You are on page 1of 16

अथ द्वादशः स्तॊत्राणि

श्री गुरुभ्यॊ नमः

हर ः ऒम्

अथ प्रथमॊध्यायः

वंदॆ वंद्यं सदानंदं वासुदॆवं नन ंजनं ।


इं दद ापततमाद्यादद व दॆ श व प्रदं ॥ १ ॥

नमानम ननणिलाधीश दि ीटाघृष्टपीटवत् ।


हृत्तमः शमनॆऽिार्भं श्रीपतॆः पादपंिजं ॥ २ ॥

जांबनू द ांब ाधा ं ननतंबं न ंत्यमीनशतुः ।


स्विणमंजी संवीतं आरूडं जगदं बया ॥ ३ ॥

उद ं न ंत्यं ईशस्य तनुत्वॆऽतप अणिलंब ं ।


वनलत्रयांदितं ननत्यं आरूडं नश्रयैिया ॥ ४ ॥

स्म िीयमु ॊ तवषिॊः इं दद ावासमुत्तमैः (वासमुत्तमं) ।


अनंतं अंतवददव र्भुजयॊ ंत ंगतं ॥ ५ ॥

शंि क्रगदापद्मध ाणचंत्या ह ॆर्भणज


ु ाः ।
पीनवृत्ता जगद्रक्षा िॆवलॊद्यॊदगनॊऽननशं ॥ ६ ॥

संततं न ंतयॆत्िंटं र्भास्वत्िौस्तुर्भर्भासिं ।


वैिंु ठस्याणिला वॆदा उद्गीयंतॆऽननशं यतः ॥ ७ ॥

स्म ॆत यानमनीनाथ सहस्रानमतिांततमत् ।


र्भवतापापनॊदीड्यं श्रीपतॆः मुिपंिजं ॥ ८ ॥
पूिाणनन्य सुिॊद्भाणसं अंदणस्मतमधीनशतुः ।
गॊतवंदस्य सदा न ंत्यं ननत्यानंदपदप्रदं ॥ ९ ॥

स्म ानम र्भवसंताप हाननदामृतसाग ं ।


पूिाणनंदस्य ामस्य सानु ागावलॊिनं ॥ १० ॥

ध्यायॆदजस्रमीशस्य पद्मजाददप्रतीणक्षतं ।
भ्रूर्भंगं पा मॆष्टयादद पददानय तवमुतिदं ॥ ११ ॥

संततं न ंतयॆऽनंतं अंतिालॆ तवशॆशतः ।


नैवॊदापुः गृिंतॊऽनंतं यद्गुिानां अजादयः ॥ १२ ॥

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु प्रथमस्तॊत्रं संपि
ू ं

अथ दद्वतीयस्तॊत्रम्

स्वजनॊदनधसंव्रुणध्द पूिण ंद्रॊ गुिािणवः ।


अमंदानंद सांद्रॊ नः सदाव्याददं दद ापततः ॥ १ ॥

मा िॊ ीतवधवॆ दुष्ट दपॊदवह्नयॆ ।


सत्पांथजनगॆहाय नमॊ ना ायिाय तॆ ॥ २ ॥

न दन द्भॆदमणिलं तवधायाधाय र्भुंजतॆ ।


अव्यािृतगृहस्थाय माप्रिनयनॆ नमः ॥ ३ ॥

अमंदगुिसा ॊऽतप मंदहासॆन वीणक्षतः ।


ननत्य नमंदद याऽनंदसांद्रॊ यॊ न्ॐइ तं हर म् ॥ ४ ॥
वशी वशॊ न िस्यातप यॊऽणजतॊ तवणजताणिलः ।
सवणिताण न दक्रयतॆ तं नमानम मापततम् ॥ ५ ॥

अगुिाय गुिॊद्रॆि स्वरूपायादद िार िे ।


तवदार तार संघाय वासुदॆवाय तॆ नमः ॥ ६ ॥

आदददॆ वाय दॆ वानां पतयॆ साददता यॆ ।


अनाद्यज्ञानप ाय नमः पा ाव ाश्रय ॥ ७ ॥

अजाय जननयत्रॆस्य तवणजताणिलदानव ।


अजादद पूज्यपादाय नमस्तॆ गरुडध्वज ॥ ८ ॥

इं दद ामंदसांद्राग्य िटाक्षप्रॆणक्षतात्मनॆ ।
अस्म ददष्टैि िायाणय पूिाणय ह यॆ नमः ॥ ९ ॥

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु दद्वतीयस्तॊत्रं संपि
ू ं

अथ तृतीयस्तॊत्रम्

िुरु र्भुंक्ष्व िमण ननजं ननयतं हर पाद तवनम्रनधया सततम् ।


हर ॆव प ॊ हर ॆव गुरुहण र ॆव जगणत्पतृमातृगततः ॥ १ ॥

न ततॊऽस्त्यप ं जगतीड्यतमं प मात्प तः पुरुषॊत्तमतः ।


तदलं बहु लॊितवन ंतनया प्रविं िुरु मानसमीशपदॆ ॥ २ ॥

यततॊऽतप ह ॆः पद संस्म िॆ सिलं ह्यघमाशु लयं व्रजतत ।


स्म तस्तु तवमुति पदं प मः स्पुटमॆषयतत तणत्िमपादक्रयतॆ ॥ ३ ॥
श्रुितु ामलसत्यव ः प मं शपथॆर तमुणरित बाहु युगम् ।
न ह ॆः प मॊ न ह ॆः सदृशः प मः स तु सवणन दात्मगिात् ॥ ४ ॥

यदद नाम प ॊ न र्भवॆत्स (त) हर ः िथमस्य वशॆ जगदॆ तदर्भूत ् ।


यदद नाम न तस्य वशॆ सिलं िथमॆव तु ननत्यसुिं न र्भवॆत ् ॥ ५ ॥

न िमणतवमामलिालगुि प्रर्भृतीशमन त्तनुततियतः ।


न दन त्तनुसवणमसौ तु हर यणमयॆददतत वैददिमणस्तव ः ॥ ६ ॥

व्यवहा नर्भदातप गु ॊजणगतां न तु न त्तगता स दह ॊद्य प म् ।


बहवः पुरुषाः पुरुषप्रव ॊ हर र त्यवदत्स्वय मॆव हर ः ॥ ७ ॥

तु ाननपूवणतवमुिगिा हर मॆत्यतु पूवणदॆव सदा ।


ननयतॊरछ तवनी तयैव ननजां णस्थततमापुर तत स्मप ं व नम् ॥ ८ ॥

आनंदतीथणसन्नाम्ना पूिणप्रज्ञानर्भदायुजा ।
िृतं हयणष्टिं र्भक्तत्यापठतः पीयतॆ हर ः ॥ ९ ॥

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु तृतीयस्तॊत्रं संपि
ू ं

अथ तुथणस्तॊत्रम्

ननजपूिण सुिानमतबॊधतनुः प शति नंत गुिः प मः ।


अज ाम िः सिलाततणह ः िमलापतत ीड्यतमॊऽवतुः नः ॥ १ ॥

यदसुनिगतॊ तप हर ः सुिवान् सुिरूतपि माहु तॊ ननगमाः ।


स्व (सु) मततप्रर्भवं जगदस्य यतःप र्भॊधतनुं ततःिपततम् ॥ २ ॥
बहु न त्रजगद्बहु धा ि िात्प शति नंतगुिः प मः ।
सुिरूपममुषय पदं प मं स्म तस्तु र्भतवषयतत तत्सततम् ॥ ३ ॥

स्म िॆ दह प ॆनशतु स्य तवर्भॊमणनलनानन मनांणस िुतः ि िम् ।


तवमलं दह पदं प मं स्व तं तरुिािण सविणमजस्य ह ॆः ॥ ४ ॥

तवमलैः शृततशािननशाततमैः सुमनॊऽणसनर्भ ाशु ननहत्य दृडम् ।


बनलनं ननजवैर िमात्म तमॊनर्भदमीशमनंत मुपास्व हर म् ॥ ५ ॥

स दह तवश्वसृजॊ तवर्भुशंर्भु पु ंदसूयणमि


ु ान प ानम ान् ।
सृजतीड्य तमॊऽवतत हं तत ननजं पदमापयतत प्रितान् स्वनधया ॥ ६ ॥

प मॊऽतप मॆनशतु स्य समॊ न दह िणचदर्भून्न र्भतवषयतत ।


क्वन दद्यतनॊऽतप न पूिण सदा गिीतॆड्य गुिानुर्भवैितनॊः ॥ ७ ॥

इतत दॆ वत स्य ह ॆः स्तवनं िृतवान् मुननरुत्तममाद तः ।


सुितीथण पदानर्भदहतः पठतस्तदददं द र्भवतत धृवमुच्च सुिम् ॥ ८ ॥

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु थुथणस्तॊत्रं संपि
ू ं

अथ पं मस्तॊत्रम्

वासुदॆवापर मॆय सुधामन् शुद्ध सदॊददत सुंद ीिांत ।


ध ाध धा (र )ि वॆदु धतणः सौधृततदीनधतत वॆधतृ वधातः ॥ १ ॥

अनधिबंधं ंधय बॊधा(ध)णरहं दद तप(तव)धानं बंधु मिा ।


िॆशव िॆशव शासि वंदॆ पाशध ान ण (रयु) त शू व ॆश ॥ २ ॥
ना ायिामलिा ि वंदॆ िा ि िा ि पूिण व ॆण्य ।
माधव माधव साधि वंदॆ बाधि बॊधि शुि समाधॆ ॥ ३ ॥

गॊतवंद गॊतवंद पु ंद वंदॆ स्िंदसु(स)नंदनवंददतपाद ।


तवषिॊसृणजषिॊ ग्रणसषिॊ तववंदॆ िृषि सुदुषि वनधषिॊ सुधृषिॊ ॥ ४ ॥

मधुसद ू न दानव सादनवंदॆ दै वतमॊददत (दन) वॆददतपाद ।


तत्रतवक्रम ननषक्रम तवक्रम वंदॆ सुक्रम संक्रमहुं िृतवक्तत्र ॥ ५ ॥

वामन वामन र्भामन वंदॆ सामन सीमन सामन सानॊ ।


श्रीध श्रीध शंध वंदॆ र्भूध वाधण िंद धार न् ॥ ६ ॥

हृतषिॆश सुिॆश प ॆ श तववंदॆ श िॆश िलॆश बलॆश सुिॆश ।


पद्मनार्भ शुर्भॊद्भव वंदॆ संर्भतृ लॊिर्भ ार्भ र्भू ॆ ॥ ७ ॥

दामॊद दू त ांत वंदॆदार तपा गपा प स्मात् ॥ ८ ॥

आनंद सुतीथण मुनींद्रिृता हर गीततर यं प माद तः ।


प लॊि तवलॊिन सूयणननर्भा हर र्भति तववधणन शौंडतमा ॥ ९ ॥

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु पं मस्तॊत्रं संपि
ू ं

अथ षष्टस्तॊत्रम्

दॆ वदिनंदन नंदिुमा वृंदावनां न गॊिुल ंद्र ।


िंदफलाशन सुंद रूप नंददत गॊिुल वंददतपाद ॥ १ ॥
इं द्रसुताविनंदन हस्त ंदन न णत सुंदर नाथ ।
इं दीव ॊद दलनयन मंद धार न् गॊतवंद वंदॆ ॥ २ ॥

ंद्रशतानन िंु दसुहास नंददतदै वतानंद सुपि


ू ण ।
मत्स्यिरूपलयॊद तवहार न् वॆदतवनॆत ृ तुमणि ु वंद्य ॥ ३ ॥

िूमणस्वरूपि मंद धार न् लॊितवधा ि दॆ वव ॆण्य ।


सूि रूपि दानवशत्रॊ र्भूनमतवधा ि यज्ञव ांग ॥ ४ ॥

दॆ व नृणसंह दह ण्यिशत्रॊ सवणर्भयांति दै वतबंधॊ ।


वामन वामन मािववॆष दै त्यव ा(िुलां)ंंति िा ि रूप (र्भूत) ॥ ५ ॥

ाम र्भृगद्वू ह सूणजणतदीिॆ क्षत्रिुलांति शंर्भवु ॆण्य ।


ाघव ाघव ाक्षस शत्रॊ मारुतत वल्लर्भ जानिी िांत ॥ ६ ॥

दॆ वदि नंदन सुंद रूप रुणिणि (िी) वल्लर्भ पांडव बंधॊ ।


दै त्य तवमॊहि ननत्य सिादॆ दॆ वसु (तव) बॊधि बुि स्वरूप ॥ ७ ॥

दुष्ट िुलांति िणकिस्वरूप धमण तववधन मूलयुगादॆ ।


ना ायिामलिा ि मूतॆ पूिण गुिािणव ननत्य सुबॊध ॥ ८ ॥

सुि(आनंद)तीथण मुनींद्र िृपा हर गाथा पापह ाशुर्भननत्य सुिाथण

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु षष्टस्तॊत्रं संपि
ू ं

अथ सिमस्तॊत्रम्

तवश्वणस्थतत प्रळय सगणमहातवर्भूतत वृदत्तप्रिाशननय मावृतत बंधमॊक्षाः ।


यस्या अपांगलवमात्रत ऊणजणता सा श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ १ ॥

ब्रह्मॆशशक्र तवधमशशांि पूवणगीवाणि संतततर यं यदपांगलॆशं ।


आनश्रत्य तवश्वतवजयं तवसृजत्य(तवदधा)न ंत्या श्रीः यत्िटाक्ष बलवत्यणजतं नमानम
॥ २ ॥

धमाणथणिामसुमतत प्र याद्य शॆष सन्मंगलं तवदधतॆयदपांगलॆशं ।


आनश्रत्य तत्प्रितसत्प्रिता अपीड्याः श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ३ ॥

षड्वग ननग्रहनन स्तसमस्तदॊषाध्यायंतत तवषिु मृषुयॊयदपांगलॆशं ।


आनश्रत्य यानतप समॆत्य न यातत दुःिं श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ४

शॆषादहवैर नशवशक्रमनुप्रधानन त्रॊरुिमण नं यदपांगलॆशं ।


आनश्रत्य तवश्वमुणिलं तवदधातत धाता श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ५

शक्रॊग्रदीनधतत दहमाि सूयसूनुपवू ं ननहत्य ननणिलं यदपांगलॆशम् ।


आनश्रत्य नृत्यतत नशवः प्रिटॊरु शतिः श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ६

तत्पाद पंिज महासनतामवाप शवाणददवंद्य िॊ यदपांगलॆशम् ।


आनश्रत्य नागपतत न्य सु ैदण ु ापां श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ७ ॥

नागार रुग्रबल पौरुष आप तवषिु वा(म्िॊवा)हत्वमुत्त मजवॊ यदपांगलॆशम् ।


आनश्रत्य शक्रमुिदॆ वगिै न ंत्यं श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ८ ॥

आनंद तीथणमनु नसन्मुिपंिजॊत्थं साक्षाद्रमा हर मनः तप्रयमुत्तमाथणम् ।


र्भक्तत्यापठत्यणजतमात्मनन सणन्नधाय यःस्तॊत्रमॆतनर्भयातत तयॊ र्भीष्टम् ॥ ९ ॥

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु सिमस्तॊत्रं संपि
ू ं

अथ अष्टमस्तॊत्रम्

वंददताशॆषवंद्यॊरुवृंदा िं ंदना न तॊ दा पीनांसिम् ।


इं दद ा ं लापांगनी ाणजतं मंद ॊिार वृत्तॊद्भुजार्भॊदगनं ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ १ ॥

सृतष्टसंहा लीलातवलासाततं पुष्टषाड्गुण्य सदद्वग्रहॊल्लाणसनम् ।


दुष्ट ननषयॆषसंहा िमॊद्यतं हृष्टपुष्टानु(तत)नशष्ट प्रजासंश्रयं ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ २ ॥

उन्नतप्राणथणताशॆषसंसाधिं सन्नतालौदििा नंदद श्रीपदम् ।


नर्भन्निमाणशयप्राणिसंप्रॆ िंतन्नदिंनॆतत तवद्वत्सु नममांणसतं ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ३ ॥

तवप्रमुखयैः सदावॆदवादॊन्मुिैः सुप्रतापैः क्षीततशॆश्व ैचान णतं ।


अप्रतर्क्यॊरुसंतवद्गुिं ननमणलं सप्रिाशाज ानंद रूपंप ं ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ४ ॥

अत्ययॊ यस्यिॆनातपनक्वातपदहप्रत्यतॊ यद्गुिॆषूत्तमानांप ः ।


सत्यसंिकप ऎिॊ व ॊण्यॊ वशी मत्यनूनैः सदा वॆदवादॊददतः ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ५ ॥

पश्यतां दुःिसंतानननमूणलनं दृश्यतां दृश्यतानमत्य जॆशान (णथण)तम् ।


नश्यतां दू गं सवणदाप्यात्मगं पश्यतां स्वॆच्चया सज्जनॆषवागतं ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ६ ॥
अग्रजं यः ससजाणजमग्र्यािृततं तवग्रहॊयस्य सवॆगि ु ा ऎव दह ।
उग्र आद्यॊऽतप यस्यात्मजाग्र्यात्मजः सद्गृहीतः सदायः प ंदैवतम् ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ७ ॥

अरयुतॊ यॊ गुिैननणत्यमॆवाणिलैः प्ररयुतॊऽशॆष दॊषैः सदापूततणत ।


उरयतॆ सववॆदॊरु वादै जः स्वणजतॊ(रयतॆ) ब्रह्मरुद्रॆंद्र पूवैस्सदा ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ८ ॥

धायणतॆ यॆनतवश्वं सदाजाददिं वायणतॆशॆषदुःिं ननजध्यानयनां ।


पायणतॆ सवणमन्यैनणयत्पायणतॆ िायणतॆ ाणिलं सवणर्भतू ैः सदा ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ९ ॥

सवपापानन यत्संस्मृतॆः संक्षयसवणदा यांततर्भक्तत्यातवशुिात्मनां ।


शवणगवु ाणददगीवाणि संस्थानदः िुवणतॆ िमण यत्प्रीतये सज्जनाः ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ १० ॥

अक्षयं िमणयणस्मन् प ॆस्वतपणतंऽप्रक्ष यं यांतत दुःिाननःयन्नामत ।


अक्ष ॊयॊऽज ः सवणदैवामृतः िुणक्षगं यस्य तवश्वं सदाजादिम् ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ११ ॥

नंददतीथॊरुसन्नानमनॊ नंददनः संदधानाः सदानंददॆ वॆ मततम् ।


मंदहासारुिापांग दत्तॊन्नततं न(वं)ददता शॆषदॆ वादद वृंदं सदा ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ १२ ॥

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु अष्टमस्तॊत्रं संपि
ू ं

अथ नवमस्तॊत्रम्
अततमत तमॊदगर सनमतततवर्भॆदन तपतामहर्भूततद गुिगिननलय ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १ ॥

तवनधर्भवमुि सु सतत सुवंददत मा मनॊवल्लर्भ र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ २ ॥

अगणितगुिगि मयश ी हॆ तवगतगुिॆत र्भवमम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ३ ॥

अपर नमत सुिनननधतवमलसुदॆह हॆ तवगतसुिॆत र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ४ ॥

प्र नलतलयजलतवह ि शाश्वतसुिमयमीन हॆ र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ५ ॥

सु ददततज सुबलतवलुनलतमंद ध प (व ) िूमण हॆ र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ६ ॥

सदगर व ध ातलवह सुसि


ू प मतवबॊध हॆ र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ७ ॥

अततबलददततसुतहृदयतवर्भॆदन जयनृह ॆऽमल र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ८ ॥

बनलमुिददततसुततवजयतवनाशन जगदवनाणजत र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ९ ॥

अतवणजतिुनृपततसनमतततविंडन माव वी प र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १० ॥

ि त नननश दहन प ामृत घुव मानद र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ११ ॥

सलनलततनुव व द महाबल यदुव पाथणप र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १२ ॥

ददततसुततवमॊहन तवमलतवबॊधन प गुिबुि हॆ र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १३ ॥

िनलमलहु तवह सुर्भगमहॊत्सव श िद िकिीश हॆ र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १४ ॥

अणिलजननतवलय प सुि िा ि प पुरुषॊत्तम र्भव मम श िम् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १५ ॥

इतत तवनुततव सतत तॆर्भणव सुश िमुरु सुितीथण मुनॆर्भणगवन् ।


शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १६ ॥

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु नवमस्तॊत्रं संपि
ू ं

अथ दशमस्तॊत्रम्

अव नः श्रीपतत प्रतत नधिॆशाददर्भवादॆ ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १ ॥

सु वंध्याददप सद्व र्भर ता शॆषगुिालम् ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ २ ॥

सिलध्वांततवनाशन प मानंद सुधाहॊ ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ३ ॥

तत्रजगत्पॊत सदान णतश िाशापततधातॊ ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ४ ॥

तत्रगुिातीततवधा ि पर तॊ दॆ दह सुर्भतिम् ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ५ ॥

श िं िा िार्भावन र्भव मॆ तात सदाऽलम् ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ६ ॥

म िप्रािद पालि जगदीशाव सुर्भतिम् ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ७ ॥

तरुिाददत्य सविणि िाब्जामलिीते ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ८ ॥

सनललप्रॊत्थस ागिमणिविॊच्चनिादॆ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ९ ॥

िज(िज)तूिीननर्भपावन व जंघानमतशिे ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १० ॥

इर्भहस्तप र्भशॊर्भनप मॊरु स्थ (ल)मालॆ ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ११ ॥

असनॊ(मॊ)त्पुल्लसुपषु पिसमविाणव िांतॆ ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १२ ॥

शतमॊदॊद्भवसुंदर व पद्मॊणत्थतनार्भॆ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १३ ॥
जगदागूहिपल्लवसमिुक्षॆ श िादॆ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १४ ॥

जगदं बामलसुंद गृहवक्षॊव यॊदगन् ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १५ ॥

ददततजांतप्रद क्रध गदायुग्व बाहॊ ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १६ ॥

प मज्ञानमहानननधवदन श्री मिेंदॊ ।


िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १७ ॥

ननणिलाघौघतवनाशन प सौखयप्रददृष्टॆ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १८ ॥

प मानंदसुतीथणमनु न ाजॊ हर गाथाम् ।


िृतवाणन्नत्यसुपि
ू णप मानंदपदै तष(षी)न् ॥ १९ ॥

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु दशमस्तॊत्रं संपि
ू ं

अथ ऎिादशस्तॊत्रम्

उदीिणमज ं ददव्यममृतस्यंद्यधीनशतुः ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ १ ॥

सवणवॆद(दॆ व)पदॊद्गीतनमंदद ाधा मुत्तमम् ।


आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ २ ॥

सवणदॆवादददॆ वस्य तवदार तमहत्तमः ।


आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ३ ॥

उदा माद ाणन्नत्यमननंद्यं सुंद ीपतॆः ।


आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ४ ॥

इं दीव ॊद ननर्भं संपि


ू ं वाददमॊहन(द)म् ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ५ ॥

दातृसवाणम ैश्वयणतवमुक्तत्यादॆ हॊ व म् ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ६ ॥

दू ाद्द ू त ं यत्तु तदॆ वांततिमंततिात् ।


आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ७ ॥

पूिण सवणगि
ु ैिािणमनाद्यंतं सु ॆनशतुः ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ८ ॥

आनंदतीथण मुननना ह ॆ ानंद रूतपिः ।


िृत स्तॊत्रनमदं पठन्नानंदमाप्नुयात् (माियात्) ॥ ९ ॥

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु ऎिादशस्तॊत्रं संपि
ू ं

अथ द्वादशस्तॊत्रम्

आनंदमुिंु द अ तवंदनयन ।
आनंदतीथणप ानंदव द ॥ १ ॥

सुंद ीमंदद गॊतवंद वंदॆ ।


आनंदतीथणप ानंदव द ॥ २ ॥

ंद्रसु ॆंद्रसुवंददत वंदॆ ।


आनंदतीथणप ानंदव द ॥ ३ ॥

ंद्रिमंदद नंदिवंदॆ ।
आनंदतीथणप ानंदव द ॥ ४ ॥

वृंदा िवृंदसुवंददत वंदॆ ।


आनंदतीथणप ानंदव द ॥ ५ ॥

मंदा सूनसु न णत वंदॆ ।


आनंदतीथणप ानंदव द ॥ ६ ॥

इं दद ानंदि सुंद वंदॆ ।


आनंदतीथणप ानंदव द ॥ ७ ॥

मंदद स्यंदनस्यंदि वंदॆ ।


आनंदतीथणप ानंदव द ॥ ८ ॥

आनंद ंदद्रिास्यंदि (स्पंदन) वंदॆ ।


आनंदतीथणप ानंदव द ॥ ९ ॥

इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं


द्वादशस्तॊत्रॆषु द्वादशस्तॊत्रं संपि
ू ं

॥ र्भा ती मिमुखयप्रािांतगणत श्रीिृषिापणिमस्तु ॥

You might also like