You are on page 1of 1

श्रीचक्रं शिवचक्रं च ध्वनिचक्रं च ताण्डवम ् |

सम्मेळनं श्रीललिताचक्रं चिन्तामणेस्तथा |


गणेशस्कन्दयोश्चैव चक्रं ज्ञेयं नवात्मकम् ||
श्रीचक्रादिविशेषयन्त्रघटितं भित्तिस्वरूपं सदाऽऽ-
नन्दज्ञानमयं नटेशशिवयोः सम्मेलनं बोधयेत् |
श्रीजाम्बनू दबिल्वपत्ररचितैर्मालागणैर्लक्षितं
कस्तरू ीमसणृ ं चिदम्बरमिदं स्थानं रहस्यं नमु ः ||
वाश्चारे ट् ध्वजधक् धतृ ोड्वधिपतिः
कुध्रेड्जजानिर्गणेट्
गोराडारुरुडुरस्सरे डुरुतरग्रैवये कभ्राडरम् |
उड्वीड्रुङ्नरकास्थिसक्त्रि
ृ दृगिभेडार्द्राजिनाच्छच्छदः
स स्तादम्बमु दम्बदु ालिगलरुड्दवे ो नटाधीश्वरः ||
(इति सम्मेलनमन्त्रग्राह्यो नटेशः)

You might also like