You are on page 1of 31

संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

v³~d% & …
uoEcj „Œ„ƒ

ekfldh if=dk

nhid% “kekZ

nsos”k “kekZ] jk/kk Jheky] fo”kky “kekZ]


nhid “kekZ] fo’.kq ikapky

नवम्बर २०२१

ch 83 ,] xzhu ikdZ dkWyksuh] vkxjk jksM+] t;iqj ¼jktLFkku½ & 302031


संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

vuqØef.kdk
1] vEcjh’kL; HkfDr% & J)k frokjh
2] lqHkkf’krkfu & MkW- gsepUnz frokjh
3] nqxkZorkjfo”ks’k% & MkW- xnk/kj f=ikBh
4] dkO;cLrd% & MkW- g’kZnsoek/ko%
5] nqxkZ Lrks=e~ & MkW- lq’kek esgrk
laLd`rlao/kZus f”k{kdL;
6] & vfHkftr rksMdj%
Hkwfedk
7] fda uke izse----- & oRlns”kjkt “kekZ
8] ds”knkegUriz”kfLr & Nhikadj usvksx%
9] laLd`r dFkk & yksds”k fd”kksj esgrk
10] laLd`rkuqoknxhre~ & MkW- j:dqekjegkik=%
ls;a L=h ldyklq fn{kq
11] & lfjrk tkuw
lcyk
12- fcYonykfu & m’kkjk.kh ladk
13- xro’kZ;ks% esthousdsu--- & fiz;ka”kq

नवम्बर २०२१ १
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

अम्बरीषस्य भक्तिः J)k frokjh


e/;izns”ke~

संस्कृ तभाषायां संस्कृ तसािहत्ये पौरािणक कथानां न के वलं धार्ममकम्


असामािजक महत्वमिप वततते। पौरािणकपात्रािण आिित्य संस्कृ ते िविभन्ना
नीितधमोपदेशयुक्ााः प्रिसद्ााः ।'अम्बरीषस्य भिक्ाः 'इित कथा श्रुण्वन्तु
कथाम् एकम् इित कथा सङ्ग्रहात् उद्धृता। अस्यां कथायाम् अम्बरीषस्य
भिक्ाः, दुवातससाः कोप, भगव कृ पा इत्याददिवषयाणां महत्त्वं वततते ।

राजा अम्बरीषाः परमिवष्णुभक्ाः। साः एकादशयां कमिप आहारं न


खादित स्म पूणतम् उपवासं करोित स्म द्वादशयां शास्त्रोक्क्रमेण खादित स्म
द्वादशवादनात् पूवत करोित स्म। एवं बहूिन वषातिण गतािन । एकदस्यां
द्वादशयां तस्य गृह मुिनाः दुवातसा आगतवान्। अितिथपूजां गृहीत्वा साः स्वाथत
नदीं गतवान्। अम्बरीषस्य पारणासमयाः आगताः । तथािप दुवातसााः नदीताः
न प्रत्यागतवान्। 'यदद द्वादशवादनात् पूवत पारणां न करोिम तर्मह प्रतभङ्ग्ग
भिवष्यित। दुवातसा मुिन िवहाय भोजनं करोिम चेत् अितथेाः अपमानाः
भिवष्यित' इित नृपस्यमनांिस क्लेशाः आसीत्। कक कररष्यािम ? इित साः
िचिन्ततवान्। तदा तस्य अमात्याः एवम् उक्वान् प्रभो! मुिन िवना पूणत
भोजनं मा करोतु राजा पृष्टवान् तदा व्रतभङ्ग्ग न भिवष्यित दकम् ?
अमात्याः उत्तर दत्तवान् 'ईश्वरं ध्यात्वा आचमनं कृ त्वा दकिित् जलं िपयतु ।
जापाने पारणा कृ ता भिवष्यित। पूणतभोजनं न करोित इित कारणेन मुनेाः

नवम्बर २०२१ २
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

अपमानाः अिप न भिवष्यित' इित । एषाः उत्तमाः सङ्ग्कल्पाः इित िचन्तियत्वा


राजा तथैव कृ तवान्।
तिस्मन् एव समये दुवातसााः नदीताः प्रत्यागतवान्। राजा पारणां कृ तवान्
इित ज्ञात्वा साः कु िपताः अभवत् । शिक्देवतां कािित् सृष््वा 'नृपं भक्षयतु'
इित आज्ञा दत्तवान्। 'मम मरण भिवष्यित' इित िनिित्य अम्बरीष
महािवष्णुं प्रार्मथतवान् । महािवष्णुाः सपदद सुदशतनचक्रं प्रेिषतवान्। तत्
प्रथमताः शिक्देवतायााः संहारम् अकरोत् । तदनन्तरं दुवातसो मुनन हन्तुम्
उद्युक्म् अभवत्। भीताः मुिनाः धािवतवान्। चक्रं तं मुनन सवतत्र अनुगतवत् ।
मुिनाः रक्षणाथं िशवस्य समीपं गतवान्। एतत् िवष्णोाः चकम् अताः भवताः
साहाय कतुं न शक्रोिग' इित उक्वान्। तदनन्तरं मुिनाः ब्रह्मणाः समीपं
गतवान्। बह्म अिप अिस्मन् िवषये अहं न दकमिप कतुं शक्रोिम' इित
उक्वान्। अन्ते दुगाताः िवष्णोाः समीपं मान् िवष्णु उक्वान् भवान् मम भक्
हन्तुं प्रयत्वं कृ तवान्। एतत् सुदशतनचके भवन्तं कृ त्वा एवं प्रत्यागिमष्यित।
परन्तु एक उपायाः अिस्त। यदद अम्बरीष भवन हन्तुम् इच्छित, तर्मह चक्रे
भवताः नानकररष्यित।

अम्बरीषस्य क्षमाप्राथतनां नाम अपमानकराः िवषयाः। परन्तु अन्याः मागताः


अताः दुवातसााः अम्बरीषस्य प्रासादं गत्वा तस्य चरण्द्वये पिततवान्। राजा
अिप मुिन तं नमस्कृ तवान्। तदा सुदशतनचक्रम् अिप िवष्णोाः समीपं
प्रितगतम् एतदथत गौत 'कौन्तेय! प्रितजानीिह न मे भक्ाः प्रणशयित ।'

Lojpuk izdk”kukFkZa izs’k;rq & 9314594380


नवम्बर २०२१ ३
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

सुभाषषताषन MkW- gsepUnz frokjh


izoDrk]
jk- b- dk- clj]
vYeksM+k] mÙkjk[k.M%

िवचारा: नैव क्षीयन्ते क्षीयते कलेवरम् |


पशय पुष्पािण म्लायन्ते न खलु तेषां सुगिन्धतम् ||1||

व्याख्या - शरीरिमदं तु नष्टो जायते, दकन्तु िवचारा: नैव नशयिन्त| िवचाराणां सत्ता
तु सततमेवािस्त| यथा पुष्पािण िवकसिन्त क्रमेण नाशमुपयािन्त, दकन्त्वेषां सुगंिध:
सवतत्र प्रसरित| जना: गन्धं सातत्येन अनुभूयन्ते|

धनमेवात्र सवतस्वं न ज्ञानं न पररिम: |


दकन्त्वेषां ितरोभावे धनं कु त:भिवष्यित ||2||

व्याख्या - जनानां एतद्ारणा अिस्त यददह (अिस्मन् संसरे ) धनम् एव सवतस्वं


अिस्त| ज्ञानस्य पररिमस्य च न कोऽिप मूल्यम्| दकन्तु एतयो: ितरोभावे धनं कु त:
भिवष्यित अथातत् ज्ञानेन पररिमेण च िवना धनप्रािि: नािस्त संभवा|

िवटप-पुष्पाणां मध्ये चंचरीकं सुशोिभतम् |


तथैव ज्ञान-िवज्ञाने संस्कृ तममृतम् औषधम् ||3||

व्याख्या - यथा वृक्षाणां पुष्पाणां च मध्ये भ्रमरा: शोभिन्त | एतेषां िवना वृक्षाणां
पुष्पाणां च सम्यक् िवकास: न भवित| तथैव ज्ञान- िवज्ञान क्षेत्रे संस्कृ तं
अमृतौषधमेव अिस्त| संस्कृ तेन िवना ज्ञानोन्नित: भिवतुं न शक्नोित|

नवम्बर २०२१ ४
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

दुगाावतारषवशेषिः MkW- xnk/kj f=ikBh


cqUnsy[k.M fo”ofo|ky;%]
>kWlh

शून्यादौ खलु सृिष्टवै शास्त्राणाि िनरूपणम्।


इयं शक्त्या च जाता वै जातं सवं सुमंगलम्।।
जन्मजन्तोि शक्त्या वै शक्त्या नु पालनं तथा।
शक्ौ समािहतं सवं तया सवाताः दक्रया िह वै।।
िपतुररयि पुत्री वै भ्रातुि भिगनी तथा ।
भायात भतुतस्तथा चैव मातुवै िहतकाररका।।
शक्त्या याित शविैव िशवो मंगलकारकाः।
शक्त्या सुरिक्षता:सिन्त गोब्राह्मणसुरादया:।।
रामस्य पूणतता नैव सीतां िवना कदाचन।
राधां िवना कु तिैव कथा कृ ष्णस्य रं िजका।।
िवहाय िगररजािैव शिक्हीनो भवाः सदा।
लक्ष्मीयुति िवष्णुवै वैभवं संददाित च।।
दुष्टा भविन्त नष्टा िह दकारात् सवतथा तथा।
िवघ्नानाि िवनाशो ह्युकाराच्च सवतदा यथा।।
सूये प्रकाशशिक्यात चन्रे शीतलता तथा।
शैत्यं यच्च जले चैव सवं शक्े स्तथा िह वै।।
रुजां वै नाशकिैव रकारस्तु स्मृतो िह वै।
पापकमातिण नशयिन्त गकारे ण िह सवतथा।।
स्वरूपैनतविभिैव शरत्काले च पूिजता।
नवम्बर २०२१ ५
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

भुनक् मुनक् ददातीयं प्रणमािम मुहुमुतहुाः।।


रािधका चैव गोलोके लक्ष्मीवै भुिवमण्डले।
इयं वाणी च विह्नि शोभा सृष्टरे लौदककी।।
सूये प्रकाशशिक्यात चन्रे शीतलता तथा।
शैत्यं यच्च जले चैव सवं शक्े स्तथा िह वै।।
दुष्टा भविन्त नष्टा िह दकारात् सवतथा तथा।
िवघ्नानाि िवनाशो ह्युकाराच्च सवतदा यथा।।
रुजां वै नाशकिैव रकारस्तु स्मृतो िह वै।
पापकमातिण नशयिन्त गकारे ण िह सवतथा।।
रािधका चैव गोलोके लक्ष्मीवै भुिवमण्डले।
इयं वाणी च विह्नि शोभा सृष्टरे लौदककी।।
स्वरूपैनतविभिैव शरत्काले च पूिजता।
भुनक् मुनक् ददातीयं प्रणमािम मुहुमुतहुाः।।

नवम्बर २०२१ ६
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

(छन्दोबद्धगज़लकाव्यस्तबक :)
MkW- g’kZnsoek/ko%
नाक्स्त (वसन्तषतलका) vgenkckn%

देहस्तु ररक्सदने, सदने िह नािस्त ।


राित्रबतिहस्तु प्रसृता, शयने िह नािस्त ।

वक्त्रं िवलोक्य मुकुरे करवािण कक भोाः ।


रागस्य ददव्यसुषमा वदने िह नािस्त ॥

नो साहसं िह मनसो भवनाच्च गन्तुम् ।


िद्ा प्रयाणसमये चरणे िह नािस्त ||

िभत्त्वा तमो प्रिवशित परमाः प्रकाशाः ।


चन्रो द्युितिवरिहते गगने िह नािस्त ॥

छन्दोक्षरािण गिणतुं िवफलाः िमस्स्यात् ।


यत्र ध्वनेमतधुरता कवने िह नािस्त ||

गत्वािप कक नु करवािण तदीयवीथीम् ?


नाम्नो िनजस्य स्मरणं वचने िह नािस्त ॥

नवम्बर २०२१ ७
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

दुगाा स्तोत्रम् MkW- lq’kek esgrk


f”k{kkfon~] ;wV~;wcj]
Hkk’kkdehZ] lkfgR;dehZ
नमस्तुभ्यम्

संतापहाररिण तापनािशिन
पापिवनािशिन नमस्तुभ्यम्,
सौभाग्यदाियिन बलप्रदाियिन
laLd`r xhokZ.kok.kh
अजयदाियिन नमस्तुभ्यम्।
laLd`rekfld bZ&if=dk;ka
गंधवतसंस्तुते यक्षपूिजते LodkO;jpuk] ys[k%
देवारािधते नमस्तुभ्यम्,
ब्रह्मस्वरूिपिण िवष्णुरूिपिण
bR;kfn% izdk”kukFkZa vLeku~
िशवसम्मोिहिन नमस्तुभ्यम्। izs’k;rqA
मेधा-उद्बोिधिन िववेकबोिधिन & 9314594380
ज्ञानप्रबोिधिन नमस्तुभ्यम्,
दुष्कमातपहाररिण शोकिनवाररिण
¼izs’k.kkof/k% & 25 uoEcj
जाड्यप्रहाररिण नमस्तुभ्यम् ।। 2021 i;ZUre~½
laLd`ra tuHkk’kk Hkosr~
laLFkk] jktLFkkue~

नवम्बर २०२१ ८
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

संस्कृतसंवधाने
षशक्षकस्य भूषमका vfHkftr rksMdj%
ckjkerh
tuinla;kstd%]
la- Hkk-] egkjk’Vªe~

भारतीयभाषासु संस्कृ तस्य माहात्म्यम् अिनतरसाधारणं वततते।


यद्यिप एषा भाषा इदानींतनकाले सवतजनभाषा नािस्त तथािप भारतीयानां
सम्पूणं जीवनं संस्कृ ते व्यक्ानां िवचाराणां िचन्तनस्य च मूततरूपम्।
संस्कृ तम् अस्माकं संस्कृ तेाः भाषा। भारतीयानां सामािजकपरम्परााः
सांस्कृ ितकोत्सवााः, आचारधमाताः संस्कृ ताधारे णैव प्रचलिन्त। अस्माकं
रािियजीवनप्रवाहाः सहस्रािण वषातिण यावत् संस्कृ तम् अवलम््यैव
गमनशीलाः अिस्त। संस्कृ तम् अस्माकं रािस्य ऐक्यसूत्रम्। आभारतं एकै व
भाषा व्यवहारभाषापदवीं न भजते। उत्तरभारतीयााः िहन्द्याददभाषााः
जानिन्त तािभाः व्यवहरिन्त च। दािक्षणात्यास्तु तिमळ्मल्याळम्प्रभृितिभाः
भाषािभाः। अताः साधारणभाषाभावात् िवचाराणाम् आदानप्रदाने िनत्यमेव
कारिन्यानुभूिताः। यद्यिप आङ्ग्ग्ला िवश्वभाषात्वेन प्रिसद्ा तथािप तां
जानानााः , तया व्यवहतुं च क्षमााः जनााः भारते न्यूनमात्रया एव। अिप च
सा परकीयभाषा। तेन भारतीयानां सा व्यवहारभाषा, मातृभाषा वा भिवतुं
नाहतत्येव।

नवम्बर २०२१ ९
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

एकं संस्कृ तमेव तादृशं येन वयं सवे प्रान्तिभन्नताम् अपाकृ त्य
िवचाराणाम् आदानप्रदानं कतुं प्रभवामाः, यताः प्रायाः सवाताः भारतीयभाषााः
संस्कृ तोद्भवााः। यााः तथा न सिन्त तासामिप श्दसम्पदा महता प्रमाणेन
संस्कृ तात् एव यथावत् अथवा दकिित् पररवततनं कृ त्वा स्वीकृ ता। अताः
संस्कृ तावगमने कशमीरादारभ्य कन्याकु मारीं यावत् , गुजतरप्रान्तात् आरभ्य
असमप्रान्तपयतन्तं कु त्रािप न क्लेशान् जनााः अनुभविन्त। अताः संस्कृ ताय न
कु त्रािप िवरोधाः प्रदशयतते।

संस्कृ तम् अस्माकं ज्ञानभाषा अिप। सहस्राविधवषातिण तपाः कृ त्वा


ऋिषिभाः यज्ज्ज्ञानं प्रािं स सवोिप ज्ञानिनिधाः संस्कृ ते एव सङ्ग्गृहीताः।
गिणत-खगोल-रसायन-धातुिनर्ममित-योग-आयुवेदादीिन लौदककशास्त्रािण
पारलौदककािन वेदान्तादीिन च संस्कृ ते एव सिन्त। एतैाः सवैाः कारणैाः
संस्कृ तस्य रक्षणं, सवधतनं च व्यवहारभाषात्वेन, मातृभाषात्वेन,
ज्ञानभाषात्वेन च पुनाः तस्य प्रचालनम् अतीव आवशयकं येन वयं भारतं
पुनरे कवारं िवश्वगुरुपदवीं प्रापियतुं शक्नुयाम। तथािप अद्याविध संस्कृ तस्य
पािनपद्िताः तादृशी आसीत् येन संस्कृ तस्य व्यवहारभाषात्वेन
पुनाःस्थापनम् अशक्यमेव प्रतीयते स्म। भारते अवातचीनकाले संस्कृ तं
व्याकरणानुवादपद्त्या एव पाठ्यते स्म यया पद्त्या छात्रााः के वलम्
अनुवादकरणमेव िशक्षन्ते न तु संस्कृ तभाषाम्। अपरं च तेन संस्कृ तं
व्यवहारभाषा भिवतुम् अयोग्यम् , करिनं च इत्येतदपज्ञानं दृढीभूतम्।

अताः संस्कृ तक्षेत्रे संस्कृ तिशक्षणस्य कािचत् नूतना पद्िताः-- या


आधुिनककालानुसाररणी स्यात् , संस्कृ तिवषये कारिन्यभ्रमम् अपाकतुं च
सक्षमा स्यात् --आवशयकी आसीत्। तदनुगुणं बेंगलुरूमध्ये िद्वत्रैाः
नवम्बर २०२१ १०
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

सामान्यसंस्कृ तिशक्षकै ाः भूररिमान् कृ त्वा सम्भाषणित्मकायााः


संस्कृ तपािनपद्त्यााः आिवष्काराः कृ ताः। तति संस्कृ तं जनभाषां कारियतुं
'संस्कृ तभारती' इित नाम्ना भाषान्दोलनं प्रार्धं यत् इदानीं िवश्वे नैकेषु
देशेषु िवततम्। एतस्यााः पािनपद्त्यााः आधारिशला आसीत्
भाषािशक्षणस्य नैसर्मगकक्रमाः। कािप नूतना भाषा िशिक्षतव्या चेत् प्रथमताः
तस्यााः भाषायााः सातत्येन िवणं तदनन्तरं स्वमुखात् उच्चारणमेव
नैसर्मगकोपायाः। तदन्ततरं िलिपज्ञानं वाचनलेखने च । एतैरेव सोपानैाः वयं
मातृभाषां परितवन्ताः। तथािप भारते नूतनभाषािशक्षणाथं
िलिपलेखनवाचनाभ्यामेव प्रारम्भाः दक्रयते स्म। भाषणसम्भाषणे तु
गौणोदिष्टे इित मत्वा तत्र अवधानमेव न दीयते स्म। व्याकरणाददज्ञाने
सत्यिप भाषायााः व्यवहारे उपयोगाः न भवित तर्मह तत्सवतमिप ज्ञानं
िनरुपयोगी भाराः एव।

एषा सम्भाषणाित्मका संस्कृ तभाषािशक्षणपद्िताः संस्कृ तक्षेत्रे


नूतनक्रािन्तरे व। अनया पद्त्या संस्कृ तस्य पािनं पािशालासु,
महािवद्यालयेषु भवेत् चेत् संस्कृ तं व्यवहारभाषां कारियतुं न अन्याः कोिप
महान् पृथक्प्रयत्नाः आवशयकाः भवेत्। अपरं च या भाषा पाठ्यते तस्यााः
पािनस्य माध्यमं सैव भाषा भवेददित भाषािशक्षणस्य िसद्ान्ताः। आङ्ग्ग्ला
आङ्ग्ग्लमाध्यमेन, िहन्दी िहन्दीमाध्यमेन, मरािीबाङ्ग्ग्लादयाः अिप
तत्तद्माध्यमेनैव पाठ्यन्ते । तदेव संस्कृ तपािनेिप भिवतुं योग्यं खलु? संस्कृ तं
संस्कृ माध्यमेनैव पािनीयम्।

क्रमश:…………
नवम्बर २०२१ ११
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

॰॰षकं नाम प्रेम (मुहब्बत) षकञ्चप्रेम


वत्स देशराज शमात
प्रतीकम्॰॰
वैददकगणसंस्थापकाः
िहमाचलप्रदेशाः।

रजाःप्राधान्यमुच्येत मकारे सित िनिितम्।


प्रवृित्तिैव कामस्य चाटुकारत्वमेव च॥१।।
शयामाशयामसम: प्रेम्ण: प्रितिबम्ब: सुगोचर:।
सवतमन्यत्तु भोग: स्याद्यथा लौदककवत्मतिन॥२।।

अन्वयाः- मकारे सित रज:प्राधान्यं िनिितमुच्येत। तत्र कामस्य प्रवृित्त:


चाटुकारत्वमेव । तत्र प्रेम्ण:शयामाशयामसम: प्रितिबम्ब:
सुगोचर:,लौदककवत्मतिन अन्यत्तु सवं भोग:।

संस्कृ तभाष्यम्:- मोह्बताददमकाराददश्दैरिभिहते प्रेिम्ण


रजोगुणप्रभावप्राधान्यं िनिितिमत्युच्येत वक्व्यिमत्यथताः। तत्र च के वलं
कामोपभोगस्यप्रवृित्तदृशत यते परस्परस्मै चाटुकाररता भवित। तत्र हार्ददकाः
समपतणभावो न भवतीत्यिभप्रायाः।
यद्यिप सोऽिप प्रेमप्रसंग आपाततो राधाकृ ष्णप्रेमसदृशाःप्रितभाित दकन्तु तत्
तस्य प्रितिबम्बसदृश एव भिवतुमहतित। तत्र
भोगिलप्साप्रवृित्तबाहुल्यादन्यलौदककवस्तुभोगवत्तुच्छमेवािस्त।
प्रीितश्दवाच्यं यत् प्रेम तदेव पिवत्रतमिमित स्वीकरणीयम्।
अत्रानुष्टुप् छन्दाःशृंगारो रसो दृष्टान्तिालङ्ग्काराः।

नवम्बर २०२१ १२
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

केशदामहन्तप्रशक्स्त
nhikadj usvksx%
;ksjgkV%] vle%

जातायोरहाटिजलायामसमप्रदेशस्य।
रहगुणिनिधिक्षतौवषेकरङे ितस्थाने।।
आसीत्माताददनप्रभािपतामोहनमहन्तिेित।
योआसीत्सत्रािधकाराःतेलपानीइितसत्रस्य।।
लािलतापािलतासन्वैष्णवीयपरम्परायाम्।
लभेत्सास्नातकोत्तरोपानधिवषयेसुरवाण्याम्।।
िनयोिजताअध्यापनायांिस्थतेिवभागेसंस्कृ ते।
जगन्नाथबरूवामहािवद्यालयेयोरहाटे।।
अध्ययनsध्यापनेरतासदैवस्वपािण्डत्यया।
प्रसाररतायस्यामेधाअपूवतवस्तुिनमातणक्षमा।।
प्रणीताबहुरन्थााःयेखलुसवतत्रैवप्रशंिसता।
भाषायामसमीयायांप्रख्यातािहभारती।।
उत्तररामचररत-मेघदूत-अथवतवेदिेित।
अनुवादािकृ ताययास्वमातृभाषयाम्।।
िविनर्ममतंपुस्तकं असमीयारामायणी-
सािहत्यकथावस्तुआितगुररइत्याख्यम्।।
नवम्बर २०२१ १३
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

येनपुरस्कृ तैाःसािहत्यैकादेम्यािह।
रामायणीसािहत्येतुसंयोजनिमदमिभनवम्।।
बालसािहत्येsिपप्रितिितायस्यायशाः।
प्रणीताप्रायशोिहनवरन्थााःिवशेषताः।।
सवेभरािणपशयन्तुइत्याख्यंबालपुस्तकम्।
प्रणीतम्सुरभारत्याम्सुमधुरंमनोरमम्।।
सम्पाददताप्रकािशताचवैष्णवानन्दलहरी।
इत्याख्यंरन्थंसािधतामहानकायातया।।
तनोितयस्याप्रज्ञासवतत्रिहप्रसाररता।
वहवैाःपािण्डत्यकमैाःसेवतेसदादेवभाषाम्।।
नमाःतस्मैकेशदायैवारं वारं भूयोभूयाः
वाणीकण्यास्वरूपायैधीमत्यैच
पुण्यश्लोकायैकेशदायैरामकथािनष्णातैवै
प्रणमािमके शदांत्वांवरे ण्यांगोरवशािलनी।।

नवम्बर २०२१ १४
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

उद्यमेन हि हसध्यन्ति कवर्वा हण


(एकव र्वस्तहर्की कथव) yksds”k fd”kksj esgrk
egkjk’Vªe~

सवेभ्याः नमाः | ‘कथा’ इित श्दमेव िुत्वा सवेषां मनिस िजज्ञासा भवित |
बालकााः भवन्तु वा जेिााः सवेभ्याः कथा रोचन्ते एव | या प्रेरयित सा कथा |
बहवाः जनााः कथायााः प्रेरणां प्राप्नुविन्त तथा जीवने एतादृशी िस्थित:
अस्माकं न भवेत् इित मनिस स्थापयिन्त | पितन्त्रस्य कथााः भवन्तु अथवा
िहतोपदेशस्य कथााः भवन्तु | वयं सवे एतााः कथााः परितवन्ताः | अद्य एकां
वास्तिवकीं कथां िावयािम | अस्माकं जीवने पररिमस्य महत्वं दकम्?
पररिमेण वयं कक कक साधियतुं शक्नुमाः? एतेषां बहूनां प्रश्नानाम् उत्तरं
कथाताः वयं प्राप्नुमाः | सुप्रिसद्ाः िचत्रकाराः िपकासो महोदयस्य जीवनस्य
एषा कथा | तर्मह सवे एतां कथां अवधानं दत्वा पिन्तु तथा जीवने
पररिमस्य का आवशयकता इित जानन्तु |

स्पेन देशे 1881 तमे वषे िपकासो नाम्नाः एकाः सुप्रिसद्: िचत्रकाराः
अभवत् | साः िचत्रकलायां िनपुणाः आसीत् | यदद साः लघुिचत्रम् अिप
िलखित चेत् तस्य िचत्रस्य साः बहुमूल्यं प्राप्नोित एतादृशी तस्य रचना:
भविन्त स्म | एकिस्मन् समये िपकासो कायातथं रामं गतवान् |
सायंकालसमये स्वगृहं प्रित आगमनसमये मागे महती वषात जाता अरे

नवम्बर २०२१ १५
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

दकमिस्त इित रष्टु मिप साः समथताः न आसीत् | “साः िचिन्ततवान् अद्य गृह-
गमनम् अशक्यमेव , अद्य अत्रैव कु त्रिचत् िनवासं करोिम |”साः एकां जीणां
कु टीं दृष्टवान् | तत्र एका मिहला िनवसित स्म | यदा मिहला
िपकासोमहोदयं दृष्टवती तदा आनिन्दता अभवत् | सा स्वशक्त्या िपकासो
महोदस्य आदराितथ्यं कृ तवती | प्राताः िपकासो महोदयाः यदा स्वगृहं प्रित
िनगततवान् तदा एषा मिहला उक्वती महोदय, कृ पया स्वाक्षरीं तथा
लघुिचत्रं िलिखत्वा ददातु | िपकासो एकं िचत्रं िलिखत्वा (Autograph)
दत्तवान् तथा उक्वान् एतस्य िचत्रस्य मूल्यं लक्ष्यरुप्यकािण अिस्त |
मिहला िचिन्ततवती िपकासो िमथ्या वदित इित एतादृशं िचत्रस्य
लक्ष्यरुप्यकािण काः ददाित ? “सा मिहला आपणं गत्वा िचत्रस्य मूल्यं
पृष्टवती तदा सा ज्ञातवती यत् िपकासो सत्यमेव उक्वान् इित |” सा
िचिन्ततवती अहं प्रितददनं पररिमं करोिम परन्तु धनं न्यूनं प्राप्नोिम तेन
मम गृहमिप सम्यक् न चलित गृहे सुखसाधनािन अिप न सिन्त | यदद
अहमिप एतादृशीं कलाम् अवगच्छािम तर्मह अहमिप अिधकं धनं प्रािुं
शक्नोिम | सा िनियं कृ तवती यद् िपकासो महोदयस्य गृहं गच्छािम | यदा
सा तस्य गृहं गतवती िपकासो महोदयाः अिप तस्यााः स्वागतं कृ तवान् तथा
आगमनस्य कारणं पृष्टवान् | सा मिहला उक्वती महोदय भवान् गतददने
सम्यके व उक्वान् आसीत् | तस्य िचत्रस्य मूल्यं लक्ष्यरुप्यकािण एव आसीत्
| अहमिप एतां कलां ज्ञातुम् इच्छािम | मम रामस्य कृ ते लोकयानं सायंकाले
अिस्त तावद् पयतन्तं भवान् मां िचत्रकलां पाियतु | िपकासो महोदयाः यद्

नवम्बर २०२१ १६
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

उत्तरं ददाित तद् उत्तरम् अस्माकं सवेषां कृ ते महत्वपूणतम् अिस्त | “साः


वदित एतां कलां ज्ञातुम् अहं मम जीवनस्य 30 वषातिण यािपतवान् तदा
एतादृशीं िनपुणतां प्रािवान्|“ भवती होरात्रये एव एतां कलां ज्ञातुम्
इच्छित ? |

एषा कथा अस्मान् बोधयित यद् जीवने यदद सफलं भिवतुम् इच्छित
तर्मह दीघाताः प्रयत्नााः आवशयकााः एव | सफलतायााः लघुमागताः (Short cut)
न भवित | वयम् अिप सङ्ग्कल्पं कु मताः यद् जीवने यद् दकमिप प्रािुम्
इच्छामाः तस्य कृ ते वयं प्रयत्नरतााः भिवष्यामाः एव | के वलं सङ्ग्कल्पं कृ त्वा
दकमिप न भवित कायातिण तु पररिमेण एव िसध्यिन्त |

उक्ं खलु –

“उद्यमेन िह िसध्यिन्त कायातिण न मनोरथैाः |

न िह सुिस्य नसहस्य प्रिवशिन्त मुखे मृगााः ||”

laLd`ra tuHkk’kk Hkosr~ laLFkk] jktLFkkue~


नवम्बर २०२१ १७
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

महाचापषलकायते कृष्णिः कन्है या/षकशोरिः


(Sanskrit Version of Hindi Film Song—बडा नटखट है
रे कृष्ण कन्है या)

महाचापिलकायते कृ ष्णाः कन्हैया/दकशोराः

(अथवा - भृशं दुलतिलतायते कृ ष्णाः दकशोराः/भृशं दुलतिलताः दकल कृ ष्णाः


दकशोराः)

कु वीत/कु यातत् कक(वै) माता यशोदा हो/कु वीत/कु यातत् माताकक वै यशोदा
हो

महाचापिलकायते कृ ष्णाः कन्हैया/दकशोराः

कु वीत/कु यातत् कक (वै) माता यशोदा हो /कु वीत/कु यातत् माताकक वै यशोदा
हो )00(

महाचापिलकायते --------------

अिन्वष्ये नयनाभ्यां तमहं सवतत्र /ढु ण्ढते नयनं मे तं नु/च चतुर्ददशम्

न जाने क्व गोपाियतो नन्ददकशोराः

उड्डीनो/उड्डीय वै त्वं यातो यथा प्राच्यवाताः

कु वीत/कु यातत् कक (वै) माता यशोदा /कु वीत/कु यातत् माताकक वै यशोदा
नवम्बर २०२१ १८
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

माताः! रे हो आ आ

कु वीत/कु यातत् कक (वै) माता यशोदा हो/कु वीत/कु यातत् माताकक वै यशोदा
हो )01(

महाचापिलकायते ---------------

आयािह त्वामहम् आिश्लष्याऽनुभूये

त्विय दृिष्टपातो न स्यात् हृदद/चेतसा मे/-गोपये/गोपयै

आतपिद्/आतपोऽिस्त/आतपत् रे /आतपित जगदददं ममता नु छाया

कु वीत/कु यातत् कक (वै) माता यशोदा हो/कु वीत/कु यातत् माताकक वै यशोदा
हो )02(

महाचापिलकायते --------------------

जनेरस्यां मम त्वं वै स्वाप्नीयसवतम् /स्विप्नकसवतम/् स्वािप्नकसवतम्

(अथवा -जनेरस्यां मम त्वं वै एकायनस्वाप्नम्/आनन्यकस्वाप्नम्)

योऽिप कोऽिप ईक्षते त्वां मनुते स्वात्मीयम्

सवेषां प्रेयान् हो

सवेषां प्रेयान् त्वं वै वंशीक्रीडालुाः

नवम्बर २०२१ १९
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

कु वीत/कु यातत् कक (वै) माता यशोदा /कु वीत/कु यातत् माताकक वै यशोदा
)03(
माताः! रे हा आ आ

महाचापिलकायतेकृष्णाः कन्हैया/दकशोराः

कु वीत/कु यातत् कक (वै) माता यशोदा हो /कु वीत/कु यातत् माताकक वै यशोदा
हो )00(

रचियता – डा.रुरुकु मारमहापात्राः

अध्यापकाः,रािियसंस्कृ तिवश्विवद्यालयाः,ितरुपिताः

नवम्बर २०२१ २०
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

सेयं स्त्री सकलासु


िीमती सररता जानू
षदक्षु सबला
संस्कृ तिशिक्षका

या गागी िुतिचन्तने नृपनये पािािलका िवक्रमे।


लक्ष्मीाः शत्रुिवदारणे गगनं िवज्ञानाङ्ग्गणे कल्पना।।
इन्रोद्योगपथे च खेलजगित ख्यातािभताः साइना
सेयं स्त्री सकलासु ददक्षु सबला सवैाः सदोत्साह्यताम्।

कािप स्त्री कदािप अबला आसीत् ? नैव यतोिह या साक्षात्


देवीस्वरूपा ,लक्ष्मी, दुगात, सरस्वती, गागी च अिस्त तस्यााः कृ ते
सशिक्करणस्य आवशयकता कथं जाता ? जीवनस्य प्रत्येकिस्मन् क्षेत्रे नारी
सवतदा अरगण्या एव अिस्त ।दकमथं सशिक्करणस्य आवशयकता अिस्त
यतोिह पुरुषााः िचन्तयिन्त यत् नायताः सशक्ााः न सिन्त ।नारीणां
सशिक्करणस्य आवशयकता नािस्त के वलं पुरुषस्य समाजस्य च
मानिसकतापररवततनस्य आवशयकता अिस्त।समाजे नैितकवातावरणस्य
स्थापना करणीया ।नारीसम्मानम् स्वगृहादेव आचरणीयम् यतोिह गृहादेव
सवतप्रथमं नारी अशक्ा अभवत् । एषा बाला अिस्त एषा न कतुं शक्नोित ,
एषा मिहता अिस्त न कररष्यित, एषा कमतचाररणी अिस्त अताः काये त्रुरटाः
नवम्बर २०२१ २१
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

भिवष्यित एव, िनणतये सवतदा अशक्ा अस्त्येव।एतादृशस्य वातावरणस्य


िनमातणं गृहादेव भवित अताः सवतप्रथमं गृहादेव पररवततनम् अपेिक्षतम्।
प्राचीनकाले वगतिवभाजनम् आसीत् तदैव स्त्रीपुरुषकमतिवभाजनमिप आसीत्
।यदद वततमानसमये वगतिवभाजनं समािं तर्मह स्त्रीपुरुषकमतिवभाजनं दकमथं
न ? अताः नारीणां सशिक्करणस्य आवशयकता नािस्त अिपतु समाजे
मानिसकतानां सशिक्करणस्य आवशयकता वततते । य़त्र नायतस्तु पूज्ज्यन्ते
रमन्ते तत्र देवतााः इित श्लोकोच्चारणस्य आवशयकता न अिपतु अस्य जीवने
स्वीरकणस्य आवशयकता अिस्त ।नारी सवतदा सवतथा सशक्ा सबला एव
अिस्त ।

नवम्बर २०२१ २२
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

िबल्वदलािन – मोक्षफलम्
पात्रािण-
1. कािीपरमाचायाताः 2. पुरन्धरके शवाः 3. मिाधीशाः
4. 5. 6. मिोद्योिगनाः 7. अचतकाः 8. 9. रामजनााः िद्वत्रााः ब्राह्मणााः
10. 11. िशष्यौ 12. पररचारकाः

प्रथमोङ्ग्काः-दृशयम्-1 (स्थानम्- रामात् बिहाःप्रदेशे मुख्यागमनमागे)

(नैके जनााः समुत्सुकााः ितििन्त, कौतुकपूणाताः, स्वािमपादानाम् आगमनाय


िनरीक्षमाणााः। ‘जय जय शङ्ग्कर, हर हर शङ्ग्कर’ इित जनानां मुखैाः अिवरतं
शनैाः शनैाः िूयते)

मिाधीशाः- (ससम्भ्रमम्) अपसरन्तु, अपसरन्तु, दूरं यान्तु। मागतमध्ये


नापतन्तु।

(जय जय शङ्ग्कर, हर हर शङ्ग्कर- इित उच्चैाः िूयते)

जनाः1- (अरे आगत्य) अहमज्ञाः। दकििदुच्यतां, दकमिधकृ त्यामी सम्भारााः?


आयेण अद्याविध न िवज्ञािपतोहम्।

नवम्बर २०२१ २३
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

मिाधीशाः- िधङ्ग्नजानािस? कािीपुरयतीन्रााः िीपरब्रह्मस्वरूिपणाः


िीकामकोरटपीि-जगद्गुरुवरे ण्याः

िीिीिीचन्रशेखरे न्रसरस्वतीमहास्वािमपादााः येषाम् अनुरहाः


कोरटजन्मनां पुण्यिवशेषेण एव भवित.., तेषामेव िशवागमनमद्य मिे ।

जनाः2- अहो, अप्येवम्? सम्पूणतभाग्योत्सेकस्यास्पदिमदम्। तरामो वयम्।

मिाधीशाः- आमाम्.. दकन्तु अधुना अपसरन्तु, दकिित् मागातत् दूरं यान्तु।

मिोद्योगी1- वयं कु मताः िनयोजनम्। भवान् पूणतकुम्भं सम्यक् धरतु।


पुष्पमालााः कु त्र सिन्त?

मिाधीशाः-सवातिण सिन्त संिसद्ानीित उक्वान् पररचारकाः। गीतगायकाः


क्वािस्त?

मिोद्योगी2- अयमिस्म भोाः!

मिाधीशाः-क्वािप मा एिह। सम्यक् गाय प्राथतनाश्लोकम्। अिप स्वािमपादानां


वासाय सवतमायोिजतम्? पयतवेिक्षतम्?

मिोद्योगी3- अधुनैव सवं सम्पाद्य आयािम भोाः। दकन्तु मम सन्देहाः किन।


स्वािमपादास्तु मुख्ययात्रारूपेण काशयै प्रिस्थतााः, मध्ये िीशैलदशतनाय
गन्तुकामााः। अत्रमागतमध्यावस्थानाय िविामाय स्थास्यिन्त।
तदथतम्आगािमिन रामे दकल वासाःकिल्पताः। अस्माकं रामं ते समायास्यिन्त
दकम्?
नवम्बर २०२१ २४
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

मिाधीशाः-न के वलमायास्यिन्त, िचरं स्थास्यिन्त च। ते


हृदयान्तभातवज्ञाताराः। िद्ासुलभााः। वयं भक्त्या अथतयामाः, ते अवशयम्
अङ्ग्गीकु युताः।

मिोद्योगी3- दकन्तु कािीमिकायातध्यक्षााः प्रबन्धकाि अस्मभ्यं क्रुध्युाः। मध्ये


आपद्य प्रणालीं सवातिमतस्तताः कु वतन्त्येते इित।

मिाधीशाः- न तथा। अत एव सवाताः समायोजनााः िनदुष्ट


त ााः भवेयुररित वारं
वारमुक्वान्। ते अस्माकं भनक् िद्ां च दृष््वा अवशयमत्रैव वासं कु युताः इित
मे हृदयम्।

मिोद्योगी3- आमाम्। न के वलं भवताः एव, पशयत, सवेषां रामजनानामिप


तदेव हृदयम्।तेिप आगतााः, स्वािमपादानां दशतनािभलािषणाः, रामे तेषां
िनवासाय अनुनयोत्सुकाि।

(ध्विनाः िूयते- जियनाः भवन्तु, िवजियनाः भवन्तु।


कािीकामकोरटपीिाधीशााः, अद्वैतमागतदशतियताराः,
साक्षादाददशङ्ग्करभगवत्पादानां मागातनुयाियनाः,
सन्न्यासपरम्परामुपितिन्ताः, सनातनधमैकानुिाताराः,
िनरन्तरस्वाध्यायशीिलनाः, मुिक्मागातदश
े कााः,
अधीतिविवधवेदवेदाङ्ग्गदशतनशास्त्रपुराणााः, कामाक्षीमातृवरप्रसादााः,
योगध्यानतपोभिक्मागतपारगााः महा-पेररयावेित-प्रेम्णा सम्बुध्यमानााः

नवम्बर २०२१ २५
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

परमपररव्राजकाचायाताः िीिीिीचन्रशेखरे न्रसरस्वतीमहायोगीन्रााः –


सावधानााः, सुमुहूतताः सावधानााः- इित)

मिाधीशाः- अलमलं सम्भाषणेन। योगीन्रााः आयािन्त। (आनन्देन तन्नयने


अिुपूणे जाते)

(तताः प्रिवशिन्त, जनैाः पररवृतााः जगद्गुरवाः दण्डकमण्डलुहस्तााः,


काषायाम्बरवेिषणाः, िवभूितधाररणाः)

मिाधीशाः-(सानन्दम्, अिुपूणतलोचनैाः स्वािमनं वीक्षमाणाः गायित)

अरे राराजते नो िनगमसुखरसाध्यापयत्पादधारं

तेजोगोलप्रदीिं सकलभुवनसिारशीलप्रभावम् ।

कािीक्षेत्रर्मषपादरहणसुकृतभुिग्दव्यपादत्रयुग्मं

धन्या धन्यााः दकयन्तो वयिमह यदहो पूजयामस्तदािम् ॥

(स्वािमपादानां पुरताः अवनम्य)

....अहं भोाः अिभवादये॥

(प्रवरमुक्त्वा पूणतकुम्भस्वागतं करोित, पादौ क्षालयित, हस्तयोाः अर्घ्यं


ददाित। मालां धारयित। साष्टाङ्ग्गनमस्कारं च करोित।)

मिोद्योगी2- (स्वगतम्) मामुक्त्वा स्वयमेव गीतवान् अयम्। दकन्तु मत्तोिप


सुन्दरं मधुरं च गीतवान्। भिक्पारवशयं नाम दकिमित ऐदंप्राथम्येनापशयम्।
नवम्बर २०२१ २६
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

स्वािमपादााः- (स्मेरवदनााः) नारायण। वासुदव


े । सनातनधमतिनरतो भव।
उित्तिोित्ति।

मिोद्योिगनाः, जनााः च- (उच्चैाः) जय जय शङ्ग्कर, हर हर शङ्ग्कर, जय जय


शङ्ग्कर, हर हर शङ्ग्कर

(आगत्य स्वािमपादानां चरणौ नमिन्त, गच्छिन्त च। मिोद्योिगनाः तान्


िनयमयिन्त।)

स्वािमपादााः- सवेषां शुभमस्तु, सवे धमतमागातनुयाियनाः भवन्तु।


कततव्यिनिािभवृिद्रस्तु। (इतस्तताः पररशील्य) रामोयम् अत्यन्तं सुन्दराः।
अहो, मलयमारुताः।िगरयाः, उत्तुङ्ग्गााः सफलााः वृक्षााः, पुष्पभररतााः लतााः,
सुिुनदीपररवहाः, नवकोमलपल्लवािन्वतसस्यैाः पूणातिन आकषतकािण च
क्षेत्रािण, रमणीयाः िनसगतशोभयािवष्टाः सवताः पररसराः। अणौ अणौ च भगवताः
वासाः एवात्रािस्त इव भाित।

क्रमश:………..
1. श्लोकााः मया न रिचतााः। सवतयोजन्यााः स्वािमपादानां स्तोत्रावल्यााः स्वीकृ तााः।
https://sanskritdocuments.org/

2. नाटकस्य कथाधाराः तेलुगुलेखाः-िीकायं चल्ला िवश्वनाथ शािस्त्र, ऋिषपीिं


प्रचुरणल -ताः #KanchiParamacharyaVaibhavam
#కంచిపరమాచారయ వైభవం
 m’kkjk.kh l³~dk
नवम्बर २०२१ २७
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

xro”kZ;ks% es thfous dsu izdkjs.k


fiz;ka”kq
ifjorZua tkre~ Nk=%]
vokZphu baVjus”kuy
fo|ky;%] nsgyhe~

xrs ‘kksdks u drZO;ks] HkforO;e~ uSofpUr;sr~A


orZekusudkysuorZ;fUr fop{k.kk%AA

izR;kg~okuk% vLekda thouL;ka’k% lfUrA ,"kq lal`tua rFkk cfgjkxeua


dYi;fr o;a t;UrA dksjksusfrjksx% vfrfojkV% izR;kg~okuks2fLrAlR;a
;fnna vLekda d`rsekjda ?kkrda p vfLrA ;fn o;a fujks/k% dfj";keLrnk
o;a uhjksxk% Hkfo";ke%A
xro"kZ;ks% vLeku~ bna ikB;rka ;r~ dFka dspu tuk% vLekda thous
vR;ko';de~ lfUrA o;a rq dsoyeLekda nSfuddk;kZf.k dqeZ%A u
fdafpnI;U;e~A ,u;ks% o"kZ;ks% nwja HkwRok fio;a Hkorka RkFkk HkoUrks·Lekda
fudVa 'kDuqe%A vL;ka ifjfLFkR;ka egRoiw.kkZ HkwfedkfLrA
pynwjHkk"k;a=L;A vL; laK;k ,o lafn'kfr ;r~ esyua fdy Hkfo";fr
fdUrq nwjkr~A vk/kqfuddkys o;a lkekftdfo"k;s"kq O;Lrk% Le%A
ukLR;kReukle;aA ukfLr vU;sH;% le;e~A fdUrq ,u;ks% o"kZ;ks%
;fRdefi ifjorZukfu vkxPNu~ rs losZ vLekde~ d`rs mfprefi lfUrA
es iw.kZfnolL; O;Lrle;lkfj.;ke~ vkRekua le;a 'ks"ka uklhr~A
dkO;l`tus es vfHk#fP;fLrA ija le;L; lhferrk;k% dkj.ke~ vge~
;Fkksfpra dkyeL;S fØ;k;S nkrqe~ vleFkZ% vkle~A~
iwoZa rw ee u{k=fo|ke~ dks·fi #fpuklhr~A fdaRofLeu~ dkyka'ks ukuk%
laLFkk% vusdizdkjs.k ckyds"kq #fp vo/kZr~A ee vHkh"Ve~ vklhr~ ;r~
^^fu'kk;ka lkSje.MyL; fujh{k.ke~**A la;ksxkr~ vga lw;Zxzg.ka panzxzg.ka
pkfi n`"Voku~A ,rr~ ee lkSHkkX;eklhr~A
नवम्बर २०२१
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी
ckysH;% izfr;ksfxrk;k% iz'ueapk;k% p vk;kstue~ vfi vHkor~A vgefi
rs"kq Hkkxa x`ghroku~A rFkk loksZPpa LFkkua izkIroku~A ,"k% er~ d`rs g"kZL;
fo"k;ks·lhr~A
le;L; lnqi;ksxa dj.kk; vgeusdkfi iqLrdkU;fi ifBroku~A ;fLeu~
bfrgklL;] vk;qosZnL; p iqLrdkU;kllu~A ,rkn`'ka eU;rs ;r~ fo|klfUe=a
vfLrA
mDra p&

^^u pkSjkgk;Ze~ u p jktgk;Ze~A


u Hkzkr`Hkktua u p HkkjdkfjAA
O;;s d`rs o/kZr ,o fuR;A
fo|k/kua loZ/kuiz/kkue~**AA

bna dkyka'ka eka ifjofrZre~A g"kZghua thforeklhr~A fdUrq laizfr vga ,d%
gf"kZr% fpUrkfoghu% p ekuoks·fLeA

^^fØ;kflf)LlRrsHkofr] egrka uksidj.ksA


Lksoknh{krka fpjizfrKka] ekfoLejHkksLLkwfDre~AA
dkeukUrr% b;eso ;r~ losZlqf[ku% HkoUrqlosZlUrqfujke;k%AA

नवम्बर २०२१ २९
संस्कृतं जनभाषा भवेत् संस्था, राजस्थानम् संस्कृत गीर्वा णर्वणी

नवम्बर २०२१

You might also like