You are on page 1of 6

॥१॥

िहर�वणा� ह�रणी ं सुवण�रजतस्रजाम् ।

च�ां िहर�यी ं ल�ी ं जातवेदो म आवह

hiraṇyavarṇām hariṇīm suvarṇarajatasrajām

candrām hiraṇmayīm lakṣmīm jātavedo ma āvaha | | 1 | |

॥२॥

तां म आवह जातवेदो ल�ीमनपगािमनीम् ।

य�ां िहर�ं िव�े यं गाम�ं पू�षानहम्

tām ma āvaha jātavedo lakṣmīmanapagāminīm

yasyām hiraṇyam vindeyam gāmaśvam puruṣānaham | | 2 | |

॥३॥

अ�पूवा� रथम�ां हिसतनादप्रबोिधनीम् ।

िश्रयं दे वी ं उप�ये श्रीमा� दे वी जुषताम्

aśvapūrvām rathamadhyām hastinādaprabodhinīm

śriyam devīm upahvaye śrīrmā devī juṣatām | | 3 | |


॥४॥

कां सो��तां िहर�प्राकारां आद्रा� �ल�ी ं तृ�ां तप�य�ीम् ।

प�े �स्थतां प�वणा� तािमहोप�ये िश्रयम्

kām sosmitām hiraṇyaprākārām ārdrām jvalantīm tṛptām tarpayantīm

padme sthitām padmavarṇām tāmihopahvaye śriyam | | 4 | |

॥५॥

च�ां प्रभासां यशसा �ल�ी ं िश्रयं लोके दे वजु�ामुदाराम् ।

ताम् पि�नीमी ं शरणं प्रपदये अल�ीर् मे न�तां �ां वृणोिम

candrām prabhāsām yaśasā jvalantīm śriyam loke devajuṣṭāmudārām

tām padminīm īm śaraṇam prapadye alakṣmīr me naśyatām tvām vṛṇomi | | 5 | |

॥६॥

आिद�वण� तपसोऽिधजातो वन�ित�व वृ�ोऽथ िब�ः ।

त� फलािन तपसानुद�ु या�रा या� बा�ा अल�ीः

ādityavarṇe tapaso’dhijāto vanaspatistava vṛkṣo’tha bilvaḥ

tasya phalāni tapasānudantu yāntarā yāśca bāhyā alakṣmīḥ | | 6 | |


॥७॥

उपैतु मां दे वसखः कीित�� मिणना सह ।

प्रादु भू�तोऽ�� रा��ेऽ��न् कीित� मृद्िधृं ददातु मे

upaitu mām devasakhaḥ kīrtiśca maṇinā saha

prādurbhūto’smi rāṣṭre’smin kīrtimṛddhim dadātu me | | 7 | |

॥८॥

�ु��पासामलां �े�ामल�ी ं नाशया�हम् ।

अभूितमसमृद्िधृ� सवा� िनणु�द मे गृहात्

kṣutpipāsāmalām jyeṣṭhāmalakṣmīm nāśayāmyaham

abhūtimasamṛddhiñca sarvām nirṇuda me gṛhāt | | 8 | |

॥९॥

ग��ारां दु राधषा� िन�पु�ां करीिषणीम् ।

ई�री ं सव�भूतानां तािमहोप�ये िश्रयम्

gandhadvārām durādharṣām nityapuṣṭām karīṣiṇīm

īśvarīm sarvabhūtānām tāmihopahvaye śriyam | | 9 | |


॥१०॥

मनसः काममाकूितं वाचः स�मशीमिह ।

पशूनां �पम�स म� �र् मीवः �र् यत्णरां यशवः

manasaḥ kāmamākūtim vācaḥ satyamaśīmahi

paśūnām rūpamannasya mayi śrīḥ śrayatām yaśaḥ | | 10 | |

॥११॥

कद� मने प्रजा भूता मिय संभव कद� म ।

िश्रयं वासय मे कुले मातरं प�मािलनीम्

kardamena prajā bhūtā mayi sambhava kardama

śriyam vāsaya me kule mātaram padmamālinīm | | 11 | |

॥१२॥

आपः सृज�ु ि��ािन िच�ीत वस मे गृहे ।

िन च दे वी ं मातरं िश्रयं वासय मे कुले

āpaḥ sṛjantu snigdhāni ciklīta vasa me gṛhe

ni ca devīm mātaram śriyam vāsaya me kule | | 12 | |


॥१३॥

आद्रां पु��रणी ं पुि�ं िप�लां प�मािलनीम् ।

च�ां िहर�यी ं ल�ी ं जातवेदो म आवह

ārdrām puṣkariṇīm puṣṭim piṅgalām padmamālinīm

candrām hiraṇmayīm lakṣmīm jātavedo ma āvaha | | 13 | |

॥१४॥

आद्रां यः क�रणी ं यि�ं सुवणा� हे ममािलनीम् ।

सूया� िहर�यी ं ल�ी ं जातवेदो म आवह

ārdrām yaḥ kariṇīm yaṣṭim suvarṇām hemamālinīm

sūryām hiraṇmayīm lakṣmīm jātavedo ma āvaha | | 14 | |

॥१५॥

तां म आवह जातवेदो ल�ीमनपगािमनीम् ।

य�ां िहर�ं प्रभूतं गावो दा�ोऽ�ान् िव�े यं पु�षानहम्

tām ma āvaha jātavedo lakṣmīmanapagāminīm

yasyām hiraṇyam prabhūtam gāvo dāsyo’śvān vindeyam puruṣānaham | | 15 | |


॥१६॥

यः शुिचः प्रयतो भू�ा जु�यादा�म�हम् ।

िश्रयः प�दशच� च श्रीकामः सततं जपेत्

yaḥ śuciḥ prayato bhūtvā juhuyād ājyamanvaham

śriyaḥ pañcadaśarcam ca śrīkāmaḥ satatam japet | | 16 | |

You might also like