You are on page 1of 4

https://pdffile.co.

in/
आदददे व नमस्तुभ्यं प्रसीद मम भास्कर ।
ददवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥1॥

सप्ताश्व रथमारूढं प्रचण्डं कश्यऩात्मजम ् ।


श्वेत ऩद्माधरं दे वं तं सूयं प्रणमाम्यहम ् ॥2॥

ऱोदहतं रथमारूढं सववऱोक पऩतामहम ् ।


महाऩाऩहरं दे वं तं सूयं प्रणमाम्यहम ् ॥3॥

त्रैगुण्यश्च महाशूरं ब्रह्मापवष्णु महे श्वरम ् ।


महाऩाऩहरं दे वं तं सूयं प्रणमाम्यहम ् ॥4॥

बदृ हतं तेजः ऩुञ्ज च वायु आकाशमेव च ।


प्रभुत्वं सववऱोकानां तं सूयं प्रणमाम्यहम ् ॥5॥

बन्धूकऩुष्ऩसङ्काशं हारकुण्डऱभूपषतम ् ।
एकचक्रधरं दे वं तं सूयं प्रणमाम्यहम ् ॥6॥

https://pdffile.co.in/
तं सूयं ऱोककतावरं महा तेजः प्रदीऩनम ् ।
महाऩाऩ हरं दे वं तं सूयं प्रणमाम्यहम ् ॥7॥

तं सूयं जगतां नाथं ऻानप्रकाशमोऺदम ् ।


महाऩाऩहरं दे वं तं सूयं प्रणमाम्यहम ् ॥8॥

सूयावष्टकं ऩठे न्न्नत्यं ग्रहऩीडा प्रणाशनम ् ।


अऩुत्रो ऱभते ऩुत्रं दाररद्रो धनवान ् भवेत ् ॥9॥

अममषं मधुऩानं च यः करोतत रवेददव ने ।


सप्तजन्मभवेत ् रोगग जन्मजन्म दररद्रता ॥10॥

स्त्री-तैऱ-मधु-मांसातन ये त्यजन्न्त रवेददव ने ।


न व्यागध शोक दाररद्र्यं सूयव ऱोकं च गच्छतत ॥11॥

https://pdffile.co.in/
PDF Created by -
https://pdffile.co.in/

You might also like