You are on page 1of 5

के न्द्रीयििद्यालयः, संगठन भोपाल संभाग:

प्राक् प्रथमा सत्रीया परीक्षा 2021-2022


SET-B
कक्ष्या – दशमी (X)
संस्कृ तम् (कोड 122)
समयः – साधैकहोराः (1½ होराः) सम्पूर्ााङकाः – 40
ऄनुप्रयुक्तव्याकरर्म् (25)
प्रश्न: 1. ऄधोिलिितिाक्येषु रे िािङकतपदस्य सिन्द्धपदं सिन्द्धििच्छेदपदं िा िचनुत – 1x4=4 (के िलं प्रश्न चतुष्ठयम्)
i) यदद अियोः बालभािजिनतं दकििदििनयं पश्यित तदा एिम् ऄिधिक्षपित।
(क) दकििद + ििनयम् (ि) दकिित् + ऄििनयम्
(ग) दकििद् + ऄििनयम् (घ)दकिि + दििनयम्
ii) तपोिनिािसनः + देिीित नाम्नाह्ियिन्द्त।
(क) तपोिनिािसन देिीित (ि) तपोिनिािसनस्देिीित
(ग) तपोिनििसनोऽदेिीित (घ)तपोिनिािसनो देिीित
iii) ऄयम् एकस्ताित् ििभज्य भुज्यताम्।
(क) एकः + ताित् (ि) एका + ताित्
(ग)एकाः + ताित् (घ)एक + ताित्
iv) िधक् + माम् एिंभूतम्।
(क) िधि् माम् (ि) िधग माम्
(ग) िधङ् माम् (घ) िधकमाम्
v) ऄितदीघाःदारुर्ः + चप्रिासोऽयम्।
(क) दारुर्श्च (ि) दारुर्ष्च
(ग) दारुर्स्च (घ) दारुर् च
2. ऄधोिलिितिाक्येषु रे िािङकतपदानां समासं ििग्रहं िा प्रदत्त-ििकल्पेभ्यः िचनुत-1x4=4 (के िलं प्रश्न चतुष्टयम्)
i) उपाध्यायदूतः ऄस्मान् त्िरयित।
(क) उपाध्यायस्य दूतः (ि) उपाध्याय दूतः
(ग) उपाध्यायात् दूतः (घ)उपाध्यायः दूतः
ii) ििदूषके नोपददश्यमानमागौ कु शलिौ प्रििशतः।।
(क) कु शः च लिः च (ि) कु शः च लिौ च
(ग) कु शौ च लिः च (घ)कु शाः च लिाः च
iii) भ्रातरौ अिां सोदयौ।
(क) भ्रातः च भ्रातः च (ि) भ्राता च भ्रातरः च
(ग) भ्राता च भ्राता च (घ)भ्रातरः च भ्रातरः च
iv) सव्यिधानं न चाररत्रलोपाय।
(क) व्यिधानेनसिहतम् (ि) सिहतं व्यिधानम्
(ग) व्यिधानं सिहतम् (घ)व्यिधानाय सिहतम्
v) समीरे र् चािलता कु सुमाििलः मे िरर्ीया स्यात्। ।
1
(क) समीरचिलताः (ि) समीराचािलताः (ग) चािलतसमीरः (घ) समीरचािलता
3. ऄधोिलिितिाक्येषु रे िािङकतपदानां प्रकृ ित-प्रत्ययौसंयोज्य ििभज्य िा उिचतम् उत्तरं ििकल्पेभ्यः िचनुत- 1x4=4
(के िलं प्रश्नचतुष्टयम्)
i) जननी तुल्यित्सला ऄिस्त।
(क) तुल्यित्सल + टाप् (ि) तुल्यित्सल + मतुप्
(ग) तुल्यित्सल + त्ि (घ) तुल्यित्सला + त्ि
ii) सः पुरुषःधन + मतुप् ऄिस्त।
(क) धनिती (ि) धनिन्द्तः
(ग) धनमती (घ) धनिान्
iii) भाषायाः महत्त्िं को न जानाित ।
(क) महत् + त्ि (ि) महत्ि + त्िम्
(ग) महत्त्ि + त्ि (घ) महा + त्ि
iv) तस्यभायााबुििमतीपुत्रद्वयोपेतािपतुगृाहं प्रित चिलता।
(क) बुिि + टाप् (ि) बुिि + मतुप्
(ग) बुिि + त्ि (घ) बुििमत् + मतुप्
v) आयं कथा सरिसरुहनाभस्य श्लाघ्य + टाप् कथा ऄिस्त।
(क) श्लाघ्यः (ि) श्लाघ्यम्
(ग) श्लाघ्या (घ) श्लाघ्यािन
4. िाच्यस्य िनयमानुगुर्म् उिचतं ििकल्पं िचनुत-1x3=3 (के िलं प्रश्नत्रयम्)
i) सीता ---------------------------शृर्ोित।
(क) कथाम् (ि) कथायाः
(ग) कथायाम् (घ)कथासु
ii) देिेशेन पूजा -------------------------------।
(क) करोित (ि) कु िािन्द्त
(ग) दियते (घ) करोिम
iii) -------------------------------- पाठः पठ्यते।।
(क) छात्रः (ि) छात्रेर्
(ग) छात्रात् (घ)छात्रस्य
iv) ऄहं गुरुं -----------------------------।
(क) नमािम (ि) नमामः
(ग) नमित (घ) नमिन्द्त
5. प्रदत्तेभ्यः ििकल्पेभ्यः समुिचतं कालबोधक शब्दं िचनुत - 1x4=4 ( के िलं प्रश्न चतुष्टयम्)
i) मम िपता प्रातः ---------------- (8:30) कायाालयं गच्छित।
(क) साधा- ऄष्टिादने (ि) सपाद - ऄष्टिादने
(ग) पादोन- ऄष्टिादने (घ) ऄष्टिादने

2
ii) सः सायं -------------------------(5:15) गृहं प्रत्यागच्छित।
(क) साधा- पििादने (ि) पादोन- पििादने
(ग) सपाद –पििादने (घ)सपाद– ऄष्टिादने
iii) सः सायं ---------------------------- (7:45) मिन्द्दरं गच्छित।
(क) सपाद– सप्तिादने (ि) पादोन – ऄष्टिादने
(ग) साधा – सप्तिादने (घ)साधा – एकिादने
iv) सः ----------------------------------- (9:00) राित्रभोजनं करोित।
(क) पििादने (ि) ऄष्टिादने
(ग) नििादने (घ) सपाद –नििादने
v) सः रात्रौ ---------------------------- (9:30) दूरदशानं पश्यित।
(क) साधा – नििादने (ि) सपाद – नििादने
(ग) पादोन– नििादने (घ) पादोन – ऄष्टिादने
6. िाक्यानुगुर्म् उिचतम् ऄव्ययपदं िचनुत- 1x3=3 (के िलंप्रश्नत्रयम्)
i) ससहः िने ---------------------- गजाित।
(क) उच्चः (ि) कदा
(ग) ऄत्र (घ) तदा
ii) ददनेशः रमेशः ------------------- पाठं पठतः।
(क) ह्यः (ि) ऄद्य
(ग) ऄिप (घ)च
iii) भिान् ----------------------------- कक करोित?
(क) आदानीम् (ि) यत्र
(ग) यदा (घ) तर्हह
iv) व्याघ्रोऽिप ----------------- नष्टः गलबिशृगालः।
(क) च (ि) आतस्ततः
(ग) सहसा (घ) कु त्र
7. ऄधोिलिितिाक्येषु रे िािङकतपदम् ऄशुिम् ऄिस्त।शुिं पदं ििकल्पेभ्यःिचनुत- 1x3=3 (के िलंप्रश्नत्रयम्)
i) सा बालकः गृहं गच्छित ।
(क) बािलका (ि) बािलकाः
(ग) बािलके (घ) बािलकासु
ii) बालकाः िीडाक्षेत्रे िीडित।
(क) िीडिस (ि) िीडािम
(ग) िीडिन्द्त (घ)िीडथ
iii) ऄहं संस्कृ तं पठित।
(क) पठिन्द्त (ि) पठािम
(ग) पठामः (घ)पठािः
iv) मम माता श्वः स्िमातुः गृहं गच्छित।
3
(क) ऄगच्छत् (ि) ऄगच्छाम
(ग) गिमष्यिन्द्त (घ) गिमष्यित

परठतािबोधनम् (15)
8. रे िािङकतपदािन अधृत्य समुिचतं प्रश्निाचक पदं िचनुत 1x5=5 (के िलं प्रश्नपिकम्)
i) सुरािधपः ताम् ऄपृच्छत्।
(क) दकम् (ि) कः
(ग) कीदृशम् (घ) कथम्
ii) सः कृ च्रेर् भारम् उद्वहित।
(क) कया (ि) कदा
(ग) कथम् (घ)दकमथाम्
iii) ऄहो! हृदयग्राही स्पशाः।
(क) कः (ि) कित
(ग) दकम् (घ)कीदृशः
iv) अयास्य िन्द्दनायां लि आित अत्मानं श्राियािम ।
(क) कस्याः (ि) कस्य
(ग) के न (घ)दकमथाम्
v)ऄत्र जीिितं दुिाहं जातम्।
(क) कीदृशः (ि) कीदृशेन
(ग) कीदृशम् (घ)कीदृशी
vi) पुरा त्िया मह्यं व्याघ्रत्रयं दत्तम्।
(क) कस्यच (ि) कस्य
(ग) कस्मात् (घ) के न
9. ऄधोिलिितिाक्येषु रे िािङकत पदानां प्रसङगानुकूलम् उिचताथाम् िचनुत -1x4=4 (के िलं प्रश्नचतुष्टयम्)
i) राजासनं िल्िेतत्, न युक्तम् ऄध्यािसतुम् ।
(क )बिम् (ि)उिचतम्
(ग)दुग्धम् (घ)रिचतम्
ii) ऄहमत्र भितोः जनकं नामतो िेददतुम् आच्छािम।
(क) रिक्षतुम् (ि) नाशियतुम्
(ग) ज्ञातुम् (घ)पातुम्
iii) ऄिप कु मारयोरनयोरस्माकं च सिाथा समरूपः कु टुम्बिृत्तान्द्तः।
(क) सिाप्रकारे र् (ि) येन प्रकारे र्
(ग) ऄन्द्यप्रकारे र् (घ) तेन प्रकारे र्
iv) भयाकु लं व्याघ्रं दृष््िा किश्चत् धूताः शृगालः हसन्नाह ।
(क) ििलोक्य (ि) अलोच्य
(ग) पृष््िा (घ) िििचन्द्त्य
4
v) िायुमण्डलं भृशं दूिषतम्।
(क) ऄितन्द्यूनम् (ि) ऄत्यिधकम्
(ग) ऄत्यािश्यकम् (घ) कृ शम्
10. भािषक काया संबिानां प्रश्नानां समुिचतम् उत्तरं ििकल्पेभ्यःिचनुत1x6=6 (के िलं प्रश्नष्कम्)
i) “िु िः कृ षीिलः तमुत्थापियतुं बहुिारं यत्नमकरोत्” – ऄत्र दियापदं दकम्?
(क) िु िः (ि) तम्
(ग) बहुिारम् (घ) ऄकरोत्
ii) “सुरभेः आमामिस्थां दृष््िा सुरािधपः तामपृच्छत्” – ऄत्र कतृापदं दकम्?
(क) सुरभेः (ि) सुरािधपः
(ग) आमाम् (घ)ऄिस्थाम्
iii) “कृ षकः तं दुबालं िृषभं तोदनेन नुद्यमानः ऄितात” –ऄत्र”दुबालम्” आत्यस्य ििशेष्यपदं दकम्?
(क) िृषभम् (ि) तोदनेन
(ग) कृ षकः (घ)ऄितात
iv) “सुरािधपः तामपृच्छत्” – ऄत्र “ताम्”आित पदं कस्मच प्रयुक्तम्?
(क)सुरभ्यच (ि) िृषभाय
(ग) आन्द्राय (घ) कृ षकाय
v) “ियसस्तु न दकििदन्द्तरम्” – ऄत्र “महत्” आत्यस्य ििलोमपदं दकम् ऄिस्त?
(क) न (ि) दकिित्
(ग) तु (घ)ऄन्द्तरम्
vi) “ऄहो! उदात्तरम्यः समुदाचारः” – ऄत्र “समुदाचारः” आत्यस्य कक ििशेषर्पदम् ऄिस्त?
(क) उदात्तरम्यः (ि) रम्यः
(ग) उदातः (घ) ऄहो
vii) “िहमकरोऽिप बालभािात् पशुपित-मस्तक- के तकछदत्िं व्रजित”- ऄत्र “िशिः” आत्यथे कक पदं प्रयुक्तम्?
(क) ऄिप (ि) िहमकरः
(ग) पशुपितः (घ) व्रजित
viii)“व्याघ्रोऽिप सहसा नष्टः गलबिशृगालः” – ऄिस्मन् िाक्ये “गलबिशृगालः” कस्य पदस्य ििशेषर्म्?
(क)सहसा (ि)नष्टः
(ग)व्याघ्रः (घ)ऄिप

You might also like