्रभा ।

मर्कटी-ज्ञान-फलम् आह – छन्देति । तत्र प्रथमया पङ्क्त्या छन्दः-सङ्ख्या द्वितीयया


तद्-भेद-सङ्ख्या तृतीयया तद्-अक्षर-सङ्ख्या चतुर्थ्या गुर्व्-अक्षर-सङ्ख्या पञ्चम्या लघ्व्-
अक्षर-सङ्ख्या षष्ठ्या तु कला ज्ञायन्त इत्य् अर्थः । यथैकाक्षरम् उक्था छन्दः प्रथमं
भवति, तस्य द्वौ भेदौ । तस्य द्वि-भेदस्य द्वे अक्षरे, तयोर् एकं गुर्व् एकं लघु । कलास्
तु तिस्रो भवन्तीति षड्भिः कोष्ठैः क्रमाद् अमी षट् प्रत्ययाः प्रजायन्ते । यथा वा द्व्य्-
अक्षरम् अत्युक्था छन्दो द्वितीयं भवति । तस्य चत्वारो भेदा अष्टौ वर्णास् तेषु चत्वारो
गुरवश् चत्वारो लघवः कलास् तु द्वा-दशेति । एवं मध्यादिषु बोध्यम् ॥ 11 ॥

इति श्री-विद्याभूषण-विरचिते छन्दः-कौस्तुभ-भाष्ये वर्ण-प्रस्तारादि-निरूपणेऽष्टमी


प्रभा।

नवमी प्रभा – मात्रा-छन्दः-पर्ययः

अथ मात्रा-प्रस्तारः –
अत्र द्वि-त्रि-चतुः-पञ्च-षट्कादीनां विनिर्गमे ।

प्रस्तारं खलु मात्राणां पादानां नाग-नायकः ।

तद्-भेदा द्वि-त्रि-पञ्चाष्ट-त्रयो-दश-मुखाः क्रमात् ॥ 1 ॥

अथ मात्रा-वृत्तादीनां प्रस्तारादिकं वक्तु-कामस् तेषाम् आदौ पाद-मात्रा-सङ्ख्याम् आह –


अत्रेति । यथा वर्ण-वृत्तानाम् एक-वर्णात् पादात् आरभ्य वृत्तान्य् अभवन् तथा मात्रा-वृत्तानाम्
एक-मात्राद् आरभ्य वृत्तानि भवेयुर् इत्य् आह द्वि-त्रीत्य्-आदि । द्वि-मात्रश् त्रि-मात्रस् चतुर्-मात्रः
पञ्च-मात्रः षण्-मात्रश् च पादो भवति  | आदिना सप्त-मात्रादयो गृह्यन्ते । एक-मात्रस्य
प्रस्तारासम्भवाद् तद् विहाय द्वि-मात्रादीनाम् उपादानम् । ननु प्रस्तारे सत्य् एषां कति
भेदाः स्युर् इति चेत् तत्राह तद्-भेदा इति । तेषां द्वि-मात्रादीनां पादानां भेदा द्व्य्-आदयो
भवन्तीत्य् अर्थः । तत्र द्वि-मात्रो द्वि-भेदस् त्रि-मात्रस् त्रि-भेदश् चतुर्-मात्रः पञ्च-
भेदः पञ्च-मात्रोऽष्ट-भेदः षण्-मात्रस् तु त्रयो-दश-भेद इत्य् अर्थः । तत्रैक-कल-
पादस्योदाहरणम् यथा –“मधु पिब” | द्वि-कल-पादस्य यथा – “कृष्णः पायात्” | यथा वा
– “bhagavati ratimaya” || 1 ||

prastära of 2 morae
1 H
2 L L

prastära of 3 morae
1 LH
2 HL
3 LLL
prastära of 4 morae
1 HH
2 LLH
3 LHL
4 HLL
5 LLLL

prastära of 5 morae
1 LHH
2 HLH
3 LLLH
4 HHL
5 LLHL
6 LHLL
7 HLLL
8 LLLLL

prastära of 6 morae
1 HHH
2 LLHH
3 LHLH
4 HLLH
5 LLL LH
6 LHHL
7 HLHL
8 LLLHL
9 HHLL
10 LLHLL
11 LHLLL
12 HLLLL
13 LLLLLL

विषम-कलो लघु-पूर्वः सर्व-गुरुः सम-कलो भवेत् पादः ।


दत्वाधः प्रथम-गुरोर् लघुं विदध्याद् ऊर्ध्व-स्थैः किल सदृशानि शेषकाणि ।
ऊने स्याद् गुरु लघु वैष मात्रिकाणां प्रस्तारः सकल-लघुर् न यावद् अङ्घ्रिः ॥ 2 ॥
अथ मात्रा-प्रस्तारं लक्षयतु-कामः पाद-स्थापनाम् दर्शयति – विषमेति । अत्र पाद-
स्थापना द्वेधा भवति । सम-कलस्य पादस्य सर्वे गुरवः स्थापनीयाः । विषम-कलस्य
त्व् एको लघुस् ततो गुरव इति । यथा – द्वि-कल-चतुष्-कल-षट्कलादेः पादस्य सर्व-गुरुतया
स्थापनं त्रि-कल-पञ्च-कल-सप्त-कलादेस् त्व् एको लघुस् ततो गुरव इति । ततः प्रस्तार-
प्रवृत्तिर् दत्वेति । प्रथमस्य गुरोर् अधस्ताल् लघुम् दत्वा लिखित्वा ततः शेषकाण्य् ऊर्ध्व-
स्थैर् विदध्याद् विलिखेत् । शेषा मात्रा ऊर्ध्व-वल् लेख्या इत्य् अर्थः । अथ प्रथमं गुर्व्-अधो-
लिखिताल् लघोः पूर्वम् ऊने स्थाने गुरुः स्याल् लघुर् वा स्याद् इत्य् ऊनस्य स्थानस्य गुरुणा
पूर्तौ गुरुर् लेख्यो लघुना पूर्तौ तु लघुर् लेख्य इत्य् अर्थः । यथा – पञ्च-कलस्य
प्रस्तारेऽष्टौ भेदा भवन्ति । तेषु द्वितीयस्य भेदस्योनं स्थानं गुरुणा पूर्यते ।
तृतीयस्योनं तु लघुनेति । यथा षट्-कलस्य पादस्य प्रस्तारे त्रयो-दश-भेदा भवन्ति ।
तत्र नवम-भेदस्योनं गुरुभ्यां पूर्यते । एकादशस्योनं तु लघु-गुरुभ्यां पूर्यते ।
एवं सप्त-कलादि-प्रस्तार-भेदेषु क्वचिद् गुरुभ्यां लघुना गुरुभिर् लघुना चोनं
स्थान-पूर्तिर् मृग्या । सकल-लघुर् इति यावद् अङ्घ्रिः पादः सर्व-लघुर् न भवेत् तावद् एवं
कुर्याद् इत्य् अर्थः । यथा वर्ण-वृत्त-प्रस्तारे सर्व-भेदाः सम-वर्णास् तथा मात्रा-वृत्त-
प्रस्तारे सर्व-भेदाः सम-मात्रा भवन्तीत्य् अवधेयम् ॥ 2 ॥

अथ मात्रोद्दिष्टम् –

अङ्कं पूर्वाङ्क-युतं दत्वा शीर्षणि लघोर् अधश् च गुरोः ।

लोपित-गुरु-शीषाङ्कान् मात्रोद्दिष्टं बोध्यम् अन्त्याङ्कात् ॥ 3 ॥

अथ मात्रोद्दिष्टं लक्षयति – अङ्कम् इति । लघोः शीर्षणि पूर्वाङ्क-युतम् अङ्कं दत्वा गुरोस् तु
शीर्षण्य् अधश् च तं दत्वान्त्याङ्काद् उद्दिष्टं बोध्यम् । कीदृशाद् अन्त्याङ्काल् लोपित-गुरु-
शीर्षाङ्कात्। विलुप्तो गुरु-शीर्षाङ्को यस्मात् स तथा तादृशाद् इत्य् अर्थः । अत्र पूर्वाङ्कैर्
युक्तस्याङ्कस्य प्रदानं द्वेधा – लघोर् उपर्य् एवाङ्क-प्रदानं गुरोस् तूपर्य् अधश् च तद् इति।
यथा षट्-कलस्य पादस्य प्रस्तारे त्रयो-दश-भेदा भवन्ति । तेष्व् आद्यन्त- गुरुर् मध्य-
लघु-द्वयश् च भेदो दृष्टः । स किं-सङ्ख्यकोऽयम् इति केनचित् पृष्टे सति तत्राद्यस्य गुरोर्
उपर्य् एकाङ्को देयः । तस्याधो द्वितीयाङ्कः । मध्य-गतयोर् लघ्वोः प्राथमस्योपरि
तृतीयाङ्कः । द्वितीयस्योपरि पञ्चमाङ्कः । अथान्त्यस्य गुरोर् उपर्य् अष्टमाङ्कः । अधस् तु
त्रयो-दशाङ्क इत्य् अङ्क-प्रदानम् । तद्-अनन्तरम् अन्त्याङ्कात् त्रयो-दशाद् गुरु-शीर्षाङ्को नवाङ्को
लोप्यः । तस्माद् उर्वरितश् चतुर्-अङ्कस् तेन ज्ञायते चतुर्थ-प्रभेदोऽयम् इति । यथा वा तेष्व् एव
भेदेष्व् आद्य्-अन्त-लघुर् मध्य-गुरु-युग्मः प्रभेदो दृष्टः । तत्राद्य-लघूपर्य् एकाङ्को
देयः । मध्य-गतयोर् गुर्वोः प्रथमस्योपरि द्वितीयाङ्कोऽधस्तात् तृतीयाङ्को द्वितीयस्योपरि
पञ्चमाङ्कोऽधस्ताद् अष्टमाङ्कः । अन्त्य-लघूपरि तु त्रयो-दशाङ्क इत्य् अङ्क-प्रदानानन्तरम्
अन्त्याङ्कात् त्रयो-दशाद् गुरु-शीर्ष-गतः सप्ताङ्को लोप्यः । तस्माद् उर्वरितः षड्-अङ्कस् तेन
ज्ञायते षष्ठः प्रभेदोऽयम् इति । प्रभेद-स्वरूपं दृष्ट्वा तस्य सङ्ख्योद्दिश्यतेऽमुक-
सङ्ख्यकोऽयम् इति । एवम् अन्यत्रापि बोध्यम् ॥ 3 ॥

अथ मात्रा-नष्टम् –

मात्राः सर्वाः कलाः कृत्वा पूर्व-युग्माङ्क-संयुताः


अन्त्याङ्को लुप्त-पृष्टाङ्कः पूर्यते येन येन सः ।

तत्र तत्र गुरुं कुर्याद् गृहीत्वा तत्-परां कलां


मात्रा-नष्टम् इदं ब्रूते पिङ्गलः फणि-नायकः ॥ 4 ॥

अथ मात्रा-नष्टं लक्षयति – मात्रा इति । षट्-कलस्य पादस्य त्रयो-दश-भेदेषु चतुर्थो


भेदः कीदृशो भवतीति केनचित् पृष्टस् तत्र चतुर्थे भेदे गुरु-लघु-रूपा या मात्राः सन्ति
ताः सर्वाः कला ह्रस्व-मात्राः कृत्वा ततः षट्-कला भूतास् ताः पूर्व-युग्माङ्क-संयुताश् च
कृत्वा पूर्वाङ्केन युक्तो योऽङ्कस् तद्-युक्त-शीरस्काः कृत्वेत्य् अर्थः । एवं स्थापनायां सत्यां
नष्टस्य चतुर्थ-भेदस्य व्य्क्तिः कथं स्याद् इति तद्-उपायम् आह – अन्त्याङ्क इति । सोऽन्त्याङ्को
लुप्त-पृष्टाङ्कः सन् येन येन पूर्यते तत्र परां कलां गृहीत्वा गुरुं कुर्यात् । अन्त्याङ्कस्
त्रयो-दशाङ्कस् तस्मात् पृष्टाङ्के चतुर्-अङ्केऽपनीते सति नवाङ्क उर्वरितो भवति । स येन येन
प्रथम-पञ्चम-कलाङ्केन पूर्यते नवत्वं प्राप्नुयात् तत्र तत्र प्रथम-पञ्च-कला-
स्थाने ततः परया द्वितीयया षष्ठ्या च कलया सहइकीकृत्य गुरु-मात्रा लिखेद् इत्य् अर्थः।
ततो नष्टस्य गुरु-द्वि-लघु-गुरु-रूपस्य चतुर्थ-भेदस्य ' | | ' व्यक्तिर् भवति । यस्यां
शिरस्य् उर्वरिताङ्कः स्थितो दृश्यते तां कलां परया सह गुरुं कुर्यात् । तद्-उदाहृतिस् तु
पञ्चम-प्रभेदो द्रष्टव्यः । एवं भेदान्तराण्य् अपि व्यञ्जनीयानि । द्वि-कलादीनां च भेदा
व्यञ्जनीयाः सुधीभिः ॥ 4 ॥

1 2 3 5 8 13
L L L L L L 13 – 4 = 9 1+8=9

H L L H

अथ मात्रा-मेरुः –

द्वौ द्वौ कोष्ठाव् एक-वृद्ध्या कृत्वान्त्येष्व् एकम् अर्पयेत् ।


आद्यान् प्रपूरयेद् एक-द्व्य्-एक-त्र्य्-एक-चतुः-क्रमात् ॥ 5 ॥

अथ मात्रा-मेरुम् आह – द्वाव् इति । द्वौ द्वौ पङ्क्ति-कोष्ठौ समौ लेख्यौ । तद्-अधः पुनर्
एक-वृद्ध्या द्वौ द्वौ कोष्ठौ समौ लेख्यौ । एक-वृद्ध्येत्य् उक्तेर् द्वयोः कोष्ठयोः
कोष्ठान्तराणि भवन्तीति सूच्यते । एक-वृद्ध्येत्य् एकैक-वृद्ध्येत्य् अर्थः |अयम् अत्र
निष्कर्षः – प्रथमे पङ्क्ति-कोष्ठे कोष्ठ-द्वयं तथा द्वितीयेऽपि । तृतीये चतुर्थे च
कोष्ठ-त्रयम् । पञ्चमे षष्ठे च कोष्ठ-चतुष्टयम् । सप्तमेऽष्टमे च कोष्ठ-पञ्चकम्
| एवम् एवाग्रेऽपि बोध्यम् । एक-कलायाः प्रस्तारो नास्तीति कोष्ठ-द्वयात्मिकैवादौ पङ्क्तिः ।
इत्थं कोष्ठान् विरचय्य कोष्ठेष्व् अधोऽधोऽङ्क-लेखन-विधिं आह – अन्त्येष्व् एकम् इति।
अन्त्येषु सर्वेषु कोष्ठेष्व् एकम् अङ्कम् अर्पयेत् । आद्यान् कोष्ठांस् tv eka-dvy-eka-try-eka-catur-
आदिभिः पूरयेत् । तत्राद्येषु कोष्ठेषु प्रथम एकाङ्को द्वितीये द्व्य्-अङ्कस् तृतीये पुनर् एकाङ्कश्
caturthe try-अङ्कः पञ्चमे पुनर् एकाङ्कः षष्ठे चतुर्-अङ्कः सप्तमे पुनर् एकाङ्कोऽष्टमे
पञ्चाङ्को देयः । एवम् एवाग्रिमेऽपि । इत्थम् अन्त्याद्य-कोष्ठेष्व् अङ्क-दानं भवति ॥ 5 ॥

1 1
2 1
1 3 1

3 4 1

1 6 5 1

4 10 6 1

मूर्धाङ्क-तत्-पराङ्काभ्यां तिर्यग्भ्यां मध्यगान् भरेत् ।

मात्रा-मेरुर् अयं प्रोक्तः फलं प्राग्-वच् च वेदितः ॥ 6 ॥

अथ मध्य-कोष्ठेष्व् अङ्क-दानम् आह – मूर्धाङ्केति । पूरणीय-कोष्ठ-मूर्ध-कोष्ठ-तत्-


पर-कोष्ठ-स्थौ तिर्यग्-भूतौ द्व्य्-अङ्काव् एकीकृत्य मध्य-स्थान् शून्य-कोष्ठान् पूरयेद् इत्य्
अर्थः । ईदृग्-लक्षणोऽयं मात्रा-मेरुर् उच्यते । एतस्य फलं तु वर्ण-मेरु-वद् इत्य् आह –
फलम् इति । द्वि-कलादीनां मात्रा-छन्दसां स्व-स्व-प्रस्तारे कति भेदाः सर्व-गुरवः । कत्य्
एकादि-गुरवः । कति सर्व-लघवः । का वा प्रस्तार-सङ्ख्येति प्रश्ने मेरुणानेनोत्तरं
देयम्। तथा हि द्वि-कल-प्रस्तार एको गुरु-रूप एकः सर्व-लघुः प्रस्तार-सङ्ख्या तु द्वयम्
| त्रि-कल-प्रस्तारे द्वाव् एक-गुरु एकः सर्व-लघुः सङ्ख्या तु त्रयम् । चतुष्-कल-प्रस्तार
एकः सर्व-गुरुः त्रय एक-गुरव एकः सर्व-लघुः सङ्ख्या तु पञ्चकम् । पञ्च-कल-
प्रस्तारे त्रयो द्वि-गुरवश् चत्वार एक-गुरव एकः सर्व-लघुः सङ्ख्या त्व् अष्टकम् । षट्-
कल-प्रस्तार एकः सर्व-गुरुः षट् द्वि-गुरवः पञ्चैक-गुरव एकः सर्व-लघुः सङ्ख्या तु
त्रयो-दशकम् इति । एवम् अन्यत्रापि बोध्यम् ।

अथ मात्रा-पताका –

अङ्कान् मात्रा-पताकायां लिखित्वोद्दिष्ट-वत् क्रमात् ।

अन्त्यान्के वाम-गान् लुम्पन् पुच्छे शिष्टान् समर्पयेत् ॥ 7 ॥

अथ मात्रा-पताकाम् आह – अङ्कान् इति । मात्रा-पताकायां मात्रोद्दिष्ट-वद् अङ्कान् विलिखेत् । यथा
पञ्च-कल-प्रस्तारे 1, 2, 3, 5, 8 एक-द्वि-त्रि-पञ्चाष्टाङ्का लिख्यन्ते । यथा च षट्-कल-प्रस्तारे
1, 2, 3, 5, 8, 13 एक-द्वि-त्रि-पञ्चाष्ट-त्रयो-दशाङ्का लिख्यन्ते । पताका-वंश-दण्डे
मात्रोद्दिष्ट-रीत्याङ्काः स्थप्या इत्य् अर्थः । ततः सर्वान्त्याङ्के तद्-वाम-भाग-वर्तिनोऽङ्कान्
विलुम्पन् तस्माच् छिष्टान् उर्वरितान् अङ्कान् पताका-पुच्छेष्व् अधोऽधो लिखेत् । कुर्याद् एवं त्य्क्त-
वृत्ताधिकाङ्को यावत् प्रस्तार-प्रभेदा भवन्तीत्य् एतद् अप्य् अत्रानुस्मर्तव्यम् इति पताका-
निर्माण-विधिर् उद्दिष्टः ॥ 7 ॥

1 2 3 5 8 13
1 2 5
3 8
4 10
6 11
7 12
9
एकेनैक-गुरुर् लोपे द्वाभ्यां द्वि-गुरुर् ईर्यते ।

tribhis tri-gurur ity आह फलम् अस्या भुजङ्ग-राट् ॥ 8 ॥

मात्रा-पताका-फलम् आह – एकेनेति । पताकायाम् एकेनान्त्याङ्कावयवे लुप्त एक-गुरुर् भेदः,


द्वाभ्यां तस्मिल् लुप्ते द्वि-गुरुस् त्रिभिर् तल्-लुप्ते त्रि-गुरुर् ईर्यत इत्य् आह पिङ्गलः । यथा षट्-
कल-प्रस्तारे 1, 2, 3, 5, 8, 13 एक-द्वि-त्रि-पञ्चाष्ट-त्रयो-दशाङ्का भवन्ति । तेष्व् अन्त्यस् त्रयो-
दशाङ्कः । तद्-वामोऽष्टमाङ्कस् तेन त्रयो-दशाङ्के लुप्ते 5 पञ्चाङ्कः शिष्टः । तस्य पूर्वत्र
सत्त्वात् पर-कलया गुरु-भावाच् च पञ्चाङ्कात् पङ्क्ति-क्रमः कार्यः । तथा पञ्चभिस् त्रयो-
दशाङ्के लुप्ते 8 अष्टाङ्कः शिष्टः । स पञ्चमाधः । त्रिभिस् त्रयो-दशाङ्के लुप्ते 10 दशाङ्कः
शिष्टः। सोऽष्टाधः । द्वाभ्यां त्रयो-दशाङ्के लुप्ते 11 एकादशाङ्कः शिष्टः । स दशाधः ।
एकेन त्रयो-दशाङ्के लुप्ते 12 द्वा-दशाङ्कः शिष्टः । स एकादशाधः । मेराव् एक-गुरु-
स्थानानां पञ्चत्वान् नाग्रे पङ्क्ति-सञ्चारः । अथ द्वि-गुरु-रूपाणि । पञ्चाष्टभिस् त्रयो-दश-
लोपे भागाभावात् तद्-वाम-sthais try-अष्टभिस् त्रयो-दश-लोपे 2 द्व्य्-अङ्कः शिष्टः । तस्य
पूर्वत्र सत्त्वात् पर-कलया गुरु-भावात् च द्व्य्-अङ्काद् द्वि-गुरु-पङ्क्ति-क्रमः । द्व्य्-अष्टभिस्
त्रयो-दश-लोपे त्र्य्-अङ्कः 3 शिष्टः । स द्व्य्-अधः । एकाष्टभिस् तल्-लोपे 4 चतुर्-अङ्कः शिष्टः ।
sa try-अधः । पञ्च-त्रिभिस् तल्-लोपे पञ्चाङ्कः 5 शिष्टः स च वृत्तत्वान् न स्थाप्यः । पञ्चभिर्
द्वाभ्यां च तल्-लोपे 6 षड्-अङ्कः शिष्टः । स चतुर्-अधः । पञ्चभिर् एकेन च तल्-लोपे 7
सप्ताङ्कः शिष्टः । स षड्-अधः । द्वि-त्रि-लोपे वृत्त एव । एक-त्रिभिस् तल्-लोपे 9 नवाङ्कः शिष्टः
| स सप्ताधः । षड् एव द्वि-गुरु-स्थानानि मेराव् उक्तेः अथ त्रि-गुरु-रूपाणि । त्रि-पञ्चाष्ट-लोपे
भागो नास्ति । एक-द्वि-पञ्च-लोपोऽप्य् अष्टात्मको वृत्तः । एक-द्वि-त्रि-लोपो वृत्तः । eka-try-
अष्टभिस् तल्-लोपे 1 एकाङ्कः शिष्टः स चाद्ये स्थाने सर्व-गुरु-रूपम् अस्तीति बोधकः । एवम्
अन्यत्रापि बोध्यम् ॥ 8 ॥

अथ मात्रा-मर्कटी –

पङ्क्तीः किल षट् कृत्वा मात्रा-सङ्ख्यास् तु कोष्ठकान् विलिखेत् ।

एकाद्य्-अङ्कैः प्रथमाम् उद्दिष्टाङ्कैर् भरेद् द्वितीयां च ।

युञ्जीत प्रथमाद्योर् अङ्कैर् गुणितैस् तृतीयाम् ॥ 9 ॥

अथ मात्रा-मर्कटीम् आह – पङ्क्तीर् इति । मात्रा-मर्कट्यां षट् पङ्क्तीः कृत्वा तासु मात्रा-
सङ्ख्यकान् कोष्ठान् विलिखेत् । तत्र प्रथमां पङ्क्तिम् एकाद्य्-अङ्कैर् एक-द्वि-त्रि-चतुर्-आदिभिर्
अङ्कैर् भरेत् पूरयेत् । द्वितीयां पङ्क्तिम् उद्दिष्टाङ्कैर् मात्रोद्दिष्टाङ्कैर् एक-द्वि-त्रि-पञ्चाष्ट-
त्रयो-दशैक-विंशत्य्-आदिभिर् भरेत् । प्रथमाद्योः प्रथम-द्वितीययोः पङ्क्त्योर् अङ्कैर्
गुणितैस् तृतीयां पङ्क्तिं युञ्जीत तयोर् अङ्कान् गुणयित्वा भरेद् इत्य् अर्थः । एक-चतुर्-नव-विंशति-
चत्वारिंशाद्-अष्ट-सप्तत्य्-आदिभिः पूरयेद् इति यावत् ॥ 9 ॥

छन्दः 1 2 3 4 5 6
भेद 1 2 3 5 8 13
मात्रा 1 4 9 20 40 78
guru 0 1 2 5 10 20
laghu 1 2 5 10 20 38
वर्ण 1 3 7 15 30 58

बिन्दुम् अथैकं दत्वा कृत्वा द्वि-गुणं तम् एवम् अन्यांश् च ।

विघटय्य तृतीयाङ्के तच्-छेषैः पूरयेत् तुर्याम् ॥ 10 ॥

अथ चतुर्थ-पङ्क्तेः पूरण-विधिम् आह – बिन्दुम् इति । प्रथमे कोष्ठे बिन्दुं शून्यम् अथ
द्वितीये कोष्ठ एकं दत्वा तम् एकं द्वि-गुणं द्व्य्-अङ्कं कृत्वा तं द्व्य्-अङ्कं तृतीय-पङ्क्ति-स्थाच्
चतुर्-अङ्काद् विघटय्य दुरी-कृत्य तच्-छेषेण द्व्य्-अङ्केन तृतीयः कोष्ठः पूर्यः । एवम्
अन्यांश् च द्वि-गुणान् कृत्वेत्य् उक्तेस् तृतीय-कोष्ठ-स्थं द्व्य्-अङ्कं द्वि-गुणं चतुर्-अङ्कं
कृत्वाङ्कं तृतीय-पङ्क्ति-स्थान् नवाङ्काद् विघटय्य तच्-छेषेण पञ्चाङ्केन चतुर्थः कोष्ठः
पूर्यः । एवं अग्रिमाः कोष्ठाः पूर्याः । अनया रीत्या चतुर्थीं पङ्क्तिं पूरयेत् ॥ 10 ॥

तिर्यक् तुर्याङ्काद्यैः संयुज्यात् पञ्चमीं चतुर्थ्य्-आद्योः ।

मिलितैर् अङ्कैः षष्ठी स्यान् मात्रा-मर्कटी ह्य् एषा ॥ 11 ॥


अथ पञ्चमी-षष्ठी-पङ्क्ति-पूरण-विधिम् आह – त्य्र्यग् इति । पञ्चमीं पङ्क्तिं तुर्याङ्काद्यैश्
चतुर्थ-पङ्क्त्य्-अङ्क-वृन्दैः संयुज्याद् भरेत् । तिर्यग् यथा स्यात् तथेति भरण-क्रियाया
विशेषणम् । अथ चतुर्थ्य्-आद्योश् चतुर्थी-पञ्चम्योः पङ्क्त्योर् मिलितैर् अङ्कैः षष्ठीं च
पङ्क्तिं संयुज्यात् । तयोर् अङ्कान् युक्तान् कृत्वा तां भरेद् इत्य् अर्थः । एक-त्रि-सप्त-पञ्च-दश-
त्रिंशद्-आदिभिस् तां पूरयेद् इति यावत् । एषा हि मात्रा-मर्कटी स्यात् ॥ 11 ॥

छन्दः-प्रभेद-कलिका-गुरु-लघु-वर्ण-प्रसङ्ख्यात्री ॥ 12 ॥

अस्या ज्ञानात् फलम् आह – छन्दः-प्रभेदेति । यथैक-कलं छन्दः प्रथमं तस्यैको


भेदः । एका कला तस्य गुरु-वर्णो नास्तीति बिन्दु-दानाद् अवगम्यते । लघु-वर्ण एको भवति
तथा वर्णः स एवैक इति । यथा वा द्वि-कलं छन्दो द्वितीयं भवति । तस्य द्वौ भेदौ ।
द्वि-भेदस्य तस्य कलाश् चतस्रो भवन्ति । गुरु-वर्ण एको लघु-वर्णौ द्वौ संकलनया
त्रयो वर्णा इति । एवं त्रि-कलादिषु ज्ञेयम् ॥ 12 ॥

सञ्चीर्ण-च्छन्दांसि प्रकुर्वतो बहु-विधानि चरितानि ।

विष्णोर् नव-प्रभोऽयं स्याच् छन्दः-कौस्तुभः प्रीत्यै ॥ 13 ॥

एवं ग्रन्थार्थं समाप्यैतद्-ग्रन्थ-प्रयत्नस्य भगवत्-प्रसादं फलम् आह –


सञ्चीर्णेति । सञ्चीर्णानि कृतानि च्छन्दांसि येभ्यस् तादृशानि बहु-विधानि नव-रसवन्ति चरितानि
प्रकुर्वतो विष्णोः प्रीत्यै प्रसादायायं छन्दः-कौस्तुभः स्यात् । कीदृश इत्य् आह नव-प्रभ
इति । नव-प्रकरण इत्य् अर्थः । मणि-पक्षे नूतन-कान्तिक इत्य् अर्थः ॥ 13 ॥
द्विज-कुल-तिलकः श्रीमान् राधा-दामोदरो हरेः प्रेष्ठः ।

स्वर्णैः सूत्रैर् ग्रथितं छन्दः-कौस्तुभम् इमं व्यतनोत् ॥ 14 ॥ 31

अथ स्व-नाम-निर्देश-पूर्वकं ग्रन्थम् उपसंहरति – द्विजेति । श्रीमान् राधा-दामोदरश्


छन्दः-कौस्तुभम् इमं व्यतनोद् अकरोद् इत्य् अर्थः । कीदृशम् इत्य् आह स्वर्णैर् इति । स्वर्णानि
स्व्-अक्षराणि यानि सूत्राणि लक्षणानि तैर् ग्रथितं निर्मितम् । मणि-पक्षे कनक-डोर-
गुम्फितम् ॥ 14 ॥

वेदर्तु-पक्ष-सङ्ख्याताश् छन्दसां व्यक्तयोऽत्र याः ।

लिखिताः सन्ति ताः सन्तः कलयन्तु कृपाकुलाः ॥ 15 ॥

इति च्छन्दः-कौस्तुभे मात्रा-प्रस्तारे नवमी प्रभा ।

अथैतद्-ग्रन्थोक्तानि च्छन्दांसि परिगणयति – वेदेति । अङ्कानां वाम-गत्या स्थापनाच् चतुः-


षष्ट्य्-उत्तरं शत-द्वयम् इह च्छन्दांसि भवन्ति । वर्ण-च्छन्दांसि गुण-पक्ष-पक्ष-
सङ्ख्यानि 223 | मात्रा-छन्दांसि चन्द्राब्धि-सङ्ख्यानि 41| उभयानि तु वेदर्तु-पक्ष-
सङ्ख्यानीति च 264 ॥ 15 ॥

श्री-राधा-दामोदर-शिष्यो विद्याभूषणो नाम्ना छन्दः-कौस्तुभ-शास्त्रे भाष्यम् इदं


सम्प्रति व्यदधात् ।

31
छन्दसि कौस्तुभम् इमं व्यतनोत्
इति विद्याभूषण-विरचिते छन्दः-कौस्तुभ-भाष्ये मात्रा-प्रस्तार-विवरणे नवमी प्रभा ।

इति च्छन्दः-कौस्तुभः समाप्तः

You might also like