You are on page 1of 25

साधना भारती खर कातक बल अमी [2011]

sādhanā bhāratī khara kārtīka bahula aṣṭamī

॥ िशवसहसनामाविलः॥ || śivasahasranāmāvaliḥ ||

ॐ िराय नमः॥ om hariṇākṣāya namaḥ ||


ॐ ाणवे नमः॥ ॐ सवर्भतू हराय नमः॥ २०॥
ॐ पभवे नमः॥ ॐ पभवे नमः॥
ॐ भीमाय नमः॥ ॐ पवृये नमः॥
ॐ पवराय नमः॥ ॐ िनवृये नमः॥
ॐ वरदाय नमः॥ ॐ िनयताय नमः॥
ॐ वराय नमः॥ ॐ शाताय नमः॥
ॐ सवार्ने नमः॥ ॐ धवु ाय नमः॥
ॐ सवर्िवाताय नमः॥ ॐ श्मशानवािसने नमः॥
ॐ सवर् ै नमः॥ १०॥ ॐ भगवते नमः॥
ॐ सवर्कराय नमः॥ ॐ खचराय नमः॥
ॐ भवाय नमः॥ ॐ गोचराय नमः॥ ३०॥
ॐ जिटने नमः॥ ॐ अदर्नाय नमः॥
ॐ चिमर्ण े नमः॥ ॐ अिभवााय नमः॥
ॐ िशखिण्डने नमः॥ ॐ महाकमर्ण े नमः॥
ॐ सवार्ाय नमः॥ ॐ तपिने नमः॥
ॐ सवर्भावनाय नमः॥ ॐ भूतभावनाय नमः॥
ॐ हराय नमः॥ ॐ उवेषपाय नमः॥
ॐ हिरणाक्षाय नमः॥ ॐ सवर्लोकपजापतये नमः॥
om sthirāya namaḥ || ॐ महापाय नमः॥
om sthāṇave namaḥ || ॐ महाकायाय नमः॥
om prabhave namaḥ || om sarvabhūtaharāya namaḥ || 20||
om bhīmāya namaḥ || om prabhave namaḥ ||
om pravarāya namaḥ || om pravṛttaye namaḥ ||
om varadāya namaḥ || om nivṛttaye namaḥ ||
om varāya namaḥ || om niyatāya namaḥ ||
om sarvātmane namaḥ || om śāśvatāya namaḥ ||
om sarvavikhyātāya namaḥ || om dhruvāya namaḥ ||
om sarvasmai namaḥ || 10|| om śmaśānavāsine namaḥ ||
om sarvakarāya namaḥ || om bhagavate namaḥ ||
om bhavāya namaḥ || om khacarāya namaḥ ||
om jaṭine namaḥ || om gocarāya namaḥ || 30||
om carmiṇe namaḥ || om ardanāya namaḥ ||
om śikhaṇḍine namaḥ || om abhivādyāya namaḥ ||
om sarvāṅgāya namaḥ || om mahākarmaṇe namaḥ ||
om sarvabhāvanāya namaḥ || om tapasvine namaḥ ||
om harāya namaḥ || om bhūtabhāvanāya namaḥ ||
Page | 1
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om unmattaveṣapracchannāya namaḥ om ādaye namaḥ ||


|| om ādikarāya namaḥ ||
om sarvalokaprajāpataye namaḥ || om nidhaye namaḥ ||
om mahārūpāya namaḥ || om sahasrākṣāya namaḥ ||
om mahākāyāya namaḥ || ॐ िवशालाक्षाय नमः॥ ६०॥
ॐ वृषपाय नमः॥ ४०॥ ॐ सोमाय नमः॥
ॐ महायशसे नमः॥ ॐ नक्षतसाधकाय नमः॥
ॐ महाने नमः॥ ॐ चाय नमः॥
ॐ सवर्भतू ाने नमः॥ ॐ सूयार्य नमः॥
ॐ िवपाय नमः॥ ॐ शनये नमः॥
ॐ महाहणवे नमः॥ ॐ के तवे नमः॥
ॐ लोकपालाय नमः॥ ॐ गहाय नमः॥
ॐ अिहतने नमः॥ ॐ गहपतये नमः॥
ॐ पसादाय नमः॥ ॐ वराय नमः॥
ॐ हयगधर्भये नमः॥ ॐ अतये नमः॥ ७०॥
ॐ पिवताय नमः॥ ५०॥ ॐ अा नमत नमः॥
ॐ महते नमः॥ ॐ मृगबाणाप र्णाय नमः॥
ॐिनयमाय नमः॥ ॐ अनघाय नमः॥
ॐ िनयमािशताय नमः॥ ॐ महातपसे नमः॥
ॐ सवर्कमर्ण े नमः॥ ॐ घोरतपसे नमः॥
ॐ यंभतू ाय नमः॥ ॐ अदीनाय नमः॥
ॐ आदये नमः॥ ॐ दीनसाधकाय नमः॥
ॐ आिदकराय नमः॥ ॐ संवरकराय नमः॥
ॐ िनधये नमः॥ ॐ माय नमः॥
ॐ सहसाक्षाय नमः॥ om viśālākṣāya namaḥ || 60||
om vṛṣarūpāya namaḥ || 40|| om somāya namaḥ ||
om mahāyaśase namaḥ || om nakṣatrasādhakāya namaḥ ||
om mahātmane namaḥ || om candrāya namaḥ ||
om sarvabhūtātmane namaḥ || om sūryāya namaḥ ||
om viśvarūpāya namaḥ || om śanaye namaḥ ||
om mahāhaṇave namaḥ || om ketave namaḥ ||
om lokapālāya namaḥ || om grahāya namaḥ ||
om antarhitatmane namaḥ || om grahapataye namaḥ ||
om prasādāya namaḥ || om varāya namaḥ ||
om hayagardhabhaye namaḥ || om atraye namaḥ || 70||
om pavitrāya namaḥ || 50|| om atryā namaskartre namaḥ ||
om mahate namaḥ || om mṛgabāṇārpaṇāya namaḥ ||
omniyamāya namaḥ || om anaghāya namaḥ ||
om niyamāśritāya namaḥ || om mahātapase namaḥ ||
om sarvakarmaṇe namaḥ || om ghoratapase namaḥ ||
om svayaṁbhūtāya namaḥ || om adīnāya namaḥ ||
Page | 2
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om dīnasādhakāya namaḥ || om abalogaṇāya namaḥ ||


om saṁvatsarakarāya namaḥ || om gaṇakartre namaḥ ||
om mantrāya namaḥ || ॐ गणपतये नमः॥ १००॥
ॐ पमाणाय नमः॥ ८०॥ ॐ िदग्वाससे नमः॥
ॐ परमायतपसे नमः॥ ॐ कामाय नमः॥
ॐ योिगने नमः॥ ॐ मिवदे नमः॥
ॐ योाय नमः॥ ॐ परमाय माय नमः॥
ॐ महाबीजाय नमः॥ ॐ सवर्भावकराय नमः॥
ॐ महारेतसे नमः॥ ॐ हराय नमः॥
ॐ महाबलाय नमः॥ ॐ कमण्डधराय नमः॥
ु रेतसे नमः॥
ॐ सवणर् ॐ धिने नमः॥
ॐ सवर्ज्ञाय नमः॥ ॐ बाणहाय नमः॥

ॐ सबीजाय नमः॥ ॐ कपालवते नमः॥ ११०॥
ॐ बीजवाहनाय नमः॥ ९०॥ ॐ अशनये नमः॥
ॐ दशबाहवे नमः॥ ॐ शतिने नमः॥
ॐ अिनिमशाय नमः॥ ॐ खिने नमः॥
ॐ नीलकण्ठाय नमः॥ ॐ पििशने नमः॥
ॐ उमापतये नमः॥ ॐ आयिधनेु नमः॥
ॐ िवपाय नमः॥ ॐ महते नमः॥
ॐ यंशे ाय नमः॥ ु
ॐ सवहाय नमः॥
ॐ बलवीराय नमः॥ ु
ॐ सपाय नमः॥
ॐ अबलोगणाय नमः॥ ॐ तेजसे नमः॥
ॐ गणकत नमः॥ om gaṇapataye namaḥ || 100||
om pramāṇāya namaḥ || 80|| om digvāsase namaḥ ||
om paramāyatapase namaḥ || om kāmāya namaḥ ||
om yogine namaḥ || om mantravide namaḥ ||
om yojyāya namaḥ || om paramāya mantrāya namaḥ ||
om mahābījāya namaḥ || om sarvabhāvakarāya namaḥ ||
om mahāretase namaḥ || om harāya namaḥ ||
om mahābalāya namaḥ || om kamaṇḍaludharāya namaḥ ||
om suvarṇaretase namaḥ || om dhanvine namaḥ ||
om sarvajñāya namaḥ || om bāṇahastāya namaḥ ||
om subījāya namaḥ || om kapālavate namaḥ || 110||
om bījavāhanāya namaḥ || 90|| om aśanaye namaḥ ||
om daśabāhave namaḥ || om śataghnine namaḥ ||
om animiśāya namaḥ || om khaḍgine namaḥ ||
om nīlakaṇṭhāya namaḥ || om paṭṭiśine namaḥ ||
om umāpataye namaḥ || om āyudhine namaḥ ||
om viśvarūpāya namaḥ || om mahate namaḥ ||
om svayaṁśreṣṭhāya namaḥ || om sruvahastāya namaḥ ||
om balavīrāya namaḥ || om surūpāya namaḥ ||
Page | 3
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om tejase namaḥ|| ॐ नभलाय नमः॥ १४०॥


ॐ तेजराय िनधये नमः॥ १२०॥ ॐ ितजिटने नमः॥
ॐ उीिषणे नमः॥ ॐ चीरवाससे नमः॥
ॐ सवाय ु नमः॥ ॐ दाय नमः॥
ॐ उदगाय नमः॥ ॐ सेनापतये नमः॥
ॐ िवनताय नमः॥ ॐ िवभवे नमः॥
ॐ दीघार्य नमः॥ ॐ अहराय नमः॥
ॐ हिरके शाय नमः॥ ॐ नं चराय नमः॥
ु य नमः॥
ॐ सतीथार् ॐ ितग्ममवे नमः॥
ॐ कृ ाय नमः॥ ॐ सवचर्ु साय नमः॥
ॐ गालपाय नमः॥ ॐ गजे नमः॥ १५०॥
ॐ िसाथार्य नमः॥ १३०॥ ॐ दैे नमः॥

ॐ मण्डाय नमः॥ ॐ कालाय नमः॥

ॐ सवर्शभराय नमः॥ ॐ लोकधाते नमः॥
ॐ अजाय नमः॥ ु
ॐ गणाकराय नमः॥
ॐ बपाय नमः॥ ॐ िसंहशार्लपाय नमः॥
ॐ गधािरणे नमः॥ ॐ आदर्चमार्रावृताय नमः॥
ॐ कपिदन े नमः॥ ॐ कालयोिगने नमः॥
ॐ उर्रेतसे नमः॥ ॐ महानादाय नमः॥
ॐ ऊर्िलाय नमः॥ ॐ सवर्कामाय नमः॥
ॐ ऊर्शाियने नमः॥ om nabhasthalāya namaḥ || 140||
om tejaskarāya nidhaye namaḥ || 120|| om trijaṭine namaḥ ||
om uṣṇīṣiṇe namaḥ || om cīravāsase namaḥ ||
om suvaktrāya namaḥ || om rudrāya namaḥ ||
om udagrāya namaḥ || om senāpataye namaḥ ||
om vinatāya namaḥ || om vibhave namaḥ ||
om dīrghāya namaḥ || om ahaścarāya namaḥ ||
om harikeśāya namaḥ || om naktaṁcarāya namaḥ ||
om sutīrthāya namaḥ || om tigmamanyave namaḥ ||
om kṛṣṇāya namaḥ || om suvarcasāya namaḥ ||
om śṛgālarūpāya namaḥ || om gajaghne namaḥ || 150||
om siddhārthāya namaḥ || 130|| om daityaghne namaḥ ||
om muṇḍāya namaḥ || om kālāya namaḥ ||
om sarvaśubhaṅkarāya namaḥ || om lokadhātre namaḥ ||
om ajāya namaḥ || om guṇākarāya namaḥ ||
om bahurūpāya namaḥ || om siṁhaśārdūlarūpāya namaḥ ||
om gandhadhāriṇe namaḥ || om ārdracarmāmbarāvṛtāya namaḥ ||
om kapardine namaḥ || om kālayogine namaḥ ||
om urdhvaretase namaḥ || om mahānādāya namaḥ ||
om ūrdhvaliṅgāya namaḥ || om sarvakāmāya namaḥ ||
om ūrdhvaśāyine namaḥ || ॐ चतथाय ु नमः॥ १६०॥
Page | 4
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ िनशाचराय नमः॥ ॐ वसायाय नमः॥


ॐ पेतचािरणे नमः॥ ॐ अतिताय नमः॥
ॐ भूतचािरणे नमः॥ ॐ अधषर्णाय नमः॥
ॐ महेराय नमः॥ ॐ धषर्णाने नमः॥
ॐ बभूताय नमः॥ ॐ यज्ञे नमः॥
ॐ बधराय नमः॥ ॐ कामनाशकाय नमः॥
ॐ भार्नवे नमः॥ ॐ दागपहािरणे नमः॥
ॐ अिमताय नमः॥ ॐ ससहायु नमः॥
ॐ गतये नमः॥ ॐ ममाय नमः॥ १९०॥
ॐ नृिपयाय नमः॥ १७०॥ ॐ तेजोपहािरणे नमः॥
ॐ िननतार्य नमः॥ ॐ बले नमः॥
ॐ नतर्काय नमः॥ ु
ॐ मिदताय नमः॥
ॐ सवर्लालसाय नमः॥ ॐ अथार्य नमः॥
ॐ घोराय नमः॥ ॐ अिजताय नमः॥
ॐ महातपसे नमः॥ ॐ अवराय नमः॥
ॐ पाशाय नमः॥ ॐ गीरघोषय नमः॥
ॐ िनाय नमः॥ ॐ गीराय नमः॥
ॐ िगिरहाय नमः॥ ॐ गीरबलवाहनाय नमः॥
ॐ नभसे नमः॥ om sahasrahastāya namaḥ || 180||
om catuṣpathāya namaḥ || 160|| om vijayāya namaḥ ||
om niśācarāya namaḥ || om vyavasāyāya namaḥ ||
om pretacāriṇe namaḥ || om atandritāya namaḥ ||
om bhūtacāriṇe namaḥ || om adharṣaṇāya namaḥ ||
om maheśvarāya namaḥ || om dharṣaṇātmane namaḥ ||
om bahubhūtāya namaḥ || om yajñaghne namaḥ ||
om bahudharāya namaḥ || om kāmanāśakāya namaḥ ||
om svarbhānave namaḥ || om dakṣyāgapahāriṇe namaḥ ||
om amitāya namaḥ || om susahāya namaḥ ||
om gataye namaḥ || om madhyamāya namaḥ || 190||
om nṛtyapriyāya namaḥ || 170|| om tejopahāriṇe namaḥ ||
om nityanartāya namaḥ || om balaghne namaḥ ||
om nartakāya namaḥ || om muditāya namaḥ ||
om sarvalālasāya namaḥ || om arthāya namaḥ ||
om ghorāya namaḥ || om ajitāya namaḥ ||
om mahātapase namaḥ || om avarāya namaḥ ||
om pāśāya namaḥ || om gambhīraghoṣaya namaḥ ||
om nityāya namaḥ || om gambhīrāya namaḥ ||
om giriruhāya namaḥ || om gambhīrabalavāhanāya namaḥ ||
om nabhase namaḥ || ॐ गोधपाय नमः॥ २००॥
ॐ सहसहाय नमः॥ १८०॥ ॐ गोधाय नमः॥
ॐ िवजयाय नमः॥ ॐ वृक्षकणर्िताय नमः॥
Page | 5
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ िवभवे नमः॥ ॐ महातेजसे नमः॥



ॐ सतीदशनाय नमः॥ ॐ जाय नमः॥
ॐ महाकायाय नमः॥ ॐ िवजयकालिवदे नमः॥
ॐ महाननाय नमः॥ ॐ ोितषामयनाय नमः॥
ॐ िवेनाय नमः॥ ॐ िसये नमः॥
ॐ हरये नमः॥ ॐ सवर्िवगहाय नमः॥
ॐ यज्ञाय नमः॥ ॐ िशिखने नमः॥

ॐ संयगापीडवाहनाय नमः॥ २१०॥ ु
ॐ मिण्डने नमः॥ २३०॥
ॐ तीक्षणातापाय नमः॥ ॐ जिटने नमः॥
ॐ हयर्ाय नमः॥ ॐ िलने नमः॥
ॐ सहायाय नमः॥ ॐ मूितर्जाय नमः॥
ॐ कमर्कालिवदे नमः॥ ॐ मूध र्जाय नमः॥

ॐ िवपसािदताय नमः॥ ॐ बिलने नमः॥
ॐ यज्ञाय नमः॥ ॐ वैनिवने नमः॥
ॐ समदायु नमः॥ ॐ पणिवने नमः॥
ॐ बडवामखाय ु नमः॥ ॐ तािलने नमः॥
ॐ ताशनसहायाय नमः॥ ॐ खिलने नमः॥
om nyagrodharūpāya namaḥ || 200|| om praśāntātmane namaḥ || 220||
om nyagrodhāya namaḥ || om hutāśanāya namaḥ ||
om vṛkṣakarṇasthitāya namaḥ || om ugratejase namaḥ ||
om vibhave namaḥ || om mahātejase namaḥ ||
om sutīkṣṇadaśanāya namaḥ || om janyāya namaḥ ||
om mahākāyāya namaḥ || om vijayakālavide namaḥ ||
om mahānanāya namaḥ || om jyotiṣāmayanāya namaḥ ||
om viśvaksenāya namaḥ || om siddhaye namaḥ ||
om haraye namaḥ || om sarvavigrahāya namaḥ ||
om yajñāya namaḥ || om śikhine namaḥ ||
om saṁyugāpīḍavāhanāya namaḥ || om muṇḍine namaḥ || 230||
210|| om jaṭine namaḥ ||
om tīkṣaṇātāpāya namaḥ || om jvaline namaḥ ||
om haryaśvāya namaḥ || om mūrtijāya namaḥ ||
om sahāyāya namaḥ || om mūrdhajāya namaḥ ||
om karmakālavide namaḥ || om baline namaḥ ||
om viṣṇuprasāditāya namaḥ || om vainavine namaḥ ||
om yajñāya namaḥ || om paṇavine namaḥ ||
om samudrāya namaḥ || om tāline namaḥ ||
om baḍavāmukhāya namaḥ || om khaline namaḥ ||
om hutāśanasahāyāya namaḥ || ॐ कालकटटाय नमः॥ २४०॥
ॐ पशााने नमः॥ २२०॥ ॐ नक्षतिवगहमतये नमः॥
ॐ ताशनाय नमः॥ ॐ गणब ु ये
ु नमः॥
ॐ उगतेजसे नमः॥ ॐ लयाय नमः॥
Page | 6
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ अगमाय नमः॥ ॐ ितकालधृत े नमः॥


ॐ पजापतये नमः॥ ॐ कमर्सवर्बिवमोचनाय नमः॥
ॐ िवबाहवे नमः॥ ॐ असरेु ाणांबनाय नमः॥
ॐ िवभागाय नमः॥ ॐ यिधु शतिवनाशनाय
ु नमः॥
ॐ सवर्गाय नमः॥ ॐ सापसादाय नमः॥
ॐ अमखाय ु नमः॥ ॐ वार्ससे नमः॥ २७०॥
ॐ िवमोचनाय नमः॥ २५०॥ ॐ सवर्सािधिनषेिवताय नमः॥
ॐ ससरणायु नमः॥ ॐ पनाय नमः॥
ॐ िहरण्यकवचोवाय नमः॥ ॐ यज्ञिवभागिवदे नमः॥
ॐ मेढजाय नमः॥ ॐ अतायु नमः॥
ॐ बलचािरणे नमः॥ ॐ यज्ञिभागिवदे नमः॥
ॐ महीचािरणे नमः॥ ॐ सवर्वासाय नमः॥
ॐ सताय ु नमः॥ ॐ सवर्चािरणे नमः॥
ॐ सवर्तय ू िर् वनोिदने नमः॥ ॐ वार्ससे नमः॥
ॐ सवर्तोपिरगहाय नमः॥ ॐ वासवाय नमः॥
ॐ ालपाय नमः॥ om guhāvāsine namaḥ || 260||
om kālakaṭaṅkaṭāya namaḥ || 240|| om guhāya namaḥ ||
om nakṣatravigrahamataye namaḥ || om māline namaḥ ||
om guṇabuddhaye namaḥ || om taraṅgavide namaḥ ||
om layāya namaḥ || om tridaśāya namaḥ ||
om agamāya namaḥ || om trikāladhṛte namaḥ ||
om prajāpataye namaḥ || om karmasarvabandhavimocanāya
om viśvabāhave namaḥ || namaḥ ||
om vibhāgāya namaḥ || om asurendrāṇāṁbandhanāya namaḥ
om sarvagāya namaḥ || ||
om amukhāya namaḥ || om yudhi śatruvināśanāya namaḥ ||
om vimocanāya namaḥ || 250|| om sāṅkhyaprasādāya namaḥ ||
om susaraṇāya namaḥ || om durvāsase namaḥ || 270||
om hiraṇyakavacodbhavāya namaḥ || om sarvasādhiniṣevitāya namaḥ ||
om meḍhrajāya namaḥ || om praskandanāya namaḥ ||
om balacāriṇe namaḥ || om yajñavibhāgavide namaḥ ||
om mahīcāriṇe namaḥ || om atulyāya namaḥ ||
om srutāya namaḥ || om yajñabvibhāgavide namaḥ ||
om sarvatūryavinodine namaḥ || om sarvavāsāya namaḥ ||
om sarvatodyaparigrahāya namaḥ || om sarvacāriṇe namaḥ ||
om vyālarūpāya namaḥ || om durvāsase namaḥ ||

ॐ गहावािसने नमः॥ २६०॥ om vāsavāya namaḥ ||
ु नमः॥
ॐ गहाय ॐ अमराय नमः॥ २८०॥
ॐ मािलने नमः॥ ॐ हैमाय नमः॥
ॐ तरिवदे नमः॥ ॐ हेमकराय नमः॥
ॐ ितदशाय नमः॥ ॐ िनमार्य नमः॥
Page | 7
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ सवर्धािरणे नमः॥ ॐ आकाशिनिवर्पाय नमः॥


ॐ धरोमाय नमः॥ ॐ िनपाितने नमः॥
ॐ लोिहताक्षाय नमः॥ ॐ अवशाय नमः॥
ॐ माक्षाय नमः॥ ॐ खगाय नमः॥
ॐ िवजयक्षाय नमः॥ ॐ रौदपाय नमः॥
ॐ िवशारदाय नमः॥ ॐ अंशवे नमः॥ ३१०॥
ॐ संगहाय नमः॥ २९०॥ ॐ आिदाय नमः॥
ॐ िनगहाय नमः॥ ॐ बरश्मये नमः॥
ॐ कत नमः॥ ु िसने नमः॥
ॐ सवचर्
ॐ सप र्चीरिनवासनाय नमः॥ ॐ वसवेु गाय नमः॥

ॐ माय नमः॥ ॐ महावेगाय नमः॥
ॐ अमाय ु नमः॥ ॐ मनोवेगाय नमः॥
ॐ देहाय नमः॥ ॐ िनशाचराय नमः॥
ॐ काहलये नमः॥ ॐ सवर्वािसने नमः॥
ॐ सवर्कामदाय नमः॥ ॐ िशयावािसने नमः॥
ॐ सवर्कालपसादये नमः॥ om subalāya namaḥ || 300||
om amarāya namaḥ || 280|| om balarūpadhṛte namaḥ ||
om haimāya namaḥ || om sarvakāmavarāya namaḥ ||
om hemakarāya namaḥ || om sarvadāya namaḥ ||
om niṣkarmāya namaḥ || om sarvatomukhāya namaḥ ||
om sarvadhāriṇe namaḥ || om ākāśanirvirūpāya namaḥ ||
om dharottamāya namaḥ || om nipātine namaḥ ||
om lohitākṣāya namaḥ || om avaśāya namaḥ ||
om mākṣāya namaḥ || om khagāya namaḥ ||
om vijayakṣāya namaḥ || om raudrarūpāya namaḥ ||
om viśāradāya namaḥ || om aṁśave namaḥ || 310||
om saṁgrahāya namaḥ || 290|| om ādityāya namaḥ ||
om nigrahāya namaḥ || om bahuraśmaye namaḥ ||
om kartre namaḥ || om suvarcasine namaḥ ||
om sarpacīranivāsanāya namaḥ || om vasuvegāya namaḥ ||
om mukhyāya namaḥ || om mahāvegāya namaḥ ||
om amukhyāya namaḥ || om manovegāya namaḥ ||
om dehāya namaḥ || om niśācarāya namaḥ ||
om kāhalaye namaḥ || om sarvavāsine namaḥ ||
om sarvakāmadāya namaḥ || om śriyāvāsine namaḥ ||
om sarvakālaprasādaye namaḥ || ॐ उपदेशकराय नमः॥ ३२०॥

ॐ सबलाय नमः॥ ३००॥ ॐ अकराय नमः॥
ॐ बलपधृत े नमः॥ ु नमः॥
ॐ मनये
ॐ सवर्कामवराय नमः॥ ॐ आिनरालोकाय नमः॥
ॐ सवर्दाय नमः॥ ॐ साय नमः॥

ॐ सवर्तोमखाय नमः॥ ॐ सहसदाय नमः॥
Page | 8
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ पिक्षणे नमः॥ ॐ िवपणाय नमः॥


ॐ पक्षपाय नमः॥ ॐ मृदवे नमः॥
ॐ अितदीाय नमः॥ ॐ अयाय नमः॥
ॐ िवशातये नमः॥ ॐ महासेनाय नमः॥ ३५०॥
ॐ उादाय नमः॥ ३३०॥ ॐ िवशाखाय नमः॥
ॐ मदनाय नमः॥ ॐ षिभागाय नमः॥
ॐ कामाय नमः॥ ॐ गवां पतये नमः॥
ॐ अाय नमः॥ ॐ वजहाय नमः॥
ॐ अथर्कराय नमः॥ ॐ िविने नमः॥
ॐ यशसे नमः॥ ॐ चमूनाय नमः॥
ॐ वामदेवाय नमः॥ ॐ वृावृकराय नमः॥
ॐ वामाय नमः॥ ॐ तालाय नमः॥
ॐ पाचे नमः॥ ॐ मधवे नमः॥
ॐ दिक्षणाय नमः॥ om vāmanāya namaḥ || 340||
om upadeśakarāya namaḥ || 320|| om siddhayogine namaḥ ||
om akarāya namaḥ || om maharśaye namaḥ ||
om munaye namaḥ || om siddhārthāya namaḥ ||
om ātmanirālokāya namaḥ || om siddhasādhakāya namaḥ ||
om sambhagnāya namaḥ || om bhikṣave namaḥ ||
om sahasradāya namaḥ || om bhikṣurūpāya namaḥ ||
om pakṣiṇe namaḥ || om vipaṇāya namaḥ ||
om pakṣarūpāya namaḥ || om mṛdave namaḥ ||
om atidīptāya namaḥ || om avyayāya namaḥ ||
om viśāmpataye namaḥ || om mahāsenāya namaḥ || 350||
om unmādāya namaḥ || 330|| om viśākhāya namaḥ ||
om madanāya namaḥ || om ṣaṣṭibhāgāya namaḥ ||
om kāmāya namaḥ || om gavāṁ pataye namaḥ ||
om aśvatthāya namaḥ || om vajrahastāya namaḥ ||
om arthakarāya namaḥ || om viṣkambhine namaḥ ||
om yaśase namaḥ || om camūstambhanāya namaḥ ||
om vāmadevāya namaḥ || om vṛttāvṛttakarāya namaḥ ||
om vāmāya namaḥ || om tālāya namaḥ ||
om prāce namaḥ || om madhave namaḥ ||
om dakṣiṇāya namaḥ || ु
ॐ मधकलोचनाय नमः॥ ३६०॥
ॐ वामनाय नमः॥ ३४०॥ ॐ वाचाय नमः॥
ॐ िसयोिगने नमः॥ ॐ वाजसेनाय नमः॥
ॐ महशर्य े नमः॥ ॐ िनमािशतपूिजताय नमः॥
ॐ िसाथार्य नमः॥ ॐ बचािरणे नमः॥
ॐ िससाधकाय नमः॥ ॐ लोकचािरणे नमः॥
ॐ िभक्षवे नमः॥ ॐ सवर्चािरणे नमः॥

ॐ िभक्षपाय नमः॥ ॐ िवचारिवदे नमः॥
Page | 9
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ ईशानाय नमः॥ ॐ चािलाय नमः॥


ॐ ईराय नमः॥ ॐ िलााक्षाय नमः॥ ३९०॥
ॐ कालाय नमः॥ ३७०॥ ु
ॐ सराक्षाय नमः॥
ॐ िनशाचािरणे नमः॥ ॐ योगाक्षाय नमः॥
ॐ िपनाकभृत े नमः॥ ु
ॐ यगावहाय नमः॥
ॐ िनिमाय नमः॥ ॐ बीजाक्षाय नमः॥
ॐ िनिमाय नमः॥ ॐ बीजकत नमः॥
ॐ नये नमः॥ ॐ अाानगतायु नमः॥
ॐ निकराय नमः॥ ॐ बलाय नमः॥
ॐ हरये नमः॥ ॐ इितहासाय नमः॥
ॐ नीराय नमः॥ ॐ सकाय नमः॥
ॐ निने नमः॥ om nandanāya namaḥ || 380||
om madhukalocanāya namaḥ || 360|| om nandivardhanāya namaḥ ||
om vācaspatyāya namaḥ || om bhagahāriṇe namaḥ ||
om vājasenāya namaḥ || om nihantre namaḥ ||
om nityamāśritapūjitāya namaḥ || om kalāya namaḥ ||
om brahmacāriṇe namaḥ || om brahmaṇe namaḥ ||
om lokacāriṇe namaḥ || om pitāmahāya namaḥ ||
om sarvacāriṇe namaḥ || om caturmukhāya namaḥ ||
om vicāravide namaḥ || om mahāliṅgāya namaḥ ||
om īśānāya namaḥ || om cāruliṅgāya namaḥ ||
om īśvarāya namaḥ || om liṅgādhyākṣāya namaḥ || 390||
om kālāya namaḥ || 370|| om surādhyakṣāya namaḥ ||
om niśācāriṇe namaḥ || om yogādhyakṣāya namaḥ ||
om pinākabhṛte namaḥ || om yugāvahāya namaḥ ||
om nimittasthāya namaḥ || om bījādhyakṣāya namaḥ ||
om nimittāya namaḥ || om bījakartre namaḥ ||
om nandaye namaḥ || om adhyātmānugatāya namaḥ ||
om nandikarāya namaḥ || om balāya namaḥ ||
om haraye namaḥ || om itihāsāya namaḥ ||
om nandīśvarāya namaḥ || om sakalpāya namaḥ ||
om nandine namaḥ || ॐ गौतमाय नमः॥ ४००॥
ॐ ननाय नमः॥ ३८०॥ ॐ िनशाकराय नमः॥
ॐ निवधर्नाय नमः॥ ॐ दाय नमः॥
ॐ भगहािरणे नमः॥ ॐ अदाय नमः॥
ॐ िनहे नमः॥ ॐ वैदाय नमः॥
ॐ कलाय नमः॥ ॐ वश्याय नमः॥
ॐ बणे नमः॥ ॐ वशकराय नमः॥
ॐ िपतामहाय नमः॥ ॐ कलये नमः॥
ॐ चतमु ख
र्ु ाय नमः॥ ॐ लोककत नमः॥
ॐ महािलाय नमः॥ ॐ पशपतयेु नमः॥
Page | 10
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ महाकत नमः॥ ४१०॥ ॐ महाघोराय नमः॥


ॐ अनौषधाय नमः॥ ॐ विशने नमः॥
ॐ अक्षराय नमः॥ ॐ कराय नमः॥
ॐ परमाय बणे नमः॥ ॐ अिालाय नमः॥
ॐ बलवते नमः॥ ॐ महाालाय नमः॥
ॐ शकाय नमः॥ ॐ अितधूमाय नमः॥
ॐ िन ै नमः॥ ॐ ताय नमः॥
ॐ अिन ै नमः॥ ॐ हिवषे नमः॥
ॐ शानेु नमः॥ ॐ वृषणाय नमः॥
ॐ शायु नमः॥ om mānyāya namaḥ || 420||
om gautamāya namaḥ || 400|| om gatāgatāya namaḥ ||
om niśākarāya namaḥ || om bahuprasādāya namaḥ ||
om dambhāya namaḥ || om susvapnāya namaḥ ||
om adambhāya namaḥ || om darpaṇāya namaḥ ||
om vaidambhāya namaḥ || om amitrajite namaḥ ||
om vaśyāya namaḥ || om vedakārāya namaḥ ||
om vaśakarāya namaḥ || om mantrakārāya namaḥ ||
om kalaye namaḥ || om viduṣe namaḥ ||
om lokakartre namaḥ || om samaramardanāya namaḥ ||
om paśupataye namaḥ || om mahāmeghanivāsine namaḥ ||
om mahākartre namaḥ || 410|| 430||
om anauṣadhāya namaḥ || om mahāghorāya namaḥ ||
om akṣarāya namaḥ || om vaśine namaḥ ||
om paramāya brahmaṇe namaḥ || om karāya namaḥ ||
om balavate namaḥ || om agnijvālāya namaḥ ||
om śakrāya namaḥ || om mahājvālāya namaḥ ||
om nityai namaḥ || om atidhūmrāya namaḥ ||
om anityai namaḥ || om hutāya namaḥ ||
om śuddhātmane namaḥ || om haviṣe namaḥ ||
om śuddhāya namaḥ || om vṛṣaṇāya namaḥ ||
ॐ मााय नमः॥ ४२०॥ ॐ शराय नमः॥ ४४०॥
ॐ गतागताय नमः॥ ॐ िनं वचर्िने नमः॥
ॐ बपसादाय नमः॥ ॐ धूमके तनाय नमः॥

ॐ साय नमः॥ ॐ नीलाय नमः॥
ॐ दप र्णाय नमः॥ ॐ अाय नमः॥
ॐ अिमतिजते नमः॥ ॐ शोभनाय नमः॥
ॐ वेदकाराय नमः॥ ॐ िनरवगहाय नमः॥
ॐ मकाराय नमः॥ ॐ िदाय नमः॥
ॐ िवषे नमः॥ ॐ िभावाय नमः॥
ॐ समरमदर्नाय नमः॥ ॐ भािगने नमः॥
ॐ महामेघिनवािसने नमः॥ ४३०॥ ॐ भागकराय नमः॥ ४५०॥
Page | 11
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ लघवे नमः॥ ॐ महागीवाय नमः॥


ॐ उाय नमः॥ ॐ श्मशानभाजे नमः॥
ॐ महााय नमः॥ ॐ महावक्षसे नमः॥
ॐ महागभर्परायणाय नमः॥ ॐ महोराय नमः॥
ॐ कृ वणार्य नमः॥ ॐ अराने नमः॥
ु य नमः॥
ॐ सवणार् ॐ मृगालयाय नमः॥
ॐ सवर्दिे हनां इियाय नमः॥ ॐ लनाय नमः॥
ॐ महापादाय नमः॥ ॐ लितोाय नमः॥
ॐ महाहाय नमः॥ om mahākāyāya namaḥ || 460||
om śaṅkarāya namaḥ || 440|| om mahāyaśase namaḥ ||
om nityaṁ varcasvine namaḥ || om mahāmūrdhne namaḥ ||
om dhūmaketanāya namaḥ || om mahāmātrāya namaḥ ||
om nīlāya namaḥ || om mahānetrāya namaḥ ||
om aṅgalubdhāya namaḥ || om niśālayāya namaḥ ||
om śobhanāya namaḥ || om mahāntakāya namaḥ ||
om niravagrahāya namaḥ || om mahākarṇāya namaḥ ||
om svastidāya namaḥ || om mahoṣṭhāya namaḥ ||
om svastibhāvāya namaḥ || om mahāhaṇave namaḥ ||
om bhāgine namaḥ || om mahānāsāya namaḥ || 470||
om bhāgakarāya namaḥ || 450|| om mahākambave namaḥ ||
om laghave namaḥ || om mahāgrīvāya namaḥ ||
om utsaṅgāya namaḥ || om śmaśānabhāje namaḥ ||
om mahāṅgāya namaḥ || om mahāvakṣase namaḥ ||
om mahāgarbhaparāyaṇāya namaḥ || om mahoraskāya namaḥ ||
om kṛṣṇavarṇāya namaḥ || om antarātmane namaḥ ||
om suvarṇāya namaḥ || om mṛgālayāya namaḥ ||
om sarvadehināṁ indriyāya namaḥ || om lambanāya namaḥ ||
om mahāpādāya namaḥ || om lambitoṣṭhāya namaḥ ||
om mahāhastāya namaḥ || ॐ महामायाय नमः॥ ४८०॥
ॐ महाकायाय नमः॥ ४६०॥ ॐ पयोिनधये नमः॥
ॐ महायशसे नमः॥ ॐ महादाय नमः॥
ॐ महामू  नमः॥ ॐ महादंाय नमः॥
ॐ महामाताय नमः॥ ॐ महिजाय नमः॥
ॐ महानेताय नमः॥ ु
ॐ महामखाय नमः॥
ॐ िनशालयाय नमः॥ ॐ महानखाय नमः॥
ॐ महाकाय नमः॥ ॐ महारोमाय नमः॥
ॐ महाकणार्य नमः॥ ॐ महाकोशाय नमः॥
ॐ महोाय नमः॥ ॐ महाजटाय नमः॥
ॐ महाहणवे नमः॥ ॐ पसाय नमः॥ ४९०॥
ॐ महानासाय नमः॥ ४७०॥ ॐ पसादाय नमः॥
ॐ महाकवे नमः॥ ॐ पयाय नमः॥
Page | 12
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ िगिरसाधनाय नमः॥ ॐ अिभगाय नमः॥


ॐ ेहनाय नमः॥ ॐ सदशर्ु नाय नमः॥
ॐ अेहनाय नमः॥ ॐ उपकाराय नमः॥
ॐ अिजताय नमः॥ ॐ िपयाय नमः॥
ॐ महामनये ु नमः॥ ॐ सवार्य नमः॥
ॐ वृक्षाकाराय नमः॥ ॐ कनकाय नमः॥
ॐ वृक्षके तवे नमः॥ om analāya namaḥ || 500||
om mahāmāyāya namaḥ || 480|| om vāyuvāhanāya namaḥ ||
om payonidhaye namaḥ || om gaṇḍaline namaḥ ||
om mahādantāya namaḥ || om merudhāmne namaḥ ||
om mahādaṁṣṭrāya namaḥ || om devādhipataye namaḥ ||
om mahajihvāya namaḥ || om atharvaśīrṣāya namaḥ ||
om mahāmukhāya namaḥ || om sāmāsyāya namaḥ ||
om mahānakhāya namaḥ || om ṛksahasrāmitekṣaṇāya namaḥ ||
om mahāromāya namaḥ || om yajuḥ pāda bhujāya namaḥ ||
om mahākośāya namaḥ || om guhyāya namaḥ ||
om mahājaṭāya namaḥ || om prakāśāya namaḥ || 510||
om prasannāya namaḥ || 490|| om jaṅgamāya namaḥ ||
om prasādāya namaḥ || om amoghārthāya namaḥ ||
om pratyayāya namaḥ || om prasādāya namaḥ ||
om girisādhanāya namaḥ || om abhigamyāya namaḥ ||
om snehanāya namaḥ || om sudarśanāya namaḥ ||
om asnehanāya namaḥ || om upakārāya namaḥ ||
om ajitāya namaḥ || om priyāya namaḥ ||
om mahāmunaye namaḥ || om sarvāya namaḥ ||
om vṛkṣākārāya namaḥ || om kanakāya namaḥ ||
om vṛkṣaketave namaḥ || ॐ कनवये नमः॥ ५२०॥
ॐ अनलाय नमः॥ ५००॥ ॐ नाभये नमः॥

ॐ वायवाहनाय नमः॥ ॐ निकराय नमः॥
ॐ गण्डिलने नमः॥ ॐ भावाय नमः॥
ॐ मेधाे नमः॥ ु
ॐ परापतये नमः॥
ॐ देवािधपतये नमः॥ ॐ िराय नमः॥
ॐ अथवर्शीषार्य नमः॥ ॐ ादशाय नमः॥
ॐ सामााय नमः॥ ॐ तासनाय नमः॥
ॐ ऋहसािमतेक्षणाय नमः॥ ॐ आाय नमः॥
ॐ यजःु पाद भजाय ु नमः॥ ॐ यज्ञाय नमः॥

ॐ गाय नमः॥ ॐ यज्ञसमािहताय नमः॥ ५३०॥
ॐ पकाशाय नमः॥ ५१०॥ ॐ नं नमः॥
ॐ जमाय नमः॥ ॐ कलये नमः॥
ॐ अमोघाथार्य नमः॥ ॐ कालाय नमः॥
ॐ पसादाय नमः॥ ॐ मकराय नमः॥
Page | 13
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ कालपूिजताय नमः॥ ॐ वराय नमः॥


ॐ सगणाय नमः॥ ॐ िवशालशाखाय नमः॥
ॐ गणकाराय नमः॥ ॐ तामोाय नमः॥
ॐ भूतवाहनसारथये नमः॥ ॐ अजालाय ु नमः॥
ॐ भशयाय नमः॥ om bhasmagoptre namaḥ || 540||
om kañcanacchavaye namaḥ || 520|| om bhasmabhūtāya namaḥ ||
om nābhaye namaḥ || om tarave namaḥ ||
om nandikarāya namaḥ || om gaṇāya namaḥ ||
om bhāvāya namaḥ || om lokapālāya namaḥ ||
om puṣkarasthāpataye namaḥ || om alokāya namaḥ ||
om sthirāya namaḥ || om mahātmane namaḥ ||
om dvādaśāya namaḥ || om sarvapūjitāya namaḥ ||
om trāsanāya namaḥ || om śuklāya namaḥ ||
om ādyāya namaḥ || om triśuklāya namaḥ ||
om yajñāya namaḥ || om sampannāya namaḥ || 550||
om yajñasamāhitāya namaḥ || 530|| om śucaye namaḥ ||
om naktaṁ namaḥ || om bhūtaniṣevitāya namaḥ ||
om kalaye namaḥ || om āśramasthāya namaḥ ||
om kālāya namaḥ || om kriyāvasthāya namaḥ ||
om makarāya namaḥ || om viśvakarmamataye namaḥ ||
om kālapūjitāya namaḥ || om varāya namaḥ ||
om sagaṇāya namaḥ || om viśālaśākhāya namaḥ ||
om gaṇakārāya namaḥ || om tāmroṣṭhāya namaḥ ||
om bhūtavāhanasārathaye namaḥ || om ambujālāya namaḥ ||
om bhasmaśayāya namaḥ || ु
ॐ सिनलाय नमः॥ ५६०॥
ॐ भगोे नमः॥ ५४०॥ ॐ किपलाय नमः॥
ॐ भभूताय नमः॥ ॐ किपशाय नमः॥
ॐ तरवे नमः॥ ॐ शाय ु नमः॥
ॐ गणाय नमः॥ ॐ अयशे ु नमः॥
ॐ लोकपालाय नमः॥ ॐ पराय नमः॥
ॐ अलोकाय नमः॥ ॐ अपराय नमः॥
ॐ महाने नमः॥ ॐ गवार्य नमः॥
ॐ सवर्पिू जताय नमः॥ ॐ अिदतये नमः॥
ॐ शायु नमः॥ ॐ ताार्य नमः॥

ॐ ितशाय नमः॥ ॐ सिवज्ञे ु याय नमः॥ ५७०॥
ॐ साय नमः॥ ५५०॥ ॐ सशारदाय ु नमः॥
ु नमः॥
ॐ शचये ॐ परधायधाय ु नमः॥
ॐ भूतिनषेिवताय नमः॥ ॐ देवाय नमः॥
ॐ आशमाय नमः॥ ॐ अनकािरणे ु नमः॥
ॐ िकयावाय नमः॥ ु
ॐ सबावाय नमः॥
ॐ िवकमर्मतये नमः॥ ु
ॐ तवीणाय नमः॥
Page | 14
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ महाकोधाया नमः॥ ॐ शवार्य नमः॥


ॐ ऊर्रेतसे नमः॥ ॐ शराय नमः॥
ॐ जलेशयाय नमः॥ om ugrāya namaḥ || 580||
om suniścalāya namaḥ || 560|| om vaśaṅkarāya namaḥ ||
om kapilāya namaḥ || om vaṁśāya namaḥ ||
om kapiśāya namaḥ || om vaṁśanādāya namaḥ ||
om śuklāya namaḥ || om aninditāya namaḥ ||
om ayuśe namaḥ || om sarvāṅgarūpāya namaḥ ||
om parāya namaḥ || om māyāvine namaḥ ||
om aparāya namaḥ || om suhṛdāya namaḥ ||
om gandharvāya namaḥ || om anilāya namaḥ ||
om aditaye namaḥ || om analāya namaḥ ||
om tārkṣyāya namaḥ || om bandhanāya namaḥ || 590||
om suvijñeyāya namaḥ || 570|| om bandhakartre namaḥ ||
om suśāradāya namaḥ || om subandhanavimocanāya namaḥ ||
om paraśvadhāyudhāya namaḥ || om sayajñāraye namaḥ ||
om devāya namaḥ || om sakāmāraye namaḥ ||
om anukāriṇe namaḥ || om mahādaṁśṭrāya namaḥ ||
om subāndhavāya namaḥ || om mahāyudhāya namaḥ ||
om tumbavīṇāya namaḥ || om bahudhāninditāya namaḥ ||
om mahākrodhāyā namaḥ || om śarvāya namaḥ ||
om ūrdhvaretase namaḥ || om śaṅkarāya namaḥ ||
om jaleśayāya namaḥ || ॐ शराय नमः॥ ६००॥
ॐ उगाय नमः॥ ५८०॥ ॐ अधनाय नमः॥
ॐ वशराय नमः॥ ॐ अमरेशाय नमः॥
ॐ वंशाय नमः॥ ॐ महादेवाय नमः॥
ॐ वंशनादाय नमः॥ ॐ िवदेवाय नमः॥
ॐ अिनिताय नमः॥ ु
ॐ सरािरे नमः॥
ॐ सवार्पाय नमः॥ ॐ अिहब र्ु ाय नमः॥
ॐ मायािवने नमः॥ ॐ अिनलाभाय नमः॥

ॐ सदाय नमः॥ ॐ चेिकतानाय नमः॥
ॐ अिनलाय नमः॥ ॐ हिवषे नमः॥
ॐ अनलाय नमः॥ ॐ अज ैकपाते नमः॥ ६१०॥
ॐ बनाय नमः॥ ५९०॥ ॐ कापािलने नमः॥
ॐ बकत नमः॥ ॐ ितशवे नमः॥

ॐ सबनिवमोचनाय नमः॥ ॐ अिजताय नमः॥
ॐ सयज्ञारये नमः॥ ॐ िशवाय नमः॥
ॐ सकामारये नमः॥ ॐ धरये नमः॥
ॐ महादंश्टाय नमः॥ ॐ धूमके तवे नमः॥

ॐ महायधाय नमः॥ ॐ ाय नमः॥
ॐ बधािनिताय नमः॥ ॐ वैशवणाय नमः॥
Page | 15
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

ॐ धाते नमः॥ om śakrāya namaḥ || 620||


om śaṅkarāya namaḥ || 600|| om viṣṇave namaḥ ||
om adhanāya namaḥ || om mitrāya namaḥ ||
om amareśāya namaḥ || om tvaṣṭre namaḥ ||
om mahādevāya namaḥ || om dhṛvāya namaḥ ||
om viśvadevāya namaḥ || om dharāya namaḥ ||
om surārighne namaḥ || om prabhāvāya namaḥ ||
om ahirbudhnyāya namaḥ || om sarvagāya vāyave namaḥ ||
om anilābhāya namaḥ || om aryamne namaḥ ||
om cekitānāya namaḥ || om savitre namaḥ ||
om haviṣe namaḥ || om ravaye namaḥ || 630||
om ajaikapāte namaḥ || 610|| om uṣaṅgave namaḥ ||
om kāpāline namaḥ || om vidhātre namaḥ ||
om triśaṅkave namaḥ || om māndhātre namaḥ ||
om ajitāya namaḥ || om bhūtabhāvanāya namaḥ ||
om śivāya namaḥ || om vibhave namaḥ ||
om dhanvantaraye namaḥ || om varṇavibhāvine namaḥ ||
om dhūmaketave namaḥ || om sarvakāmaguṇāvahāya namaḥ ||
om skandāya namaḥ || om padmanābhāya namaḥ ||
om vaiśravaṇāya namaḥ || om mahāgarbhāya namaḥ ||
om dhātre namaḥ || ॐ चवाय नमः॥ ६४०॥
ॐ शकाय नमः॥ ६२०॥ ॐ अिनलाय नमः॥
ॐ िववे नमः॥ ॐ अनलाय नमः॥
ॐ िमताय नमः॥ ॐ बलवते नमः॥
ॐ े नमः॥ ॐ उपशााय नमः॥
ॐ धृवाय नमः॥ ु
ॐ पराणाय नमः॥
ॐ धराय नमः॥ ु
ॐ पण्यचवे नमः॥
ॐ पभावाय नमः॥ ॐ ये नमः॥
ॐ सवर्गाय वायवे नमः॥ ॐ कुकत नमः॥
ॐ अयर् े नमः॥ ॐ कुवािसने नमः॥
ॐ सिवते नमः॥ ॐ कुभूताय नमः॥ ६५०॥
ॐ रवये नमः॥ ६३०॥ ु
ॐ गणौषधाय नमः॥
ॐ उषवे नमः॥ ॐ सवार्शयाय नमः॥
ॐ िवधाते नमः॥ ॐ दभर्चािरणे नमः॥
ॐ मााते नमः॥ ॐ सवष ं पािणनां पतये नमः॥
ॐ भूतभावनाय नमः॥ ॐ देवदेवाय नमः॥
ॐ िवभवे नमः॥ ॐ सखासाय ु नमः॥
ॐ वणर्िवभािवने नमः॥ ॐ सते नमः॥

ॐ सवर्कामगणावहाय नमः॥ ॐ असते नमः॥
ॐ पनाभाय नमः॥ ॐ सवर्रिवदे नमः॥
ॐ महागभार्य नमः॥ om candravaktrāya namaḥ || 640||
Page | 16
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om anilāya namaḥ || om himavadgirisaṁśrayāya namaḥ ||


om analāya namaḥ || om kūlahāriṇe namaḥ ||
om balavate namaḥ || om kulakartre namaḥ ||
om upaśāntāya namaḥ || om bahuvidyāya namaḥ ||
om purāṇāya namaḥ || om bahupradāya namaḥ ||
om puṇyacañcave namaḥ || om vaṇijāya namaḥ ||
om ye namaḥ || om vardhakine namaḥ ||
om kurukartre namaḥ || om vṛkṣāya namaḥ ||
om kuruvāsine namaḥ || om vakilāya namaḥ ||
om kurubhūtāya namaḥ || 650|| om candanāya namaḥ || 670||
om guṇauṣadhāya namaḥ || om chadāya namaḥ ||
om sarvāśayāya namaḥ || om sāragrīvāya namaḥ ||
om darbhacāriṇe namaḥ || om mahājatrave namaḥ ||
om sarveṣaṁ prāṇināṁ pataye namaḥ om alolāya namaḥ ||
|| om mahauṣadhāya namaḥ ||
om devadevāya namaḥ || om siddhārthakāriṇe namaḥ ||
om sukhāsaktāya namaḥ || om
om sate namaḥ || siddhārthaśchandovyākaraṇottarāya
om asate namaḥ || namaḥ ||
om sarvaratnavide namaḥ || om siṁhanādāya namaḥ ||
ॐ कै लासिगिरवािसने नमः॥ ६६०॥ om siṁhadaṁṣṭrāya namaḥ ||
ॐ िहमवििरसंशयाय नमः॥ ॐ िसंहगाय नमः॥ ६८०॥
ॐ कू लहािरणे नमः॥ ॐ िसंहवाहनाय नमः॥
ॐ कुलकत नमः॥ ॐ पभावाने नमः॥
ॐ बिवाय नमः॥ ॐ जगालालाय नमः॥
ॐ बपदाय नमः॥ ॐ िलकिहताय नमः॥
ॐ विणजाय नमः॥ ॐ तरवे नमः॥
ॐ वधर्िकने नमः॥ ॐ सारञ्गाय नमः॥
ॐ वृक्षाय नमः॥ ॐ नवचकााय नमः॥
ॐ विकलाय नमः॥ ु
ॐ के तमािलने नमः॥
ॐ चनाय नमः॥ ६७०॥ ॐ सभावनाय नमः॥
ॐ छदाय नमः॥ ॐ भूतालयाय नमः॥ ६९०॥
ॐ सारगीवाय नमः॥ ॐ भूतपतये नमः॥
ॐ महाजतवे नमः॥ ॐ अहोराताय नमः॥
ॐ अलोलाय नमः॥ ॐ अिनिताय नमः॥
ॐ महौषधाय नमः॥ ॐ सवर्भतू ानां वािहते नमः॥
ॐ िसाथर्कािरणे नमः॥ ॐ िनलयाय नमः॥
ॐ िसाथर्श्छोाकरणोराय नमः॥ ॐ िवभवे नमः॥
ॐ िसंहनादाय नमः॥ ॐ भवाय नमः॥
ॐ िसंहदंाय नमः॥ ॐ अमोघाय नमः॥
om kailāsagirivāsine namaḥ || 660|| ॐ संयताय नमः॥
Page | 17
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om siṁhagāya namaḥ || 680|| om bhojanāya namaḥ ||


om siṁhavāhanāya namaḥ || om prāṇadhāraṇāya namaḥ ||
om prabhāvātmane namaḥ || om dhṛtimate namaḥ ||
om jagatkālasthālāya namaḥ || om matimate namaḥ ||
om likahitāya namaḥ || om dakṣāya namaḥ ||
om tarave namaḥ || om satkṛtāya namaḥ ||
om sārañgāya namaḥ || om yugādhipāya namaḥ ||
om navacakrāṅgāya namaḥ || om gopālaye namaḥ ||
om ketumāline namaḥ || om gopataye namaḥ ||
om sabhāvanāya namaḥ || om grāmāya namaḥ ||
om bhūtālayāya namaḥ || 690|| om gocarmavasanāya namaḥ ||
om bhūtapataye namaḥ || om haraye namaḥ ||
om ahorātrāya namaḥ || om hiraṇyabāhave namaḥ ||
om aninditāya namaḥ || om praveśināṁ guhāpālāya namaḥ ||
om sarvabhūtānāṁ vāhitre namaḥ || om prakṛṣṭāraye namaḥ ||
om nilayāya namaḥ || om mahāharśāya namaḥ ||
om vibhave namaḥ || om jitakāmāya namaḥ ||
om bhavāya namaḥ || om jitendriyāya namaḥ ||
om amoghāya namaḥ || om gāndhārāya namaḥ ||
om saṁyatāya namaḥ || ु
ॐ सवासाय नमः॥ ७२०॥
ॐ अाय नमः॥ ७००॥ ॐ तपाय नमः॥
ॐ भोजनाय नमः॥ ॐ रतये नमः॥
ॐ पाणधारणाय नमः॥ ॐ नराय नमः॥
ॐ धृितमते नमः॥ ॐ महागीताय नमः॥
ॐ मितमते नमः॥ ॐ महानृाय नमः॥
ॐ दक्षाय नमः॥ ॐ अरोगणसेिवताय नमः॥
ॐ सृ ताय नमः॥ ॐ महाके तवे नमः॥

ॐ यगािधपाय नमः॥ ॐ महाधातवे नमः॥
ॐ गोपालये नमः॥ ु
ॐ न ैकसानचराय नमः॥
ॐ गोपतये नमः॥ ॐ चलाय नमः॥ ७३०॥
ॐ गामाय नमः॥ ॐ आवेदनीयाय नमः॥
ॐ गोचमर्वसनाय नमः॥ ॐ आदेशाय नमः॥
ॐ हरये नमः॥ ु
ॐ सवर्गसखाहवाय नमः॥
ॐ िहरण्यबाहवे नमः॥ ॐ तोरणाय नमः॥

ॐ पवेिशनां गहापालाय नमः॥ ॐ तारणाय नमः॥
ॐ पकृ ारये नमः॥ ॐ वाताय नमः॥
ॐ महाहशार्य नमः॥ ॐ पिरधीने नमः॥
ॐ िजतकामाय नमः॥ ॐ पितखेचराय नमः॥
ॐ िजतेियाय नमः॥ ॐ संयोगाय वधर्नाय नमः॥
ॐ गााराय नमः॥ om suvāsāya namaḥ || 720||
om aśvāya namaḥ || 700|| om tapassaktāya namaḥ ||
Page | 18
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om rataye namaḥ || om nityamātmasahāyāya namaḥ ||


om narāya namaḥ || om devāsurapataye namaḥ ||
om mahāgītāya namaḥ || om pataye namaḥ ||
om mahānṛtyāya namaḥ || om yuktāya namaḥ ||
om apsarogaṇasevitāya namaḥ || om yuktabāhave namaḥ ||
om mahāketave namaḥ || om divisuparṇodevāya namaḥ ||
om mahādhātave namaḥ || om āṣāḍhāya namaḥ ||
om naikasānucarāya namaḥ || om suṣāḍhāya namaḥ || 750||
om calāya namaḥ || 730|| om dhruvāya namaḥ ||
om āvedanīyāya namaḥ || om hariṇāya namaḥ ||
om ādeśāya namaḥ || om harāya namaḥ ||
om sarvagandhasukhāhavāya namaḥ || om āvartamānebhyovapuṣe namaḥ ||
om toraṇāya namaḥ || om vasuśreṣṭhāya namaḥ ||
om tāraṇāya namaḥ || om mahāpathāya namaḥ ||
om vātāya namaḥ || om śirohāriṇe namaḥ ||
om paridhīne namaḥ || om sarvalakṣaṇalakṣitāya namaḥ ||
om patikhecarāya namaḥ || om akṣāya rathayogine namaḥ ||
om saṁyogāya vardhanāya namaḥ || ॐ सवर्योिगने नमः॥ ७६०॥
ॐ वृाय नमः॥ ७४०॥ ॐ महाबलाय नमः॥
ॐ अितवृाय नमः॥ ॐ समाायाय नमः॥

ॐ गणािधकाय नमः॥ ॐ अाायाय नमः॥
ॐ िनमासहायाय नमः॥ ॐ तीथर्देवाय नमः॥
ॐ देवासरपतये ु नमः॥ ॐ महारथाय नमः॥
ॐ पतये नमः॥ ॐ िनजवाय नमः॥
ॐ याय ु नमः॥ ॐ जीवनाय नमः॥

ॐ यबाहवे नमः॥ ॐ माय नमः॥

ॐ िदिवसपणदेवाय नमः॥ ु
ॐ शभाक्षाय नमः॥
ॐ आषाढाय नमः॥ ॐ बककर् शाय नमः॥ ७७०॥
ॐ सषाढाय ु नमः॥ ७५०॥ ॐ रपभूताय नमः॥
ॐ धवु ाय नमः॥ ॐ रााय नमः॥
ॐ हिरणाय नमः॥ ॐ महाणर्विनपानिवदे नमः॥
ॐ हराय नमः॥ ॐ मूलाय नमः॥
ॐ आवतर्मानेोवपषेु नमः॥ ॐ िवशालाय नमः॥
ॐ वसशे ु ाय नमः॥ ॐ अमृताय नमः॥
ॐ महापथाय नमः॥ ॐ ााय नमः॥
ॐ िशरोहािरणे नमः॥ ॐ तपोिनधये नमः॥
ॐ सवर्लक्षणलिक्षताय नमः॥ ॐ आरोहणाय नमः॥
ॐ अक्षाय रथयोिगने नमः॥ om sarvayogine namaḥ || 760||
om vṛddhāya namaḥ || 740|| om mahābalāya namaḥ ||
om ativṛddhāya namaḥ || om samāmnāyāya namaḥ ||
om guṇādhikāya namaḥ || om asmāmnāyāya namaḥ ||
Page | 19
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om tīrthadevāya namaḥ || om yogāya namaḥ ||


om mahārathāya namaḥ || om yugakarāya namaḥ ||
om nirjīvāya namaḥ || om haraye namaḥ ||
om jīvanāya namaḥ || om yugarūpāya namaḥ ||
om mantrāya namaḥ || om mahārūpāya namaḥ ||
om śubhākṣāya namaḥ || om mahānāgahanāya namaḥ || 790||
om bahukarkaśāya namaḥ || 770|| om vadhāya namaḥ ||
om ratnaprabhūtāya namaḥ || om nyāyanirvapaṇāya namaḥ ||
om ratnāṅgāya namaḥ || om pādāya namaḥ ||
om mahārṇavanipānavide namaḥ || om paṇḍitāya namaḥ ||
om mūlāya namaḥ || om acalopamāya namaḥ ||
om viśālāya namaḥ || om bahumālāya namaḥ ||
om amṛtāya namaḥ || om mahāmālāya namaḥ ||
om vyaktāvyaktāya namaḥ || om śaśine harasulocanāya namaḥ ||
om taponidhaye namaḥ || om vistārāya lavaṇāya kūpāya namaḥ
om ārohaṇāya namaḥ || ||
ॐ अिधरोहाय नमः॥ ७८०॥ ॐ ितयगाय ु नमः॥ ८००॥
ॐ शीलधािरणे नमः॥ ॐ सफलोदयाय नमः॥
ॐ महायशसे नमः॥ ॐ ितलोचनाय नमः॥
ॐ सेनाकाय नमः॥ ॐ िवषण्णााय नमः॥
ॐ महाकाय नमः॥ ॐ मिणिवाय नमः॥
ॐ योगाय नमः॥ ॐ जटाधराय नमः॥

ॐ यगकराय नमः॥ ॐ िबवे नमः॥
ॐ हरये नमः॥ ॐ िवसगार्य नमः॥

ॐ यगपाय नमः॥ ॐ समु खायु नमः॥
ॐ महापाय नमः॥ ॐ शराय नमः॥
ॐ महानागहनाय नमः॥ ७९०॥ ॐ सवार्यधाय ु नमः॥ ८१०॥
ॐ वधाय नमः॥ ॐ सहाय नमः॥
ॐ ायिनवर्पणाय नमः॥ ॐ िनवेदनाय नमः॥
ॐ पादाय नमः॥ ु
ॐ सखाजाताय नमः॥
ॐ पिण्डताय नमः॥ ु
ॐ सगाराय नमः।
ॐ अचलोपमाय नमः॥ ॐ महाधनषेु नमः॥
ॐ बमालाय नमः॥ ॐ गपािलने भगवते नमः॥
ॐ महामालाय नमः॥ ॐ सवर्कमर्णां उानाय नमः॥

ॐ शिशने हरसलोचनाय नमः॥ ॐ मानाय बलवायवे नमः॥
ॐ िवाराय लवणाय कू पाय नमः॥ ॐ सकलाय नमः॥
om adhirohāya namaḥ || 780|| om triyugāya namaḥ || 800||
om śīladhāriṇe namaḥ || om saphalodayāya namaḥ ||
om mahāyaśase namaḥ || om trilocanāya namaḥ ||
om senākalpāya namaḥ || om viṣaṇṇāṅgāya namaḥ ||
om mahākalpāya namaḥ || om maṇividdhāya namaḥ ||
Page | 20
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om jaṭādharāya namaḥ || om mahate namaḥ ||


om bindave namaḥ || om chatrāya namaḥ ||
om visargāya namaḥ || om suchatrāya namaḥ ||
om sumukhāya namaḥ || om viravyātalokāya namaḥ ||
om śarāya namaḥ || om sarvāśrayāya kramāya namaḥ ||
om sarvāyudhāya namaḥ || 810|| om muṇḍāya namaḥ ||
om sahāya namaḥ || om virūpāya namaḥ || 830||
om nivedanāya namaḥ || om vikṛtāya namaḥ ||
om sukhājātāya namaḥ || om daṇḍine namaḥ ||
om sugandhārāya namaḥ | om kuṇḍine namaḥ ||
om mahādhanuṣe namaḥ || om vikurvaṇāya namaḥ ||
om gandhapāline bhagavate namaḥ || om haryakṣāya namaḥ ||
om sarvakarmaṇāṁ utthānāya namaḥ om kakubhāya namaḥ ||
|| om vajriṇe namaḥ ||
om manthānāya bahulavāyave namaḥ om śatajihvāya namaḥ ||
|| om sahasrapāde namaḥ ||
om sakalāya namaḥ || ॐ सहसम ु नमः॥ ८४०॥
ॐ सवर्लोचनाय नमः॥ ८२०॥ ॐ देव े ाय सवर्दवे मयाय नमः॥
ॐ तलालाय नमः॥ ु
ॐ गरवे नमः॥
ॐ करािलने नमः॥ ॐ सहसबाहवे नमः॥
ॐ ऊर्सहं ननाय नमः॥ ॐ सवार्ाय नमः॥
ॐ महते नमः॥ ॐ शरण्याय नमः॥
ॐ छताय नमः॥ ॐ सवर्लोककृ ते नमः॥

ॐ सछताय नमः॥ ॐ पिवताय नमः॥
ॐ िवरातलोकाय नमः॥ ॐ ितककुडे माय नमः॥
ॐ सवार्शयाय कमाय नमः॥ ॐ किनाय नमः॥

ॐ मण्डाय नमः॥ ॐ कृ िपलाय नमः॥ ८५०॥
ॐ िवपाय नमः॥ ८३०॥ ॐ बदण्डिविनमार्त े नमः॥
ॐ िवकृ ताय नमः॥ ॐ शतीपाश शिमते नमः।
ॐ दिण्डने नमः॥ ॐ पगभार्य नमः॥
ॐ कुिण्डने नमः॥ ॐ महागभार्य नमः॥
ॐ िवकुवण र् ाय नमः॥ ॐ बगभार्य नमः॥
ॐ हयर्क्षाय नमः॥ ॐ जलोवाय नमः॥
ॐ ककुभाय नमः॥ ॐ गभये नमः॥
ॐ विजणे नमः॥ ॐ बकृ ते नमः॥
ॐ शतिजाय नमः॥ ॐ बिणे नमः॥
ॐ सहसपादे नमः॥ om sahasramurdhne namaḥ || 840||
om sarvalocanāya namaḥ || 820|| om devendrāya sarvadevamayāya
om talastālāya namaḥ || namaḥ ||
om karasthāline namaḥ || om gurave namaḥ ||
om ūrdhvasaṁhananāya namaḥ || om sahasrabāhave namaḥ ||
Page | 21
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om sarvāṅgāya namaḥ || om svayaṁbhuva tigmatejase namaḥ ||


om śaraṇyāya namaḥ || om ūrdhvagātmane namaḥ ||
om sarvalokakṛte namaḥ || om paśupataye namaḥ ||
om pavitrāya namaḥ || om vātaraṁhāya namaḥ ||
om trikakuḍe mantrāya namaḥ || om manojavāya namaḥ ||
om kaniṣṭhāya namaḥ || om candanine namaḥ || 870||
om kṛṣṇapiṅgalāya namaḥ || 850|| om padmanālāgrāya namaḥ ||
om brahmadaṇḍavinirmātre namaḥ || om surabhyuttaraṇāya namaḥ ||
om śataghnīpāśa śaktimate namaḥ | om narāya namaḥ ||
om padmagarbhāya namaḥ || om karṇikāramahāsragviṇe namaḥ ||
om mahāgarbhāya namaḥ || om nīlamaulaye namaḥ ||
om brahmagarbhāya namaḥ || om pinākadhṛte namaḥ ||
om jalodbhavāya namaḥ || om umāpataye namaḥ ||
om gabhastaye namaḥ || om umākāntāya namaḥ ||
om brahmakṛte namaḥ || om jāhnavībhṛte namaḥ ||
om brahmiṇe namaḥ || ॐ उमाधवाय नमः॥
ॐ बिवदे नमः॥ ८६०॥ ॐ वराय वराहाय नमः॥
ॐ बाणाय नमः॥ ॐ वरदाय नमः॥
ॐ गतये नमः॥ ॐ वरेण्याय नमः॥
ॐ अनपाय नमः॥ ु
ॐ समहानाय नमः॥
ॐ न ैकाने नमः॥ ॐ महापसादाय नमः॥
ॐ यंभवु ितग्मतेजसे नमः॥ ॐ दमनाय नमः॥
ॐ ऊर्गाने नमः॥ ॐ शतेु नमः॥

ॐ पशपतये नमः॥ ॐ ेतिपलाय नमः॥
ॐ वातरंहाय नमः॥ ॐ पीताने नमः॥
ॐ मनोजवाय नमः॥ ॐ परमाने नमः॥ ८९०॥
ॐ चिनने नमः॥ ८७०॥ ॐ पयताान े नमः॥
ॐ पनालागाय नमः॥ ॐ पधानधृत े नमः॥
ॐ सरु रणाय
ु नमः॥ ु
ॐ सवर्पार्मखाय नमः॥
ॐ नराय नमः॥ ॐ क्षाय नमः॥
ॐ किणर्कारमहासिग्वणे नमः॥ ॐ धमर्साधारणो वराय नमः॥
ॐ नीलमौलये नमः॥ ॐ चराचराने नमः॥
ॐ िपनाकधृत े नमः॥ ॐ सूाने नमः॥
ॐ उमापतये नमः॥ ॐ अमृताय गोवृष े राय नमः॥
ॐ उमाकााय नमः॥ ॐ साषर्ये नमः॥
ॐ जावीभृत े नमः॥ om umādhavāya namaḥ ||
om brahmavide namaḥ || 860|| om varāya varāhāya namaḥ ||
om brāhmaṇāya namaḥ || om varadāya namaḥ ||
om gataye namaḥ || om vareṇyāya namaḥ ||
om anantarūpāya namaḥ || om sumahāsvanāya namaḥ ||
om naikātmane namaḥ || om mahāprasādāya namaḥ ||
Page | 22
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om damanāya namaḥ || om saṁvatsarāya namaḥ ||


om śatrughne namaḥ || om māsāya namaḥ ||
om śvetapiṅgalāya namaḥ || om pakṣāya namaḥ ||
om prītātmane namaḥ || om saṅkhyāsamāpanāya namaḥ ||
om paramātmane namaḥ || 890|| om kalābhyo namaḥ || 910||
om prayatātmāne namaḥ || om kāṣṭhābhyo namaḥ ||
om pradhānadhṛte namaḥ || om lavebhyo namaḥ ||
om sarvapārśvamukhāya namaḥ || om mātrābhyo namaḥ ||
om tryakṣāya namaḥ || om muhūrtāhaḥ kṣapābhyo namaḥ ||
om dharmasādhāraṇo varāya namaḥ || om kṣaṇebhyo namaḥ ||
om carācarātmane namaḥ || om viśvakṣetrāya namaḥ ||
om sūkṣmātmane namaḥ || om prajābījāya namaḥ ||
om amṛtāya govṛṣeśvarāya namaḥ || om liṅgāya namaḥ ||
om sādhyarṣaye namaḥ || om ādyāya nirgamāya namaḥ ||

ॐ वसरािदाय नमः॥ ९००॥ ॐ सते नमः॥ ९२०॥
ॐ िववते सिवतामृताय नमः॥ ॐ असते नमः॥
ॐ ासाय नमः॥ ॐ ाय नमः॥
ॐ सगार्य ससंु क्षपे ाय िवराय नमः॥ ॐ अाय नमः॥
ॐ पयार्योनराय नमः॥ ॐ िपते नमः॥
ॐ ऋतवे नमः॥ ॐ माते नमः॥
ॐ संवराय नमः॥ ॐ िपतामहाय नमः॥
ॐ मासाय नमः॥ ॐ गर्ाराय नमः॥
ॐ पक्षाय नमः॥ ॐ पजााराय नमः॥
ॐ सासमापनाय नमः॥ ॐ मोक्षाराय नमः॥
ॐ कलाो नमः॥ ९१०॥ ॐ ितिवपाय नमः॥ ९३०॥
ॐ कााो नमः॥ ॐ िनवार्णाय नमः॥
ॐ लवेो नमः॥ ॐ ादनाय नमः॥
ॐ माताो नमः॥ ॐ बलोकाय नमः॥
ु हः क्षपाो नमः॥
ॐ मतार् ॐ पराय ै ग ै नमः॥
ॐ क्षणेो नमः॥ ॐ देवासरु िविनमार्त े नमः॥
ॐ िवक्षेताय नमः॥ ु
ॐ देवासरपरायणाय नमः॥
ॐ पजाबीजाय नमः॥ ॐ देवासरग ु नमः॥
ु रवे
ॐ िलाय नमः॥ ॐ देाय नमः॥
ॐ आाय िनगर्माय नमः॥ ॐ देवासरु नमृ ताय नमः॥
om vasurādityāya namaḥ || 900|| om sate namaḥ || 920||
om vivasvate savitāmṛtāya namaḥ || om asate namaḥ ||
om vyāsāya namaḥ || om vyaktāya namaḥ ||
om sargāya susaṁkṣepāya vistarāya om avyaktāya namaḥ ||
namaḥ || om pitre namaḥ ||
om paryāyonarāya namaḥ || om mātre namaḥ ||
om ṛtave namaḥ || om pitāmahāya namaḥ ||
Page | 23
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om svargadvārāya namaḥ || om devāsureśvarāya namaḥ ||


om prajādvārāya namaḥ || om viśvāya namaḥ ||
om mokṣadvārāya namaḥ || om devāsuramaheśvarāya namaḥ ||
om triviṣṭapāya namaḥ || 930|| om sarvadevamayāya namaḥ || 950||
om nirvāṇāya namaḥ || om acintyāya namaḥ ||
om hlādanāya namaḥ || om devatātmane namaḥ ||
om brahmalokāya namaḥ || om ātmasaṁbhavāya namaḥ ||
om parāyai gatyai namaḥ || om udbhide namaḥ ||
om devāsura vinirmātre namaḥ || om trivikramāya namaḥ ||
om devāsuraparāyaṇāya namaḥ || om vaidyāya namaḥ ||
om devāsuragurave namaḥ || om virajāya namaḥ ||
om devvāya namaḥ || om nīrajāya namaḥ ||
om devāsura namaskṛtāya namaḥ || om amarāya namaḥ ||
ॐ देवासरु महामाताय नमः॥ ९४०॥ ॐ ईाय नमः॥ ९६०॥
ॐ देवासरु गणाशयाय नमः॥ ॐ हीराय नमः॥

ॐ देवासरगणााक्षाय नमः॥ ॐ घाय नमः॥
ॐ देवासरु गणागृण्य ै नमः॥ ॐ देविसंहाय नमः॥
ॐ देवाितदेवाय नमः॥ ॐ नरऋषभाय नमः॥
ॐ देवशर्य े नमः॥ ॐ िवबधायु नमः॥

ॐ देवासरवरपदाय नमः॥ ॐ अगवराय नमः॥
ॐ देवासरेु राय नमः॥ ॐ सूाय नमः॥
ॐ िवाय नमः॥ ॐ सवर्दवे ाय नमः॥
ु राय नमः॥
ॐ देवासरमहे ॐ तपोमयाय नमः॥
ॐ सवर्दवे मयाय नमः॥ ९५०॥ ु
ॐ सयु ाय नमः॥ ९७०॥
ॐ अिचाय नमः॥ ॐ िशभनाय नमः॥
ॐ देवताने नमः॥ ॐ विजणे नमः॥
ॐ आसंभवाय नमः॥ ॐ पासानां पभवाय नमः॥
ॐ उिदे नमः॥ ॐ अयाय नमः॥
ॐ ितिवकमाय नमः॥ ु नमः॥
ॐ गहाय
ॐ वैाय नमः॥ ॐ कााय नमः॥
ॐ िवरजाय नमः॥ ॐ िनजाय सगार्य नमः॥
ॐ नीरजाय नमः॥ ॐ पिवताय नमः॥
ॐ अमराय नमः॥ ॐ सवर्पावनाय नमः॥
om devāsura mahāmātrāya namaḥ || om īḍyāya namaḥ || 960||
940|| om hastīśvarāya namaḥ ||
om devāsura gaṇāśrayāya namaḥ || om vyaghrāya namaḥ ||
om devāsuragaṇādhyākṣāya namaḥ || om devasiṁhāya namaḥ ||
om devāsura gaṇāgṛṇyai namaḥ || om naraṛṣabhāya namaḥ ||
om devātidevāya namaḥ || om vibudhāya namaḥ ||
om devarśaye namaḥ || om agravarāya namaḥ ||
om devāsuravarapradāya namaḥ || om sūkṣmāya namaḥ ||
Page | 24
साधना भारती खर कातक बल अमी [2011]
sādhanā bhāratī khara kārtīka bahula aṣṭamī

om sarvadevāya namaḥ || om lalāṭākṣāya namaḥ ||


om tapomayāya namaḥ || om viśvadevāya namaḥ || 990||
om suyuktāya namaḥ || 970|| om hariṇāya namaḥ ||
om śibhanāya namaḥ || om brahmavarcasāya namaḥ ||
om vajriṇe namaḥ || om sthāvarāṇāṁ pataye namaḥ ||
om prāsānāṁ prabhavāya namaḥ || om niyamendriyavardhanāya namaḥ ||
om avyayāya namaḥ || om siddhārthāya namaḥ ||
om guhāya namaḥ || om siddhabhūtārthāya namaḥ||
om kāntāya namaḥ || om acintyāya namaḥ ||
om nijāya sargāya namaḥ || om satyavratāya namaḥ ||
om pavitrāya namaḥ || om śucaye namaḥ ||
om sarvapāvanāya namaḥ || ॐ वतािधपाय नमः॥ १०००॥
ॐ िणे नमः॥ ९८०॥ ॐ पर ै नमः॥
ॐ िपयाय नमः॥ ॐ बणे नमः॥
ॐ बभवेु नमः॥ ॐ भानां परमाय ै गतये नमः॥
ॐ राजराजाय नमः॥ ॐ िवमायु नमः॥
ॐ िनरामयाय नमः॥ ॐ मतेु जसे नमः॥
ॐ अिभरामाय नमः॥ ॐ शीमते नमः॥

ॐ सरगणाय नमः॥ ॐ शीवधर्नाय नमः॥
ॐ िवरामाय नमः॥ ॐ जगते नमः॥ १००८॥
ॐ सवर्साधनाय नमः॥ इित िशवसहसनामाविलः िशवाप र्णम॥्
ॐ ललाटाक्षाय नमः॥ om vratādhipāya namaḥ || 1000||
ॐ िवदेवाय नमः॥ ९९०॥ om parasmai namaḥ ||
ॐ हिरणाय नमः॥ om brahmaṇe namaḥ ||
ॐ बवचर्साय नमः॥ om bhaktānāṁ paramāyai gataye
ॐ ावराणां पतये नमः॥ namaḥ ||
ॐ िनयमेियवधर्नाय नमः॥ om vimuktāya namaḥ ||
ॐ िसाथार्य नमः॥ om muktatejase namaḥ ||
ॐ िसभूताथार्य नमः॥ om śrīmate namaḥ ||
ॐ अिचाय नमः॥ om śrīvardhanāya namaḥ ||
ॐ सवताय नमः॥ om jagate namaḥ || 1008||
ॐ शचयेु नमः॥ iti śivasahasranāmāvaliḥ śivārpaṇam ||
om śṛṅgiṇe namaḥ || 980||
om śṛṅgapriyāya namaḥ ||
om babhruve namaḥ ||
om rājarājāya namaḥ ||
om nirāmayāya namaḥ ||
om abhirāmāya namaḥ || ॥ ॐ तत॥्
om suragaṇāya namaḥ || || om tatsat ||
om virāmāya namaḥ ||
om sarvasādhanāya namaḥ ||
Page | 25

You might also like