You are on page 1of 1

।। श्रीमहालक्ष्मीकवचम् ।।

श्री गणेशाय नमः ।

अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य ब्रह्मा ऋष ः गायत्री छन्दः


कवचेनावृताङ्गनाां जनानाां जयर्दा सर्दा ।
महालक्ष्मीर्दे वता महालक्ष्मीप्रीत्यर्थं जपे षवषनयोगः ।
मातेव सवदसुखर्दा भव त्वममरे श्वरी ॥ १०॥
इन्द्र उवाच । समस्तकवचानाां तु तेजस्वि कवचोत्तमम् ।
भूयः षसस्विमवाप्नोषत पूवोक्तां ब्रह्मणा ियम् ।
आत्मरक्षणमारोग्यां सत्यां त्वां ब्रूषह गीष्पते ॥ १॥
लक्ष्मीहदररषप्रया पद्मा एतन्नामत्रयां स्मरन् ॥ ११॥
श्रीगुरुरुवाच । महालक्ष्म्यास्तु कवचां प्रवक्ष्याषम समासतः ।
नामत्रयषमर्दां जप्त्त्वा स याषत परमाां षश्रयम् ।
चतु र्ददशसु लोके ु रहस्यां ब्रह्मणोषर्दतम् ॥ २॥
यः पठे त्स च धमादत्मा सवादन्कामानवाप्नुयात् ॥ १२॥
ब्रह्मोवाच । षशरो मे षवष्णुपत्नी च ललाटममृतोद्भवा ।
॥ इषत श्रीब्रह्मपुराणे इन्द्रोपषर्दष्टां महालक्ष्मीकवचां सम्पूणदम् ॥
चक्षु ी सु षवशालाक्षी श्रवणे सागराम्बुजा ॥ ३॥

घ्राणां पातु वरारोहा षजह्वामाम्नायरूषपणी ।

मु खां पातु महालक्ष्मीः कण्ठां वैकुण्ठवाषसनी ॥ ४॥

स्कन्धौ मे जानकी पातु भुजौ भागदवनस्वन्दनी ।

बाहू द्वौ द्रषवणी पातु करौ हररवराङ्गना ॥ ५॥

वक्षः पातु च श्रीर्दे वी हृर्दयां हररसुन्दरी ।

कुषक्षां च वैष्णवी पातु नाषभां भुवनमातृका ॥ ६॥

कषटां च पातु वाराही सस्विनी र्दे वर्दे वता ।

ऊरू नारायणी पातु जानुनी चन्द्रसोर्दरी ॥ ७॥

इस्वन्दरा पातु जांघे मे पार्दौ भक्तनमस्कृता ।

नखान् ते जस्विनी पातु सवादङ्गां करूणामयी ॥ ८॥

ब्रह्मणा लोकरक्षार्थं षनषमदतां कवचां षश्रयः ।

ये पठस्वि महात्मानस्ते च धन्या जगत्त्रये ॥ ९॥

You might also like