DG Slokas

You might also like

You are on page 1of 1

Dravyaguna Importance in the definition of Ayurveda:

“यतश्चायुष्याणि अनायुष्याणि च l द्रव्यगि


ु कर्ााणि वेदयत्यतो अपि आयुवेदः” ll (च.सू.30)

Drayaguna Definition:
“द्रव्यािाां गि
ु कर्ााणि प्रयोगाः पवपवधास्तथा l सवाशो यत्र वर्णयान्ते शास्त्रां द्रव्यगुिां हि तत ्” ll (p.v.sharma)

Five Constituents of Dravya:


“द्रव्ये रसो गुिो वीयं पविाकः शक्ततरे वच l िदाथााः िञ्च ततष्ठक्न्त स्वां स्वां कुवाक्न्त कर्ा च” ll

Dravya Definition:
यत्राश्रिताः कर्ागि
ु ाः कारिां सर्वायी तु यत ् तद् द्रव्यम ्” ll (सु.सू.)

Rasa Definition: a. “रस्यते आश्वाध्यते इतत रसः” ll (च.सू.)


b.“रसानाथो रसस्तस्य द्रव्यार्ािः क्षिततस्तथा”l तनवत्त
ृ ौ च पवशेषे च प्रत्ययाः खादयस्त्रयः ll (च.सू.)

Guna Definition:
“सर्वायी तु तनश्चेष्टः कारिां गुिः” ll (च.सू.)
गुि शब्दे न चेि धर्ावाश्रचना रसवीयापविाकप्रभावाः सवा एव गह्
ृ यन्ते (चक्रिाणि)

Virya Definition:
“वीयंतु क्रक्रयते येन या क्रक्रया l ना वीयं कुरुते क्रकक्ञ्चत सवा वीयाकृताः क्रक्रयाः” ll (च.सू.)

Vipaka Definition:
“जाठरे िाक्ननना योगाध्यदद
ु े तत रसान्तरम ् l रसानाां िररिार्ान्ते स पविाकः इतत स्र्त
ृ ः” ll (अ.हृ.सू.)

Prabhava Definition:
“रसवीयापविाकानाां सार्ान्यां यत्र लक्ष्यते l पवशशष्टः कर्ाािाां चैव प्रभावस्तथा स स्र्त
ृ ः” ll (च.सू.)

Karma Definition:
“सांयोगे च पवभागे च कारिां द्रव्यर्ाश्रितर् l कताव्यस्य क्रक्रया कर्ा, कर्ा नान्यदिेिते” ll (च.सू.)

Dravya Significance / Importance:


“िाको नाक्स्त पवना वीयाात ्, वीयं नाक्स्त पवना रसात ् l रसो नाक्स्त पवना द्रव्यात ्, द्रव्यां िेष्ठतर्ां स्र्त
ृ म ्”ll
(सु.सू.)

You might also like