You are on page 1of 149

1

प्रातः कालीन मन्त्ाः

ओ३म् प्राा॒तरा॒ग्निं प्राा॒तररन्द्िंं॑ हवामहे प्राा॒तरममा॒त्रावरं॑णा प्राा॒तरा॒श्विनां॑ ।

प्राा॒तर्मगं॑िं पू॒षणिंा॒ ब्रह्मं॑णा॒स्पततिंं॑ प्राा॒तः सोमं॑मत


ु॒ रु्॒िं हं॑वेम ॥१॥

प्राा॒ता॒र्जमतिंा॒ र्गं॑मग्र
ु॒ िं हं॑वेम वा॒यिं पु॒त्रमद ं॑तेय
ा॒ ोम तवं॑धत
ा॒ ाम ।

आा॒ध्ररचा॒द्यिं मन्दयं॑मानस्तु॒ररचा्॒ाजां॑ ग् ा॒द्यिं र्गिंं॑ र्ा॒क्षीत्याहं॑ ॥२॥

र्गा॒ प्रणेत
ं॑ ा॒र्मगा॒ सत्यं॑राधोा॒ र्गेा॒मािं धधया॒मु ं॑वाा॒ ं॑न्नः ।

र्गा॒ प्र णों॑ जनया॒ गोरर्ा॒रिवर्


ा॒ मगा॒ प्र नृरर्ं॑नमनवन्ःं॑ स्याम ॥३॥

उा॒ते ानीिंा॒ र्गं॑वन्ः स्यामोा॒त प्रं॑तपा॒त्व उा॒त मधयेा॒ अह्ां॑म् ।

उा॒तोद ं॑ता मघवा॒न्त्सूयं॑मस्य वा॒यिं े ानािंं॑ सुमा॒तौ स्यां॑म


ा॒व ॥४॥

र्गं॑ एा॒व र्गं॑वााँ अस्तु ेवाा॒स्तेनं॑ वा॒यिं र्गं॑वन्ः स्याम ।

तिं त्वां॑ र्गा॒ सवमा॒ इज्ों॑हवीतता॒ स नों॑ र्ग पुरएा॒ता र्ं॑वह


ेा॒ ॥५॥ (ऋ० ७/४१/१-५)

ओ३म् शार्न्ा॒श्शार्न्श्श
ा॒ ार्न्ःं॑
2

अथ ब्रह्मयज्ञः

अथ गायत्रीमन्त्ः

ओ३म् र्ूर्ुमवःा॒ स्ःं॑ । तत्सं॑तवा॒तुवमरें॑णयिंा॒ र्गोमं॑ ा॒व


े स्यं॑ धीमतह ।

धधयोा॒ यो नःं॑ प्र ोा॒ यां॑त् ॥१॥ (यजु०३६/३)

अथ आ मनमन्त्ः

ओ३म् शन्नों॑ ा॒व


े ीरा॒रर्ष्टं॑यऽ
ा॒ आपों॑ र्वन्ु पीा॒तयें॑ ।

शिंयोरा॒रर् स्रं॑वन्ु नः ॥२॥ (यजु०३६/१२)

अथमः- व्े य आपः सवमप्रकाशकस्सवामनन्द प्र स्सवमव्यापक ईिरः ,इष्टानन्द प्राप्तये

पूणामनन्द र्ोगेन तृप्तये,अस्मभ्यिं कल्याणिं र्ावयतु प्रयच्छतु । ता आपो व्े यः स

एवेिर अस्मभ्यिं सुखस्यारर्तः सवमतो वृतष्टिं करोतु ।

अथेन्द्न्द्यस्पशममन्त्ाः

ओम् वाक् वाक् । ओम् प्राणःा॒ प्राणःं॑ । ओम् क्षु॒ः क्षुःं॑। ओम् श्रोत्रिंा॒ श्रोत्रं॑म् ।

ं॑ म् । ओम् का॒णठः । ओम् रशरःं॑ । ओम् बाा॒हभ्यािंं॑ -


ओम् नारर्ःं॑ । ओम् हृ य

यशोबा॒लम् । ओम् का॒रा॒तल


ा॒ क
ा॒ रा॒ ा॒पष्ठ
न े ।।३॥

अथ माजमनमन्त्ाः

ओम् र्ूः पुन


ं॑ ातु॒ रशरं॑ सस । ओम् र्ुवःं॑ पुनातु॒ नेत्रं॑योः ।

ओम् स्ःं॑ पुनातु का॒णठे । ओम् महःं॑ पुनातु॒ हृ य


ं॑ े ।

ओम् जनःं॑ पुनातु॒ नाभ्यां॑म् । ओम् तपःं॑ पुनातु॒ पा ं॑योः ।

ओम् सा॒त्यिं पुन


ं॑ ातु पु॒नरश्शरं॑ सस । ओम् खिं ब्रह्मं॑ पुनातु सा॒वत्र
म ं॑ ॥४॥
3

अथमः- हे ईिर ! र्ूर्व


ुम ः स्ररतत स ा धयायेम । हे सवेभ्म यो महान्, सववःम पूज्यः,सवेष
म ािं

ु ानािं सिंतापकरः , स्यिं ज्ञानस्रूपः ,अतवनाशस्रूपः , सवमव्यापकः ते


जनकः , ष्ट

कृपयेन्द्न्द्याग्ण शरीरावयवाच स्स्थाः पुष्टाच ततष्ठन्ु । शरीरे न्द्न्द्यावयववः साधून्दव्य-

वहारान्दसम्पा येम । एरर्ः त्वािं प्राप्तुमव


े सततिं प्रयतेतम ॥

अथ प्राणायाममन्त्ाः

ओम् र्ूः । ओम् र्ुवःं॑ । ओम् स्ःं॑ । ओम् महःं॑ । ओम् जनःं॑ । ओम् तपःं॑ । ओम्

सा॒त्यम् ॥५।। ( तव०प्र०१०/२७)

अथाघषमणमन्त्ाः

ओ३म् ऋा॒ तिं ं॑ सा॒त्यिं ाा॒र्ीं॑द्ाा॒त्तपा॒सोऽधयं॑जायत ।

ततोा॒ रात्र्यं॑जायता॒ ततःं॑ समु्॒ो अं॑णमा॒वः ॥६॥

सा॒मु्॒ा ं॑णमा॒वा धधं॑ सिंवत्सा॒रो अं॑जायत ।

अा॒होा॒राा॒त्राग्णं॑ तवा॒ धा॒तििं॑स्य रमषा॒तो वा॒शी ॥७॥

सू॒यामा॒ ा॒न्द्ा॒मसौं॑ धाा॒ता यं॑थापू॒वममं॑कल्पयत् ।

द विंं॑ पृग्था॒वीिं ाा॒न्ररं॑ क्षम


ा॒ थोा॒ स्ःं॑ ॥८॥ (ऋ०१०/१९०/१-३)

अथमः- सकलजगतः पोषधयता धातेिरः वशी, यथा सवमज्ञे तवज्ञाने जग् नज्ञानमासीत् ,

पूवमकल्पसृष्टौ यथा र निं कृतमासीत्तथवव जीवानािं पुणयपापानुसारतः प्राग्ण ह


े ानकल्पयत् ।

यौ प्रत्यक्षतवषयौ सूयम न्द्लोकौ सवोमत्तमिं स्प्रकाशमग्न्याख्यम् प्रत्यक्षतवषयािं

अथाम ् ियोलोमकयोममधयमाकशिं तत्रस्थााँल्लोकािंच मधयस्थिं लोकिं यथा पूवं रग् तवान् ।

स एव वशीिरः सहजस्र्ावेन रात्रेद व


म सस्य तवर्ागिं यथा पूवं तवधानिं कृतवान् ।
4

तस्य धातुवरम शनः परमेिरस्यववारर्तः सवमतः इद्ात् ीप्तात् ज्ञानमयात् अथाम नन्सामर्थयामत्

यथाथं सवमतवद्याधधकरणिं वे शास्रिं , तत्रगुणमयिं प्रकृत्यात्मकमव्यक्तिं , स्थूलस्य सूक्ष्मस्य

जगतः कारणिं यथापूवम


म त्ु पन्नम् । या तस्मा व
े सामर्थयामत् प्रलयानन्रिं र्वतत सा रातत्रः ,

यथापूवम
म त्ु पन्नम् । तस्मा व
े तवशेषसामर्थयामत् पृग्थवीस्थोऽन्ररक्षस्थच महान् समु्ः यथापूवम
म त्ु पन्न

आसीत् । पचाच्च क्षणाद लक्षणः कालोऽधयजायत । यावज्गत् तावत् सवं परमेिरस्य

सामर्थयाम व
े ोत्पन्नम् ।

अथा मनमन्त्ः

ओ३म् शन्नों॑ ेा॒वीरा॒रर्ष्टं॑यऽ


ा॒ आपों॑ र्वन्ु पीा॒तयें॑ ।

शिंयोरा॒रर् स्रं॑वन्ु नः ॥९॥ (यजु०३६/१२)

अथमः- व्े य आपः सवमप्रकाशकस्सवामनन्द प्र स्सवमव्यापकईिरः , इष्टानन्द प्राप्तये

पूणामनन्द र्ोगेन तृप्तये , अस्मभ्यिं कल्याणिं र्ावयतु प्रयच्छतु । ता आपो व्े यः स एवेिरः

अस्मभ्यिं सुखस्यारर्तः सवमतो वृतष्टिं करोतु ।

अथ मनसापररक्रमामन्त्ाः

ओ३म् प्रा ीा॒ द गा॒ग्नरधधं॑पततरससा॒तो रं॑ रक्षा॒ताद ा॒त्या इषं॑वः ।

तेभ्योा॒ नमोधधं॑पततभ्योा॒ नमों॑ ररक्षा॒तृभ्योा॒ नमा॒ इषुभ्ं॑ योा॒ नमं॑ एभ्यो अस्तु ।

योा॒ा॒३॒
ा॒ं॑स्मान्दिेतष्टा॒ यिं वा॒यिं तिा॒ष्मस्तिं वोा॒ जम्र्ें॑ धमः ॥१०॥

रक्षं॑णाा॒ द धगन्द्ोधधं॑पतता॒न्द्स्तरं॑ रचराजी ररक्षा॒ता तपा॒तरा॒ इषं॑वः ।

तेभ्योा॒ नमोधधं॑पततभ्योा॒ नमों॑ ररक्षा॒तृभ्योा॒ नमा॒ इषुं॑भ्योा॒ नमं॑ एभ्यो अस्तु ।

योा॒ा॒३॒
ा॒ं॑स्मान्दिेतष्टा॒ यिं वा॒यिं तिा॒ष्मस्तिं वोा॒ जम्र्ें॑ धमः ॥११॥
5

प्रा॒ती ीा॒ द ग्वरु॒णोधधं॑पततःा॒ पृ ां॑कू ररक्षा॒तान्ना॒रमषं॑वः ।

तेभ्योा॒ नमोधधं॑पततभ्योा॒ नमों॑ ररक्षा॒तृभ्योा॒ नमा॒ इषुं॑भ्योा॒ नमं॑ एभ्यो अस्तु ।

योा॒३॒
ा॒ं॑स्मान्दिेतष्टा॒ यिं वा॒यिं तिा॒ष्मस्तिं वोा॒ जम्र्ें॑ धमः ॥१२॥

उ ीं॑ ीा॒ द क्सोमोधधं॑पततः स्ा॒जो रं॑ रक्षा॒ताशधना॒ररषं॑वः ।

तेभ्योा॒ नमोधधं॑पततभ्योा॒ नमों॑ ररक्षा॒तृभ्योा॒ नमा॒ इषुं॑भ्योा॒ नमं॑ एभ्यो अस्तु ।

योा॒३॒
ा॒ं॑स्मान्दिेतष्टा॒ यिं वा॒यिं तिा॒ष्मस्तिं वोा॒ जम्र्ें॑ धमः ॥१३॥

ध्रु॒वा द न्द्ग्वष्णु॒रधधं॑पततः का॒ल्माषं॑ग्रीवो ररक्षा॒ता वीा॒रधा॒ इषं॑वः ।

तेभ्योा॒ नमोधधं॑पततभ्योा॒ नमों॑ ररक्षा॒तृभ्योा॒ नमा॒ इषुं॑भ्योा॒ नमं॑ एभ्यो अस्तु ।

योा॒३॒
ा॒ं॑स्मान्दिेतष्टा॒ यिं वा॒यिं तिा॒ष्मस्तिं वोा॒ जम्र्ें॑ धमः ॥१४॥

ऊा॒ धवाम द ग्बृहा॒स्पतता॒रधधं॑पततः श्विा॒त्रो रं॑ रक्षा॒ता वा॒षमरमषं॑वः ।

तेभ्योा॒ नमोधधं॑पततभ्योा॒ नमों॑ ररक्षा॒तृभ्योा॒ नमा॒ इषुं॑भ्योा॒ नमं॑ एभ्यो अस्तु ।

योा॒३॒
ा॒ं॑स्मान्दिेतष्टा॒ यिं वा॒यिं तिा॒ष्मस्तिं वोा॒ जम्र्ें॑ धमः ॥१५॥ (अथवम०३/२७/१-६)

अथमः- यत्र स्स्य मुखिं सा प्रा ी द क् तथा यस्यािं सूयम उ ते त सातप प्रा ी द गन्द्स्त ।

तस्या अधधपततरग्नरथामत् ज्ञानस्रूपः परमेिरः , बन्दधनरतहतोऽस्माकिं ररक्षता र्वतु

यस्याद त्याः प्राणाः तकरणाचेषवः । रक्षणस्या द श इन्द्ः परमविर्ययय


म क्त
ु ः परमेिरोऽधधपततरन्द्स्त,

स एव कृपयाऽस्माकिं ररक्षता र्वतु । वरणः सवोमत्तमोऽधधपतत , परमेिरोऽस्माकिं ररक्षता

र्वतु । सोमः सवमजग त्ु पा कोऽधधपततरीिरोऽस्माकिं ररक्षता र्वतु । अधो द क् ,

अस्या तवष्णुव्यामपक ईिरोऽधधपतत ,सोऽस्यामस्मान् रक्षेत् । बृहस्पततरथाम ् बृहत्या वा ो ,

बृहतो वे शास्रस्य , बृहतामाकाशा ीनािं पततबृह


म स्पततयमः सवमजगतोऽधधपततः
6

सवमतोऽस्मान् रक्षेत् । यवः तकरणाद साधनवः सवं जग ् रक्षतत , तेभ्य इन्द्न्द्-

याधधपततभ्यश्शरीरररक्षतृभ्य इषुरूपेभ्यः प्राणेभ्यो वारिं वारिं नमोऽस्तु । यः करच स्मान् िेतष्ट यिं वयिं

तिष्मस्तिं तेषािं प्राणानािं जम्र्े= वशे धमः । यतस्सोऽनथामधन्नवत्यम स्रमत्रिं र्वेत् । वयिं तस्य

रमत्राग्ण र्वेम ।

अथोपस्थानमन्त्ाः

ओ३म् उिा॒यिं तमं॑सस्ा॒ पररा॒ स्ःं॑ पश्यं॑न्ा॒ऽउत्तं॑रम् ।

ा॒व
े िं ं॑व
े त्र
ा॒ ा सूर्ययमम
ा॒ गं॑न्दमा॒ ज्योततं॑रत्ता॒मम् ॥१६।। (यजु०३५/१४)

अथमः- हे परमात्मन् ! रा रात्मानिं त्वािं प्रेक्षमाणस्सन्ो वयम् , उत्कृष्टश्रद्ावन्ो र्ूत्वा वयिं

र्वन्िं प्राप्नुयाम । कथिंर्त


ू िं त्वािं ? स्प्रकाशम् , सवोमत्कृष्टम् , सवेष
म ु द व्यगुणवत्सु

प ाथेष
म ु ह्यनन्द व्यगुणय
व क्त
मु िं धमामत्मनािं मुमक्ष
ु ण ू ािं मुक्तानािं सवामनन्द स्य ातारिं

मो धयतारम् , जगत्प्रलयानन्रिं धनत्यस्रूपत्वातिराजमानिं , सवामनन्द स्रूपमज्ञानान्दधकारात्

पृथग्र्ूतिं र्वन्िं प्राप्तुिं वयिं धनत्यिं प्राथमयामहे । र्वान् स्कृपया सद्यः प्राप्नोतु न इतत ।

उ ु॒ त्यिं जाा॒तवें॑ सिं ेा॒विं वं॑हर्न् केा॒तवःं॑ ।

न े तविां॑या॒ सूयं॑ं ॥१७॥ (यजु० ७/४१)


अथमः- तकरणा तवतवधजगतः पृथग्पृथग्र नाद धनयामका ज्ञापकाः प्रकाशका ईिरस्य गुणाः ,

तवििं ्ष्टुिं तिं पूवोक्तिं रा रात्मानिं परमेिरमुत्कृष्टतया प्रापयर्न् ज्ञापयर्न् प्रकाशयर्न् वव ।

“उ” इतत तवतकेम , नवव पृथक् तवतवधधनयमान् दृष्वा नान्द्स्तका अपीिरिं त्यक्तुिं समथाम र्वन्ीतत ।

कथिं र्ूतिं व
े म् ? जाता ऋग्वे ा यचत्वारो वे ा सवमज्ञानप्र ा यस्मात् ,

तथा जाताधन प्रकृत्या ीधन र्ूतान्दयसिंख्याताधन तवन्द तत । यिा जातिं सकलिं जगिेरत्त जानातत
7

यः स जातवे ाः , तिं जातवे सिं सवेम मनुष्यास्तमेववकिं प्राप्तुमप


ु ाससतुरमच्छन्ीतत ।

ग् त्र
ा॒ िं ेा॒वानाा॒मु ग
ं॑ ाा॒ नीं॑किंा॒ क्षुं॑रममत्र
ा॒ स्या॒ वरं॑णस्याा॒नेः ।

आप्राा॒ द्यावां॑पृग्था॒वीऽअा॒न्ररं॑ क्षिंा॒ सूयं॑मऽआा॒त्मा जगं॑तस्ता॒स्थुषं॑चा॒ स्ाहां॑ ॥१८॥ (यजु० ७/४२)

अथमः- स एव व
े ः सूर्ययमः जङ्गमस्य स्थावरस्य (आत्मा) अततत नवरन्र्ययण
ेम सवमत्र व्याप्नोतीत्यात्मा।

तथा द्यौः पृग्थवी अन्ररक्षिं त


व ाद सवं जग ् र धयत्वा आसमन्ा ् धारयन् सन् रक्षतत ।

एष एववतेषािं प्रकाशकत्वा ् बाह्याभ्यान्रयोचक्षुः प्रकाशको तवज्ञानमयो तवज्ञापकचातत ।

अत एव सवेष
म ु ्ोहरतहतस्य सूर्ययमलोकस्य प्राणस्य वा वरे षु श्रेष्ठष
े ु कममसु

वतममानस्य , रशल्पतवद्याहेतो रूपगुण ाहप्रकाशकस्य तवद्युतो भ्राजमानस्यातप क्षुः

सवमसत्योप ष्ट ु ामेव हृ ये उत्कृष्टतया प्राप्तोऽन्द्स्त


े ा प्रकाशकच स द व्यगुणवतािं तव ष

प्रकाशको वा । त व
े ब्रह्म अद्भु तस्रूपम् । सु=सुष्ठु कोमलिं मधुरिं कल्याणकरिं

तप्रयिं व निं सववम


म न
म ष्ु यवः स ा वक्तव्यम् । या स्कीया वाग् ज्ञानमधये वत्तमते ,

सा य ाह त व
े वाधगन्द्न्द्येण सवम ा वक्तव्यम् ।

तच्चक्षुं॑ ा॒मव
े तहं॑तिं पु॒रस्तां॑च्छु॒ क्रमुच्चरं॑ त् । पश्येम
ं॑ शा॒र ःं॑ शा॒तिं जीवें॑म शा॒र ःं॑ शा॒तिं

श्रृणुं॑याम शा॒र ःं॑ शा॒तिं प्र ब्रं॑वाम शा॒र ःं॑ शा॒तम ीं॑नाः स्याम शा॒र ं॑ शा॒तिं -

र्ूयं॑च शा॒र ःं॑ शा॒तात् ॥१९॥ (यजु०३६/२४)

अथमः- यत् सवमदृक् व ु ािं स्सेवकानािं


े भ्े यो तहतिं द व्यगुणवतािं धमामत्मनािं तव ष तहतकारर

वत्तमत,े यत् सृष्टःे प्राक् सवमजगत्कतृम शुद्मासीत् , इ ानीमतप तादृशमेव ान्द्स्त ।

े अथामत् उत्कृष्टतया सवमत्र व्याप्तिं तवज्ञानस्रूपिं प्रलया ूधवं सवमसामर्थयं स्थास्यतत ।


त व

तत् वयिं शत वषामग्ण तस्यवव प्रेक्षणिं कुमह


म े । तत्कृपया शतिंवषामग्ण प्राणान् धारयेमतह ।
8

तस्य गुणष
े ु श्रद्ातविासवन्ो वयिं तमेव श्रृणय
ु ाम । तथा त ् ब्रह्म तद्गुणाच अन्दयेभ्यो

मनुष्येभ्यो धनत्यमुपद शेम । एविं ु ासनेन , ततििासेन , तत्कृपया


त प

शतवषमपयमन्म ीनाः र्वेम । मा क ाग् त्कस्यातप समीपे ीनता कत्तमव्या र्वेन्नो ाररद्र्यिं ।

सवम ा सवमथा ब्रह्मकृपया स्तन्त्ा वयिं र्वेम । तथा वयिं तस्यववानुग्रहेण र्ूयः

शताच्छर ः शतािषेभ्म योऽप्यधधकिं पश्येम , जीवेम , श्रृणय


ु ाम , प्रब्रवाम ,अ ीनाः स्याम ।

अथ गायत्रीमन्त्ः

ओ३म् र्ूर्ुमवःा॒ स्ःं॑ । तत्सं॑तवा॒तुवमरें॑णयिंा॒ र्गोमं॑ ा॒व


े स्यं॑ धीमतह । धधयोा॒ यो नःं॑ प्र ोा॒ यां॑त् ।(य.३६/३)

अथमः- हे सग्च्च ानन्द ानन्स्रूप , हे धनत्यशुद्बुद्मुक्तस्र्ाव , हे अज ,

हे धनराकार , सवमशरक्तमन् , न्दयायकाररन् , हे करणामृतवाररधे ! सतवतु व


ेम स्य तव

यिरे णयिं र्गमस्तियिं धीमतह । कस्मव प्रयोजनाय ? यः सतवता व


े ः परमेिरः स नोऽस्माकिं

धधयो बुरद्ः प्र ो यात् । यो तह सम्यग्धयातः प्राग्थमतः सवेष्ट


म व े ः परमेिरः स्कृपाकटाक्षेण

स्शक्त्या ब्रह्म यमतवद्यातवज्ञानसद्ममर्जतेन्द्न्द्यत्वपरब्रह्मानन्द प्रातप्तमतीरस्माकिं धीः

कुर्ययाम स्मव प्रयोजनाय । तत्परमात्मस्रूपिं वयिं धीमहीतत ।

अथ समपमणम्

हे ईिर याधनधे ! र्वत्कृपयाऽनेन जपोपासनाद कममणा धमामथक


म ाममोक्षाणािं सद्यः ससरद्र्मवन्न
े ः ।

अथ नमस्कारमन्त्ः

ओ३म् नमःं॑ शम्र्ा॒वायं॑ मयोर्ा॒वायं॑ ा॒ नमःं॑ शङ्का॒रायं॑ मयस्का॒रायं॑ ा॒ नमःं॑ रशा॒वायं॑

रशा॒वतं॑राय ॥२१॥ (यजु०१६/४१)


9

अथमः- यः सुखस्रूपः परमेिरोऽन्द्स्त , तिं वयिं नमस्कुमह


म े । यः सिंसारे

सवोमत्तमसौख्यप्र ातान्द्स्त , तिं वयिं नमस्कुमह


म े । यः कल्याणकारकः सन् धममयक्त
ु ाधन

कार्ययामणयेव करोतत , तिं वयिं नमस्कुमह


म े । यः स्र्क्तान् सुखकारकत्वा ् धममकायेमषु

युनरक्त , तिं वयिं नमस्कुमह


म े । योऽत्यन्मङ्गलस्रूपः सन् धारममकमनुष्येभ्यो

मोक्षसुखप्र ातान्द्स्त तस्मव परमेिरायास्माकमनेकधा नमोऽस्तु ।

॥ ओ३म् शार्न्ा॒श्शार्न्ा॒श्शार्न्ःं॑ ॥

इतत ब्रह्मयज्ञः
10


े यज्ञः
अथ सिंकल्प पाठः

ओ३म् तत्सत् श्री ब्रह्मणः द वसे तितीये प्रहरोत्तराधेम वववस्ते मन्दवन्रे अष्टातविंशतततमे कग्लयुगे

कग्लप्रथम रणे ………………सृतष्टवत्सरे ………… ववक्रमाब् े …………… यानन्द ाब् े

……… अयने ………… ऋतौ …. मासे …… पक्षे …… ततथौ ….. वासरे ….. नक्षत्रे

…. काले शुर्मुहूतेम जम्बूिीपे र्रतखन्दडे आयामवत्तम ेशे ……… प्रान्े ……. ईिरप्रीत्यथं

तविकल्याणाथं अस्मारर्रत्र ेवयज्ञः तक्रयते ।

२३ जून से रक्षणायन प्रारम्र् और २२ द सम्बर से उत्तरायण प्रारम्र् समझे / २२ फवमरी से वसन् ऋतु /

२३ अप्रवल से ग्रीष्म ऋतु / २२ जून से वषाम ऋतु / २२ अगस्त से शर ् ऋतु / २३ अक्टुवर से

हेमन्ऋतु / २२ द सम्बर रशरशर ऋतु समझे ।

अथेिरस्तुततप्राथमनोपासनाः

ओ३म् तविां॑धन े सतवत ुमररा॒ताधना॒ परां॑ सुव ।


यं॑ ् र्ा्॒िं तन्ना॒ऽआ सुं॑व ॥१॥ (यजु०३०/३)

अथमः- हे सकलजगत् के उत्परत्तकत्ताम , समग्रऐियमयक्त


ु , शुद्स्रूप , सब सुखोिं

ु ण
के ाता परमेिर ! आप कृपा करके हमारे सम्पूणम ग मु , व्ु यमसन और ःु खोिं को

ूर कर ीर्जए और जो कल्याणकारक गुण , कमम , स्र्ाव और प ाथम हविं , वह

सब हमको प्राप्त कीर्जए ।


11

तहा॒रा॒णया॒गा॒र्मः समं॑वत्तमा॒ताग्रें॑ र्ू॒तस्यं॑ जाा॒तः पतता॒रेकं॑ऽआसीत् ।

स ां॑धार पृग्था॒वीिं द्यामु॒तेमािं कस्मवं॑ ेा॒वायं॑ हा॒तवषां॑ तवधेम ॥२॥ (यजु०१३/४)

अथमः- जो स्प्रकाशस्रूप और र्जसने प्रकाश करने हारे सूयम न्द्माद प ाथम उत्पन्न

करके धारण तकये हविं , जो उत्पन्न हए सम्पूणम जगत् का प्रससद् स्ामी एक ही त


े न

स्रूप था , जो सब जगत के उत्पन्न होने से पूवम वत्तममान था , वह इस र्ूरम और

सूयामद को धारण कर रहा हव । हम लोग उस सुखस्रूप शुद् परमात्मा के ग्लए ग्रहण

करने योग्य योगाभ्यास और अतत प्रेम से तवशेष र्रक्त तकया करेिं ।

यऽआं॑त्मा॒ ा बं॑ला॒ ा यस्या॒ तविं॑ऽउा॒पासं॑ते प्रा॒रशषिंा॒ यस्यं॑ ेा॒वाः ।

यस्यं॑ छाा॒यामृतिंा॒ यस्यं॑ मनत्युः कस्मवं॑ ेा॒वायं॑ हा॒तवषां॑ तवधेम ॥३॥ (यजु०२५/१३)

अथमः- जो आत्मज्ञान का ाता शरीर , आत्मा और समाज के बल का न


े े हारा र्जसकी

सब तविान् लोग उपासना करते हविं और र्जसका प्रत्यक्ष सत्यस्रूप शासन न्दयाय अथामत्

रशक्षा को मानते हविं , र्जसका आश्रय ही मोक्ष - सुख ायक हव , र्जसका न मानना

अथामत् र्रक्त न करना ही मृत्यु आद ःु खोिं का हेतु हव हम लोग उस सुखस्रूप

सकल ज्ञान के न
े ेहारे परमात्मा की प्रातप्त के ग्लये आत्मा और अन्ःकरण से

र्रक्त अथामत् उसी की आज्ञा पालन करने मेिं तत्पर रहेिं ।


12

यः प्रां॑णा॒तो धनं॑रमषा॒तो मं॑तहा॒त्ववका॒ऽइ्ाजाा॒ जगं॑तो बा॒र्ूवं॑ ।

यऽईशें॑ऽअा॒स्य तिा॒प ा॒चतुं॑ष्प ःा॒ कस्मवं॑ ेा॒वायं॑ हा॒तवषां॑ तवधेम ॥४॥ (यजु०२३/३)

अथमः- जो प्राणवाले और अप्राग्णरूप जगत् का अपने अनन् मतहमा से एक ही

तवराजमान राजा हव , जो इस मनुष्याद और गौ आद प्राग्णयोिं के शरीरोिं की र ना

करता हव , हम लोग उस सुखस्रूप सकल ऐियम के न


े ेहारे परमात्मा की उपासना

के ग्लये अपनी सकल उत्तम सामग्री को उसकी आज्ञापालन मेिं समतपमत करके

तवशेष र्रक्त तकया करेिं ।

येना॒ द्यौरु॒ग्रा पृं॑ग्था॒वी ं॑ ढ


न ा येना॒ स्ं॑ स्तरर्ा॒तिं येना॒ नाकःं॑ ।

योऽअा॒न्ररं॑ क्षेा॒ रजं॑सो तवा॒मानःा॒ कस्मवं॑ ेा॒वायं॑ हा॒तवषां॑ तवधेम ॥५॥ (यजु०३२/६)

अथमः- र्जस परमात्मा ने तीक्ष्ण स्र्ाव वाले सूयम आद और र्ूरमको धारण , र्जस

जग ीिर ने सुख को धारण और र्जस ईिर ने ःु ख रतहत मोक्ष को धारण तकया हव ,

जो आकाश मेिं सब लोक – लोकान्रोिं को तवशेष मानयुक्त अथामत् जवसे आकाश

मेिं पक्षी उडते हविं , ववसे सब लोकोिं का धनमामण करता और भ्रमण कराता हव , हम

लोग उस सुख ायक कामना करने के योग्य परब्रह्म की प्रातप्त के ग्लए सब सामर्थयम से

तवशेष र्रक्त करेिं ।


13

प्रजां॑पतेा॒ न त्व ेा॒तान्दया॒न्दयो तविां॑ जाा॒ताधना॒ पररा॒ ता बं॑र्ूव ।

यत्कां॑मास्ते जुहु॒मस्तन्नों॑ अस्तु वा॒यिं स्यां॑मा॒ पतं॑यो रयीा॒णाम् ॥६॥ (ऋ० १०/१२१/१०)

अथमः- हे सब प्रजा के स्ामी परमात्मन् ! आपसे रर्न्न ूसरा कोई उन - इन सब

उत्पन्न हए जड – त
े नाद कोिं को नहीिं ततरस्कार करता हव अथामत् आप सवोमपरर हविं ।

र्जस – र्जस प ाथम की कामना वाले हम लोग आपका आश्रय ले वेिं और वाञ्छा करेिं ,

उस – उसकी कामना हमारी ससद् होवे । र्जससे हमलोग धनवियों के स्ामी होवेिं ।

स नोा॒ बन्दधं॑ज
ु मधना॒ता स तवं॑धाा॒ता धामां॑धन वे ा॒ र्ुवं॑नाधना॒ तविां॑ ।

यत्रं॑ ेा॒वाऽअा॒मृतं॑मानशाा॒नास्तृ॒तीयेा॒ धामं॑न्ना॒धयवरं॑यन् ॥७॥ (यजु० ३२/ १०)

अथमः- हे मनुष्योिं ! वह परमात्मा अपने लोगोिं को भ्राता के समान सुख ायक ,

सकल जगत् का उत्पा क , वह सब कामोिं का पूणम करने हारा सम्पूणम लोकमात्र

और नाम , स्थान , जन्दमोिं को जानता हव और र्जस सािंसाररक सुख –

ःु ख से रतहत धनत्यानन्द युक्त मोक्ष – स्रूप धारण करने हारे परमात्मा मेिं मोक्ष को

प्राप्त होके तविान् लोग स्ेच्छापूवक


म तव रते हविं , वही परमात्मा अपना गुर ,

आ ायम , राजा और न्दयायाधीश हव । अपने लोग रमलके स ा उसकी

र्रक्त तकया करेिं ।


14

अनेा॒ नयं॑ सु॒पथां॑ राा॒येऽअा॒स्मान्द्न्दविां॑धन व


े वा॒युनां॑धन तवा॒िान् ।

यु॒योा॒धयं॑स्मज्ुं॑हराा॒णमेनोा॒ र्ूधयं॑ष्ठािं तेा॒ नमं॑ऽउरक्तिं तवधेम ॥१६॥ (यजु० ४०/१६)

अथमः- हे स्प्रकाश , ज्ञानस्रूप , सब जगत् के प्रकाश करने हारे सकल सुख ाता

परमेिर ! आप र्जससे सम्पूणम तवद्यायुक्त हविं , कृपा करके हम लोगोिं को तवज्ञान व

राज्याद ऐियम की प्रातप्त के ग्लए अच्छे , धममयक्त


ु , आप्त लोगोिं के मागम से सम्पूणम

प्रज्ञान और उत्तम कमम प्राप्त कराइए और हमसे कुतटलतायुक्त पापरूप कमम को ूर

कीर्जए । इस कारण हम लोग आपकी बहत प्रकार की स्तुततरूप नम्रतापूवक


प्रशिंसा स ा तकया करेिं और सवम ा आनन्द मेिं रहेिं ।

॥ इतीिरस्तुततप्राथमनोपासनाः ॥

अथा मनमन्त्ाः

ओम् अा॒मत
न ोा॒पा॒स्ता॒रा॒णमं॑ससा॒ स्ाहां॑ ।

ओम् अा॒मत
न ाा॒तपा॒धाा॒नमं॑ससा॒ स्ाहां॑ ।

ओम् सा॒त्यिं यं॑शः श्रीममधया॒ श्रीश्रं॑यतािंा॒ स्ाहां॑ ।

अथाऽङ्गस्पशमः

ओम् वाङ्मा॒ऽआस्यें॑स्तु ॥१॥

ओम् ना॒सोमेमं॑ प्राा॒णों॑ऽस्तु ॥२॥

ओम् अा॒क्ष्णोमेमा॒ क्षुं॑रस्तु ॥३॥

ओम् का॒णय
म ों॑मेमा॒ श्रोत्रं॑मस्तु ॥४॥
15

ओम् बाा॒ह्वोमेमा॒ बलं॑ मस्तु ॥५॥

ओम् ऊा॒ वोमममा॒ऽओजों॑ऽस्तु ॥६॥

ओम् अररा॒ष्टाधनं॑ मेा॒ऽङ्गाधनं॑ ता॒नूस्ता॒न्दवा में॑ सा॒ह सं॑न्ु ॥७॥

अथाग्न्याधानम्

ओ३म् र्ूर्ुमवःा॒ स्ःं॑ ॥१॥ (गो०गृ० १/१/११)

ओ३म् र्ूर्ुमवःा॒ स्ं॑द्यौमररं॑ व र्ू॒म्ना पृं॑ग्था॒वीवं॑ वररा॒म्णा ।

तस्यां॑स्ते पृग्थतव ेवयजधन पनष्ठेऽग्नमं॑न्नाा॒ मा॒न्नाद्याा॒या ं॑धे ॥२॥ (यजु० ३/५)

ओ३म् उ ् बुं॑धयस्ानेा॒ प्रततं॑ जागृतहा॒ त्वरमं॑ष्टापू॒तेम सिंसृं॑जथ


े ामा॒यिं ं॑ ।

अा॒न्द्स्मन्त्सा॒धस्थेा॒ऽअधयुत्तं॑रन्द्स्मा॒न् तविें॑ ेवाा॒ यजं॑मानच सी त ॥३॥ (यजु० १५/५४)

ओम् अा॒यिं तं॑ इा॒धम आा॒त्मा जां॑तवे ा॒स्तेनें॑धयस्ा॒ वधमं॑स्ा॒ ेद्ा॒ वधमं॑य ाा॒स्मान् -

प्रा॒जयाा॒ पशुं॑रर्ब्रमह्मव ं॑म ेा॒नान्नाा॒द्येना॒ समें॑धया॒ स्ाहां॑ ॥


ा॒ स

इा॒ मा॒नयें॑ जाा॒तवें॑ से इा॒ न्न मा॒म ॥१॥(आ०गृ० १/१०/१२)(इससे प्रथम सरमधा)

ओम् सा॒रमधाा॒ग्निं ुं॑वस्यत घनतवबोमं॑धया॒ताततं॑ग्थम् ।आन्द्स्मं॑न् हा॒व्या जुं॑होतन स्ाहां॑ ॥२॥(यजु० ३/१)

ओम् सुसं॑रमद्ाय शोा॒ग् षें॑ घनतिं तीा॒व्रिं जुं॑होतन । अा॒नयें॑ जाा॒तवें॑ से स्ाहां॑ ।।

इा॒ मा॒नयें॑ जाा॒तवें॑ से इा॒ िं न मा॒म ॥३॥ (यजु० ३/२)

(इन ोनोिं मन्त्ोिं से तितीय सरमधा )

ओम् तिं त्वां॑ सा॒रमश्वद्भं॑रदङ्गरो घनतेनं॑ वद्मयानसस । बनहच्छों॑ ा यतवष्य स्ाहां॑ ॥

इा॒ मा॒नयें॑ऽदङ्गा॒रसें॑ इा॒ िं न मा॒म ॥४॥ (यजु०३/३)(इससे तृतीय सरमधा)


16

अथ जलसे नम्

ओम् अद ा॒तेऽनुं॑मन्दयस् ॥१॥

ओम् अनुं॑मत
ा॒ ेऽनुं॑मन्दयस् ॥२॥

ओम् सरं॑ स्ा॒त्यनुं॑मन्दयस् ॥३॥ (गो०गृ० १/३/१-३)

ओम् ेवं॑ सतवतःा॒ प्र सुव


ं॑ या॒ज्ञिं प्र सुं॑व या॒ज्ञपं॑ततिंा॒ र्गां॑य ।

द ा॒व्यो गं॑न्दधा॒वमः कें॑ता॒पूः केतिंं॑ नः पुनातु वाा॒ स्पतता॒वाम िंं॑ नः स् तु ॥४॥ (यजु० ३०/१)

आघाराहतत

ओम् अा॒नयेा॒ स्ाहां॑ । इा॒ मा॒नयें॑ इा॒ िं न मा॒म ॥१॥ (उत्तरमेिं)

ओम् सोमां॑या॒ स्ाहां॑ । इा॒ िं सोमां॑य इा॒ िं न मा॒म ॥२॥ ( रक्षणमे)िं

आज्यर्ागाहतत

ओम् प्रा॒जापं॑तयेा॒ स्ाहां॑ । इा॒ िं प्रा॒जापं॑तये इा॒ िं न मा॒म ॥१॥ (मधय मे)िं

ओम् इन्द्ां॑या॒ स्ाहां॑ । इा॒ रमन्द्ां॑य इा॒ िं न मा॒म ॥२॥ (मधय मे)िं

उर्यकालीनाहततः

ओम् सूयोमा॒ ज्योतता॒ज्योमततःा॒ सूयमःा॒ स्ाहां॑ ॥१॥

ओम् सूयोमा॒ व ोमा॒ ज्योतता॒वम मःा॒ स्ाहां॑ ॥२॥

ओम् ज्योततःा॒ सूयमःा॒ सूयोमा॒ ज्योततःा॒ स्ाहां॑ ॥३॥

ओम् सा॒जू ेमा॒वेनं॑ सतवा॒त्रा सा॒जूरु॒षसेन्द्ं॑वत्या ।

जु॒षाा॒णः सूयोमं॑ वेतु॒ स्ाहां॑ ॥४॥ (यजु० ३/९-१०)


17

ओम् अा॒ग्नज्योमतता॒ज्योमततं॑रग्ा॒ नः स्ाहां॑ ॥१॥

ओम् अा॒ग्नवम ोमा॒ ज्योतता॒वम मःा॒ स्ाहां॑ ॥२॥

(धनम्नग्लखखत मन्त् को मन मेिं बोलकर आहतत ेव)ेिं

ओम् अा॒ग्नवम ोमा॒ ज्योतता॒वम मःा॒ स्ाहां॑ ॥३॥

ओम् सा॒जू ेमा॒वेनं॑ सतवा॒त्रा सा॒जू रात्र्येन्द्ं॑वत्या ।

जु॒षाा॒णोऽअा॒ग्नवेमं॑तु॒ स्ाहां॑ ॥४॥

ओम् र्ूरा॒नयें॑ प्राा॒णाया॒ स्ाहां॑ । इा॒ मा॒नयें॑ प्राा॒णायं॑ इा॒ न्न मा॒म ॥१॥

ओम् र्ुवं॑वामा॒यवेऽ
ं॑ पाा॒नाया॒ स्ाहां॑ । इा॒ िं वाा॒यवेऽ
ं॑ पाा॒नायं॑ इा॒ न्न मा॒म ॥२॥

ओम् स्ं॑राद ा॒त्यायं॑ व्याा॒नाया॒ स्ाहां॑ ।

इा॒ मां॑द ा॒त्यायं॑ व्याा॒नायं॑ इा॒ न्न मा॒म ॥३॥

ओम् र्ूर्ुमवःा॒ स्ं॑रग्नवार्यवाद ा॒त्येभ्यःं॑ प्राणापानव्याा॒नेभ्यःा॒ स्ाहां॑ ।

इा॒ मं॑ग्नवार्यवाद ा॒त्येभ्यःं॑ प्राणापानव्याा॒नेभ्यःं॑ इा॒ न्न मा॒म ॥४॥

ुमं॑ ःा॒ स्ं॑रोिंा॒ स्ाहां॑ ॥५॥


ओम् आपोा॒ ज्योतीा॒ रसोा॒ऽमृतिंा॒ ब्रह्मा॒ र्ूर्व

ओम् यािं मेध


ा॒ ािं ें॑वगा॒णाः तपा॒तरं॑ चोा॒पासं॑ते ।

तयाा॒ मामा॒द्य मेध


ा॒ यानें॑ मेध
ा॒ ातवं॑निं कुरु॒ स्ाहां॑ ॥६॥ (यजु०३२/१४)

ओम् तविां॑धन े सतवत ुमररा॒ताधना॒ परां॑ सुव ।


यं॑ ् र्ा्॒िं तन्ना॒ऽआ सुं॑वा॒ स्ाहां॑ ॥७॥ (यजु०३०/३)

ओम् अनेा॒ नयं॑ सु॒पथां॑ राा॒येऽअा॒स्मान्द्न्दविां॑धन व


े वा॒युनां॑धन तवा॒िान् ।

यु॒योा॒धयं॑स्मज्ुं॑हराा॒णमेनोा॒ र्ूधयं॑ष्ठािं तेा॒ नमं॑ऽउरक्तिं तवधेमा॒ स्ाहां॑ ॥८॥ (यजु० ४०/१६)


18

(धनम्न ोनोिं मन्त्ोिं से तीन – तीन आहततयााँ ेव)ेिं

ओम् र्ूर्ुमवःा॒ स्ःं॑ । तत्सं॑तवा॒तुवमरें॑णयिंा॒ र्गोमं॑ ेा॒वस्यं॑ धीमतह ।

धधयोा॒ यो नःं॑ प्र ोा॒ याा॒त् स्ाहां॑ ॥९॥ (यजु०३६/३)

ओम् सवंा॒ वव पूणंा॒ स्ाहां॑ ॥१०॥(शत० ५/२/२/१)

अथबग्लववि व
े यज्ञः

ओम् अा॒नयेा॒ स्ाहां॑ ॥१॥

ओम् सोमां॑या॒ स्ाहां॑ ॥२॥

ओम् अा॒नीषोमां॑भ्यािंा॒ स्ाहां॑ ॥३॥

ओम् तवा॒िेभ्यों॑ ा॒ेवेभ्यःा॒ स्ाहां॑ ॥४॥

ओम् धा॒न्दवन्ं॑रयेा॒ स्ाहां॑ ॥५॥

ओम् कुह्ववा॒ स्ाहां॑ ॥६॥

ओम् अनुमत्यवा॒ स्ाहां॑ ॥७॥

ओम् प्रा॒जापं॑तयेा॒ स्ाहां॑ ॥८॥

ओम् द्याा॒वापृग्ं॑ थवीभ्यािंा॒ स्ाहां॑ ॥९॥

ओम् न्द्स्ष्टं॑कृतेा॒ स्ाहां॑ ॥१०॥

अथप्राथमना

ओम् ता॒नू॒पाऽअं॑नेऽसस ता॒न्दवं॑िं मे पातह ॥१॥

ओम् आा॒यु॒ ामऽअं॑नेा॒ऽस्यायुं॑मेम ेतह ॥२॥

ओम् वा॒ ोमा॒ ाऽअं॑नेऽससा॒ व ोमं॑ मे ेतह ॥३॥


19

ओम् अनेा॒ यन्दमें॑ ता॒न्दवां॑ऽऊा॒ निं तन्दमा॒ऽआपृं॑ण ॥४॥(य.३/१७)

ओम् मेध
ा॒ ािं में॑ ा॒व
े ः सं॑तवा॒ता ं॑धातु ॥५॥

ओम् मेध
ा॒ ािं में॑ ा॒व
े ी सरं॑ स्त्ा॒ या ध
ं॑ ातु ॥६॥

ओम् मेध
ा॒ ामा॒श्विनौं॑ ा॒व
े ावाधं॑त्ताा॒म्पुष्कं॑रस्रजौ ॥७॥

ओम् तेजों॑ऽससा॒ तेजोा॒ मधयं॑ धेतह ॥८॥

ओम् वीा॒यमं॑मसस वीा॒यं मधयं॑ धेतह ॥९॥

ओम् बलं॑ मससा॒ बलिं ा॒ मधयं॑ धेतह ॥१०॥

ओम् ओजोा॒ऽस्योजोा॒ मधयं॑ धेतह ॥११॥

ओम् मा॒न्दयरु ं॑ सस मा॒न्दयिंु मधयं॑ धेतह ॥१२॥

ओम् सहों॑ऽससा॒ सहोा॒ मधयं॑ धेतह ॥१३॥ (य.१९/९)

ओम् यत्तें॑ऽनेा॒ तेजस्ा॒ तेनाा॒हिं तें॑जा॒स्ी र्ूय


ं॑ ासम् ॥१४॥

ओम् यत्तें॑ऽनेा॒ व स्मा॒ तेनाा॒हिं वं॑ मा॒स्ी र्ूय


ं॑ ासम् ॥१५॥

ओम् यत्तें॑ऽनेा॒ हरा॒स्तेनाा॒हिं हं॑रा॒स्ी र्ूं॑यासम् ॥१६॥(य.१९/९)

अथ शार्न्पाठः

ओम् द्यौः शार्न्ं॑रा॒न्ररं॑ क्ष॒


िंा॒ शार्न्ःं॑ पृग्था॒वी शार्न्ा॒रापःा॒ शार्न्ा॒रोषं॑धयःा॒ शार्न्ःं॑ ।

वना॒स्पतं॑यःा॒ शार्न्ा॒तवमिें॑ ेा॒वाः शार्न्ा॒ब्रमह्मा॒ शार्न्ःा॒ सवंं॑ शार्न्ःा॒ शार्न्ं॑रेा॒व

शार्न्ःा॒ सा माा॒ शार्न्ं॑रेधध ॥१॥

ओम् शार्न्ा॒श्शार्न्ा॒श्शार्न्ःं॑ ।
20

अथस्न्द्स्तवा नम्

ओम् अा॒ग्नमीं॑ळे पु॒रोतहं॑तिं या॒ज्ञस्यं॑ ेा॒वमनग्त्वजं॑म् ।

होतां॑रिं रत्ना॒धातं॑मम् ॥१॥(ऋ०१/१/१)

स नःं॑ तपा॒तेवं॑ सू॒नवेऽनें॑ सूपाया॒नो र्ं॑व ।

स स्
ं॑ ा नः स्ा॒स्तयें॑ ॥२॥ (ऋ० १/१/९)

स्ा॒न्द्स्त नों॑ रममीतामा॒श्विनाा॒ र्गःं॑ स्ा॒न्द्स्त ेा॒व्यद ं॑ततरना॒वमणःं॑ ।

स्ा॒न्द्स्त पू॒षा असुं॑रो धातु नः स्ा॒न्द्स्त द्यावां॑पृग्था॒वी सुं॑ ेा॒तुनां॑ ॥३॥ (ऋ० ५/५१/११)

ु ुपं॑ ब्रवामहवा॒ सोमिंं॑ स्ा॒न्द्स्त र्ुवं॑नस्या॒ यस्पततःं॑


स्ा॒स्तयें॑ वाा॒यम ।

बृहा॒स्पततिंा॒ सवमं॑गणिं स्ा॒स्तयें॑ स्ा॒स्तयं॑ आद ा॒त्यासों॑ र्वन्ु नः ॥४॥ (ऋ० ५/५१/१२)

तविें॑ ेा॒वा नों॑ अा॒द्या स्ा॒स्तयें॑ वविाना॒रो वसुं॑रग्ा॒ नः स्ा॒स्तयें॑ ।

ेा॒वा अं॑वन्त्वनर्वःं॑ स्ा॒स्तयें॑ स्ा॒न्द्स्त नों॑ रु्॒ः पाा॒त्विंहं॑सः ॥५॥(ऋ० ५/५१/१३)

स्ा॒न्द्स्त रमं॑त्रावरणा स्ा॒न्द्स्त पं॑र्थये रे वतत ।

स्ा॒न्द्स्त ना॒ इन्द्ं॑चाा॒ग्नचं॑ स्ा॒न्द्स्त नों॑ अद ते कृधध ॥६॥(ऋ० ५/५१/१४)

स्ा॒न्द्स्त पन्दथाा॒मनुं॑ रे म सूयाम न्द्ा॒मसां॑तवव ।

पुना॒ म ा॒ताघ्नं॑ता जाना॒ता सिं गं॑मेमतह ॥७॥(ऋ० ५/५१/१५)

ये ेा॒वानािंं॑ या॒रज्ञयां॑ या॒रज्ञयां॑नािंा॒ मनोा॒यमजं॑त्रा अा॒मृतां॑ ऋता॒ज्ञाः ।

ते नों॑ रासन्ामुरगाा॒यमा॒द्य यू॒यिं पां॑त स्ा॒न्द्स्तरर्ा॒॒ः स ां॑ नः ॥८॥(ऋ० ७/३५/१५)

येभ्यों॑ माा॒ता मधुं॑मन्द्ा॒ त्पन्दवं॑तेा॒ पयःं॑ पीा॒यूषिंा॒ द्यौरद ं॑तता॒रत्ं॑बहामः ।

उा॒क्थशुं॑ष्मान्दवृषर्ा॒रान्त्स्प्नं॑सा॒स्तााँ आं॑द ा॒त्यााँ अनुं॑ म ा स्ा॒स्तयें॑ ॥९॥ (ऋ० १०/६३/३)


21

नन क्षं॑सोा॒ अधनं॑रमषन्ो अा॒हमणां॑ बनहद्ेा॒वासों॑ अमृता॒त्वमां॑नशुः ।

ज्योा॒तीरं॑ थाा॒ अतहं॑मायाा॒ अनां॑गसो द ा॒वो वा॒ष्मामणिंं॑ वसते स्ा॒स्तयें॑ ॥१०॥(ऋ० १०/६३/४)

सा॒म्राजोा॒ ये सु॒वृधों॑ या॒ज्ञमां॑या॒यरु पं॑ररह्वता


ृ धधा॒रे द ा॒तव क्षयं॑म् ।

तााँ आ तवं॑वासा॒ नमं॑सा सुवनरक्तरर्ं॑ममा॒हो आं॑द ा॒त्यााँ अद तं॑ तिं स्ा॒स्तयें॑ ॥११॥(ऋ० १०/६३/५)

को वा॒ः॒ स्तोमिंं॑ राधतता॒ यिं जुजों॑षथा॒ तविें॑ ेवासो मनुषोा॒ यतता॒ ष्ठनं॑ ।

को वों॑ऽधवा॒रिं तुं॑तवजाताा॒ अरिंं॑ करा॒द्यो नःा॒ पषमा॒ त्यिंहःं॑ स्ा॒स्तयें॑ ॥१२॥ (ऋ० १०/६३/६)

येभ्योा॒ होत्रािंं॑ प्रथा॒मामां॑यज


ेा॒ े मनु॒ः सरमं॑द्ाग्ना॒ममनं॑सा सा॒प्त होतृं॑रर्ः ।

त आं॑द त्याा॒ अर्ं॑यिंा॒ शममं॑ यच्छत सु॒गा नःं॑ कतम सु॒पथां॑ स्ा॒स्तयें॑ ॥१३॥ (ऋ० १०/६३/७)

य ईरशं॑रेा॒ र्ुवं॑नस्या॒ प्र त


ें॑ सोा॒ तविं॑स्य स्थाा॒तुजमगं॑तचा॒ मन्ं॑वः ।

ते नःं॑ कनता कृं॑ताा॒ ेनं॑सा॒स्पयमा॒द्या ं॑ेवासः तपपृता स्ा॒स्तयें॑ ॥१४॥ (ऋ० १०/६३/८)

र्रे ा॒न्द्ष्वन्द्िंं॑ सु॒हविंं॑ हवामहेिंहोा॒मु िंं॑ सु॒कृतिंा॒ वव्यिंा॒ जनं॑म् ।

अा॒ग्निं रमा॒त्रिं वरं॑णिं साा॒तयेा॒ र्गिंा॒ द्यावां॑पृग्था॒वी मा॒रतःं॑ स्ा॒स्तयें॑ ॥१५॥ (ऋ० १०/६३/९)

सु॒त्रामां॑णिं पृग्था॒वीिं द्यामं॑नेह ं॑ म


ा॒ सिंं॑ सु॒शमामण ा॒ द ं॑ततिं सु॒प्रणीं॑ततम् ।

ववीिंा॒ नाविंं॑ स्ररा॒त्रामनां॑गसा॒मस्रं॑वन्ीा॒मा रं॑हेमा स्ा॒स्तयें॑ ॥१६॥ (ऋ० १०/६३/१०)

तविें॑ यजत्राा॒ अधधं॑ वो तोा॒तयेा॒ त्रायं॑धविं नो ु॒रेवां॑या अरर्ा॒ह्रुतःं॑ ।

सा॒त्ययां॑ वो ा॒ेवहूं॑त्या हवेम शृणवा॒तो ं॑व


े ाा॒ अवं॑से स्ा॒स्तयें॑ ॥१७॥ (ऋ० १०/६३/११)

अपामीं॑वाा॒मपा॒ तविाा॒मनां॑हतता॒मपारां॑ततिं ुतवमा॒ त्रां॑मघाया॒तः ।

आा॒रे े ाा॒ िेषों॑ अा॒स्मद्युं॑योतनोा॒र णःा॒ शममं॑ यच्छता स्ा॒स्तयें॑ ॥१८॥ (ऋ० १०/६३/१२)
ं॑व
22

अररं॑ ष्टःा॒ स मतोमा॒ तविं॑ एधतेा॒ प्र प्रा॒जारर्ं॑जामयतेा॒ धममं॑णा॒स्पररं॑ ।

यमां॑द त्यासोा॒ नयं॑था सुनीा॒ततरर्ा॒रतता॒ तविां॑धन ुररा॒ता स्ा॒स्तयें॑ ॥१९॥ (ऋ० १०/६३/१३)

यिं ं॑व
े ाा॒सोऽवं॑था॒ वाजं॑सातौा॒ यिं शूरं॑साता मरतो तहा॒ते धनें॑ ।

प्राा॒ता॒यामवां॑णिंा॒ रथं॑रमन्द् साना॒ससमररं॑ ष्यन्ा॒मा रं॑हेमा स्ा॒स्तयें॑ ॥२०॥ (ऋ० १०/६३/१४)

स्ा॒न्द्स्त नःं॑ पा॒र्थयां॑सु॒ धन्दवस


ं॑ ु स्ा॒स्त्य१॒
ं॑प्सु वनजनेा॒ स्ं॑वमतत ।
ा॒॒

स्ा॒न्द्स्त नःं॑ पुत्रकनथेषु॒ योधनं॑षु स्ा॒न्द्स्त राा॒ये मं॑रतो धातन ॥२१॥ (ऋ० १०/६३/१५)

स्ा॒न्द्स्तरररद् प्रपं॑थेा॒ श्रेष्ठाा॒ रे क्णं॑स्स्त्या॒रर् या वाा॒ममेततं॑ ।

सा नों॑ अा॒मा सो अरं॑ णेा॒ धन पां॑तु स्ावेा॒शा र्ं॑वतु ा॒व


े गों॑पा ॥२२॥ (ऋ० १०/६३/१६)

इा॒षे त्वोा॒जेम त्वां॑ वाा॒यवं॑ स्थ ेा॒वो वःं॑ सतवा॒ता प्रापमं॑यतु॒ श्रेष्ठं॑तमाया॒ कममं॑णा॒ऽआप्यां॑यधवमघ्नयाा॒ऽइन्द्ां॑य-

र्ाा॒गिं प्रा॒जावं॑तीरनमीा॒वाऽअं॑या॒क्ष्मा मा वं॑ स्तेा॒नऽईं॑शता॒ माघशिंस


ं॑ ो ध्रु॒वाऽअा॒न्द्स्मन् गोपं॑तौ स्यात-

बा॒ह्वीयमजम
ं॑ ानस्य पा॒शून् पां॑तह ॥२३॥ (यजु० १/१)

आ नों॑ र्ा्॒ाः क्रतं॑वो यन्ु तवा॒ितोऽ ं॑ब्धासोा॒ऽअपं॑रीतासऽउा॒श्वद्भ ॒ःं॑ ।

ेा॒वा नोा॒ यथाा॒ स ा॒रम ् वनधेऽअसा॒न्नप्रां॑युवो ररक्षा॒तारों॑ द ा॒वेद ं॑वे ॥२४॥ (यजु० २५/१४)

ं॑ ा॒ततरं॑जूया॒तािं
ेा॒वानािंं॑ र्ा्॒ा सुम ेा॒वानािंं॑राा॒ततरा॒रर् नोा॒ धनवं॑त्तमताम् ।

ेा॒वानािंं॑ सा॒ख्यमुपं॑सदे मा वा॒यिं ेा॒वा ना॒ऽआयु॒ः प्रततं॑रन्ु जीा॒वसें॑ ॥२५॥ (यजु० २५/१५)

तमीशां॑निंा॒ जगं॑तस्ता॒स्थुषा॒स्पततिंं॑ धधयग्जा॒न्दवमवं॑से हूमहे वा॒यम् ।

पू॒षा नोा॒ यथाा॒ वे ं॑साा॒मसं॑ ् वनधे रं॑ रक्षा॒ता पाा॒युर ं॑ब्धः स्ा॒स्तयें॑ ॥२६॥ (यजु० २५/१८)

स्ा॒न्द्स्त ना॒ऽइन्द्ों॑ वनद्श्रं॑वाः स्ा॒न्द्स्त नःं॑ पू॒षा तवा॒िवें॑ ाः ।

स्ा॒न्द्स्त ना॒स्ताक्ष्योमा॒ऽअररं॑ ष्टनेरमः स्ा॒न्द्स्त नोा॒ बृहा॒स्पततं॑ ध


म ातु ॥२७॥ (यजु० २५/१९)
23

र्ा्॒िं कणेमं॑रर्ः शृणुयाम ेवा र्ा्॒िं पं॑श्येमाा॒क्षरर्ं॑यमजत्राः ।

न्द्स्था॒रवरङ्गवं॑ स्तुष्टु॒वािं सं॑स्ता॒नरू र्ा॒व्यमं॑शम


े तह ा॒ेवतहं॑तिंा॒ य ायुःं॑ ॥२८॥ (यजु० २५/२१)

अन आ यातह वीतये गृणानो हव्य ातये ।

धन होता सन्द्त्स बतहमतष ॥२९॥ (साम०पू० १/१/१/१)

त्वमने यज्ञानािं होता तविेषािं तहतः । ेवेरर्मामनष


ु े जने ॥३०॥ (साम०पू० १/१/१/२)

ये तत्रं॑षप्त
ा॒ ाः पं॑ररा॒यर्न्ा॒ तविां॑ रू॒पाग्णा॒ तबभ्रं॑तः ।

वाा॒ स्पतता॒बमलाा॒ तेषािंं॑ ता॒न्दवों॑ अा॒द्य ं॑धातु मे ॥३१॥ (अथवम० १/१/१)

॥ इतत स्न्द्स्तवा नम् ॥

अथ शार्न्करणम्

ओ३म् शिं नं॑ इन्द्ाा॒नी र्ं॑वताा॒मवों॑रर्ःा॒ शिं ना॒ इन्द्ाा॒वरं॑णा राा॒तहं॑व्या ।

शरमन्द्ाा॒सोमां॑ सुतवा॒ताया॒ शिं योः शिं ना॒ इन्द्ां॑पू॒षणाा॒ वाजं॑सातौ ॥१॥ (ऋ० ७/३५/१)

शिं नोा॒ र्गःा॒ शमुं॑ नःा॒ शिंसों॑ अस्तु॒ शिं नःा॒ पुरं॑न्द्न्दधःा॒ शमुं॑ सन्ु॒ रायःं॑ ।

शिं नःं॑ सा॒त्यस्यं॑ सु॒यमं॑स्या॒ शिंसःा॒ शिं नों॑ अयमम


ा॒ ा पुर
ं॑ जाा॒तो अं॑स्तु ॥२॥ (ऋ० ७/३५/२)

शिं नों॑ धाा॒ता शमुं॑ धा॒ताम नों॑ अस्तु॒ शिं नं॑ उरू॒ ी र्ं॑वतु स्ा॒धारर्ःं॑ ।

शिं रो ं॑सी बृहत


ा॒ ी शिं नोा॒ अत्ःा॒ शिं नों॑ े ानािंं॑ सु॒हवां॑धन सन्ु ॥३॥ (ऋ० ७/३५/३)
ा॒व

शिं नों॑ अा॒ग्नज्योमततं॑रनीको अस्तु॒ शिं नों॑ रमा॒त्रावरं॑णावा॒श्विनाा॒ शम् ।

शिं नःं॑ सु॒कृतािंं॑ सुकनताधनं॑ सन्ु॒ शिं नं॑ इतषा॒रो अा॒रर् वां॑तु॒ वातःं॑ ॥४॥ (ऋ० ७/३५/४)
24

ं॑ ौा॒ शमा॒न्ररक्षिंं॑
शिं नोा॒ द्यावां॑पृग्था॒वी पू॒वमहूत श
न यें॑ नो अस्तु ।

शिं ना॒ ओषं॑धीवमा॒धननों॑ र्वन्ु॒ शिं नोा॒ रजं॑सा॒स्पततं॑रस्तु र्जा॒ष्णुः ॥५॥ (ऋ० ७/३५/५)

शिं ना॒ इन्द्ोा॒ वसुं॑रर् ेमा॒वो अं॑स्तु॒ शमां॑द त्ा॒ येरर्ा॒वमरं॑णः सु॒शिंसःं॑ ।

शिं नों॑ रु्॒ो रु्॒ेरर्ा॒जमलां॑षःा॒ शिं ना॒स्त्वष्टाा॒ नारर्ं॑ररा॒ह शृं॑णोतु ॥६॥ (ऋ० ७/३५/६)

शिं नःा॒ सोमों॑ र्वतु॒ ब्रह्मा॒ शिं नःा॒ शिं नोा॒ ग्रावां॑णःा॒ शमुं॑ सन्ु या॒ज्ञाः ।

शिं नःा॒ स्रूं॑णािं रमा॒तयों॑ र्वन्ु॒ शिं नःं॑ प्रा॒स्१॒ा॒॒ं॑ः शम्वं॑स्तु॒ वेद ःं॑ ॥७॥ (ऋ० ७/३५/७)

शिं नःा॒ सूयं॑म उरु॒ क्षाा॒ उ त


ें॑ ु॒ शिं ना॒चतं॑स्रः प्रा॒द शों॑ र्वन्ु ।

शिं नःा॒ पवमं॑ता ध्रु॒वयों॑ र्वन्ु॒ शिं नःा॒ ससन्दधं॑वःा॒ शमुं॑ सा॒न्त्वापःं॑ ॥८॥ (ऋ० ७/३५/८)

शिं नोा॒ अद तं॑ तर्मवतु व्रा॒तेरर्ःा॒ शिं नों॑ र्वन्ु मा॒रतःं॑ स्ा॒कामः ।

शिं नोा॒ तवष्णु॒ः शमुं॑ पू॒षा नों॑ अस्तु॒ शिं नों॑ र्ा॒तवत्रिंा॒ शम्वं॑स्तु वाा॒युः ॥९॥ (ऋ० ७/३५/९)

शिं नों॑ ा॒व


े ः सं॑तवा॒ता त्रायं॑माणःा॒ शिं नों॑ र्वन्ू॒षसों॑ तवर्ाा॒तीः ।

शिं नःं॑ पा॒जमन्दयों॑ र्वतु प्रा॒जाभ्यःा॒ शिंिं॒नःा॒ क्षेत्रं॑स्या॒ पततं॑रस्तु शिंर्


ा॒ ुः ॥१०॥ (ऋ० ७/३५/१०)

शिं नों॑ ा॒व


े ा तवा॒ि ें॑वा र्वन्ु॒ शिं सरं॑ स्ती सा॒ह धीा॒रर्रं॑ स्तु ।

ं॑ ाःा॒ शिं नोा॒ अप्याःं॑ ॥११॥ (ऋ० ७/३५/११)


शमं॑रर्ा॒षा ःा॒ शमुं॑ रातता॒षा ःा॒ शिं नोा॒ द ा॒व्याः पाग्थमव

शिं नःं॑ सा॒त्यस्या॒ पतं॑यो र्वन्ु॒ शिं नोा॒ अवमं॑न्ःा॒ शमुं॑ सन्ु॒ गावःं॑ ।

शिं नं॑ ऋा॒ र्वःं॑ सु॒कृतःं॑ सु॒हस्ताःा॒ शिं नों॑ र्वन्ु तपा॒तरोा॒ हवेष
ं॑ ु ॥१२॥ (ऋ० ७/३५/१२)

शिं नों॑ अा॒ज एकं॑पाद्ेा॒वो अं॑स्तु॒ शिं नोऽतहं॑बध्न्ु॒म य१॒ा॒॒ं॑ः शिं सं॑म्
ु॒ ः ।

शिं नों॑ अा॒पािं नपां॑त्पेा॒ररं॑ स्तु॒ शिं नःा॒ पृरनं॑र्मवतु ेा॒वगों॑पा ॥१३॥ (ऋ० ७/३५/१३)

इन्द्ोा॒ तविं॑स्य राजतत । शन्नों॑ऽअस्तु तिा॒प ेा॒ शिं तुं॑ष्प े ॥१४॥ (यजु० ३६/८)
25

शन्नोा॒ वातःं॑ पवतािंा॒ शन्नं॑स्तपतु॒ सूर्ययमःं॑ ।

शन्नःा॒ कधनं॑क्र द्ेा॒वः पा॒जमन्दयों॑ऽअा॒रर् वं॑षमतु ॥१५॥ (यजु० ३५/१०)

अहां॑धना॒ शिं र्वं॑न्ु नःा॒ शिं रात्रीःा॒ प्रततं॑ धीयताम् ।

शन्नं॑ऽइन्द्ाा॒नी र्ं॑वताा॒मवों॑रर्ःा॒ शन्ना॒ऽइन्द्ाा॒वरं॑णा राा॒तहं॑व्या ।

शन्नं॑ऽइन्द्ापू॒षणाा॒ वाजं॑सातौा॒ शरमन्द्ाा॒सोमां॑ सुतवा॒ताया॒ शिंयोः ॥१६॥ (यजु० ३६/११)

शन्नों॑ ेा॒वीरा॒रर्ष्टं॑या॒ऽआपों॑ र्वन्ु पीा॒तयें॑ । शिंयोरा॒रर् स्रं॑वन्ु नः ॥१७॥ (यजु० ३६/१२)

द्यौः शार्न्ं॑रा॒न्ररं॑ क्ष॒


िंा॒ शार्न्ःं॑ पृग्था॒वी शार्न्ा॒रापःा॒ शार्न्ा॒रोषं॑धयःा॒ शार्न्ःं॑ ।

वना॒स्पतं॑यःा॒ शार्न्ा॒तवमिें॑ ेा॒वाः शार्न्ा॒ब्रमह्मा॒ शार्न्ःा॒ सवंं॑ शार्न्ःा॒ शार्न्ं॑रेा॒व-

शार्न्ःा॒ सा माा॒ शार्न्ं॑रेधध ॥१८॥ (यजु० ३६/१७)

तच्चक्षुं॑ ेमा॒वतहं॑तिं पु॒रस्तां॑च्छु॒ क्रमुच्चरं॑ त् । पश्यें॑म शा॒र ःं॑ शा॒तिं जीवें॑म शा॒र ःं॑ शा॒तिं शृणुं॑याम शा॒र ःं॑ शा॒तिं-

प्र ब्रं॑वाम शा॒र ःं॑ शा॒तम ीं॑नाः स्याम शा॒र ःं॑ शा॒तिं र्ूयं॑च शा॒र ःं॑ शा॒तात् ॥१९॥ (यजु० ३६/२४)

यज्ाग्रं॑तो ू॒रमु॒ वतता॒ वविंा॒ त ुं॑ सु॒प्तस्या॒ तथवा॒ववततं॑ ।

ू॒रा॒ङ्गमिं ज्योततं॑षािंा॒ ज्योतता॒रेकिंा॒ तन्दमेा॒ मनःं॑ रशा॒वसं॑ङ्कल्पमस्तु ॥२०॥ (यजु० ३४/१)

येना॒ कमामं॑णया॒पसों॑ मनीा॒तषणों॑ या॒ज्ञे कनणवर्न्ं॑ तवा॒ थें॑षु॒ धीराःं॑ ।

य ं॑पू॒वं या॒क्षमा॒न्ः प्रा॒जानािंा॒ तन्दमेा॒ मनःं॑ रशा॒वसं॑ङ्कल्पमस्तु ॥२१॥ (यजु० ३४/२)

यत्प्रा॒ज्ञानं॑मु॒त ेतोा॒ धृततं॑चा॒ यज्ज्योततं॑रा॒न्रा॒मृतं॑िं प्रा॒जासुं॑ ।

यस्माा॒न्नऽऋा॒ ते तकिं ा॒न कममं॑ तक्रा॒यतेा॒ तन्दमेा॒ मनःं॑ रशा॒वसं॑ङ्कल्पमस्तु ॥२२॥ (यजु० ३४/३)

येनेा॒ िं र्ू॒तिं र्ुवं॑निं र्तवा॒ष्यत्पररं॑ गृहीतमा॒मृतें॑ना॒ सवमं॑म् ।

येनं॑ या॒ज्ञस्ताा॒यतें॑ सा॒प्तहों॑ताा॒ तन्दमेा॒ मनःं॑ रशा॒वसं॑ङ्कल्पमस्तु ॥२३॥ (यजु० ३४/४)


26

यन्द्स्मा॒न्नृ ःा॒ सामा॒ यजूिंं॑तषा॒ यन्द्स्मा॒न् प्रततं॑तष्ठता रथनाा॒र्ातवं॑वाा॒राः ।

यन्द्स्ममं॑रचा॒त्तिं सवमम
ा॒ ोतिंं॑ प्रा॒जानािंा॒ तन्दमेा॒ मनःं॑ रशा॒वसं॑ङ्कल्पमस्तु ॥२४॥ (यजु० ३४/५)

सु॒षाा॒रा॒ग्थरिां॑धनवा॒ यन्दमं॑नुष्यां॑न्नेनीा॒यतेा॒ऽर्ीशुरं॑ र्वामा॒ र्जनं॑ऽइव ।

हत्न प्रततं॑ष्ठिंा॒ य ं॑र्जा॒रिं जतवं॑ष्ठिंा॒ तन्दमेा॒ मनःं॑ रशा॒वसं॑ङ्कल्पमस्तु ॥२५॥ (यजु० ३४/६)

स नः पवस् शिं गवे शिं जनाय शमवमते । शिं राजन्नोषधीभ्यः ॥२६॥ (साम०उ० १/१/३)

अर्ं॑यिं नः करत्या॒न्ररं॑ क्षम


ा॒ र्ं॑यिंा॒ द्यावां॑पृग्था॒वी उा॒र्े इा॒मे ।

अर्ं॑यिं पा॒चा र्ं॑यिं पु॒रस्तां॑ ुत्ता॒रा ं॑धरा॒ ा र्ं॑यिं नो अस्तु ॥२७॥ (अथवम० १९/१५/५)

अर्ं॑यिं रमा॒त्रा र्ं॑यमा॒रमत्राा॒ र्ं॑यिं ज्ञाा॒ता र्ं॑यिं पु॒रो यः ।

अर्ं॑यिंा॒ नक्ता॒मर्ं॑यिंा॒ द वां॑ नःा॒ सवामा॒ आशाा॒ ममं॑ रमा॒त्रिं र्ं॑वन्ु ॥२८॥ (अथवम० १९/१५/६)

॥ इतत शार्न्करणम् ॥

पौणममासेतष्ट

ओम् अा॒नयेा॒ स्ाहां॑ ॥१॥ ओम् अा॒ग्नषोमां॑भ्यािंा॒ स्ाहां॑ ॥२॥

ओम् तवष्णं॑वेा॒ स्ाहां॑ ॥३॥

ओम् र्ूरा॒नयेा॒ स्ाहां॑ । इा॒ मा॒नयें॑ - इा॒ न्न मा॒म ॥४॥

ओम् र्ुवं॑वामा॒यवेा॒ स्ाहां॑ । इं॑ िं वाा॒यवें॑ - इा॒ न्न मा॒म ॥५॥

ओम् स्ं॑राद ा॒त्याया॒ स्ाहां॑ । इा॒ मां॑द ा॒त्यायं॑ – इा॒ न्न मा॒म ॥६॥

ओम् र्ूर्ुमवःा॒ स्ं॑रग्नवायवाद ा॒त्येभ्यःा॒ स्ाहां॑ । इा॒ मं॑ग्नवायवाद ा॒त्येभ्यःं॑ – इा॒ न्न मा॒म ॥७॥
27

शेतम ष्ट

ओम् अा॒नयेा॒ स्ाहां॑ ॥१॥

ओम् इा॒न्द्ानीभ्यािंा॒ स्ाहां॑ ॥२॥

ओम् तवष्णं॑वेा॒ स्ाहां॑ ॥३॥

ओम् र्ू॒रा॒नयेा॒ स्ाहां॑ । इा॒ मा॒नयें॑ - इा॒ न्न मा॒म ॥४॥

ओम् र्ुवं॑वामा॒यवेा॒ स्ाहां॑ । इं॑ िं वाा॒यवें॑ - इा॒ न्न मा॒म ॥५॥

ओम् स्ं॑राद ा॒त्याया॒ स्ाहां॑ । इा॒ मां॑द ा॒त्यायं॑ – इा॒ न्न मा॒म ॥६॥

ओम् र्ूर्ुमवःा॒ स्ं॑रग्नवायवाद ा॒त्येभ्यःा॒ स्ाहां॑ । इा॒ मं॑ग्नवायवाद ा॒त्येभ्यःं॑ – इा॒ न्न मा॒म ॥७॥

अथ बृहद्यज्ञः

ओम् अा॒नयेा॒ स्ाहां॑ । इा॒ मा॒नयें॑ – इा॒ न्न मा॒म ॥१॥

ओम् सोमां॑या॒ स्ाहां॑ । इा॒ िं सोमां॑य – इा॒ न्न मा॒म ॥२॥

ओम् प्रा॒जापं॑तयेा॒ स्ाहां॑ । इा॒ िं प्रा॒जापं॑तये – इा॒ न्न मा॒म ॥३॥

ओम् इन्द्ां॑या॒ स्ाहां॑ । इा॒ रमन्द्ां॑य – इा॒ न्न मा॒म ॥४॥

ओम् र्ू॒रा॒नयेा॒ स्ाहां॑ । इा॒ मा॒नयें॑ - इा॒ न्न मा॒म ॥५॥

ओम् र्ुवं॑वामा॒यवेा॒ स्ाहां॑ । इं॑ िं वाा॒यवें॑ - इा॒ न्न मा॒म ॥६॥


28

ओम् स्ं॑राद ा॒त्याया॒ स्ाहां॑ । इा॒ मां॑द ा॒त्यायं॑ – इा॒ न्न मा॒म ॥७॥

ओम् र्ूर्ुमवःा॒ स्ं॑रग्नवायवाद ा॒त्येभ्यःा॒ स्ाहां॑ । इा॒ मं॑ग्नवायवाद ा॒त्येभ्यःं॑ – इा॒ न्न मा॒म ॥८॥

न्द्स्ष्टकृ ाहतत

ओम् य स्या॒ कममण ा॒ ृतिं॑द्याा॒त् सवंं॑ न्द्स्ा॒ष्टिं


ा॒ ोऽत्यरीं॑रर िंा॒ यिां॑ न्दयू॒नरमा॒हाकं॑रम् । अा॒ग्नष्टत् न्द्स्ं॑ष्टक

सुहत
ं॑ िं करोतु मे । अा॒नयें॑ न्द्स्ष्टा॒कृतें॑ सुहता॒हतें॑ सवमप्रायरचत्ताहु॒तीनािंा॒ कामां॑नािं समद्मधया॒त्रे

सवामं॑न्नः कामाा॒न्त्समं॑धमया॒ स्ाहां॑ ॥ इा॒ मा॒नयें॑ न्द्स्ा॒ष्टकृं॑ते – इा॒ न्न मा॒म ॥१॥

प्राजापत्याहतत

ओम् प्रा॒जापं॑तयेा॒ स्ाहां॑ । इा॒ िं प्रा॒जापं॑तये - इा॒ न्न मा॒म ॥१॥ (मौन होकर)

पवमानाहतत

ओम् र्ूर्ुमवःा॒ स्ःं॑ । अना॒ आयूं॑िंतष पवसा॒ आ सु॒वोजमा॒रमषिंं॑ नः ।

आा॒रे बां॑धस् ु॒च्छु नािंा॒ स्ाहां॑ । इद्मनये पवमानाय – इ न्न मम ॥१॥ (ऋ०९/६६/१९)

ओम् र्ूर्ुमवःा॒ स्ःं॑ । अा॒ग्नऋमतषःा॒ पवं॑मानःा॒ पाञ्चं॑जन्दयः पु॒रोतहं॑तः ।

तमीं॑महे महागयिंा॒ स्ाहां॑ । इ मनये पवमानाय – इ न्न मम ॥२॥ (ऋ०९/६६/२०)

ओम् र्ूर्ुमवःा॒ स्ःं॑ । अनेा॒ पवं॑स्ा॒ स्पां॑ अा॒स्मे व मःं॑ सु॒वीयमं॑म् ।

धं्॑ा॒धयिं मधया॒ पोषिंा॒ स्ाहां॑ । इ मनये पवमानाय – इ न्न मम ॥३॥ (ऋ०९\६६\२१)

ओम् र्ूर्ुमवःा॒ स्ःं॑ । प्रजां॑पतेा॒ न त्व ेा॒तान्दया॒न्दयो तविां॑ जाा॒ताधना॒ पररा॒ ता बं॑र्ूव ।
29

यत्कां॑मास्ते जुहु॒मस्तन्नों॑ अस्तु वा॒यिं स्यां॑मा॒ पता॒यो रयीणािंा॒ स्ाहां॑ ॥४॥ (ऋ०१०/१२१/१०)

अष्टाज्याहतत

ओम् त्वन्नों॑ अनेा॒ वरं॑णस्य तवा॒िान्द ेा॒वस्या॒ हेळोऽवं॑ यासससीष्ठाः ।

यर्जं॑ष्ठोा॒ वतह्ं॑तमःा॒ शोशुं॑ ानोा॒ तविाा॒ िेषािंं॑ससा॒ प्र मुं॑मग्ु धयस्मा॒त् स्ाहां॑ ।

इ मनीवरणाभ्याम् – इ न्न मम ॥५॥ (ऋ०४/१/४)

ओम् स त्वन्नों॑ अनेऽवा॒मो र्ं॑वोा॒ती नेद ष्ठ


ं॑ ो अा॒स्या उा॒षसोा॒ व्युं॑ष्टौ ।

अवं॑ यक्ष्व नोा॒ वरं॑णिंा॒ ररां॑णो वीा॒तह मृं॑ळीा॒किं सु॒हवों॑ न एधधा॒ स्ाहां॑ ।

इ मनीवरणाभ्याम् – इ न्न मम ॥६॥ (ऋ०४/१/५)

ओम् इा॒मम्में॑ वरण श्रुधीा॒ हवं॑मा॒द्या ं॑ मृळय ।

त्वामं॑वा॒स्युरा क
ं॑ े ा॒ स्ाहां॑ । इ िं वरणाय – इ न्न मम ॥७॥ (ऋ०१/२५/१९)

ओम् तत्तवां॑ यारमा॒ ब्रह्मं॑णाा॒ वन्द ं॑माना॒स्त ा शां॑स्तेा॒ यजं॑मानो हा॒तवरर्मः ।

अहें॑ळमानो वरणेा॒ह बोा॒धयुरं॑शिंसा॒ मा ना॒ आयु॒ः प्र मों॑षीःा॒ स्ाहां॑ ।

इ िं वरणाय – इ न्न मम ॥८॥ (ऋ०१/२४/११)

ओम् ये तें॑ शा॒तिं वरं॑णा॒ ये सा॒हस्रिंं॑ या॒रज्ञयाःं॑ पाा॒शा तवं॑ता॒ता मा॒हान्ःं॑ ।

तेरर्ं॑नोम अा॒द्य सं॑तवा॒तोतं॑ तवष्णु॒तवमिें॑ मु॒ञ्चन्ुं॑ मा॒रतःं॑ स्कामःा॒ स्ाहां॑ ।

इा॒ िं वरं॑णाय सतवा॒त्रे तवष्णं॑वे तवा॒िेभ्यों॑ ा॒ेवेभ्यों॑ मा॒रद्भ्ःं॑ स्ा॒केमभ्यःं॑ – इा॒ न्न मा॒म ॥९॥(पा०गृ०१/२/८)
30

ओम् अा॒याचां॑नेऽस्यनरर्शन्द्स्ता॒पाचं॑ सा॒त्यरमत्तवमा॒या अं॑सस ।

अा॒या नों॑ या॒ज्ञिं वं॑हास्या॒या नों॑ धेतह र्ेषजिंा॒ स्ाहां॑ ।

इा॒ मा॒नयें॑ अा॒यसें॑ – इा॒ न्न मा॒म ॥१०॥ (कात्या०१५/१/११)

ओम् उ ुं॑त्तम
ा॒ िं वरं॑णा॒ पाशं॑मा॒स्म वां॑धम
ा॒ िं तव मं॑धया॒मिं श्रं॑थाय ।

अथां॑ वा॒यमां॑द त्य व्रा॒ते तवानां॑गसोा॒ अद ं॑तये स्यामा॒ स्ाहां॑ ।

इा॒ िं वरं॑णायाऽऽद ा॒त्यायाऽद त


ं॑ ये – इा॒ न्न मा॒म ॥११॥(ऋ०१/२४/१५)

ओम् र्वं॑तन्नःा॒ समं॑नसौा॒ स ें॑तसावरे ा॒पसौं॑ ।

मा यज्ञिंा॒ तहिंं॑ससष्टिंा॒ मा या॒ज्ञपं॑ततिं जातवे सौ रशा॒वौ र्ं॑वतमा॒द्य नःा॒ स्ाहां॑ ।

इा॒ िं जाा॒तवें॑ ोभ्याम् – इा॒ न्न मा॒म ॥१२॥ (य०५/३)

अथजन्दमद वसाहतत

ओम् उपं॑ तप्रा॒यिं पधनं॑प्नतिंा॒ युवां॑नमाहतीा॒वध


ृ ं॑म् ।

अगं॑न्दमा॒ तबभ्रं॑तोा॒ नमों॑ ीा॒घममायुःं॑ कृणोतु मे स्ाहां॑ ॥१॥(अ०७/३२/१)

ओम् इन्द्ा॒ जीवा॒ सूयमा॒ जीवा॒ ेवाा॒ जीवां॑ जीा॒व्यासं॑मा॒हम् ।

सवमा॒मायुं॑जीमव्यासिं स्ाहां॑ ॥२॥ (अ०१९/७०/१)

ओम् तच्चक्षुं॑ ेमा॒वतहं॑तिं पु॒रस्तां॑च्छु॒ क्रमुच्चरं॑ त् ।


31

पश्यें॑म शा॒र ःं॑ शा॒तिं जीवें॑म शा॒र ःं॑ शा॒तिं शृणुं॑याम शा॒र ःं॑ शा॒तिं प्रब्रं॑वाम शा॒र ःं॑ शा॒तम ीं॑नाः स्याम

शा॒र ःं॑ शा॒तिं र्ूयं॑च शा॒र ःं॑ शताा॒त् स्ाहां॑ ॥३॥ (य०३६/२४)

ओम् ं॑ ा॒ततरं॑जूया॒तािं
ेा॒वानािंं॑ र्ा्॒ा सुम ेा॒वानािंं॑ राा॒ततरा॒रर् नोा॒ धनवं॑त्तमताम् ।

ेा॒वानािंं॑ सा॒ख्यमुपं॑सदे मा वा॒यिं ेा॒वा ना॒ आयु॒ः प्रततं॑रन्ु जीा॒वसेा॒ स्ाहां॑ ॥४॥ (य०२५/१५)

ओम् र्ा्॒िं कणें॑रम र्ः शृणुयाम ेवा र्ा्॒िं पं॑श्येमाा॒क्षरर्ं॑यमजत्राः ।

न्द्स्था॒रवरङ्गवं॑ स्तुष्टु॒वािं सं॑स्ता॒नरू र्ा॒व्यमं॑शम


े तह ेा॒वतहं॑तिंा॒ य ायु॒स्स्ाहां॑ ॥५॥ (य०२५/२१)

ओम् आ नों॑ र्ा्॒ाः क्रतं॑वो यन्ु तवा॒ितोऽ ं॑ब्धासोा॒ऽअपं॑रीतासऽउा॒श्वद्भ ःं॑ ।

ेा॒वा नोा॒ यथाा॒ स ा॒रम ् वनधेऽअसा॒न्नप्रां॑युवो ररक्षा॒तारों॑ द ा॒वेद ं॑वेा॒ स्ाहां॑ ॥६॥ (य०२५/१४)

ओम् अना॒ आयूं॑िंतष पवसा॒ आ सु॒वोजमा॒रमषिंं॑ नः ।

आा॒रे बां॑धस् ु॒च्छु नािंा॒ स्ाहां॑ ॥७॥ (ऋ०९/६६/१९)

ओम् तविां॑धन े सतवत ुमररा॒ताधना॒ परां॑सुव ।


यं॑ ् र्ा्॒िं तन्ना॒ आसुं॑वस्स्ाहां॑ ॥८॥ (य०३०/३)

ओम् यािं मेध


ा॒ ािं ें॑वगा॒णाः तपा॒तरं॑ चोा॒पासं॑ते ।

तयाा॒ मामा॒द्य मेध


ा॒ यानें॑ मेध
ा॒ ातवं॑निं कुरु॒ स्ाहां॑ ॥९॥ (य०३२/१४)

ओम् इन्द्ा॒ श्रेष्ठां॑धना॒ ्तवं॑णाधन धेतहा॒ ग् रत्तिंा॒ क्षं॑स्य सुर्गा॒त्वमा॒स्मे ।

पोषिंं॑ रयीा॒णामररं॑ तष्टिं ता॒नूनािंं॑ स्ाा॒द्मानिंं॑ वाा॒ ः सुं॑द ना॒त्वमह्ािंा॒ स्ाहां॑ ॥१०॥(ऋ०२/२१/६)
32

अथ वासन्ीयनवसस्येतष्ट (होली)

ओ३म् शतायुधाय शतवीयामय शतोतयेरममाततषाहे ।

शतिं यो नश्शर ो अजीजाद न्द्ो नेष तत ुररताधन तविा स्ाहा ॥१॥

ओम् ये त्वारः पथयो ेवयाना अन्रा द्यावापृग्थवी तवयर्न् ।

तेषािं यो आज्याधनमजीर्जमावहास्तस्मव नो ेवाः परर त्तेह सवेम स्ाहा ॥२॥

ओम् ग्रीष्मो हेमन् उत नो वसन्ः शिमषामः सुतवतन्नो अस्तु ।

तेषामृतन
ू ािं शतशार ानािं धनवात एषामर्ये स्याम स्ाहा ॥३॥

ओम् इित्सराय पररवत्सराय सिंवत्सराय कृणुता बृहन्नमः ।

तेषािं वयिं सुमतौ यरज्ञयानािं ज्योग् जीता अहताः स्याम स्ाहा ॥४॥

ओम् पृग्थवी द्यौः प्रद शो द शो यस्मव द्युरर्रावृताः ।

तरमहेन्द्मुपह्वये रशवा नः सन्ु हेतयः स्ाहा ॥५॥

ओम् यन्दमे तकग्ञ्च ुपेन्द्प्सतमन्द्स्मन् कममग्ण वृत्रहन् ।

तन्दमे सवं समृधयतािं जीवतः शर ः शतिं स्ाहा ॥६॥

ओम् सम्परत्तर्ूतम तर्ूमरमवृमतष्टज्यवमष्यिं श्रीः प्रजारमहाववतु॒ स्ाहां॑ ।

इ रमन्द्ाय – इ न्न मम ॥७॥ (पा०गृ०२/१७/९)


33

ओम् यस्यार्ावे ववद कलौतककानािं र्ूततर्मवतत कममणाम् ।

इन्द्पत्नीमुपह्वये सीता सा मे त्वनपाधयनी र्ूयात्कममग्ण कममग्ण स्ाहा ।

इ रमन्द्पत्न्यव – इ न्न मम ॥८॥

ओम् अिावती गोमती सूनृतावती तबर्ततम या प्राणर्ृतो अतन्द्न्द्ता ।

खलमाग्लनीमुवमरामन्द्स्मन् कममणयुपह्वये ध्रुवा सा मे त्वनपाधयनी र्ूयात् स्ाहा ।

इ िं सीतायव – इ न्न मम ॥९॥

ओम् सीतायव स्ाहा ॥१०॥

ओम् प्रजायव स्ाहा ॥११॥

ओम् शमायव स्ाहा ॥१२॥

ओम् र्ूत्यव स्ाहा ॥१३॥

ओम् व्रीा॒हयं॑च मेा॒ यवां॑च मेा॒ माषां॑च मेा॒ ततलां॑च मेा॒ मु॒द्गाचं॑ मेा॒ खल्ां॑च मे

तप्रा॒यङ्गं॑ वचा॒ मेऽणं॑वच मे श्याा॒माकां॑च मे नीा॒वारां॑च मे गोा॒धम


ू ां॑च मे मा॒सूरां॑च मे

या॒ज्ञेनं॑ कल्पन्ािंा॒ स्ाहां॑ ॥१४॥ (य०१८/१२)

ओम् वाजों॑ नः सा॒प्त प्रा॒द शा॒चतं॑स्रो वा पराा॒वतःं॑ ।

वाजों॑ नोा॒ तविवं॑ ेमा॒ववधमनं॑सातातवा॒हावं॑तु॒ स्ाहां॑ ॥१५॥ (य०१८/३२)

ओम् वाजों॑ नोऽअा॒द्य प्रसुं॑वातता॒ ानिंा॒ वाजों॑ ेा॒वााँऽऋा॒ तुरर्ःं॑ कल्पयातत ।


34

वाजोा॒ तह माा॒ सवमं॑वीरिं जा॒जाना॒ तविाा॒ऽआशाा॒ वाजं॑पततजमयेयिंा॒ स्ाहां॑ ॥१६॥(य०१८/३३)

ओम् वाजःं॑ पु॒रस्तां॑ ु॒त मं॑धया॒तो नोा॒ वाजों॑ ेा॒वान् हा॒तवषां॑ वद्मयातत ।

वाजोा॒ तह माा॒ सवमं॑वीरिं ा॒कारा॒ सवामा॒ऽआशाा॒ वाजं॑पततर्मवेयिंा॒ स्ाहां॑ ॥१७॥(य०१८/३४)

ओम् सीरां॑ युजर्न् का॒वयों॑ यु॒गा तव तं॑न्दवतेा॒ पृथक


ं॑ ् ।

धीरां॑ ेा॒वेषुं॑ सुम्ना॒यौ स्ाहां॑ ॥१८॥ (अ०३/१७/१)

ओम् यु॒नक्ता॒ सीराा॒ तव यु॒गा तं॑नोत कनते योनौं॑ वपतेा॒ह बीजं॑म् ।

तवा॒राजःा॒ नुतष्टःा॒ सर्ं॑रा असन्नोा॒ ने ीं॑या॒ इत्सृ॒णयःं॑ पा॒क्वमा यं॑वा॒न् स्ाहां॑ ॥१९॥(अ०३/१७/२)

ओम् लाङ्गं॑ लिं पवीा॒रवं॑त्सु॒शीमिंं॑ सोमा॒सत्सरं॑ ।

उद िं॑पतु॒ गामतविंं॑ प्रा॒स्थावं्॑था॒वाहं॑निंा॒ पीबं॑रीिं प्रफा॒व्यंा॒ स्ाहां॑ ॥२०॥(अ०/३/१७/३)

ओम् इन्द्ःा॒ सीतािंा॒ धनगृं॑ह्णातु॒ तािं पू॒षारर्रं॑ क्षतु ।

सा नःा॒ पयं॑स्ती ुहाा॒मुत्तरं॑ ामुत्तरािंा॒ समािंा॒ स्ाहां॑ ॥२१॥ (अ०/३/१७/४)

ं॑ ाा॒ला तवतुं॑ न्ु॒ र्ूरमिंं॑ शु॒निं कीा॒नाशाा॒ अनुं॑यन्ु वाा॒हान् ।


ओम् शु॒निं सुफ

शुनां॑सीरा हा॒तवषाा॒ तोशं॑माना सुतपप्पा॒ला ओषं॑धीः कतमा॒स्मव स्ाहां॑ ॥२२॥(अ०/३/१७/५)

ओम् शु॒निं वाा॒हाः शु॒निं नरःं॑ शु॒निं कृं॑षतु॒ लाङ्गं॑ लम् ।

शु॒निं वं॑रा॒त्रा बं॑धयन्ािं शु॒नमष्ट्ाा॒मुद ं॑ङ्गया॒ स्ाहां॑ ॥२३॥ (अ०/३/१७/६)


35

ओम् शुनां॑सीरे ा॒ह स्मं॑ मे जुषेथाम् ।

यद्द्ा॒तव ा॒क्रथु॒ः पया॒स्तेनम


ेा॒ ामुपं॑ ससञ्चतिंा॒ स्ाहां॑ ॥२४॥ (अ०/३/१७/७)

ओम् सीतेा॒ वन्द ां॑महे त्वाा॒वाम ीं॑ सुर्गे र्व ।

यथां॑ नः सु॒मनाा॒ असोा॒ यथां॑ नः सुफा॒ला र्ुवःा॒ स्ाहां॑ ॥२५॥ (अ०/३/१७/८)

ओम् घनतेना॒ सीताा॒ मधुं॑नाा॒ समं॑क्ताा॒ तविवं॑ ेमा॒ववरनुं॑मता मा॒रश्वद्भःं॑ ।

सा नःं॑ सीतेा॒ पयं॑साा॒भ्यावं॑वनत्स्ोजमं॑स्ती घनतवा॒न्द्त्पन्दवं॑मानाा॒ स्ाहां॑ ॥२६॥ (अ०/३/१७/९)

ओम् इं॑ न्द्ानीभ्यािंा॒ स्ाहां॑ ॥२७॥

ओम् तविें॑भ्यों॑ ेवेभ्यःा॒ स्ाहां॑ । इा॒ िं व तवा॒िेभ्यों॑ ा॒व


े ेभ्यःं॑ – इा॒ न्न मा॒म ॥२८॥

ओम् द्याा॒वापृग्ं॑ थवीभ्यािंा॒ स्ाहां॑ । इ िं द्याा॒वापृग्ं॑ थवीभ्याम् – इा॒ न्न मा॒म ॥२९॥

ओम् न्द्स्ष्टमनये अरर्तत्पृणीतह तविााँच ेवः पृतना अरर्ष्यक् ।

सुगन्नु पन्दथािं प्रद शन्न एतह ज्योततष्मद्ेह्यजरिं न आयुः स्ाहा ॥३०॥

ओम् य स्या॒ कममण ा॒ ृतिं॑द्याा॒त् सवंं॑ न्द्स्ा॒ष्टिं


ा॒ ोऽत्यरीं॑रर िंा॒ यिां॑ न्दयू॒नरमा॒हाकं॑रम् । अा॒ग्नष्टत् न्द्स्ं॑ष्टक

सुहत
ं॑ िं करोतु मे । अा॒नयें॑ न्द्स्ष्टा॒कृतें॑ सुहता॒हतें॑ सवमप्रायरचत्ताहु॒तीनािंा॒ कामां॑नािं समद्मधया॒त्रे

सवामं॑न्नः कामाा॒न्त्समं॑धमया॒ स्ाहां॑ ॥ इा॒ मा॒नयें॑ न्द्स्ा॒ष्टकृं॑ते – इा॒ न्न मा॒म ॥३१॥(आ०गृ०१/२/७)
36

मकरसिंक्रार्न्

ओम् सहं॑च सहा॒स्यं॑चा॒ हवमं॑र्न्कावनतू अा॒नरे ं॑ न्ः श्े ष


ा॒ ों॑ऽससा॒ कल्पें॑तािंा॒ द्यावां॑पग्ृ था॒वी

कल्पं॑न्ाा॒मापा॒ऽओषं॑धयःा॒ कल्पं॑न्ामा॒नयःा॒ पृथा॒ङ्॒ममा॒ ज्यवष्यां॑या॒ सव्रं॑ताः ।ये अा॒नयःा॒

समं॑नसोऽन्ा॒रा द्यावां॑पृग्था॒वी इा॒मे । हवमं॑र्न्कावनतू अं॑रर्ा॒कल्पं॑मानाा॒ इन्द्ं॑रमव ेा॒वा

अं॑रर्ा॒सिंतवं॑शन्ु॒ तयां॑ ेा॒वतं॑याऽदङ्गरा॒स्द्ध्रु॒वे सीं॑ तिंा॒ स्ाहां॑ ॥५॥ (य०१४/२७)

ओम् तपच तपस्यच शवरशरावृतू अने रन्ः श्े षोऽसस स्ाहां॑ ॥६॥

ओम् कल्पें॑तािंा॒ द्यावां॑पृग्थवीा॒ स्ाहां॑ ॥७॥

ओम् कल्पं॑न्ाा॒म् आपा॒ ओषं॑धयःा॒ कल्पं॑न्ामा॒नयःा॒ स्ाहां॑ ॥८॥

ओम् कं॑ल्पन्ाम् अा॒नयःा॒ पृथा॒ङ्ममा॒ ज्यवष्यां॑य सव्रं॑ताःा॒ स्ाहां॑ ॥९॥

ओम् ये अा॒नयःा॒ समं॑नसोऽन्ा॒रा द्यावां॑पृग्था॒वी इा॒मे ।

शवरशरावनतू अं॑रर्ा॒कल्पं॑मानाा॒ इन्द्ं॑रमव ेा॒वा अं॑रर्ा॒सिंतवं॑शन्ु॒ तयां॑ ेा॒वतं॑याऽदङ्गरा॒स् ्

ध्रु॒वे सीं॑ तिंा॒ सवाहां॑ ॥१०॥ (य०१४/२७)


37

वसन्पञ्चमी

ओम् वा॒सा॒न्ेनं॑ऽऋा॒ तुनां॑ ेा॒वा वसं॑वन्द्स्रा॒वृतां॑ स्तु॒ताः ।

रा॒था॒न्ा॒रेणा॒ तेजं॑सा हा॒तवररन्द्ेा॒ वयों॑ धुः स्ाहां॑ ॥१॥ (य०२१/२३)

ओम् मधुं॑चा॒ माधं॑वचा॒ वासं॑र्न्कावनतूऽअा॒नेरं॑न्ः श्े ा॒षों॑ऽससा॒ कल्पें॑तािं॒िंा॒ द्यावां॑पृग्था॒वी

कल्पं॑न्ाा॒मापा॒ ओषं॑धयःा॒ कल्पं॑न्ामा॒नयःा॒ पृथा॒ङ्ममा॒ ज्यवष्यां॑या॒ सव्रं॑ताः । येऽअा॒नयःा॒

समं॑नसोऽन्ा॒रा द्यावां॑पृग्था॒वीऽइा॒मे ।

वासं॑र्न्कावनतू अं॑रर्ा॒कल्पं॑मानाा॒ इन्द्ं॑रमव ेा॒वा अं॑रर्ा॒सिंतवं॑शन्ु॒ तया ेा॒वतं॑यादङ्गरा॒स् ्

ध्रु॒वे सीं॑ तिंा॒ स्ाहां॑ ॥२॥ (य०१३/२५)

ओम् मधु॒ वातां॑ ऋताया॒ते मधुं॑ क्षरर्न्ा॒ ससन्दधं॑वः ।

माधवीं॑नमः सा॒न्त्वोषं॑धीःा॒ स्ाहां॑ ॥३॥ (य०१३/२७)

ओम् मधु॒ नक्तं॑मु॒तोषसोा॒ मधुं॑मा॒त्पाग्थमं॑विंा॒ रजःं॑ ।

मधु॒ द्यौरं॑ स्तु नः तपा॒ता स्ाहां॑ ॥४॥ (य०१३/२८)

ओम् मधुं॑मान्नोा॒ वना॒स्पतता॒ममधं॑म


ु ााँऽअस्तु॒ सूयमःं॑ ।

माधवीा॒गामवों॑ र्वन्ु नःा॒ स्ाहां॑ ॥५॥ (य०१३/२९)


38

श्रावणी उपाकमम

ओम् ब्रह्मणे स्ाहा ॥१॥ ओम् छन्द ोभ्यः स्ाहा ॥२॥

ओम् सातवत्र्यव स्ाहा ॥३॥ ओम् ब्रह्मणे स्ाहा ॥४॥

ओम् श्रद्ायव स्ाहा ॥५॥ ओम् मेधायव स्ाहा ॥६॥

ओम् प्रज्ञायव स्ाहा ॥७॥ ओम् धारणायव स्ाहा ॥८॥

ओम् स स्पतये स्ाहा ॥९॥ ओम् अनुमतये स्ाहा ॥१०॥

ओम् छन्द ोभ्यः स्ाहा ॥११॥ ओम् ऋतषभ्यः स्ाहा ॥१२॥

ओम् बृहं॑स्पते प्रथा॒मिं वाा॒ ो अग्रिंा॒ यत्प्रवरं॑त नामा॒धेयिंा॒ धानाः ।

य ें॑षािंा॒ श्रेष्ठिंा॒ य ं॑ररा॒प्रमासीं॑त्प्रेा॒णा त ें॑षािंा॒ धनतहं॑तिंा॒ गुहाा॒तवः स्ाहां॑ ॥१३॥ (ऋ०१०/७१/१)

ओम् सक्तुं॑रमवा॒ तततं॑उना पु॒नन्ोा॒ यत्रा॒ धीराा॒ मनं॑साा॒ वा म


ा॒ क्रं॑त ।

अत्राा॒सखां॑यः सा॒ख्याधनं॑ जानते र्ा्॒वषािं ला॒क्ष्मीधनमतहा॒ताधधं॑ वाग् स्ाहां॑ ॥१४॥(ऋ०१०/७१/२)

ओम् या॒ज्ञेनं॑ वाा॒ ः पं॑ ा॒वीयं॑माया॒न्ामन्दवं॑तवन्द न्न


ा॒ ृतषं॑षु॒ प्रतवं॑ष्टाम् ।

तामाा॒र्ृत्याा॒ व्यं॑ धुः पुरु॒त्रा तािं सा॒प्त रे ा॒र्ा अा॒रर् सन्नं॑वन्ेा॒ स्ाहां॑ ॥१५॥ (ऋ०१०/७१/३)

ओम् उा॒त त्वःा॒ पश्या॒न्न ं॑ शमा॒ वा ं॑मु॒त त्वःं॑ शनणवन्न शृं॑णोत्येनाम् ।

उा॒तो त्वं॑स्मव ता॒न्दव१


िं तव सं॑स्रे जाा॒येवा॒ पत्यं॑ उशा॒ती सु॒वासाःा॒ स्ाहां॑ ॥१६॥(ऋ०१०/७१/४)
39

ओम् उा॒त त्विंं॑ सा॒ख्ये न्द्स्था॒रपीं॑तमाहु॒नवमनिंं॑ तहन्दवा॒न्त्यतपा॒ वार्जं॑नेषु ।

अन्दधें॑न्दवा रतत माा॒ययवा॒ष वा ं॑िं शुश्रु॒वााँ अं॑फा॒लामं॑पुष्पािं स्ाहा ॥१७॥(ऋ०१०/७१/५)

ओम् यन्द्स्ता॒त्याजं॑ सग् ा॒तव िंा॒ सखां॑यिंा॒ न तस्यं॑ वाा॒च्यतपं॑ र्ाा॒गो अं॑न्द्स्त ।

य ीिं शनणोत्यलं॑ किं शृणोतत ना॒तह प्रा॒वे ं॑ सुकनतस्या॒ पन्दथािंा॒ स्ाहां॑ ॥१८॥(ऋ०१०/७१/६)

ओम् अा॒क्षा॒णवन्ःा॒ कणमं॑वन्ःा॒ सखां॑यो मनोजा॒वेष्वसं॑मा बर्ूवुः ।

आा॒ ा॒घ्नासं॑ उपका॒क्षासं॑ उ त्वे ह्रा॒ ा इं॑ वा॒ स्नात्वां॑ उ त्वे दृश्रे स्ाहां॑ ॥१९॥(ऋ०१०/७१/७)

ओम् ह न ा ता॒ष्टेषु मनं॑सो जा॒वेषु॒ य ् ब्रां॑ह्मा॒णाः सिंा॒यजं॑न्ेा॒ सखां॑यः ।

अत्राहं॑ त्विंा॒ तव जं॑हवेमा॒द्यारर्ा॒रोहं॑ब्रह्माणोा॒ तव ं॑रत्यु त्वेा॒ स्ाहां॑ ॥२०॥(ऋ०१०/७१/८)

ओम् इा॒मे ये नावामङ् न पा॒रचरं॑ र्न्ा॒ न ब्रां॑ह्मा॒णासोा॒ न सु॒तेकं॑रासः ।

त एा॒ते वा ं॑मरर्ा॒पद्यं॑ पाा॒पयां॑ ससा॒रीस्तन्त्ं॑ तन्दवतेा॒ अप्रं॑जज्ञयःा॒ स्ाहां॑ ॥२१॥(ऋ०१०/७१/९)

ओम् सवें॑म नन्द र्न् या॒शसागं॑तेन सर्ासाा॒हेना॒ सख्याा॒ सखां॑यः ।

तका॒श्वबा॒षा॒स्पृन्द्त्पं॑तु॒षग्णा॒ह्येमषाा॒मरिंं॑ तहा॒तो र्वं॑तता॒ वार्जं॑नाया॒ स्ाहां॑ ॥२२॥(ऋ०१०/७१/१०)

ओम् ऋा॒ ािं त्वःा॒ पोषं॑मास्ते पुपु॒ष्वान् गां॑यत्र


ा॒ िं त्वों॑ गां॑यतता॒ शक्वं॑रीषु ।

ब्रा॒ह्मा त्वोा॒ व ं॑तत जाततवा॒द्यािं या॒ज्ञस्या॒ मात्रािंा॒ तवरमं॑मीत उ त्वःा॒ स्ाहां॑ ॥२३॥(ऋ०१०/७१/११)

ओम् स ं॑सस्ा॒ पतता॒मद्भु ं॑तिं तप्रा॒यरमन्द्ं॑स्या॒ काम्यं॑म् ।

सा॒धनिं मेध
ा॒ ामं॑याससषिंा॒ स्ाहां॑ ॥२४॥ (य०३२/१३)
40

वववातहक वषमगािंठ

ओम् समं॑जन्ु॒ तविें॑ ा॒व


े ाः समापोा॒ हृ ं॑याधन नौ ।

सिं मां॑तरा॒ रिाा॒ सिं धाा॒ता समु॒ ेष्ट्ीं॑ धातु नौा॒ स्ाहां॑ ॥१॥ (ऋ०१०/८५/४७)

ओम् सहा॒ नाववतु सह नौं॑ र्ुनक्तु सा॒ह वीा॒यं॑ं करवावहव ।

तेा॒जन्द्स्न
ं॑ ावधीं॑तमस्तु माा॒ तवतिं॑षाा॒वहवा॒ स्ाहां॑ ॥२॥ (तव०आ०८/१)

ओम् सहृं॑ यिं सािंमना॒स्यमतवं॑िेषिं कृणोरम वः ।

अा॒न्दयो अा॒न्दयमा॒रर् हं॑यमत वा॒त्सिं जाा॒तरमं॑वाघ्नयाा॒ स्ाहां॑ ॥३॥ (अ००३/३०/१)

ओम् तच्चक्षुं॑ ेमा॒वतहं॑तिं पु॒रस्तां॑च्छु॒ क्रमुच्चरं॑ त् ।

पश्यें॑म शा॒र ःं॑ शा॒तिं जीवें॑म शा॒र ःं॑ शा॒तिं शृणुं॑याम शा॒र ःं॑ शा॒तिं प्रब्रं॑वाम शा॒र ःं॑ शा॒तम ीं॑नाः स्याम

शा॒र ःं॑ शा॒तिं र्ूयं॑च शा॒र ःं॑ शताा॒त् स्ाहां॑ ॥४॥ (य०३६/२४)

ओम् ं॑ ा॒ततरं॑जूया॒तािं
ेा॒वानािंं॑ र्ा्॒ा सुम ेा॒वानािंं॑ राा॒ततरा॒रर् नोा॒ धनवं॑त्तमताम् ।

ेा॒वानािंं॑ सा॒ख्यमुपं॑सदे मा वा॒यिं ेा॒वा ना॒ आयु॒ः प्रततं॑रन्ु जीा॒वसेा॒ स्ाहां॑ ॥५॥ (य०२५/१५)

ओम् आ नों॑ र्ा्॒ाः क्रतं॑वो यन्ु तवा॒ितोऽ ं॑ब्धासोा॒ अपं॑रीतास उा॒श्वद्भ ःं॑ ।

ेा॒वा नोा॒ यथाा॒ स ा॒रम ् वनधे असा॒न्नप्रां॑युवो ररक्षा॒तारों॑ द ा॒वेद ं॑वेा॒ स्ाहां॑ ॥६॥ (य०२५/१४)

ओम् अना॒ आयूं॑िंतष पवसा॒ आ सु॒वोजमा॒रमषिंं॑ नः ।

आा॒रे बां॑धस् ु॒च्छु नािंा॒ स्ाहां॑ ॥७॥ (य०३५/१६)


41

ओम् स्न्द्स्त पन्दथामनु रे म सूयाम न्द्मसातवव ।

पुन म ताऽघ्नता जानता सिं गमेमतह स्ाहा ॥८॥ (ऋ०५/५१/१५)

ओम् तविाधन े सतवत ुमररताधन परासुव ।


यद्भ्िं तन्न आ सुव स्ाहा ॥९॥ (य०३०/३)

ओम् र्ा्॒िं कणें॑रम र्ः शृणुयाम ेवा र्ा्॒िं पं॑श्येमाा॒क्षरर्ं॑यमजत्राः ।

न्द्स्था॒रवरङ्गवं॑ स्तुष्टु॒वािं सं॑स्ता॒नरू र्ा॒व्यमा॒शम


े तह ेा॒वतहं॑तिंा॒ य ायु॒स्स्ाहां॑ ॥१०॥ (य०२५/२१)

ओम् इन्द्ा॒ श्रेष्ठां॑धना॒ ्तवं॑णाधन धेतहा॒ ग् रत्तिंा॒ क्षं॑स्य सुर्गा॒त्वमा॒स्मे ।

पोषिंं॑ रयीणामररं॑ तष्टिं ता॒नूनािंं॑ स्ाा॒द्मानिंं॑ वाा॒ ः सुं॑द नं॑त्वमह्ािंा॒ स्ाहां॑ ॥११॥(ऋ०२/२१/६)

ओम् सम्परत्तर्ूतम तर्ूमरमवृमतष्टज्यवमष्यिं श्रवष्यिं श्रीः प्रजारमहाववतु स्ाहा ॥१२॥ (पार०२/१७/१)

ओम् इह गावः प्रजायधवरमहािा इह पूरषाः ।

इहो सहस्र रक्षणोऽतप पूषा धनषी तत स्ाहा ॥१३॥ (अ०२०/१२७/१२)

ओम् ये समानाः समनसो जीवा जीवेषु मामकाः ।

तेषािं श्रीममधय कल्पतामन्द्स्ममल्लोके शतिं समाः स्ाहा ॥१४॥ (य०१९/४६)

ओम् पुनन्ु मा तपतरः सोम्यासः पुनन्ु मा तपतामहाः पुनन्ु प्रतपतामहाः॒पतवत्रेण शतायुषा

।॒पुनन्ु मा तपतामहाः पुनन्ु प्रतपतामहाः पतवत्रेण शतायुषा तविमायुव्यमनवव स्ाहा ॥१५॥

(य०१९/३७)
42

ओम् य ी िं मातुयमद वा तपतुनमः परर भ्रातुः पुत्राच्चेतस एन आगन् ।

यावन्ो अस्मान् तपतरः स न्े तेषािं सवेमषािं रशवो अस्तु मन्दयुः स्ाहा ॥१६॥ (अ०६/११६/३)

ओम् अवन्ु नः तपतरः सुप्रवा ना उत ेवी ेवपुत्रे ऋतावृधा ।

रथिं न ुगामिसवः सु ानवो तविस्मान्नो अिंहसो धनन्द्ष्पपतमन स्ाहा ॥१७॥(ऋ०१/१०६/३)

ओम् सस्तु माता सस्तु तपता सस्तु िा सस्तु तवश्पततः ।

ससन्ु सवेम ज्ञातयः सस्त्वयमरर्तोजनः स्ाहा ॥१८॥ (ऋ०७/५५/५)

नवसिंवत्सर उत्सव

ओम् सिंवत्सरोऽसस पररवत्सरोऽसी ावतसरोऽसीित्सरोऽसस वत्सरोऽसस ।

उषसस्ते कल्पन्ामहोरात्रास्ते कल्पन्ामधममासास्ते कल्पन्ािं मासास्ते

कल्पन्ामृतवस्ते कल्पन्ािं सिंवत्सरस्ते कल्पताम् ।

प्रेत्याऽएत्यव सञ्चाञ्च प्र सारय ।

सुपणमग् सस तया ेवतयादङ्गरस् ् ध्रुवः सी स्ाहा ॥१॥ (य०२७/४५)

ओम् यमाय यमसूमथवमभ्योऽवतोका सिंवत्सराय पर्ययामधयणीिं पररवत्सराया-

तवजातारम ावत्सरायातीत्वरीरमित्सरायाततष्किरीिं वत्सराय

तवजजमरािं सिंवत्सराय पग्लक्नीमृर्ुभ्योऽर्जनसन्दधिं साधयेभ्यचममम्निं स्ाहा ॥२॥ (य०३०/१५)


43

ओम् िा श प्रधयचक्रमेकिं त्रीग्ण नभ्याधन क उ तग्च्चकेत ।

तन्द्स्मन्त्साकिं तत्रशता न शङ्कवोऽतपमताः षतष्टनम ला लासः स्ाहा ॥३॥ (ऋ०१/१६४/४८)

ओम् सप्त युजर्न् रथमेक क्रमेको अिो वहतत सप्त नामा ।

तत्रनारर् क्रमजरमनवं यत्रेमा तविा र्ुवनाधध तस्थुः स्ाहा ॥४॥(ऋ०१/१६४/२)

ओम् िा शारिं न तह तज्राय ववमततम क्रिं परर द्यामृतस्य ।

आ पुत्रा अने रमथुनासो अत्र सप्त शताधन तविंशततच तस्थुः स्ाहा ॥५॥(ऋ०१/१६४/११)

ओम् पञ्चपा िं तपतरिं िा शाकृततिं द व आहः परे अद्ेम पुरीतषणम् ।

अथेमे अन्दय उपरे तव क्षणिं सप्त क्रे षळर आहरतपमतिं स्ाहा ॥६॥(ऋ०१/१६४/१२)

ओम् पञ्चारे क्रे पररवतममाने तन्द्स्मन्ना तस्थुर्ुमवनाधन तविा ।

तस्य नाक्षस्तप्यते र्ूररर्ारः सना ेव न शीयमते सनारर्ः स्ाहा ॥७॥(ऋ०१/१६४/१३)

ओम् सनेरम क्रमजरिं तववावृत उत्तानायािं श युक्ता वहर्न् ।

सूयमस्य क्षू रजसवत्यावृतिं तन्द्स्मन्नातपमता र्ुवनाधन तविा स्ाहा ॥८॥(ऋ०१/१६४/१४)

ओम् सिंवत्सरस्य प्रततमािं यािं त्वा रात्र्युपास्महे ।

सा न आयुष्मतीिं प्रजािं रायस्पोषेण सिंसृज स्ाहा ॥९॥ (अ०३/१०/३)

ओम् यस्मान्दमासा धनरममतान्द्स्रिंश राः सिंवत्सरो यस्माधन्नरममतो िा शारः ।

अहोरात्रा यिं पररयन्ो नापुस्तेनौ नेनातत तराग्ण मृत्युिं स्ाहा ॥१०॥(अ०४/३५/४)


44

आयमसमाज स्थापना द वस

ओम् सिं जानीधविं सिं पृच्यधविं सिं वो मनािंसस जानताम् ।

ेवा र्ागिं यथा पूवेम सिंजानाना उपासते स्ाहा ॥१॥ (अ०६/६४/१)

ओम् सिं वः पृच्यन्ािं तन्दवः सिं मनािंसस समु व्रता ।

सिं वोऽयिं ब्रह्मणस्पततर्मगः सिं वो अजीगमत् स्ाहा ॥२॥ (अ०६/७४/१)

ओम् ज्यायस्न्रचरत्तनो मा तव यौष्ट सिंराधयन्ः सधुराचरन्ः ।

अन्दयो अन्दयस्मव वल्गु व न् एत सध्री ीनान्दवः सिंमनसस्कृणोरम स्ाहा ॥३॥(अ०३/३०/५)

ओम् समानी प्रपा सह वोऽन्नर्ागः समाने योक्त्रे सह वो युनन्द्ज्म ।

सम्यञ्चोऽग्निं सपयमतारा नारर्रमवारर्तः स्ाहा ॥४॥ (अ०३/३०/६)

ओम् सध्री ीनान्दवः सिंमनसस्कृणोम्येकनुष्टीन्त्सिंवननेन सवामन् ।

ेवा इवाऽमृतिं रक्षमाणाः सायिंप्रातः सौमनसो वो अस्तु स्ाहा ॥५॥ (अ०३/३०/७)

ओम् सिं वो मनािंसस सिं व्रता समाकूतीनममामसस ।

अमी ये तवव्रता स्थन तान्दवः सिं नमयामसस स्ाहा ॥६॥ (अ०६/९४/१)

ओम् समानो मन्त्ः सरमततः समानी समानिं मनः सह ग् त्तमेषाम् ।

समानिं मन्त्मरर् मन्त्ये वः समानेन वो हतवषा जुहोरम स्ाहा ॥७॥(ऋ०१०/१९१/३)


45

ओम् समानी व आकूततः समाना हृ याधन वः ।

समानमस्तु वो मनो यथा वः सुसहासतत स्ाहा ॥८॥ (ऋ०१०/१९१/४)

ओम् तत्सतवतुवमरेणयिं र्गोम ेवस्य धीमतह ।

धधयो यो नः प्र ो यात् स्ाहा ॥९॥ (ऋ०३/६२/१०)

ओम् दृते दृिंह मा रमत्रस्य मा क्षुषा सवामग्ण र्ूताधन समीक्षन्ाम् ।

रमत्रस्याहिं क्षुषा सवामग्ण र्ूताधन समीक्षे ।

रमत्रस्य क्षुषा समीक्षामहे स्ाहा ॥१०॥ (य०३६/१८)

शार ीय नवसस्येतष्ट ( ीपावली) व महतषम यानन्द धनवामण द वस

ओम् परिं मृत्यो अनु परे तह पन्दथािं यस्ते स् इतरो ेवयानात् ।

क्षुष्मते शृणवते ते ब्रवीरम मा नः प्रजािं रीररषो मोत वीरान् स्ाहा ॥१॥(ऋ०१०/१८/१)

ओम् मृत्योः प िं योपयन्ो य वत ्ाघीय आयुः प्रतरिं धानाः ।

आप्यायमानाः प्रजया धनेन शुद्ाः पूता र्वत यरज्ञयासः स्ाहा ॥२॥(ऋ०१०/१८/२)

ओम् इमे जीवा तव मृत्यवराववृत्रन्नर्ूद्भ्ा ेवहूततनोम अद्य ।

प्राञ्चो अगाम नृतये हसाय ्ाघीय आयुः प्रतरिं धानाः स्ाहा ॥३॥(ऋ०१०/१८/३)

ओम् इमिं जीवेभ्यः पररधधिं धारम मवषािं नु गा परो अथममेतम् ।

शतिं जीवन्ु शर ः पुरू ीरन्मृमत्युिं धतािं पवमतेन स्ाहा ॥४॥(ऋ०१०/१८/४)


46

ओम् यथाहान्दयनुपूवं र्वर्न् यथ ऋतव ऋतुरर्यमर्न् साधु ।

यथा न पूवममपरो जहात्येवा धातरायूिंतष कल्पयवषािं स्ाहा ॥५॥ (ऋ०१०/१८/५)

ओम् आयुष्मतामायुष्कृतािं प्राणेन जीव मा मृथाः ।

व्यहिं सवेमण पाप्मना तव यक्ष्मेण समायुषा स्ाहा ॥६॥ (अ०३/३१/८)

ओम् ब्रह्म र्ययेमण तपसा ेवा मृत्युमपाघ्नत ।

इन्द्ो ह ेवेभ्यः स्रार्रत् स्ाहा ॥७॥ (अ०११/५/१९)

ओ३म् शतायुधाय शतवीयामय शतोतयेरममाततषाहे ।

शतिं यो नश्शर ो अजीजाद न्द्ो नेष तत ुररताधन तविा स्ाहा ॥८॥

ओम् ये त्वारः पथयो ेवयाना अन्रा द्यावापृग्थवी तवयर्न् ।

तेषािं यो आज्याधनमजीर्जमावहास्तस्मव नो ेवाः परर त्तेह सवेम स्ाहा ॥९॥

ओम् ग्रीष्मो हेमन् उत नो वसन्ः शिमषामः सुतवतन्नो अस्तु ।

तेषामृतन
ू ािं शतशार ानािं धनवात एषामर्ये स्याम स्ाहा ॥१०॥

ओम् इित्सराय पररवत्सराय सिंवत्सराय कृणुता बृहन्नमः ।

तेषािं वयिं सुमतौ यरज्ञयानािं ज्योग् जीता अहताः स्याम स्ाहा ॥११॥

ओम् पृग्थवी द्यौः प्रद शो द शो यस्मव द्युरर्रावृताः ।

तरमहेन्द्मुपह्वये रशवा नः सन्ु हेतयः स्ाहा ॥१२॥


47

ओम् यन्दमे तकग्ञ्च ुपेन्द्प्सतमन्द्स्मन् कममग्ण वृत्रहन् ।

तन्दमे सवं समृधयतािं जीवतः शर ः शतिं स्ाहा ॥१३॥

ओम् सम्परत्तर्ूतम तर्ूमरमवृमतष्टज्यवमष्यिं श्रीः प्रजारमहाववतु॒ स्ाहां॑ ।

इ रमन्द्ाय – इ न्न मम ॥१४॥ (पा०गृ०२/१७/९)

ओम् यस्यार्ावे ववद कलौतककानािं र्ूततर्मवतत कममणाम् ।

इन्द्पत्नीमुपह्वये सीता सा मे त्वनपाधयनी र्ूयात्कममग्ण कममग्ण स्ाहा ।

इ रमन्द्पत्न्यव – इ न्न मम ॥१५॥

ओम् अिावती गोमती सूनृतावती तबर्ततम या प्राणर्ृतो अतन्द्न्द्ता ।

खलमाग्लनीमुवमरामन्द्स्मन् कममणयुपह्वये ध्रुवा सा मे त्वनपाधयनी र्ूयात् स्ाहा ।

इ िं सीतायव – इ न्न मम ॥१६॥

ओम् सीतायव स्ाहा ॥१७॥

ओम् प्रजायव स्ाहा ॥१८॥

ओम् शमायव स्ाहा ॥१९॥

ओम् र्ूत्यव स्ाहा ॥२०॥


48

ओम् व्रीा॒हयं॑च मेा॒ यवां॑च मेा॒ माषां॑च मेा॒ ततलां॑च मेा॒ मु॒द्गाचं॑ मेा॒ खल्ां॑च मे

तप्रा॒यङ्गं॑ वचा॒ मेऽणं॑वच मे श्याा॒माकां॑च मे नीा॒वारां॑च मे गोा॒धम


ू ां॑च मे मा॒सूरां॑च मे

या॒ज्ञेनं॑ कल्पन्ािंा॒ स्ाहां॑ ॥२१॥ (य०१८/१२)

ओम् वाजों॑ नः सा॒प्त प्रा॒द शा॒चतं॑स्रो वा पराा॒वतःं॑ ।

वाजों॑ नोा॒ तविव ेमा॒ववधमनं॑सातातवं॑हावं॑तु॒ स्ाहां॑ ॥२२॥ (य०१८/३२)

ओम् वाजों॑ नो अा॒द्य प्रसुं॑वातता॒ ानिंा॒ वाजों॑ ेा॒वााँ ऋा॒ तुरर्ःं॑ कल्पयातत ।

वाजोा॒ तह मा सवमं॑वीरिं जा॒जाना॒ तविाा॒ऽआशाा॒ वाजं॑पततजमयेयिंा॒ स्ाहां॑ ॥२३॥(य०१८/३३)

ओम् वाजःं॑ पु॒रस्तां॑ ुत मं॑धया॒तो नोा॒ वाजों॑ ेा॒वान् हा॒तवषां॑ वधमयातत ।

वाजोा॒ तह मा सवमं॑वीरिं ा॒कारा॒ सवामा॒ आशाा॒ वाजं॑पततर्मवेयिं स्ाहां॑ ॥२४॥(य०१८/३४)

ओम् सीरां॑ युजर्न् का॒वयों॑ यु॒गा तव तं॑न्दवतेा॒ पृथक


ं॑ ् ।

धीरां॑ ेा॒वेषुं॑ सुम्ना॒यौ स्ाहां॑ ॥२५॥ (अ०३/१७/१)

ओम् यु॒नक्ता॒ सीराा॒ तव यु॒गा तं॑नोत कनते योनौा॒ वपतेा॒ह बीजं॑म् ।

तवा॒राजःा॒ नुतष्टःा॒ सर्ं॑रा असन्नोा॒ ने ीं॑या॒ इत्सृ॒णयः पा॒क्वमा यं॑वा॒न् स्ाहां॑ ॥२६॥(अ०३/१७/२)

ओम् लाङ्गं॑ लिं पवीा॒रवं॑त्सु॒शीमिंं॑ सोमा॒सत्सरं॑ ।

उद िं॑पतु॒ गावरमिंं॑ प्रा॒स्थावं्॑था॒वाहं॑निंा॒ पीबं॑रीिं प्रफा॒व्यं स्ाहां॑ ॥२७॥(अ०/३/१७/३)


49

ओम् इन्द्ःा॒ सीतािंा॒ धनगृं॑ह्णातु॒ तािं पू॒षारर्रं॑ क्षतु ।

सा नःा॒ पयं॑स्ती ु॒हामुत्तरं॑ ामुत्तरािंा॒ समािंा॒ स्ाहां॑ ॥२८॥ (अ०/३/१७/४)

ं॑ ाा॒ला तवतुं॑ न्ु॒ र्ूरमिंं॑ शु॒निं कीा॒नाशाा॒ अनुं॑यन्ु वाा॒हान् ।


ओम् शु॒निं सुफ

शुनां॑सीरा हा॒तवषाा॒ तोशं॑माना सुतपप्पा॒ला ओषं॑धीः कतमा॒स्मव स्ाहां॑ ॥२९॥(अ०/३/१७/५)

ओम् शु॒निं वाा॒हाः शु॒निं नरःं॑ शु॒निं कृं॑षतु॒ लाङ्गं॑ लम् ।

शु॒निंवं॑रत्र
ा॒ ा बं॑धयन्ािं शु॒नमष्ट्ाा॒मुद ं॑ङ्गया॒ स्ाहां॑ ॥३०॥ (अ०/३/१७/६)

ओम् शुनां॑सीरे ा॒ह स्मं॑ मे जुषेथाम् ।

यद्द्ा॒तव ा॒क्रथु॒ः पया॒स्तेनम


ेा॒ ामुपं॑ ससञ्चतिंा॒ स्ाहां॑ ॥३१॥ (अ०/३/१७/७)

ओम् सीतेा॒ वन्द ां॑महे त्वाा॒वाम ीं॑ सुर्गे र्व ।

यथां॑ नः सु॒मनाा॒ असोा॒ यथां॑ नः सुफा॒ला र्ुवःा॒ स्ाहां॑ ॥३२॥ (अ०/३/१७/८)

ओम् घनतेना॒ सीताा॒ मधुं॑ना समं॑क्ताा॒ तविवं॑ ेमा॒ववरनुं॑मता मा॒रश्वद्भःं॑ ।

सा नःं॑ सीतेा॒ पयं॑साा॒भ्यावं॑वनत्स्ोजमं॑स्ती घनतवा॒न्द्त्पन्दवं॑मानाा॒ स्ाहां॑ ॥३३॥ (अ०/३/१७/९)

ओम् इं॑ न्द्ानीभ्यािंा॒ स्ाहां॑ ॥३४॥

ओम् तविें॑भ्यो ेवेभ्यः स्ाहां॑ । इ िं व तविेभ्यो ेवेभ्यः – इ न्न मम ॥३५॥

ओम् द्यावापृग्थवीभ्यािं स्ाहा । इ िं द्यावापृग्थवीभ्याम् – इ न्न मम ॥३६॥


50

ओम् न्द्स्ष्टमनये अरर्तत्पृणीतह तविााँच ेवः पृतना अरर्ष्यक् ।

सुगन्नु पन्दथािं प्रद शन्न एतह ज्योततष्मद्ेह्यजरिं न आयुः स्ाहा ॥३७॥

ओम् या॒ स्यं॑ कममणोऽत्या॒रीररं॑ िं या॒िा न्दयू॒नरमा॒हाकं॑रम् । अा॒ग्नष्टं॑त् न्द्स्ा॒ष्टकृं॑तिा॒द्यात् सा॒वं न्द्स्ा॒ष्टिं

सुं॑हु॒तिं कं॑रोतु मे । अा॒नयें॑ न्द्स्ा॒ष्टकृं॑ते सुहु॒तहु॒ते सं॑वमप्राा॒यरचा॒त्ताहं॑तीनािं काा॒मानािंा॒ समं॑द्मधया॒त्रे

सा॒वामन्नःा॒ कामां॑न्त्समधमया॒ स्ाहां॑ ॥ इा॒ मा॒नयें॑ न्द्स्ा॒ष्टकृं॑ते – इा॒ न्नम् मा॒म ॥३८॥ (आ०गृ०१/२/७)

तवजया शमी ( शहरा)

ओम् सिंरशतिं म इ िं ब्रह्म सिंरशतिं वीयं बलम् ।

सिंरशतिं क्षत्रमजरमस्तु र्जष्णुयेमषामन्द्स्त पुरोतहतः स्ाहा ॥१॥

ओम् समहमेषािं राष्ट्िं स्यारम समोजो वीयं बलम् ।

वृचारम शत्रूणािं बाहननेन हतवषाहिं स्ाहा ॥२॥

ओम् नी वः पद्यन्ामधरे र्वन्ु ये नः सूररिं मघवानिं पृतन्दयान् ।

रक्षणारम ब्रह्मणारमत्रानुन्नयारम स्ानहिं स्ाहा ॥३॥

ओम् तीक्ष्णीयािंसः परशोरनेस्तीक्ष्णतरा उत ।

इन्द्स्य वज्र्रत्तीक्ष्णीयािंसो येषामन्द्स्म पुरोतहतः स्ाहा ॥४॥

ओम् एषामहमायुधा सिं स्याम्येषािं राष्ट्िं सुवीरिं वधमयारम ।

एषािं क्षत्रमजरमस्तु र्जष्णवेषािं ग् त्तिं तविेऽवन्ु ेवाः स्ाहा ॥५॥


51

ओम् उद्षमन्ािं मघवन्दवार्जनान्दयुिीराणािं जयतामेतु घोषः ।

पृथग्घोषा उलुलयः केतुमन् उ ीरतािं ेवा इन्द्ज्येष्ठा मरतो यन्ु सेनया स्ाहा ॥६॥

ओम् प्रेता जयता नर उग्रा वः सन्ु बाहवः ।

तीक्ष्णेषवोबलधन्दवनो हतोग्रायुधा अबलानुग्रबाहवः स्ाहा ॥७॥

ओम् अवसृष्टा परा पत शरव्ये ब्रह्मसिंरशते ।

जयारमत्रान् प्रपद्यस् जह्येषािं वरिं वरिं मामीषािं मोग् कचन स्ाहा ॥८॥

ओम् ये बाहवो या इषवो धन्दवनािं वीयामग्ण ।

असीन्दपरशूनायुधिं ग् त्तकूतिं यद् ृद । सवं दृशे कुरू ारािंच प्र शमय स्ाहा ॥९॥(अ०११/९/१)

ओम् उरत्तष्ठत सिं नह्यधविं रमत्रा ेवजना यूयम् ।

सिंदृष्टा गुप्ता वः सन्ु या नो रमत्राणयबुम े स्ाहा ॥१०॥ (अ०११/९/२)

ओम् उरत्तष्ठत मा रर्ेथामा ानसिं ानाभ्याम् ।

अरमत्राणािं सेना अरर्धत्तमबुम े स्ाहा ॥११॥ (अ०११/९/३)

नवशस्येतष्ट,सिंवत्सरे तष्ट

ओम् पृग्थवी द्यौः प्रद शो द शो यस्मव द्युरर्रावृताः ।

तरमहेन्द्मुपह्वये रशवा नः सन्ु हेतयः स्ाहा ॥१॥


52

ओम् यन्दमे तकग्ञ्च ुपेन्द्प्सतमन्द्स्मन् कममग्ण वृत्रहन् ।

तन्दमे सवं समृधयतािं जीवतः शर ः शतिं स्ाहा ॥२॥

ओम् सम्परत्तर्ूतम तर्ूमरमवृमतष्टज्यवमष्यिं श्रीः प्रजारमहाववतु॒ स्ाहां॑ ।

इ रमन्द्ाय – इ न्न मम ॥३॥ (पा०गृ०२/१७/९)

ओम् यस्यार्ावे ववद कलौतककानािं र्ूततर्मवतत कममणाम् ।

इन्द्पत्नीमुपह्वये सीता सा मे त्वनपाधयनी र्ूयात्कममग्ण कममग्ण स्ाहा ।

इ रमन्द्पत्न्यव – इ न्न मम ॥४॥

ओम् अिावती गोमती सूनृतावती तबर्ततम या प्राणर्ृतो अतन्द्न्द्ता ।

खलमाग्लनीमुवमरामन्द्स्मन् कममणयुपह्वये ध्रुवा सा मे त्वनपाधयनी र्ूयात् स्ाहा ।

इ िं सीतायव – इ न्न मम ॥५॥

ओम् सीतायव स्ाहा ॥६॥

ओम् प्रजायव स्ाहा ॥७॥

ओम् शमायव स्ाहा ॥८॥

ओम् र्ूत्यव स्ाहा ॥९॥


53

ओम् या॒ स्यं॑ कममणोऽत्या॒रीररं॑ िं या॒िा न्दयू॒नरमा॒हाकं॑रम् । अा॒ग्नष्टं॑त् न्द्स्ा॒ष्टकृं॑तिा॒द्यात् सा॒वं न्द्स्ा॒ष्टिं

सुं॑हु॒तिं कं॑रोतु मे । अा॒नयें॑ न्द्स्ा॒ष्टकृं॑ते सुहु॒तहु॒ते सं॑वमप्राा॒यरचा॒त्ताहं॑तीनािं काा॒मानािंा॒ समं॑द्मधया॒त्रे

सा॒वामन्नःा॒ कामां॑न्त्समधमया॒ स्ाहां॑ ॥ इा॒ मा॒नयें॑ न्द्स्ा॒ष्टकृं॑ते – इा॒ न्नम् मा॒म ॥१०॥

(आ०गृ०१/२/७)

यज्ञोपवीतधारणमन्त्ः

ओम् यज्ञोपवीतिं परमिं पतवत्रिं प्रजापतेयमत्सहजिं पुरस्तात् ।

आयुष्यमग्र्यिं प्रततमुञ्च शुभ्रिं यज्ञोपवीतिं बलमस्तु तेजः ॥१॥

ओम् यज्ञोपवीतमसस यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यारम ॥२॥ (पा०गृ०२/२/११)

र्ोजनमन्त्ाः

ओम् अन्नं॑पा॒तेऽन्नं॑स्य नो ेह्यनमीा॒वस्यं॑ शु॒न्द्ष्मणःं॑ ।

प्र प्रं॑ ाा॒तारिंं॑ ताररषा॒ ऊजंं॑ नो धेतह तिा॒प ेा॒ तुं॑ष्प े ॥ (यजु०११/८३)

शब् ाथम ॒
ः- (अन्नपते) हे अन्न के पतत र्गवन् ! (नः) हमे (अनमीवस्य) कीटाद रतहत

(शुन्द्ष्मणः) बलकारक (अन्नस्य) अन्न के र्णडार ीर्जये (प्र ातारिं ) अन्न का खूब ान न
े े

वाले को (प्रताररष) ःु खो से पार लगाईए (नः) हमारे (तिप े तुष्प )े ोपायो और

ोपायो को (ऊजं) बल (धेतह) ीर्जये ॥


54

ओम् मोघा॒मन्निंं॑ तवन्द तेा॒ अप्रं॑ ेताः सा॒त्यिं ब्रं॑वीरम वा॒ध इत्स तस्यं॑ ।

नायमम
ा॒ णिंा॒ पुष्यं॑तता॒ नो सखां॑यिंा॒ केवं॑लाघो र्वतत केवलाा॒ ी ॥ (ऋ०१०/११७/६)

अथम ॒
ः- जो व्यरक्त न तो ईिर के मागम पर ान त
े ा हव , न अपने राष्ट् की वृरद् के

ग्लए ख म करता हव और न अपने रमत्रोिं के पालन – पोषण करता हव, ऐसा व्यरक्त व्यथम

ही धन का सिं य करता हव । केवल अपना उ र – पोषण करने वाला व्यरक्त पाप ही

खाता हव । धनस्सन्द ह
े वह अन्न और धन उसकी मृत्यु का कारण बनते हविं ॥

अथ वे पाठः

**अद्य सोमवासरे ऋग्वे स्य

नास ीय सूक्तस्य वागाम्र्ृणी सूक्तस्य पाठो र्तवष्यतत

नास ीय सूक्तम्

ओम् नासं॑ ासीा॒न्नो स ां॑सीत् ता॒ ानीिंा॒ नासीा्॒जोा॒ नो व्यों॑मा पा॒रो यत् ।

तकमावं॑रीवःा॒ कुहा॒ कस्या॒ शममन्न


ा॒ म्र्ःा॒ तकमां॑सीा॒द्गहं॑निं गर्ीा॒रम् ॥१॥

न मनत्युरां॑सी म
ा॒ ृतिंा॒ न ततहमा॒ न रात्र्याा॒ अह्ं॑ आसीत्प्रकेा॒तः ।

आनीं॑ वाा॒तिं स्ा॒धयाा॒ त ेकिंा॒ तस्मां॑द्ाा॒न्दयन्न पा॒रः तकिं ा॒नासं॑ ॥२॥


55

ं॑ ा इा॒ म् ।
तमं॑ आसीा॒त्तमं॑सा गू॒ळहमग्रें॑ऽप्रकेा॒तिं सं॑ग्ला॒लिं सवमम

तु॒च्येनाा॒भ्वतपं॑तहतिंा॒ य ासीा॒त्तपं॑सा॒स्तन्दमं॑तहा॒नाजां॑या॒तवकं॑म् ॥३॥

कामा॒स्त ग्रेा॒ समं॑वतमा॒ताधधा॒ मनं॑सोा॒ रे तःं॑ प्रथा॒मिं य ासीं॑त् ।

सा॒तो बन्दधम
ु॒ सं॑तता॒ धनरं॑ तवन्द न्दहदन प्रा॒तीष्यां॑ का॒वयों॑ मनीा॒षा ॥४॥

तता॒रा॒चीनोा॒ तवतं॑तो रा॒न्द्ममरें॑ षामा॒धः न्द्स्ं॑ ाा॒सी३ ु॒पररं॑ न्द्स् ासी३त् ।

रे ा॒तोा॒धा आं॑सन्दमतहा॒मानं॑ आसन्त्स्ा॒धा अा॒वस्ताा॒त्प्रयं॑ततः पा॒रस्तां॑त् ॥५॥

को अा॒द्ा वें॑ ा॒ क इा॒ह प्र वों॑ ा॒त् कुता॒ आजां॑ताा॒ कुतं॑ इा॒यिं तवसृं॑तष्टः ।

ं॑ ेा॒नाऽथाा॒ को वें॑ ा॒ यतं॑ आबा॒र्ूवं॑ ॥६॥


अा॒वामग् ेा॒वा अा॒स्य तवा॒सजमन

इा॒यिं तवसृं॑तष्टा॒यमतं॑ आबा॒र्ूवा॒ यद ं॑ वा ा॒धे यद ं॑ वाा॒ न ।

यो अा॒स्याधयं॑क्षः परा॒मे व्यों॑मन्त्ा॒ सो अा॒ङ्ग वें॑ ा॒ यद ं॑ वाा॒ न वे ं॑ ॥७॥**(ऋ.१०/१२९/१-७)

वागाम्र्ृणी सूक्तम्

अा॒हिं रु्॒ेरर्ा॒वमसुं॑रर्चराम्या॒हमां॑द ा॒त्यवरत


ु॒ तवा॒ि ें॑ववः ।

अा॒हिं रमा॒त्रावं॑रणोा॒र्ा तबं॑र्म्यमा॒हरमं॑न्द्ाा॒नी अा॒हमा॒श्विनोा॒र्ा ॥१॥

अा॒हिं सोमं॑माहा॒नसिंं॑ तबर्म्यमा॒हिं त्वष्टां॑रमु॒त पू॒षणिंा॒ र्गं॑म् ।

अा॒हिं ं॑धारमा॒ ्तवं॑णिं हा॒तवष्मं॑ते सुप्राा॒व्येा॒३॒ा॒ं॑ यजं॑मानाय सुन्दवा॒ते ॥२॥

अा॒हिं राष्ट्ीं॑ सिंा॒गमं॑नीा॒ वसूं॑नािं ग् तका॒तुषीं॑ प्रथा॒मा या॒रज्ञयां॑नाम् ।


56

तािं मां॑ ेा॒वा व्यं॑ धुः पुरु॒त्रा र्ूररं॑ स्थात्रािंा॒ र्ूयामं॑वेा॒शयं॑न्ीम् ॥३॥

मयाा॒ सो अन्नं॑मरत्ता॒ यो तवा॒पश्यं॑तता॒ यः प्राग्णं॑तता॒ य ईं॑ शनणोत्यु॒क्तम् ।

अा॒मा॒न्वोा॒ मािं त उपं॑ रक्षयर्न् श्रु॒धध श्रुं॑त श्ररद्ा॒विं तें॑ व ारम ॥४॥

अा॒हमेा॒व स्ा॒यरमा॒ िं वं॑ ारमा॒ जुष्टिंं॑ ेा॒वेरर्ं॑रु॒त मानुं॑षेरर्ः ।

यिं काा॒मयेा॒ तिंतं॑मु॒ग्रिं कृं॑णोरमा॒ तिं ब्रा॒ह्माणिंा॒ तमृतषिंा॒ तिं सुम


ं॑ ेा॒धाम् ॥५॥

अा॒हिं रु्॒ाया॒ धनु॒रा तं॑नोरम ब्रह्मा॒तिषेा॒ शरं॑ वेा॒ हन्ा॒वा उं॑ ।

अा॒हिं जनां॑य सा॒म ं॑िं कृणोम्या॒हिं द्यावां॑पृग्था॒वी आ तवं॑वेश ॥६॥

अा॒हिं सुं॑वे तपा॒तरं॑ मस्य मू॒धमन्दममा॒ योधनं॑रा॒प्स्१॒ा॒॒ं॑न्ः सं॑मु्॒े ।

ततोा॒ तव ततं॑ष्ठेा॒ र्ुवा॒नानु॒ तविोा॒तामूिं द्यािं वा॒ष्ममणोपं॑ स्पृशारम ॥७॥

अा॒हमेा॒व वातं॑ इवा॒ प्र वां॑म्याा॒रर्ं॑माणाा॒ र्ुवं॑नाधना॒ तविां॑ ।

पा॒रो द ा॒वा पा॒र एा॒ना पृं॑ग्था॒व्यवतावं॑ती मतहा॒ना सिं बं॑र्ूव ॥८॥

अथ स्ाधयायः

अद्य सोमवासरे महतषमपतजग्लकृत यमधनयमाद सूत्राणािं व्यासर्ाष्यसतहतिं स्ाधयायो र्तवष्यतत

यमधनयमासनप्राणायामप्रत्याहारधारणाधयानसमाधयोऽष्टावङ्गाधन ॥२/२९॥

व्या० र्ा० – यथाक्रममेषामनुष्ठानिं स्रूपिं वक्ष्यामः ॥


57

अतहिंसासत्यास्तेयब्रह्म यामपररग्रहाःयमाः ॥२/३०॥

व्या० र्ा० – तत्रातहिंसा सवमथा सवम ा सवमर्ूतानामनरर््ोहः , उत्तरे

यमधनयमास्तन्दमूलास्तन्द्त्सरद्परतयवव तत्प्रततपा नाय प्रततपाद्यन्े , त व ातरूपकरणायववोपा ीयन्े । तथा

ोक्तम् – स खल्यिं ब्राह्मणो यथा यथा व्रताधन बहूधन समाद त्सते तथा तथा प्रमा कृतेभ्यो

तहिंसाधन ानेभ्यो धनवतममानस्तामेवाव ातरूपामतहिंसािं करोतत । सत्यिं यथाथेम वाङ्मनसे । यथा दृष्टिं यथानुरमतिं

यथा श्रुतिं तथा वाङ्मनचेतत । परत्र स्बोधसिंक्रान्ये वागुक्ता सा यद न वग्ञ्चता भ्रान्ा वा प्रततपरत्तबन्दधया

वा र्वेद तत । एषा सवमर्ूतोपकाराथं प्रवृत्ता न र्ूतोपघाताय । यद व


व मप्यरर्धीयमाना र्ूतोपघातपरव व

स्यान्न सत्यिं र्वेत्पापमेव र्वेत् । तेन पुणयार्ासेन पुणयप्रततरूपकेण कष्टतमिं प्राप्नुयात् , तस्मात्परीक्ष्य

सवमर्ूततहतिं सत्यिं ब्रूयात् । स्तेयमशास्रपूवमकिं ्व्याणािं परतः स्ीकरणम् , तत्प्रततषेधः

पुनरस्पृहारूपमस्तेयरमतत । ब्रह्म यं गुप्तेन्द्न्द्यस्योपस्थस्य सिंयमः । तवषयाणामजमनरक्षणक्षयसङ्गतहिंसा ोष-

शमना स्ीकरणमपररग्रह इत्येते यमाः ॥

शौ सन्ोषतपःस्ाधयायेिरप्रग्णधानाधन धनयमाः ॥२/३२॥

व्या० र्ा० – तत्र शौ िं मृज्लाद जधनतिं मेधयाभ्यवहरणाद बाह्यम् । आभ्यन्रिं ग् त्तमलानामाक्षालनम्

। सिंतोषः सिंधनतहतसाधना धधकस्यानुपाद त्सा । तपो िन्दिसहनम् । िन्दिच र्जघत्सातपपासे , शीतोष्णे ,

स्थानासने , काष्ठमौनाकारमौने । व्रताधन ष


व ािं यथायोगिं कृच्र ान्द्ायणसान्पना ीधन । स्ाधयायो

मोक्षशास्राणामधययनिं प्रणवजपो वा । ईिरप्रग्णधानिं तन्द्स्मन् परमगुरौ सवमकमामपमणम् । शर्ययासनस्थोऽथ

पग्थ व्रजन्दवा स्स्थः पररक्षीणतवतकमजालः ।

सिंसारबीजक्षयमीक्षमाणः स्याधन्नत्यमुक्तो ऽमृतर्ोगर्ागी ।

यत्रे मुक्तिं – ततः प्रत्यक्चेतनाधधगमोऽप्यन्रायार्ावच । (१/२९) इतत ॥

न्द्स्थरसुखमासनम् ॥२/४६॥
58

व्या० र्ा० – तद्यथा पद्मासनिं , वीरासनिं , र््ासनिं , स्न्द्स्तकिं , णडासनिं , सोपाश्रयिं , पयमङ्किं ,

क्रौञ्चधनष निं , हन्द्स्तधनष नमुष्ट्धनष निं , समसिंस्थानिं , न्द्स्थरसुखिं , यथासुखिं त्े येवमा ीधन ।।

तन्द्स्मन् सतत िासप्रिासयोगमतततवच्छे ः प्राणायामः ॥२/४९॥

व्या० र्ा० – सत्यासनजये बाह्यस्य वायोरा मनिं िासः । कौष्यस्य वायोधनमःसारणिं प्रिासः ।

तयोगमतततवच्छे उर्यार्ावः प्राणायामः ॥

बाह्याभ्यन्रस्तम्र्वृरत्त श
ेम कालसिंख्यारर्ः पररदृष्टो ीघमसक्ष्ू मः ॥२/५०॥

बाह्याभ्यन्रतवषयाक्षेपी तुथःम ॥२/५१।।

स्तवषयासम्प्रयोगे ग् त्तस्य स्रूपानुकार इवेन्द्न्द्याणािं प्रत्याहारः ॥२/५४॥

व्या० र्ा० – स्तवषयसिंप्रयोगार्ावे ग् त्तस्रूपानुकार इवेतत ग् त्तधनरोधे ग् त्तवधन्नरद्ानीन्द्न्द्याग्ण

ु ायान्रमपेक्षन्े । यथा मधुकरराजिं मरक्षका उत्पतन्मनूत्पतर्न् धनतवशमानमनुधनतवशन्े


नेतरे न्द्न्द्यजयव प

तथेन्द्न्द्याग्ण ग् त्तधनरोधे धनरद्ानीत्येष प्रत्याहारः ।।


े बन्दधरचत्तस्य धारणा ॥३/१॥

व्या० र्ा० - नारर् क्रे , हृ यपुणडरीके , मूधनम ज्योतततष , नाससकाग्रे , र्जह्वाग्र इत्येवमाद षु श
े ेषु

बाह्ये वा तवषये ग् त्तस्य वृरत्तमात्रेण बन्दध इतत धारणा ॥

तत्र प्रत्ययवकतानता धयानम् ॥३/२॥

व्या० र्ा० - तन्द्स्मन्द श


े े धयेयालम्बनस्य प्रत्ययस्यवकतानता सदृशः प्रवाहः प्रत्ययान्रे णापरामृष्टो धयानम् ॥

त व
े ाथममात्रधनर्ामसिं स्रूपशून्दयरमव समाधधः ॥३/३॥

व्या० र्ा० - धयानमेव धयेयाकारधनर्ामसिं प्रत्ययात्मकेन स्रूपेण शून्दयरमव य ा र्वतत

धयेयस्र्ावावेशात्त ा समाधधररत्युच्यते ॥॒इतत अद्यतनीयः स्ाधयायः


59

**अद्य मिंगलवासरे ऋग्वे स्य सिंघठन सूक्तस्य श्रद्ा सूक्तस्य

सरस्ती सूक्तस्य पाठो र्तवष्यतत

सिंगठन सूक्तम्

ओम् सिंसा॒रमद्युं॑वसे वृषा॒न्ननेा॒ तविां॑न्दया॒यम आ ।

इा॒ळस्पा॒ े सरमं॑धयसेा॒ स नोा॒ वसू॒न्दया र्ं॑र ॥१॥

सिं गं॑च्छधविंा॒ सिं वं॑ धविंा॒ सिं वोा॒ मनािंं॑सस जानताम् ।

ेा॒वा र्ाा॒गिं यथाा॒ पूवं॑ेम सिंजानाा॒ना उा॒पासं॑ते ॥२॥

सा॒माा॒नो मन्त्ःा॒ सरमं॑ततः समाा॒नी सं॑माा॒निं मनःं॑ सा॒ह ग् ा॒त्तमें॑षाम् ।

सा॒माा॒निं मन्त्ं॑मा॒रर् मं॑न्त्ये वः समाा॒नेनं॑ वो हा॒तवषां॑ जुहोरम ॥३॥

सा॒माा॒नी वा॒ आकूं॑ततः समाा॒ना हृ य


ं॑ ाधन वः ।

सा॒माा॒नमं॑स्तु वोा॒ मनोा॒ यथां॑ वःा॒ सुसा॒हासं॑तत ॥४॥(ऋ.१०/१९१/१-४)

श्रद्ा सूक्तम्

ओम् श्रा॒द्याा॒ग्नः सरमं॑धयते श्रा॒द्यां॑ हूयते हा॒तवः ।

श्रा॒द्ािं र्गं॑स्य मू॒धमधना॒ व स


ा॒ ा वें॑ यामसस ॥१॥
60

तप्रा॒यिं श्रं॑द्ेा॒ ं॑तः तप्रा॒यिं श्रं॑द्ेा॒ द ां॑सतः ।

तप्रा॒यिं र्ोा॒जेषु॒ यज्वं॑न्द्स्ा॒ िं मं॑ उद ा॒तिं कृं॑धध ॥२॥

यथां॑ ेा॒वा असुं॑रेषु श्रा॒द्ामु॒ग्रेषुं॑ तक्रा॒रे ।

एा॒विं र्ोा॒जेषु॒ यज्वं॑स्ा॒स्माकं॑मुद ा॒तिं कृं॑धध ॥३॥

श्रा॒द्ािं ेा॒वा यजं॑माना वाा॒युगों॑पाा॒ उपां॑सते ।

श्रा॒द्ािं हृं॑ र्या॒ य१॒


ं॑याकूं॑त्या श्रा॒द्यां॑ तवन्द तेा॒ वसुं॑ ॥४॥
ा॒॒

श्रा॒द्ािं प्राा॒तहमं॑वामहे श्रा॒द्ािं मा॒धयिंद ं॑निंा॒ पररं॑ ।

श्रा॒द्ािं सूयमं॑स्य धना॒म्रुग् ा॒ श्रद्ेा॒ श्रद्ां॑पयेा॒ह नःं॑ ॥५॥(ऋ.१०/१५१/१-५)

सरस्ती सूक्तम्

ओम् इा॒यमं॑ ा्र्ा॒समृं॑णच्ा॒ युतिंा॒ द वों॑ ासिं वध्र्या॒िायं॑ ाा॒शुषें॑ ।

या शिं॑न्मा खा ां॑वसिं पग्णिं ता तें॑ ाा॒त्राग्णं॑ ततवा॒षा सं॑रस्तत ॥१॥

इा॒यिं शुष्में॑रर्तबमसख
ा॒ ा इं॑ वारजा॒त्सानुं॑ धगरीा॒णािं तं॑तवा॒षेरर्ं॑रू॒रममरर्ःं॑ ।

पाा॒राा॒वा॒ता॒घ्नीमवं॑से सुवनरक्तरर्ःा॒ सरं॑ स्तीा॒मा तवं॑वासेम धीा॒ततरर्ःं॑ ॥२॥

सरं॑ स्तत ेवा॒धन ोा॒ धन बं॑हमय प्रा॒जािं तविं॑स्या॒ बृसं॑यस्य माा॒धयनःं॑ ।

उा॒त रक्षा॒ततभ्योा॒ऽवनीं॑रतवन्द ो तवा॒षमें॑भ्यो अस्रवो वार्जनीवतत ॥३॥

प्र णों॑ ेा॒वी सरं॑ स्तीा॒ वाजें॑रर्वामा॒र्जनीं॑वती । धीा॒नामं॑तवा॒त्र्यं॑वतु ॥४॥


61

यस्त्वां॑ ेतव सरस्त्युपब्रू॒ते धनें॑ तहा॒ते । इन्द्िंा॒ न वृं॑त्रा॒तूयेमं॑ ॥५॥

त्विं ें॑तव सरस्ा॒त्यवाा॒ वाजें॑षु वार्जधन ।र ां॑ पू॒षेवं॑ नः सा॒धनम् ॥६॥

उा॒त स्या नःा॒ सरं॑ स्ती घोा॒राअ तहरं॑ णयवतमधनः । वनत्रा॒घ्नी वं॑तष्ट सुष्टु॒ततम् ॥७॥

यस्यां॑ अना॒न्ो अह्रुं॑तस्त्वेा॒षचं॑ररा॒ष्णुरं॑णमा॒वः । अमा॒चरं॑ तता॒ रोरं॑वत् ॥८॥

सा नोा॒ तविाा॒ अतता॒ तिषःा॒ स्सं॑रा॒न्दया ऋा॒ तावं॑री । अता॒न्नहें॑वा॒ सूयमःं॑ ॥९॥

उा॒त नःं॑ तप्रा॒या तप्रा॒यासुं॑ सा॒प्तस्ं॑साा॒ सुजुं॑ष्टा । सरं॑ स्तीा॒ स्तोम्यां॑ र्ूत् ॥१०॥

आा॒पा॒प्रुषीा॒ पाग्थमं॑वान्दयु॒र रजों॑ अा॒न्ररं॑ क्षम् । सरं॑ स्ती धना॒ स्पां॑तु ॥११॥

तत्रा॒षध
ा॒ स्थां॑ सा॒प्तधां॑तु॒ः पञ्चं॑ जाा॒ता वा॒धमयं॑न्ी । वाजें॑वाजेा॒ हव्यां॑ र्ूत् ॥१२॥

प्र या मं॑तहा॒म्ना मा॒तहनां॑सु॒ ेतकं॑ते द्यु॒म्नेरर्ं॑रा॒न्दया अा॒पसां॑मा॒पस्तं॑मा ।

रथं॑ इव बृहा॒ती तवा॒भ्वनें॑ कनतोपा॒स्तुत्यां॑ ग् तका॒तुषाा॒ सरं॑ स्ती ॥१३॥

सरं॑ स्त्या॒रर् नों॑ नेतषा॒ वस्योा॒ मापं॑ स्फरीःा॒ पयं॑साा॒ मा ना॒ आ धं॑क् ।

जु॒षस्ं॑ नः सा॒ख्या वेा॒श्यां॑ ा॒ मा त्वत्क्षेत्राा॒णयरं॑ णाधन गन्दम ॥१४॥

अद्य मिंगलवासरे रशक्षावाल्ले ः, ब्रह्म यामश्रमोप श


े स्य आयमसमाजधनयमानािं स्ाधयायो र्तवष्यतत

अथ॒रशक्षावधल्लः

वे मनूच्या ायोमऽन्ेवाससनमनुशान्द्स्त॒ ।॒ सत्यिं॒ व ॒ ।॒ धमं॒ र॒ ।॒ स्ाधयायान्दमा॒ प्रम ः॒ ।॒ आ ायामय॒ तप्रयिं॒

धनमाहृत्य॒ प्रजातन्ुिं॒ मा॒ व्यवच्छे त्सीः॒ ।॒ सत्यान्न॒ प्रमद तव्यम्॒ ।॒ धमामन्न॒ प्रमद तव्यम्॒ ।॒ कुशलान्न॒

प्रमद तव्यम्॒ ।॒ र्ूत्यव॒ न॒ प्रमद तव्यम्॒ ।॒ स्ाधयायप्रव नाभ्यािं॒ न॒ प्रमद तव्यम्॒ ।॒ व


े तपतृकायामभ्यािं॒ न॒
62

प्रमद तव्यम्॒ ।॒ मातृ व


े ो॒ र्व॒ ।॒ तपतृ व
े ो॒ र्व॒ ।॒ आ ायम व
े ो॒ र्व॒ ।॒ अततग्थ व
े ो॒ र्व॒ ।॒ यान्दयनवद्याधन॒

कमामग्ण॒ ।॒ ताधन॒ सेतवतव्याधन॒ ।॒ नो॒ इतराग्ण॒ ।॒ यान्दयस्माकिं॒ सु ररताधन॒ ।॒ ताधन॒ त्वयोपास्याधन॒ ।॒ नो॒

इतराग्ण॒ ।॒ ये॒ के॒ ास्मच्रे यािंसो॒ ब्राह्मणाः॒ ।॒ तेषािं॒ त्वयासनेन॒ प्रिससतव्यम्॒ ।॒ श्रद्या॒ य
े म्॒ ।॒ अश्रद्या॒


े म्॒ ।॒ग्श्रया॒ य
े म्॒ ।॒तह्रया॒ य
े म्॒ ।॒रर्या॒ य
े म्॒ ।॒सिंतव ा॒ य
े म्॒ ।॒अथ॒यद ॒ते॒ कमम॒ तवग् तकत्सा॒वा॒

वृत्ततवग् तकत्सा॒ वा॒ स्यात्॒ ।॒ ये॒ तत्र॒ ब्राह्मणाः॒ सम्मरशमनः॒ ।॒ युक्ता॒ आयुक्ताः॒ ।॒ अलूक्षा॒ धममकामाः॒ स्युः॒ ।॒

यथा॒ते॒ तत्र॒वतेमरन्॒ ।॒तथा॒वत्तेमथाः॒।॒अथाभ्याख्यातेषु॒ ।॒ये॒ तत्र॒ब्राह्मणाः॒सम्मरशमनः॒।॒युक्ता॒आयुक्ताः॒।॒

अलूक्षा॒धममकामाः॒स्युः॒।॒यथा॒ते॒ तत्र॒वतेमरन्॒ ।॒तथा॒तेषु॒ वत्तेमथाः॒।॒एष॒आ श


े ः॒।॒एष॒उप श
े ः॒।॒एषा॒

वे ोपधनषत्॒।॒एत नुशासनम्॒।॒एवमु त ु ास्यम्॒।


व प

ब्रह्म यामश्रमोप श
े ः

ब्रह्म ायमसस॒ असौ॒ ।॒ अपोऽशान॒ ।॒ कमम॒ कुर॒ ।॒ द वा॒ मा॒ स्ाप्सीः॒ ।॒ आ ायामधीनो॒ वे मधीष्व॒ ।॒ िा श॒

वषामग्ण॒ प्रततवे ॒िं ब्रह्म यं॒ गृहाण॒ वा॒ ब्रह्म यं॒ ॒ र॒ ।॒ आ ायाम- धीनो॒ र्वान्दयत्राधमाम रणात्॒ ।॒ क्रोधानृते॒

वजमय॒ ।॒ मवथुन॒िं वजमय॒ ।॒ उपरर॒ शर्ययािं॒ वजमय॒ ।॒ कौरशलवगन्दधाजनाधन॒ वजमय॒ ।॒ ॒ अत्यन्िं॒ ॒ स्नानिं॒ र्ोजनिं॒

धन्ािं॒ जागरणिं॒ धनन्द ािं॒ लोर्- मोहर्यशोकान्दवजमय॒ ।॒ प्रततद निं॒ रात्रेः॒ परचमे॒ यामे॒ ोत्तथायवश्यकिं॒ कृत्वा॒

न्धावन- स्नानसन्दधयोपासनेिरस्तुततप्राथमनोपासनायोगाभ्यासाधन्नत्यमा र॒।॒क्षुरकृत्यिं॒वजमय॒।॒मािंसरूक्षाहारिं ॒

मद्याद पानिं॒ ॒वजमय॒।॒गवािहस्त्युष्ट्ाद यानिं॒ वजमय॒।॒अन्ग्राममधनवसो॒पानच्छत्रधारणिं॒ वजमय॒।॒अकामतः॒

स्यरमन्द्न्द्यस्पशेमन॒ वीयमस्खलनिं॒ तवहाय॒ वीयं॒ शरीरे ॒ ॒ सिंरक्ष्योधवमरेताः॒ सततिं॒ र्व॒ ।॒

तवलाभ्यङ्गम न
म ात्यम्लाततततक्तकषायक्षाररे न॒ ्व्याग्ण॒ मा॒ सेवस्॒ ।॒ धनत्यिं॒ युक्ताहारतवहारवान्॒ तवद्योपाजमन॒े ॒

॒ यत्नवान्॒ र्व॒ ।॒ सुशीलो॒ रमतर्ाषी॒ सभ्यो॒ र्व॒ ।॒ मेखला णडधारणर्वक्ष्य यमसरम ाधानो कस्पशमना॒

ायमतप्रया रणप्रातः॒सायमरर्वा नतवद्यासिं यर्जतेन्द्न्द्यत्वा ीन्दयेते॒ते॒धनत्यधमामः॒॥

** आयमसमाज॒के॒धनयम **

१.सब॒सत्यतवद्या॒और॒जो॒प ाथम॒तवद्या॒से॒जाने॒जाते॒हविं, उन॒सबका॒आद मूल॒परमेिर॒हव ।

२. ईिर॒सग्च्च ानिं स्रूप, धनराकार, सवमशरक्तमान, न्दयायकारी, यालु, अजन्दमा, अनिंत, धनतवमकार,

अनाद , अनुपम, सवामधार, सवेि


म र, सवमव्यापक, सवांतयाममी, अजर, अमर, अर्य, धनत्य, पतवत्र॒और॒

सृतष्टकताम॒हव, उसी॒की॒उपासना॒करनी॒योग्य॒हव ।
63

३. वे ॒सब॒सत्यतवद्याओिं॒का॒पुस्तक॒हव ।॒वे ॒का॒पढना–पढाना॒और॒सुनना–सुनाना॒सब॒आयों॒का॒

परम॒धमम॒हव ।

४. सत्य॒के॒ग्रहण॒करने॒और॒असत्य॒के॒छोडने॒मे॒िं सवम ा॒उद्यत॒रहना॒ ातहये ।

५. सब॒काम॒धमामनस
ु ार॒अथामत्॒ सत्य॒और॒असत्य॒को॒तव ार॒करके॒करने॒ ातहयेिं ।

६. सिंसार॒का॒उपकार॒करना॒इस॒समाज॒का॒मुख्य॒उद्ेश्य॒हव, अथामत्॒ शारीररक, आन्द्त्मक॒और॒

सामार्जक॒उन्नतत॒करना ।

७. सबसे॒प्रीततपूवक
म ॒धमामनस
ु ार॒यथायोग्य॒वतमना॒ ातहये ।

८. अतवद्या॒का॒नाश॒और॒तवद्या॒की॒वृरद्॒करनी॒ ातहये ।

९. प्रत्येक॒को॒अपनी॒ही॒उन्नतत॒से॒सिंतष्ट
ु ॒न॒रहना॒ ातहये, तकिंतु॒सब॒की॒उन्नतत॒मे॒िं अपनी॒उन्नतत॒

समझनी॒ ातहये ।

१०. सब॒मनुष्योिं॒को॒सामार्जक॒सवमतहतकारी॒धनयम॒पालने॒मे॒िं परतिंत्र॒रहना॒ ातहये॒और॒प्रत्येक॒

तहतकारी॒धनयम॒पालने॒मे॒िं सब॒स्तिंत्र॒रहेिं । इतत अद्यतनीयःस्ाधयायः


64

**अद्य बुधवासरे यजुवेम स्य पुरष सूक्तस्य षोडशमन्त्ाणािं पाठो र्तवष्यतत॒

पुरष सूक्तम्

ओम् सा॒हस्रं॑शीषामा॒ पुरं॑षः सहस्राा॒क्षः सा॒हस्रं॑पात् ।

स र्ूरममं॑ सा॒वमतं॑ स्पनत्वात्यं॑ततष्ठद्शाङ्गु॒लम् ॥१॥

ू॒
पुरं॑षऽएा॒वे ाँसवंा॒ यद्भतञ्च यच्चं॑ र्ाा॒व्यं॑म् ।

उा॒तामृं॑ता॒त्वस्येशां॑नोा॒ य न्नें॑नातता॒रोहं॑तत ॥२॥

एा॒तावां॑नस्य मतहा॒मातोा॒ ज्यायााँं॑चा॒ पूरं॑षः ।

पा ों॑ऽस्या॒ तविां॑ र्ू॒ताधनं॑ तत्रा॒पा स्ं॑ याा॒मृतिंं॑ द ा॒तव ॥३॥

तत्रा॒पा ू॒धवम उ वा॒त्पुरं॑षःा॒ पा ों॑ऽस्येा॒हार्ं॑वा॒त्पुनःं॑ ।

ततोा॒ तवष्वा॒ङ् व्या॒क्रामत्साशनानशा॒नेऽअा॒रर् ॥४॥

ततों॑ तवा॒राडं॑ जायत तवा॒राजोा॒ऽअधधा॒ पूरं॑षः ।

ू मथों॑ पु॒रः ॥५॥


स जाा॒तोऽअत्यं॑ररच्यत पा॒चाद्भरमा॒

तस्मां॑द्या॒ज्ञात्सं॑वमा॒हतःा॒ सम्र्ृत
ं॑ िं पृष ाा॒ज्यम् ।

पा॒शूाँस्तााँचं॑क्रे वाया॒व्यां॑नारा॒णया ग्राा॒म्याचा॒ ये ॥६॥


65

तस्मां॑द्या॒ज्ञात्सं॑वमा॒हता॒ऽऋ ःा॒ सामां॑धन जरज्ञरे ।

छन्द ािंं॑सस जरज्ञरे ा॒ तस्माा॒द्यजु॒स्तस्मां॑ जायत ॥७॥

तस्माा॒ िां॑ऽअजायन्ा॒ ये के ों॑र्ा॒या ं॑तः ।

गावों॑ ह जरज्ञरे ा॒ तस्माा॒त्तस्मां॑ज्ाा॒ताऽअं॑जाा॒वयःं॑ ॥८॥

तिं या॒ज्ञिं बा॒तहमतषा॒ प्रौक्षा॒न् पुरं॑षिं जाा॒तमं॑ग्रा॒तः ।

तेनं॑ ेा॒वाऽअं॑यजन् साा॒धयाऽऋषं॑यचा॒ ये ॥९॥

यत्पुरं॑षिंा॒ व्य ं॑धुः कतता॒धा व्यं॑कल्पयन् ।

मुखिंा॒ तकमं॑स्यासीा॒न्द्त्किं बाा॒ह तकमू॒रू पा ां॑ऽउच्यते ॥१०॥

ब्राा॒ह्मा॒णों॑ऽस्या॒ मुखं॑मासी ् बाा॒हू रां॑जा॒न्दयःं॑ कनतः ।

उा॒रू त ं॑स्या॒ यिवश्यःं॑ पा॒द्भ्ािं शू्॒ोऽअं॑जायत ॥११॥

ा॒न्द्माा॒ मनं॑सो जाा॒तचक्षोःा॒ सूयोमं॑ऽअजायत ।

श्रोत्रां॑िाा॒युचं॑ प्राा॒णचा॒ मुखां॑ ा॒ग्नरं॑ जायत ॥१२॥

नाभ्यां॑ऽआसी ा॒न्ररं॑ क्षाँशीा॒ष्णोम द्यौः समं॑वतमत ।

पा॒द्भ्ािं र्ूरमा॒द मशःा॒ श्रोत्राा॒त्तथां॑ लोा॒कााँऽअं॑कल्पयन् ॥१३॥

यत्पुरं॑षेण हा॒तवषां॑ ेा॒वा या॒ज्ञमतं॑न्दवत ।

वा॒सा॒न्ों॑ऽस्यासीा॒ ाज्यिंं॑ ग्रीा॒ष्मऽइा॒धमः शा॒रद्ा॒तवः ॥१४॥


66

सा॒प्तास्यां॑सन् पररा॒धया॒न्द्स्रः सा॒प्त सा॒रमधःं॑ कनताः ।

ेा॒वा यद्या॒ज्ञिं तं॑न्दवाा॒नाऽअबं॑ना॒न् पुरं॑षिं पा॒शुम् ॥१५॥

या॒ज्ञेनं॑ या॒ज्ञमं॑यजन् ेा॒वास्ताधना॒ धमामग्ं॑ ण प्रथा॒मान्दयां॑सन् ।

ते हा॒ नाकं॑िं मतहा॒मानःं॑ स न्ा॒ यत्रा॒ पूवं॑ेम साा॒धयाः सर्न्ं॑ ेा॒वाः ॥१६॥(य.३१/१-१६)

अद्य बुधवासरे यज्ञप्राथमना-घनपाठौ र्तवष्यतः

यज्ञ॒प्राथमना

पूजनीय प्रर्ो हमारे , र्ाव उज्ज्वल कीर्जये ।

छोड़ व
े ेिं छल कपट को , मानससक बल ीर्जये ॥ १॥

वे की बोलेिं ऋ ाएिं , सत्य को धारण करेिं ।

हषम मेिं हो मन सारे , शोक-सागर से तरेिं ॥ २॥

अिमेधाद क र ायेिं , यज्ञ पर-उपकार को ।

धमम- मयाम ा लाकर , लार् ेिं सिंसार को ॥ ३॥

धनत्य श्रद्ा-र्रक्त से , यज्ञाद हम करते रहेिं ।

रोग-पीधड़त तवि के , सिंताप सब हरते रहेिं ॥ ४॥

र्ावना रमट जाये मन से , पाप अत्या ार की ।

कामनाएिं पूणम होवेिं , यज्ञ से नर-नारी की ॥ ५॥

लार्कारी हो हवन , हर प्राणधारी के ग्लए ।

वायु जल सवमत्र हो , शुर् गिंध को धारण तकये ॥ ६॥

स्ाथम-र्ाव रमटे हमारा , प्रेम-पथ तवस्तार हो ।

'इ िं न मम' का साथमक , प्रत्येक मेिं व्यवहार हो ॥ ७॥


67

प्रेमरस मेिं तृप्त होकर ,विं ना हम कर रहे ।

नाथ! करणारूप करणा आपकी सब पर रहे ॥ ८॥

अथ घनपाठः

अद तं॑ ता॒द्यौमद्यौरद तं॑ ता॒रद तं॑ ता॒द्यौरद तं॑ ता॒रद तं॑ ता॒द्यौमरद तं॑ ता॒रद तं॑ ता॒द्यौरद तं॑ तः।

द्यौरद तं॑ ता॒रद तं॑ ता॒द्यौमद्यौमरद तं॑ तरा॒न्ररं॑ क्षमा॒न्ररं॑ क्षमा॒द ततद्यौमद्यौमरद तं॑ तरा॒न्ररं॑ क्षम् ।

अद तं॑ तरा॒न्ररं॑ क्षमा॒न्ररं॑ क्षा॒मद तं॑ ता॒रद तं॑ तरा॒न्ररं॑ क्षा॒मद तं॑ ता॒रद तं॑ तरा॒न्ररं॑ क्षा॒मद तं॑ ता॒रद तं॑ तरा॒न्ररं॑ क्षा॒मद तं॑ तः ।

अा॒न्ररं॑ क्षा॒मद तं॑ ता॒रद तं॑ तरा॒न्ररं॑ क्षमा॒न्ररं॑ क्षा॒मद तं॑ तमामत
ा॒ ामाा॒ताद तं॑ तरा॒न्ररं॑ क्षमा॒न्ररं॑ क्षा॒मद तं॑ तमामत
ा॒ ा ।

अद तं॑ तमामा॒तामाा॒ताद तं॑ ता॒रद तं॑ तमामा॒ता स स माा॒ताद तं॑ ता॒रद तं॑ तमामत
ा॒ ा सः।

माा॒ता स स माा॒तामाा॒ता स तपा॒ता तपा॒ता स माा॒ता माा॒ता स तपा॒ता ।

स तपा॒ता तपा॒ता स स तपा॒ता स स तपा॒ता स स तपा॒ता सः ।

तपा॒ता स स तपा॒ता तपा॒ता स पु॒त्रः पु॒त्रः स तपा॒ता तपा॒ता स पु॒त्रः ।

स पु॒त्रः पु॒त्रः स स पु॒त्रः । पु॒त्र इततं॑ पु॒त्रः ॥

तविें॑ ा॒व
े ा ा॒व
े ातविेा॒तविें॑ ा॒व
े ा अद तं॑ ता॒रद तं॑ त ा॒व
ेम ातविेा॒तविें॑ ा॒व
े ा अद तं॑ तः।

ा॒व
े ा अद तं॑ ता॒रद तं॑ त ा॒व
ेम ा ा॒व
े ा अद तं॑ तःा॒ पञ्चं॑पञ्चाद तं॑ त ा॒व
ेम ा ा॒व
े ा अद तं॑ तःा॒ पञ्चं॑ ।

अद तं॑ तःा॒ पञ्चा॒पञ्चाद तं॑ ता॒रद तं॑ तःा॒ पञ्चा॒ जनाा॒जनाःा॒ पञ्चाद तं॑ ता॒रद तं॑ तःा॒ पञ्चा॒ जनाःं॑ ।

पञ्चा॒जनाा॒जनाा॒पञ्चा॒पञ्चा॒जनाा॒ अद तं॑ ता॒रद तं॑ ता॒जमनाःा॒ पञ्चा॒ पञ्चा॒ जनाा॒ अद तं॑ तः ।

जनाा॒ अद तं॑ ता॒रद तं॑ ता॒जमनाा॒जनाा॒ अद तं॑ तजामा॒तिंजाा॒तमद तं॑ ता॒जमनाा॒जनाा॒ अद तं॑ तजामा॒तिं ।

अद तं॑ तजामा॒तिंजाा॒तमद तं॑ ता॒रद तं॑ तजामा॒तिंमद तं॑ ता॒रद तं॑ तजामा॒तमद तं॑ ता॒रद तं॑ तजामा॒तमद तं॑ तः ।

जाा॒तमद तं॑ ता॒रद तं॑ तजामा॒तिंजाा॒तमद तं॑ ता॒जमधनं॑त्वा॒ज


िं धनं॑त्वा॒म
िं द तं॑ तजामा॒तिंजाा॒तमद तं॑ ता॒जमधनं॑त्वम् ।

िं धनं॑त्वा॒मद तं॑ ता॒रद ं॑तता॒जमधनं॑त्वम् । जधनं॑त्वा॒रमतता॒ जधनं॑त्वम् ॥ ओ३म्


अद तं॑ तजमधनं॑त्वा॒ज
68

**अद्य गुरवासरे यजुवेम स्य ईशाधयायस्य पाठो र्तवष्यतत

ईशाधयायः

ईा॒शा वाा॒स्यं॑रमा॒ िं सवंा॒ यन्द्त्कञ्चा॒ जगं॑त्यािंा॒ जगं॑त् ।

तेनं॑ त्या॒क्तेनं॑ र्ुजीथाा॒ मा गृं॑धःा॒ कस्यं॑ न्द्स्द्


ा॒ नं॑म् ॥१॥

कु॒वमन्नेा॒वेह कमामं॑ग्ण र्जजीतवा॒षेच्छा॒तिं समाःं॑ ।

एा॒विं त्वधया॒ नान्दयथेा॒तों॑ऽन्द्स्ता॒ न कममं॑ ग्लप्यतेा॒ नरें॑ ॥२॥

अा॒सय
ू॒ ाम नामा॒ ते लोा॒काऽअा॒न्दधेना॒ तमा॒सावृं॑ताः ।

तााँस्ते प्रेत्यातपं॑ गच्छर्न्ा॒ ये के ां॑त्मा॒हनोा॒ जनाःं॑ ॥३॥

अनें॑जा॒ क ा॒ ् पूवमा॒मशमं॑त् ।
े िं ा॒ मनं॑सोा॒ जवीं॑योा॒ नवनं॑द्ेा॒वाऽआं॑प्नुवन

तद्ावं॑तोा॒ऽन्दयानत्यें॑तता॒ ततष्ठा॒त्तन्द्स्मं॑न्ना॒पो मां॑ता॒ररिां॑ धातत ॥४॥

त ें॑जतता॒ तन्नवजं॑तता॒ त ् ू॒रे तिं॑र्न्ा॒के ।

त ा॒न्रं॑ स्या॒ सवमं॑स्या॒ त ु॒ सवमं॑स्यास्य बाह्या॒तः ॥५॥

यस्तु सवामं॑ग्ण र्ू॒तान्दयाा॒त्मन्नेा॒वानु॒पश्यं॑तत ।

सा॒वमा॒र्ू॒तेषुं॑ ाा॒त्मानिंा॒ ततोा॒ न तव ग् ं॑तकत्सतत ॥६॥


69

यन्द्स्मा॒न्त्सवामं॑ग्ण र्ू॒तान्दयाा॒त्मववार्ूं॑तिजाना॒तः ।

तत्रा॒ को मोहःा॒ कः शोकं॑ऽएका॒त्वमं॑नु॒पश्यं॑तः ॥७॥

स पर्ययमं॑गाच्छु॒ क्रमं॑काा॒यमं॑व्रा॒णमं॑स्नातवा॒रमशु॒द्मपां॑पतवद्म् ।

का॒तवममं॑नीा॒षी पं॑ररा॒र्ूः स्ं॑या॒म्र्ूयामं॑थातर्थया॒तोऽथामा॒न्दव्यं॑ धाच्छािा॒तीभ्यःा॒ समां॑भ्यः ॥८॥

अा॒न्दधन्मःा॒ प्र तवं॑शर्न्ा॒ येऽसं॑म्र्ूततमु॒पासं॑ते ।

ततोा॒ र्ूयं॑ऽइवा॒ ते तमोा॒ यऽउा॒ सम्र्ूं॑त्यािं रा॒ताः ॥९॥

अा॒न्दय ेा॒वाहः सं॑म्र्ा॒वा ा॒न्दय ां॑हु॒रसिंं॑र्वात् ।

इततं॑ शुश्रम
ु ा॒ धीरां॑णािंा॒ ये नस्ततिं॑ रक्षा॒रे ॥१०॥

सम्र्ूं॑ततिं तवनाा॒शिं ा॒ यस्तिे ोा॒र्यिंं॑ सा॒ह ।

तवा॒नाा॒शेनं॑ मनत्युिं तीा॒त्वाम सम्र्ूं॑त्याा॒मृतं॑मनुते ॥११॥

अा॒न्दधन्मःा॒ प्र तवं॑शर्न्ा॒ येऽतवं॑द्यामु॒पासं॑ते ।

ततोा॒ र्ूयं॑ऽइवा॒ ते तमोा॒ यऽउं॑ तवा॒द्यायािंं॑ रा॒ताः ॥१२॥

अा॒न्दय ेा॒वाहतवमा॒द्यायां॑ऽअा॒न्दय ां॑हु॒रतवं॑द्यायाः ।

इततं॑ शुश्रम
ु ा॒ धीरां॑णािंा॒ ये ना॒स्ततिं॑ रक्षा॒रे ॥१३॥

तवा॒द्यािं ातवं॑द्यािं ा॒ यस्तिे ोा॒र्यिंं॑ सा॒ह ।

अतवं॑द्यया मनत्युिं तीा॒त्वाम तवा॒द्ययाा॒मृतं॑मनुते ॥१४॥


70

वाा॒युरधनं॑लमा॒मृतम
ा॒ थेा॒ िं र्स्मां॑न्िंा॒ शरीं॑रम् ।

ओ३म् क्रतों॑ स्मर दला॒बे स्मं॑र कनतिं स्मं॑र ॥१५॥

अनेा॒ नयं॑ सु॒पथां॑ राा॒येऽअा॒स्मान्द्न्दविां॑धन व


े वा॒युनां॑धन तवा॒िान् ।

यु॒योा॒धयस्मज्ुं॑हराा॒णमेनोा॒ र्ूधयं॑ष्ठािं तेा॒ नमं॑ऽउरक्तिं तवधेम ॥१६॥

तहा॒रा॒णमयें॑ना॒ पात्रें॑ण सा॒त्यस्यातपं॑तहतिंा॒ मुखं॑म् ।

योऽसावां॑द ा॒त्ये पुरं॑षःा॒ सोऽसावा॒हम् । ओ३म् खिं ब्रह्मं॑ ॥१७॥(य.४०/१-१७)

अद्य गुरवासरे स वृत्स्ाधयाधयष्यते

तस्मा ात्मतहतिं ग् कीषमता सवेमण सवं सवम ा स्मृततमास्थाय सि ृत्तमनुष्ठय


े म् । तद्ध्यनुततष्ठन् युगपत्

सम्पा यत्यथमियमारोग्यरमन्द्न्द्यतवजयञ्चेतत । तत् सि ृत्तमखखले नोप क्ष्े यामोऽग्नवेश ! तद्यथा


े गोब्राह्मणगुरवृद्ससद्ा ार्ययामन य
म ेत् , अग्नमुप रे त् , ओषधीः प्रशस्ता धारयेत् , िौ॒कालावुपस्पृशेत्॒ ,

मलायनेष्वर्ीक्ष्णिं॒ पा योच॒ ववमल्यमा धयात्॒ ,॒ तत्रः॒ पक्षस्य॒ केशममश्रुलोमनखान्॒ सिंहारयेत॒ ,

धनत्यमनुपहतवासा॒ सुमनाः॒ सुगन्द्न्दधः॒ स्यात्॒ । साधुवेशः॒ , प्रससद्केशः॒ , मूधश्र


म ोत्रघ्राणणपा तवलधनत्यः॒ ,

पूवामरर्र्ाषी॒ , सुमुखः॒ , ु ेमष्वभ्युपपत्ता॒ , होता॒ , यष्टा॒ ,


ग ाता॒ , तुष्पथानािं॒ नमस्कत्ताम॒ ,

बलीनामुपहत्ताम॒ , अततथीनािं॒ पूजकः॒, काले ॒ तहतरमतमधुराथमवा ी॒, वश्यात्मा॒, धमामत्मा॒, हेतावीष्युमः॒,

फले नेष्युमः॒ , धनरचन्ः॒ , धनर्ीमकः॒ , धीमान्॒ , हीमान्॒ , महोत्साहः॒, क्षः॒ , क्षमावान्॒ , धारममकः॒ ,

आन्द्स्तकः॒ , तवनयबुरद्तवद्यारर्जनवयोवृद्ससद्ा ायामणामुपाससता॒ , छत्री॒ , णडी॒ , मौली॒ , सोपानत्को

युगमात्रदृन्द्ग्व रे त्॒, मङ्गला ारशीलः॒, कु ल


े ान्द्स्थकणटका॒मेधयकेश॒तुषोत्करर्स्म॒कपालस्नानबग्लर्ुमीनािं॒

पररहत्ताम ,॒ प्राक्॒ श्रमा ्॒ व्यायामवजीम॒ स्यात्॒ , सवमप्राग्णषु॒ बन्दधुर्ूतः॒ स्यात॒ , क्रुद्नामनुनत


े ा॒ ,

र्ीतानामािासधयता॒, ीनानामभ्युपपत्ता॒, सत्यसिंघः॒, सामप्रधानः॒, परपरषव नसतहष्णुः॒, अमषमघ्नः॒,


71

प्रशमगुण शीम॒, रागिेषहेतूनािं॒हन्ा॒॥॒नानृतिं॒ब्रूयात्॒, नान्दयस्मा ीत॒, नान्दयन्द्स्रयमरर्लषेन्नान्दयग्श्रयिं॒, न॒

ववरिं॒ रो येत्॒ , न॒कुयामत्पापिं॒ , न॒पापेऽतप॒पापी॒स्यात्॒ , नान्दय॒ ोषान्॒ ब्रूयात्॒ , नान्दयरहस्यमागमयेत्॒ ,

ु वः॒, न॒ ुष्टयानान्दयारोहेत॒, न॒
नाधारममकवनमनरे न्द्तिष्टवः॒सहासीत॒, नोन्दमत्तवन॒म पतततवन॒म भ्रूणहन्ृरर्नम॒ क्षु्वन॒म ष्ट

जानुसमिं॒ कदठनमासनमधयासीत॒ , नानास्तीणममनुपतहतमतवशालमसमिं॒ वा॒ शयनिं॒ प्रपद्येत॒ , न॒

धगररतवषममस्तकेष्वनु रे त्॒ , न॒ ्ु ममारोहेत्॒ , न॒ जलोग्रवेगमवगाहेत॒ , कूलच्छायािं॒ नोपासीत॒ ,

नाग्न्युत्पातमरर्तचरे त्॒ , नो वहमसत


े ्॒ , न॒ शब् वन्िं॒ मारतिं॒ मुञ्चत
े ्॒ , नासिंवृतमुखो॒ जृम्र्ािं॒ क्षवथु॒िं हास्यिं॒ वा॒

प्रवतमयेत्॒ , न॒नाससकािं॒ कुष्णीयात्॒ , न॒ न्ान्॒ तवघट्टयेत्॒ , न॒नखान्॒ वा येत्॒ , नास्थीन्दयरर्हन्दयात्॒ , न॒

र्ूरमिं॒ तवग्लखेत्॒ , न॒ग्छन्दद्यात्तृण॒िं , न॒लोष्टिं॒ मृद्नीयात्॒ , न॒तवगुणमङ्गव चष्ट


े ेत॒, ज्योतीिंष्यधनष्टममेधयमशस्तिं॒ ॒

नारर्वीक्षेत॒ , न॒ हिंकुयामच्छविं॒ , न॒ त्व यधवजगुरपूज्याशस्तच्छायामाक्रामेत॒ , न॒ क्षपास्मरस न वत्य॒

त्वर तुष्पथोपवनममशानाघातनान्दया॒ सेवेत॒ , नवकः॒ शून्दयगृहिं॒ न॒ ाटवीमनुप्रतवशेत्॒ , न॒ पापवृत्तान्॒

स्रीरमत्रर्ृत्यान्॒ र्जेत॒ , नोत्तमवतवमरधयेत॒ , नावरानुपासीत॒ , न॒ र्जह्मिं॒ रो येत्॒ , नानायममाश्रयेत्॒ , न॒

र्यमुत्पा येत्॒ , न॒ साहसाततस्प्नप्रजागरस्नानपानाशनान्दया॒ सेवेत॒ , नोधवमजानुरचरिं ॒ ततष्ठेत्॒ , न॒

व्यालानुपसपेमन्न तिं ष्ट्णो॒ न॒ तवषाग्णनः॒ , पुरोवातातपावश्यायाततप्रवातान्जह्यात॒ , कग्लिं ॒ नारर्ेत॒ ,

नासुधनर्ृतोऽग्नमुपासीत॒, नोन्द्च्छष्टो॒नाधःकृत्वा॒प्रतापयेत्॒ , नातवगतलमो॒नानाप्लुतव नो॒न॒नन॒उपस्पृशेत्॒

ु माङ्गिं ॒ , न॒केशाग्राणयरर्हन्दयात्॒ , नोपस्पृश्य॒त॒एव॒वाससी॒तबर्ृयात्॒ , नास्पृष्टा॒


, न॒स्नानशाट्या॒स्पृशे त्त

रत्नाज्यपूज्यमङ्गलसुमनसोऽरर्धनष्रामेत्॒ , न॒ पूज्यमङ्गलान्दयपसव्यिं॒ गच्छे न्नत


े राणयनु रक्षणम्॒ ॥

नारत्नपाग्णनामस्नातो,॒ नोपहतवासा,॒ नाजतपत्वा,॒ नाहत्वा॒ व


े ताभ्यो॒ नाधनरूप्य॒ तपतृभ्यो॒ ना त्वा॒ गुरभ्यो॒

नाततग्थभ्यो॒ नोपा॒ ग्श्रतेभ्यो॒ नापुणयगन्दधो॒ नामाली॒ नाप्रक्षाग्लत॒ पाग्णपा व नो॒ नाशुद्मुखो॒ नो ङ्मुखो॒ न॒

तवमना॒ नार्क्तारशष्टाशुग् क्षुधधतपरर रो॒ नपात्रीष्वमेधयासु॒ ना श


े े॒ नाकाले ॒ नाकीणे॒म ना त्तवाऽग्रमनये॒

नाप्रोरक्षतिं॒प्रोक्षणो कवनम॒मन्त्वरनरर्मखन्त्तिं॒न॒कुत्सयन्॒न॒कुन्द्त्सतिं॒न॒प्रततकूलोपतहतमन्नमा ीत॒न॒पयुमतषत॒

मन्दयत्र॒मािंसहररत॒शुष्कशा॒कफलर्क्ष्येभ्यः॒।॒इतत अद्यतनीयःस्ाधयायः
72

**अद्य शुक्रवासरे सामवे ाथवमवे ीय सूक्तयोः पाठो र्तवष्यतत

सामवे ीयिं सूक्तम्

अन आ यातह वीतये गृणानो हव्य ातये । धन होता सन्द्त्सवतहमतष ॥१॥

त्वमने यज्ञानािं होता तविेषािं तहतः । ेवेरर्मामनष


ु े जने ॥२॥

अग्निं ूतिं वृणीमहे होतारिं तविवे सम् । अस्य यज्ञस्य सुक्रतुम् ॥३॥

अग्नवृमत्राग्ण जङ्घनद्द्रतवणस्युतवमपन्दयया । सरमद्ः शुक्र आहतः ॥४॥

प्रेष्ठिं वो अततग्थिं स्तुषे रमत्ररमव तप्रयम् । अने रथिं न वेद्यम् ॥५॥

त्विं नो अने महोरर्ः पातह तविस्या अरातेः । उत तिषो मत्यमस्य ॥६॥

एह्यू षु ब्रवाग्ण तेऽन इत्थेतरा धगरः । एरर्वमधामस इन्द ुरर्ः ॥७॥

आ ते वत्सो मनो यमत्परमाग्च्चत्सधस्थात् । अने त्वािं कामये धगरा ॥८॥

त्वामने पुष्करा धयथवाम धनरमन्दथत । मूधद्नोम तविस्य वाघतः ॥९॥

अने तववस् ा र्रास्मभ्यमूतये महे । ेवो ह्यसस नो दृशे ॥१०॥(सा.१/१/१-१०)


73

अथवमवे ीयिं सूक्तम्

अा॒क्षीभ्यािंं॑ तेा॒ नाससं॑काभ्यािंा॒ कणामं॑भ्यािंा॒ छु बुक


ं॑ ाा॒ धधं॑ ।

यक्ष्मं॑िं शीषमा॒णयिंं॑ मा॒न्द्स्तष्कां॑रज्ा॒ह्वायाा॒ तव वृं॑हारम ते ॥१॥

ग्रीा॒वाभ्यं॑स्त उा॒न्द्ष्णहां॑भ्यःा॒ कीकं॑साभ्यो अनू॒क्ां॑त् ।

यक्ष्मिंं॑ ोषा॒णय१॒
ं॑मिंसां॑भ्यािं बाा॒हभ्यािंा॒ तव वृं॑हारम ते ॥२॥
ा॒॒

हृ य
ं॑ ात्तेा॒ पररं॑ लोा॒म्नो हलीं॑क्ष्णात्पाा॒िामभ्यां॑म् ।

यक्ष्मिंा॒ मतं॑स्नाभ्यािं प्लीा॒ह्ो या॒क्नस्तेा॒ तव वृं॑हामसस ॥३॥

आा॒न्त्ेभ्यं॑स्तेा॒ गु ां॑भ्यो वधना॒ष्ठोरु॒ राा॒ धधं॑ ।

यक्ष्मिंं॑ कु॒रक्षभ्यािंं॑ प्लाा॒शेनामभ्याा॒ तव वृं॑हारम ते ॥४॥

ऊा॒ रभ्यािंं॑ ते अष्ठीा॒वद्भ्ािंा॒ पान्द्ष्णमं॑भ्यािंा॒ प्रपं॑ ाभ्याम् ।

यक्ष्मिंं॑ र्सा॒द्यिं१॒
ा॒ं॑ श्रोग्णं॑भ्यािंा॒ र्ासं॑ िंा॒ र्िंसं॑सोा॒ तव वृं॑हारम ते ॥५॥

अा॒न्द्स्थभ्यं॑स्ते मा॒ज्भ्यःा॒ स्नावं॑भ्यो धा॒मधनं॑भ्यः ।

यक्ष्मं॑िं पाा॒ग्णभ्यां॑मा॒ङ्गग्ु लं॑ भ्यो ना॒खेभ्योा॒ तव वृं॑हारम ते ॥६॥

अङ्गें॑ अङ्गे ा॒ लोरम्नं॑लोरम्ना॒ यस्तेा॒ पवमं॑ग्णपवमग्ण ।

यक्ष्मं॑िं त्व ा॒स्यिंं॑ ते वा॒यिं का॒श्यपं॑स्य वीबा॒हेमणा॒ तवष्वं॑ञ्चिंा॒ तव वृं॑हामसस ॥७॥ (अथ.२/३३/१-७)
74

अद्य शुक्रवासरे न्दयायसूत्रसिंग्रहस्स्ाधयाधयष्यते

प्रमाणप्रमेयसिंशयप्रयोजनदृष्टान्ससद्ान्ावयवतकमधनणमयवा जल्पतवतणडाहेत्वार्ासच्छलजाततधनग्रहस्थानानाम्॒

तत्तवज्ञानात्॒ धनःश्रेयसाधधगमः॒ ।।॒ १॒ ।।॒ ःु खजन्दमप्रवृरत्त ोषरमर्थयाज्ञानानाम्॒ उत्तरोत्तरापाये॒

त नन्रापाया पवगमः॒।।॒२॒।। प्रत्यक्षानुमानोपमानशब् ाः॒प्रमाणाधन॒।।॒३॒।।॒इन्द्न्द्याथमसधन्नकषोमत्पन्निं॒ज्ञानम्॒

अव्यप श्े यम्॒ अव्यरर् ारर॒ व्यवसायात्मकिं॒ प्रत्यक्षम्॒ ।।॒ ४॒ ।।॒ अथ॒ तत्पूवमकिं॒ तत्रतवधम्॒ अनुमानिं॒ पूवमवत्॒

शेषवत्॒ सामान्दयतोदृष्टिं॒ ॒।।॒५॒।।॒प्रससद्साधम्यामत्साधयसाधनम्॒ उपमानम्॒ ।।॒६॒।।॒आप्तोप श


े ः॒शब् ः॒।।॒

७॒ ।।॒ { स॒ तितवधो॒ दृष्टादृष्टाथमत्वात्॒ ।।॒ ८॒ ।।॒ आत्मशरीरे न्द्न्द्याथमबुरद्मनःप्रवृरत्त ोषप्रेत्यर्ावफल ःु खापवगामः॒

तु॒ प्रमेयम्॒ ।।॒९॒।।॒{ इच्छािेषप्रयत्नसुख ःु खज्ञानाधन॒आत्मनः॒ग्लङ्गम्॒ इतत॒।।॒१०॒।। ष्ट


े ेन्द्न्द्याथामश्रयः॒

शरीरम्॒।।॒११॒।।॒{ घ्राणरसन क्षुस्त्वक्श्रोत्राग्ण॒इन्द्न्द्याग्ण॒र्ूतेभ्यः॒।।॒१२॒।।॒{ पृग्थवी॒आपः॒तेजः॒वायुः॒

आकाशिं॒ इतत॒र्ूताधन॒।।॒ १३॒ ।।॒गन्दधरसरूपस्पशमशब् ाः॒पृग्थव्याद गुणाः॒त थामः॒।।॒ १४॒ ।।बुरद्ः॒उपलन्द्ब्धः॒

ज्ञानिं॒ इतत॒ अनथामन्रम्॒ ।।॒ १५॒ ।।॒ { युगपत्ज्ञानानुत्परत्तः॒ मनसः॒ ग्लङ्गम्॒ ।।॒ १६॒ ।।॒ { ॒ प्रवृरत्तः॒

वाग्बुरद्शरीरारम्र्ः॒।।॒१७॒।।॒प्रवत्तमनालक्षणाः॒ ोषाः॒।।॒१८॒।।॒{ पुनरत्परत्तः॒प्रेत्यर्ावः॒।।॒१९॒।।॒{ ॒

प्रवृरत्त ोषजधनतः॒अथमः॒फलम्॒ ।।॒२०॒।।॒बाधनालक्षणिं॒ ःु खम्॒ ।।॒२१॒।।॒} त त्यन्तवमोक्षः॒अपवगमः॒।।॒

२२॒।।॒{ ॒समानानेकधमोमपपत्तेः॒तवप्रततपत्तेः॒उपलब्धयनुपलब्धयव्यवस्थातः॒ ॒तवशेषापेक्षः॒तवमशमः॒सिंशयः॒।।॒

२३॒।।॒{ यिं॒अथं॒अधधकृत्य॒प्रवतमते॒तत्प्रयोजनम्॒।।॒२४॒।।॒लौतककपरीक्षकाणािं॒यन्द्स्मनथेम॒बुरद्साम्यिं॒सः॒

दृष्टान्ः॒ ।।॒ २५॒ ।।॒ } तन्त्ाधधकरणाभ्युपगमसिंन्द्स्थततः॒ ससद्ान्ः॒ ।।॒ २६॒ ।।॒ { सः॒ तुतवमधः॒

सवमतन्त्प्रतततन्त्ाधधकरणाभ्युपगमसिंन्द्स्थत्यथामन्रर्ावात्॒ ।।॒ २७॒ ।। सवमतन्त्ातवरद्ः॒ तन्त्े॒ अधधकृतः॒ अथमः

सवमतन्त्ससद्ान्ः॒ ।।॒ २८॒ ।।॒ { समानतन्त्ससद्ः॒ परतन्त्ाससद्ः॒ प्रतततन्त्ससद्ान्ः॒ ।।॒ २९॒ ।।॒ { यन्द्त्सद्ौ॒

अन्दयप्रकरणससरद्ः॒ सः॒ अधधकरणससद्ान्ः॒ ।।॒ ३०॒ ।।॒ अपरीरक्षताभ्युपगमात्ततिशेषपरीक्षणिं॒

अभ्युपगमससद्ान्ः॒।।॒ ३१॒ ।। प्रततज्ञाहेतू ाहरणोपनयधनगमनाधन॒अवयवाः॒।।॒ ३२॒ ।।॒ { } साधयधन श


ेम ः॒

प्रततज्ञा॒ ।।॒ ३३॒ ।।॒ उ ाहरणसाधम्यामत्साधयसाधनिं॒ हेतुः॒ ।।॒ ३४॒ ।।॒ { } तथा॒ ववधम्यामत्॒ ।।॒ ३५॒ ।।॒ {

साधयसाधम्यामत्तद्ममर्ावी॒ दृष्टान्ः॒ उ ाहरणम्॒ ।।॒ ३६॒ ।।॒ ततिपयमयात्वा॒ तवपरीतम्॒ ।।॒ ३७॒ ।।॒ {

उ ाहरणापेक्षः॒ तथा॒ इतत॒ उपसिंहारः॒ न॒ तथा॒ इतत॒ वा॒ साधयस्य॒ उपनयः॒ ।।॒ ३८॒ ।।॒ हेत्वप श
े ात्प्रततज्ञायाः॒
75

पुनवम निं॒ धनगमनम्॒ ।।॒ ३९॒ ।।॒ { अतवज्ञाततत्वे॒ अथे॒म कारणोपपरत्ततः॒ तत्तवज्ञानाथं॒ ऊहः॒ तकमः॒ ।।॒ ४०॒ ।।॒

तवमृश्य॒ पक्षप्रततपक्षाभ्यािं॒ अथामवधारणिं॒ धनणमयः॒ ।।॒ ४१॒ ।।॒ तितीयमातह्कम्॒ -{ प्रमाणतकमसाधनोपालम्र्ः॒

ससद्ान्ातवरद्ः॒ पञ्चावयवोपपन्नः॒ पक्षप्रततपक्षपररग्रहः॒ वा ः॒ ।।॒ १॒ ।।॒ यथोक्तोपपन्नः॒

छलजाततधनग्रहस्थानसाधनोपालम्र्ः॒ जल्पः॒ ।।॒ २॒ ।।॒ { सः॒ प्रततपक्षस्थापनाहीनः॒ तवतणडा॒ ।।॒ ३॒ ।।॒ {

सव्यरर् ारतवरद्प्रकरणसमसाधयसमकालातीता॒हेत्वार्ासाः॒।।॒ ४॒।।॒अनवकार्न्कः॒सव्यरर् ारः॒।।॒ ५॒ ।।॒

ससद्ान्िं॒ अभ्युपेत्य॒ततिरोधी॒तवरद्ः॒।।॒६॒।।॒{ } यस्मात्प्रकरणग् न्ा॒सः॒धनणमयाथममपद ष्टः॒प्रकरणसमः॒

।।॒७॒।।॒साधयातवरशष्टः॒साधयत्वात्साधयसमः॒।।॒८॒।।॒{ कालात्ययापद ष्टः॒कालातीतः॒।।॒९॒।।॒व नतवघातः॒

अथमतवकल्पोपपत्तया॒ छलम्॒ ।।॒ १०॒ ।।॒ { } तश्वितवधिं॒ वाक्छलिं ॒ सामान्दयच्छलिं ॒ उप ारच्छलिं ॒ ॒ इतत॒ ।।॒

११॒ ।। अतवशेषारर्तहते॒ अथे॒म वक्तुः॒ अरर्प्रायातथामन्रकल्पना॒ वाक्छलम्॒ ।।१२।। सम्र्वतः॒ अथमस्य॒

अततसामान्दययोगातसम्र्ूताथमकल्पना॒ सामान्दयच्छलम्॒ ।।॒ १३॒ ।।धममतवकल्पधन ेमशे॒ अथमसद्भावप्रततषेधः॒

उप ारच्छलम्॒ ।।१४।।॒वाक्छलिं ॒एव॒उप ारच्छलिं ॒तततवशेषात्॒।।॒१५॒।।} न॒ततथामन्रर्ावात्॒।।॒१६॒।।॒

अतवशेषे॒वा॒तकग्ञ्चत्साधम्याम ेकच्छलप्रसङ्गः॒।।॒१७॒।।॒{ साधम्यमववधम्यामभ्यािं॒प्रत्यवस्थानिं॒जाततः॒।।॒१८॒।।॒

तवप्रततपरत्तः॒ अप्रततपरत्तः॒ ॒ धनग्रहस्थानम्॒ ।।॒ १९॒ ।।॒ { } ततिकल्पाज्ाततधनग्रहस्थानबहत्वम्॒ ।।॒ २०॒ ।।

इतत अद्यतनीयःस्ाधयायः
76

**अद्य शधनवासरे अथवमवे स्य ब्रह्म र्ययमसक्तू स्य पाठो र्तवष्यतत

ब्रह्म यम सूक्तम्

ब्रा॒ह्मा॒ ाा॒रीष्णिंचरं॑ तता॒ रो ं॑सी उा॒र्े तन्द्स्मं॑न्द ेा॒वाः सिंमं॑नसो र्वर्न् ।

स ां॑धार पृग्था॒वीिं द विंं॑ ा॒ स आं॑ ाा॒यं१॒ा॒ं॑ तपं॑सा तपपततम ॥१॥

िं ं॑र्न्ा॒ सवेमं॑ ।
ब्रा॒ह्मा॒ ाा॒ररणिंं॑ तपा॒तरों॑ ेवजा॒नाः पृथं॑ग् ेा॒वाः अं॑नु॒सय

गा॒न्दधा॒वाम एं॑नम
ा॒ न्दवां॑या॒न्त्यं॑न्द्स्रिंशश्विशा॒ताः षं॑ट्सहा॒स्राः सवामन्त्ा॒ स ेा॒वािंस्तपं॑सा तपपततम ॥२॥

आा॒ ाा॒यं॑म उपा॒नयं॑मानो ब्रह्म ाा॒ररणिंं॑ कृणुतेा॒ गर्मं॑मा॒न्ः ।

तिं रात्रीं॑न्द्स्ता॒स्र उा॒ रें॑ तबर्ततमा॒ तिं जाा॒तिं ्ष्टुं॑मरर्ा॒सय


िं ं॑र्न् ेा॒वाः ॥३॥

इा॒यिं सा॒रमत्पृं॑ग्था॒वी द्यौतिमा॒तीयोा॒तान्ररं॑ क्षिं सा॒रमधां॑ पृणातत ।

ब्रा॒ह्मा॒ ाा॒री सा॒रमधाा॒ मेखं॑लयाा॒ श्रमें॑ण लोा॒कािंस्तपं॑सा तपपततम ॥४॥

पूवोमं॑ जाा॒तो ब्रह्मं॑णो ब्रह्म ाा॒री घा॒मं वसां॑ना॒स्तपा॒सो ं॑ततष्ठत् ।

तस्मां॑ज्ाा॒तिं ब्राह्मं॑णिंा॒ ब्रह्मं॑ ज्येा॒ष्ठिं ेा॒वाचा॒ सवेमं॑ अा॒मृतें॑न साा॒कम् ॥५॥

ब्रा॒ह्मा॒ ाा॒यं॑ेमतत सा॒रमधाा॒ सरमं॑द्ःा॒ काष्णंा॒ वसां॑नो ीरक्षा॒तो ीा॒घमममं॑श्रुः ।


77

स सा॒द्य एं॑तता॒ पूवमं॑स्माा॒ ुत्तरं॑ िं समु्॒िं लोा॒कान्त्सिंा॒गृभ्या॒ मुहरं॑ ाा॒ ररं॑ क्रत् ॥६॥

ब्रा॒ह्मा॒ ाा॒री जा॒नया॒न्दब्रह्माा॒पो लोा॒किं प्रा॒जापं॑ततिं परमेता॒ ष्ठनिंं॑ तवा॒राजं॑म् ।

गर्ोमं॑ र्ू॒त्वामृतं॑स्या॒ योनाा॒तवन्द्ों॑ ह र्ू॒त्वासुरं॑ ािंस्ततहम ॥७॥

आा॒ ाा॒यं॑मस्ततक्षा॒ नर्ं॑सी उा॒र्े इा॒मे उा॒वीम गं॑म्र्ीा॒रे पृं॑ग्था॒वीिं द विंं॑ ।

ते रं॑ क्षतता॒ तपं॑सा ब्रह्म ाा॒री तन्द्स्मं॑न्द ेा॒वाः सिंमं॑नसो र्वर्न् ॥८॥

इा॒मािं र्ूरमिंं॑ पृग्था॒वीिं ब्रं॑ह्म ाा॒री रर्ा॒क्षामा जं॑र्ार प्रथा॒मो द विंं॑ ।

ते कनत्वा सा॒रमधाा॒वुपां॑स्तेा॒ तयोा॒रातपमं॑ताा॒ र्ुवं॑नाधना॒ तविां॑ ॥९॥

अा॒वामगा॒न्दयः पा॒रो अा॒न्दयो द ा॒वस्पनष्ठाद्गु हां॑ धना॒धी धनतहं॑तौा॒ ब्राह्मं॑णस्य ।

तौ रं॑ क्षतता॒ तपं॑सा ब्रह्म ाा॒री तत्केवं॑लिं कृणुतेा॒ ब्रह्मं॑ तवा॒िान् ॥१०॥

अा॒वामगा॒न्दय इा॒तो अा॒न्दयः पृं॑ग्था॒व्या अा॒नी सा॒मेतोा॒ नर्ं॑सी अन्ा॒रेमे ।

तयोःं॑ श्रयन्े रा॒ममयोधधं॑ ढ


न ास्ताना ततं॑ष्ठतता॒ तपं॑सा ब्रह्म ाा॒री ॥११॥

अा॒रर्ा॒क्रन्द ं॑न्दस्ता॒नयं॑न्नरु॒णः रशं॑तता॒ङ्गो बनहच्छे पोनु॒ र्ूमौं॑ जर्ार ।

ब्रा॒ह्मा॒ ाा॒री ससं॑ञ्चतता॒ सानौा॒ रे तःं॑ पृग्था॒व्यािं तेनं॑ जीवर्न् प्रा॒द शा॒चतं॑स्रः ॥१२॥

अा॒नौ सूयं॑ेम ा॒न्द्मं॑सस माता॒ररिं॑न्दब्रह्म ाा॒यम१॒ा॒ं॑प्सु सा॒रमधा॒मा ं॑धातत ।

तासां॑मा॒ ींतषा॒ पृथं॑गा॒भ्रे ं॑रर्न्ा॒ तासाा॒माज्यिंा॒ पुरं॑षो वा॒षममापःं॑ ॥१३॥

आा॒ ाा॒योमं॑ मनत्युवमरं॑णःा॒ सोमा॒ ओषं॑धयःा॒ पयःं॑ ।


78

जीा॒मूतां॑ आसा॒न्त्सत्वां॑ना॒स्तवररा॒ िं स्१॒ा॒॒ं॑रार्ृं॑तम् ॥१४॥

अा॒मा घनतिं कृं॑णुतेा॒ केवं॑लमा ाा॒योमं॑ र्ू॒त्वा वरं॑णःा॒ ।

यद्या॒ च्व छं॑ त्प्रा॒जापं॑तौ त ् ब्रं॑ह्म ाा॒री प्रायं॑च्छा॒त्स्ान्द्न्दमत्र


ा॒ ो अधयाा॒त्मनःं॑ ॥१५॥

आा॒ ाा॒योमं॑ ब्रह्म ाा॒री ब्रं॑ह्म ाा॒री प्रा॒जापं॑ततः ।

प्रा॒जापं॑तता॒तवम रां॑जतत तवा॒राधडन्द्ों॑र्विा॒शी ॥१६॥

ब्रा॒ह्मा॒ येमं॑णा॒ तपं॑साा॒ राजां॑ राा॒ष्ट्िं तव रं॑ क्षतत ।

आा॒ ाा॒योमं॑ ब्रह्मा॒ यें॑मण ब्रह्म ाा॒ररणं॑रमच्छते ॥१७॥

ब्रा॒ह्मा॒ येमं॑ण का॒न्दयाा॒३॒


ा॒ं॑ युवां॑निं तवन्द तेा॒ पततं॑म् ।

अा॒ना॒ड्वान्दब्रं॑ह्मा॒ येमा॒णािों॑ घाा॒सिं र्जं॑गीषतत ॥१८॥

ब्रा॒ह्मा॒ यें॑मणा॒ तपं॑सा ेा॒वा मनत्युमपां॑घ्नत ।

इन्द्ों॑ ह ब्रह्मा॒ यें॑मण ेा॒वेभ्यःा॒ स्१॒ा॒॒ं॑रार्ं॑रत् ॥१९॥

ओषं॑धयो र्ूतर्ा॒व्यमं॑होराा॒त्रे वना॒स्पततःं॑ ।

सिंा॒वा॒त्सा॒रः सा॒हतुमरर्ा॒स्ते जाा॒ता ब्रं॑ह्म ाा॒ररणःं॑ ॥२०॥

पाग्थमं॑वा द ा॒व्याः पा॒शवं॑ आरा॒णया ग्राा॒म्याचा॒ ये ।

अा॒पा॒क्षाः पा॒रक्षणं॑चा॒ ये ते जाा॒ता ब्रं॑ह्म ाा॒ररणःं॑ ॥२१॥

पृथा॒क्सवे॒ं॑म प्राजापा॒त्याः प्राा॒णानाा॒त्मसुं॑ तबभ्रतत ।


79

तान्दसवामा॒न्दब्रह्मं॑ रक्षतत ब्रह्म ाा॒ररणयार्ृं॑तम् ॥२२॥

ेा॒वानां॑मेा॒तत्पं॑ररषू॒तमनं॑भ्यारूढिं रतता॒ रो म
ं॑ ानम् ।

तस्मां॑ज्ाा॒तिं ब्राह्मं॑णिंा॒ ब्रह्मं॑ ज्येा॒ष्ठिं ेा॒वाचा॒ सवें॑म अा॒मृतें॑न साा॒कम् ॥२३॥

ब्रा॒ह्मा॒ ाा॒री ब्रह्मा॒ भ्राजं॑तिर्ततमा॒ तन्द्स्मं॑न्द ेा॒वा अधधा॒ तविें॑ सा॒मोताःं॑ ।

प्राा॒णाा॒पाा॒नौ जा॒नया॒न्नाद्व्ाा॒निं वा िंा॒ मनोा॒ हृ य


ं॑ िंा॒ ब्रह्मं॑ मेध
ा॒ ाम् ॥२४॥

क्षु॒ः श्रोत्रिंा॒ यशों॑ अा॒स्मासुं॑ धेा॒ह्यन्निंा॒ रे तोा॒ लोतहं॑तमु॒ रं॑ म् ।।२५॥

ताधना॒ कल्पं॑द्ब्रह्म ाा॒री सं॑ग्ला॒लस्यं॑ पनष्ठे तपों॑ततष्ठत्ता॒प्यमां॑नः समु्॒े ।

स स्नाा॒तो बा॒भ्रुः तपं॑ङ्गल


ा॒ ः पृग्ं॑ था॒व्यािं बा॒ह रों॑ ते ॥२६॥(अ.११/५/१-२६)

इतत वे पाठः

**अद्य रतववासरे मनुस्मृतेः श्ोकानािं पाठो र्तवष्यतत

आ ारः परमो धममः श्रुत्यक्तः स्मात्तम एव । तस्मा न्द्स्मन्दस ा युक्तो धनत्यिं स्या ात्मवान्द्न्दिजः ॥१॥

आ ारातिच्युतो तवप्रो न वे फलमनुते । आ ारे ण तु सिंयुक्तः सिंपूणमफलर्ाग्र्वेत् ॥२॥

एवमा ारतो दृष्वा धममस्य मुनयो गततम् । सवमस्य तपसो मूलमा ारिं जगृहः परम् ॥३॥

तविश्वद्भः सेतवतः सश्वद्भधनमत्यमिेषराधगरर्ः । हृ येनाभ्यनुज्ञातो यो धममस्तिं धनबोधत ॥४॥

कामात्मता न प्रशस्ता न ववेहास्त्यकामता । काम्यो तह वे ाधधगमः कममयोगच ववद कः ॥५॥

अकामस्य तक्रया काग् ् दृश्यते नेह कतहमग् ् । यद्यरद् कुरते तकिंग् त्तत्तत्कामस्य ेतष्टतम् ॥६॥
80

तेषु सम्यग्वतममानो गच्छत्यमरलोकताम् । यथा सिंकन्द्ल्पतािंचवव सवामन्दकामान्दसमनुते ॥७॥

सवं तु समवेक्ष्ये िं धनखखलिं ज्ञान क्षुषा । श्रुततप्रामाणयतो तविान्दस्धमेम धनवेशेत वव ॥८॥

श्रुततस्मृत्युद तिं धमममनुततष्ठन्द्न्दह मानवः । इह कीततममवाप्नोतत प्रेत्य ानुत्तमिं सुखम् ॥९॥

श्रुततस्तु वे ो तवज्ञेयो धममशास्रिं तु वव स्मृतः । ते सवामथेमष्वमीमािंस्ये ताभ्यािं धमोम तह धनबमर्ौ ॥१०॥

योऽवमन्दयेत ते मूले हेतुशास्राश्रया ् तिजः । स साधुरर्बमतहष्कायोम नान्द्स्तको वे धनन्द कः ॥११॥

वे ः स्मृततः स ा ारः स्स्य तप्रयमात्मनः । एतच्चतुतवमधिं प्राहः साक्षाद्ममस्य लक्षणम् ॥१२॥

अथमकामेष्वसक्तानािं धममज्ञानिं तवधीयते । धममर्जज्ञासमानानािं प्रमाणिं परमिं श्रुततः ॥१३॥

श्रुततिवधिं तु यत्र स्यात्तत्र धमामवुर्ौ स्मृतौ । उर्ावतप तह तौ धमौम सम्यगुक्तौ मनीतषरर्ः ॥१४॥

उद तेऽनुद ते वव समयाधयुतषते तथा । सवमथा वत्तमते यज्ञ इतीयिं ववद की श्रुततः ॥१५॥

सरस्तीदृषित्यो ेमवनद्योयम न्रम् । तिं ेवधनरममतिं श


े िं ब्रह्मावतं प्र क्षते ॥१६॥

तन्द्स्मन्द ेशे य आ ारः पारिं पयमक्रमागतः । वणामनािं सान्रालानािं स स ा ार उच्यते ॥१७॥

ु ुमधाः ॥१८॥
आसमु्ात्तु वव पूवाम ासमु्ात्तु परचमात् । तयोरे वान्रिं धगयोमरायामवतं तव ब

स्ाधयायेन व्रतवहोममवस्रवतवद्येनवज्यया सुतवः । महायज्ञवच यज्ञवच ब्राह्मीयिं तक्रयते तनुः ॥१९॥

समाहृत्य तु तद्भवक्षिं याव न्नममायया । धनवेद्य गुरवेऽनीया ा म्य प्राङ्मुखः शुग् ॥२०॥

उपस्पृश्य तिजो धनत्यमन्नमद्यात्समातहतः । र्ुक्त्वा ोपस्पृशेत्सम्यगश्वद्भः खाधन सिंस्पृशेत् ॥२१॥

पूजये शनिं धनत्यमद्याच्चवत कुत्सयन् । दृष्वा हृष्येत्प्रसी ेच्च प्रततनन्द ेच्च सवमशः ॥२२॥

पूर्जतिं ह्यशनिं धनत्यिं बलमूजं यच्छतत । अपूर्जतिं तु त ् र्ुक्तमुर्यिं नाशयेद म् ॥२३॥

अनारोग्यमनायुष्यमस्ग्यं ाततर्ोजनम् । अपुष्यिं लोकतवतिष्टिं तस्मात्तत्पररवजमयेत् ॥२४॥

ब्रह्मारम्र्ेऽवसाने पा ौ ग्राह्यौ गुरोः स ा । सिंहत्य हस्तावधयेयिं स तह ब्रह्माजग्लः स्मृतः ॥२५॥

व्यत्यस्तपाग्णना कायममुपसिंग्रहणिं गुरोः । सव्येन सव्यः स्प्रष्टव्यो रक्षणेन रक्षणः ॥२६॥


81

अधयेष्यमाणिं तु गुरधनमत्यकालमतन्द्न्द्तः । अधीष्व र्ो इतत ब्रूयातिरामोन्द्स्त्वतत ारमेत् ॥२७॥

ब्रह्मणः प्रवणिं कुयाम ा ावन्े सवम ा । स्रवत्यनोङ्कृतिं पूवं पुरस्ताच्च तवशीयमतत ॥२८॥

तत्रभ्यः एव तु वे ेभ्यः पा िं पा म ू ुहत् । तद त्यृ ोऽस्याः सातवत्र्याः परमेष्ठी प्रजापततः ॥२९॥

एत क्षरमेतािं जपन्दयाहृततपूतवमकाम् । सिंधययोवेम तवतिप्रो वे पुणयेन युज्यते ॥३०॥

इन्द्न्द्याणािं तव रतािं तवषयेष्वपहाररषु । सिंयमे यत्नमाततष्ठेतििान्दयन्ेव वार्जनाम् ॥३१॥

एका शेन्द्न्द्याणयाहयामधन पूवेम मनीतषणः । ताधन सम्यक्प्रवक्ष्यारम यथाव नुपूवमशः ॥३२॥

श्रोत्रिं त्वक्चक्षुषी र्जह्वा नाससका वव पञ्चमी । पायूपस्थिं हस्तपा िं वाक्चवव शमी स्मृता ॥३३॥

बुद्ीन्द्न्द्याग्ण पञ्चवषािं श्रोत्रा ीन्दयनुपूवमशः । कमेमन्द्न्द्याग्ण पञ्चवषािं पार्यवा ीधन प्र क्षते ॥३४॥

एका शिं मनो ज्ञेयिं स्गुणेनोर्यात्मकम् । यन्द्स्मग्जते र्जतावेतौ र्वतः पञ्चकौ गणौ ॥३५॥

इन्द्न्द्याणािं प्रसङ्गे न ोषमृच्छत्यसिंशयम् । सिंधनयम्य तु तान्दयेव ततः ससरद्िं धनयच्छतत ॥३६॥

न जातु कामः कामानामुपर्ोगेन शाम्यतत । हतवषा कृष्णवत्मेमव र्ूय एवारर्वधमते ॥३७॥

पूवां सन्दधयािं जपिंन्द्स्तष्ठेत्सातवत्रीमकम शमनात् । परचमािं तु समासीनः सम्यगृक्ष तवर्ावनात् ॥३८॥

पूवां सन्दधयािं जपिंन्द्स्तष्ठन्नवशमेनो व्यपोहतत । परचमािं तु समासीनो मलिं हर्न् द वाकृतम् ॥३९॥

न ततष्ठतत तु यः पूवां नोपास्ते यच परचमाम् ।स शू्व ् बतहष्कायमः सवमस्मा ् तिजकममणः ॥४०॥

इतत अद्यतनीयःस्ाधयायः
82

भ्रमण सिंग्रहः

अधय व
े ीन बन्दधो!

अधय व
े ीनबन्दधो ! करणाम्बुधे नमस्ते ।

गुण गौरविं नृवन्दद्यवररर्नन्द्न्द तिं स्तुमस्ते ॥१॥

श्रुततरर्नुमतिं धनतान्िं मुधनरर्मुम ा प्रगीतम् ।

कतवरर्च कीततमतिं त ् तवमलिं स ा महस्ते ॥२॥

मुद ताश्रयवतवमशोकवः कृतमानवाततममोकवः ।

सततिं मनन्द्स्लोकवः प्रग्थतिं पुरा यशस्ते ॥३॥

प्राणा महत्स्रपाः पृग्थवीयमधधरपाः ।

नयने रवीन्द ु तबम्बे र्ुवनिं तवराड् वपुस्ते ॥४॥

त्वमणोरतप ह्यणीयान् महतो तवर्ो महीयान् ।

बतहरन्रात्मनोऽतप प्रर्ुवयम ! कः समस्ते ॥५॥


83

र्गवन् त्व ीयर्रक्तम्

र्गवन् त्व ीयर्रक्तिं स्ान्े स ा र्रे यम् ।

वे ोक्तधममकायं नक्तन्द्न्द निं तवधेयम् ॥१॥

सिंगः स ा सुधीनािं सरणी सज्नानाम् ।

सद्भावनाग्श्रतोऽहिं पापात् स ा तबर्ेयम् ॥२॥

रोगा हर्न् ेहिं प्रबलाः शरीरमधये ।

ब्रह्म यममौषधञ्च पेयिं स ा वरे णयम् ॥३॥

बालव रमूल्यवेला खेलासु नापनेया ।

ज्ञानिं मतौ धरे यिं धमं स ा रे यम् ॥४॥

सा रिं समीयताम्

सा रिं समीयतािं वन्द ना तवधीयताम् ॥

श्रद्या स्मातृर्ूसम मना तवधीयताम् ॥१॥

आप ो र्वन्ु वा तवद्यतो लसन्ु वा ।

आयुधाधन र्ूररशो मस्तके पतन्ु वा ।

धीरता न हीयतािं वीरता तवधीयताम् ।

धनर्मयेन ेतसा प िं पुरो धनधीयताम् ॥२॥


84

प्राण ाधयनी इयिं त्राण ाधयनी इयम् ।

शरक्तर्रक्तमुरक्त ा सुधाऽनपाधयनी इयम् ।

एत ीयवन्द ने सेवतेऽरर्नन्द ने ।

सारर्मानमात्मनो जीवनिं प्र ीयताम् ॥३॥

प्रर्ो ! मधय धेतह

प्रर्ो ! मधय धेतह तवज्ञानिं, तरे यिं ुःखसागरतः ।

त्व ीयािं प्रेम्णा र्रक्तिं, धरे यिं शाितिं धातः ॥१॥

तवग् त्रो धनरममतः कायो तिधाधन ेन्द्न्द्याणीतत ।

यथास्थानिं यथाकामिं, त्वमेव तात हे ातः ।।२॥

इमाधन पञ्चर्ूताधन, पृग्थव्यप्तवजसा ीधन ।

समाधन सवमतः कृत्वा अहो सृष्टेः सरीसतमः ॥३॥

तवर्ो ! मातः! तपतः! भ्रातः! सकलसिंसार कमतमः ।

त्वमेव मुरक्त ा स्रोतः, अहो आनन्द ाता नः ॥४॥

त्व ीयिं शरणमापन्नः, म ीयिं ग्छन्द्न्दध अघग्रन्द्न्दथम् ।

र्रे यिं र्ावनािं शुद्ािं, जयेयिं मानसिं ज्ञातः ॥५॥


85

हे तवधातः ! ज्ञान ातः !

हे तवधातः ! ज्ञान ातः ! मे तवद्या ीयताम् ।

सौम्यता सुशीलता हृ ये मे धीयताम् ॥१॥

वे तवद्या लुप्ता जगतत प्रायशः परमेिर ।

अन्दधता जगतत तताया सा तु ूरिं नीयताम् ॥२॥

पन्द्णडताः खलु खन्द्णडतास्तु र्ारता स्मान्ननु ।

सवमतवद्या मन्द्णडताः स्युः पन्द्णडता तवधीयताम् ॥३॥

अभ्यथमना वा वन्द ना वा हृद्ेशाधन्नगमता ।

बालकानािं हे तपतः ! नत मौलीनािं स्ीतक्रयताम् ॥४॥

स्कीये शरणे सिंस्थापय

स्कीये शरणे सिंस्थापय, यालो ! अन्द्स्म र्क्तस्ते ।

व्रजेयिं कुत्र त्यक्त्वा त्वािं, तहतवषी कोऽपरोऽन्द्स्त मे ॥१॥

ग् रा हिं व्याकुलोऽस्मीतत, नवव तवश्राम्यतत ेतः ।

यायाचक्षुषा पश्य, न तह तु मज्यते पङ्के ॥२॥

सुतप्तो रागिेषेण, तवतप्तन्द्स्ररर्स्तापवच ।

प्रखखन्नो जन्दममृत्युभ्यािं पतारम लेशसिंजाले ॥३॥


86

ीन ुःखमो नीिं सिंज्ञािं, त्व ीयामहिं प्रर्ो ! श्रुत्वा ।

इ ानीिं शरणमापन्नः, सहार्ययन्नाथ अन्द्स्त ते ॥४॥

शुर्िं पुरषाथं ेतह, केवलिं स्ारमन्नाशा ते ।

यािं कृत्वा बल ेव,े कुर धनजसेवकिं शरणे ॥५॥

हे तवर्ो ! आनन्द ससन्दधो !

हे तवर्ो ! आनन्द ससन्दधो ! मे मेधा ीयताम् ।

यच्च ुररतिं ीनबन्दधो ! तच्च ूरिं नीयताम् ॥१॥

ञ्चलाधन ेन्द्न्द्याग्ण मानसिं मे पूयताम् ।

शरणिं या े तावकोऽहिं सेवकोऽनुगृह्यताम् ॥२॥

त्वधय वीयं तवद्यते यत् तच्च मधय धनधीयताम् ।

या ुगमण
ु ीनता मधय सा तु शीघ्रिं क्षीयताम् ॥३॥

शौयं धवयं तवजसिं र्ारते ेक्रीयताम् ।

हे यामय ! अधय अना े ! प्राथमना मम श्रूयताम् ॥४॥

याकर ! र्रक्त तवज्ञानम्

याकर ! र्रक्त तवज्ञानिं तपतः परमात्मन्द ेयम् ।

या ेया यालुरसस ग् तौ सिंशोधनिं धेयम् ॥१॥


87

प्रर्ो ! आगच्छ धयाने मे वस शीघ्रिं नेत्रे मे ।

तमश््न्ने मनस्येत्य परमज्योततनम आनेयम् ॥२॥

प्रवाहय प्रेमगङ्गािं त्विं मनस्सु प्रीततपीयूषम् ।

रमथः सिंवासो हे नाथ ! वतमनिं मया ज्ञेयम् ॥३॥

राष्ट्हेतोर्मवेन्दमरणिं प्राणत्राणञ्च राष्ट्ाय ।

स् ेशे प्राणबग्ल ानिं प्र ेया सद्यः रशक्षेयम् ॥४॥

सेवनिं धमममस्माकिं सेवनिं कृत्यमस्माकम् ।

प्राण ानिं धमामथं करोमीतत बलिं धेयम् ॥५॥

म ीये र्ारते र्गवन् !

म ीये र्ारते र्गवन् ! प्रपन्नम्मार्ययम राज्यिं स्यात् ।

तवषा ो ूरमपनेयरचरिं सौख्यिं तवधानिं स्यात् ॥१॥

लाः सवेम तवनष्टाः स्युतवमफल राज्ये प्रजातन्त्े ।

ववद कीिं रीततमनुसृत्य प्रबन्दधः सवमः ससद्स्स्यात् ॥२॥

धूम्रपो वव सुरापो वा न करचन् मािंसर्क्षी स्यात् ।

साग्त्वकिं र्ोजनिं र्ुक्त्वा बग्लष्ठिं लोकवृन्द िं स्यात् ॥३॥

रशक्षणिं वे तवपरीतिं त्यजेयम


ु ामनवाः सवेम ।

पठे युराषम ग्रन्दथािंस्ते प्रर्ो ! एविं तवधानिं स्यात् ॥४॥


88

यानन्द स्य सानन्द म्

यानन्द स्य सानन्द ,िं यशो गेयिं यशो गेयम् ।

शरच्चन्द्ोज्ज्वलिं रम्यिं, मनोगम्यिं श्रवः पेयम् ॥१॥

तहतिं सत्यिं रमतिं हृद्यिं, र्वश्रेयः प िं धनत्यम् ।

त्व ीयिं वे सम्पृक्तिं, व ः पुणयिं मु ाऽ ेयम् ॥२॥

तमस्तान्िं ग लान्िं, म ाक्रान्िं र्वभ्रान्म् ।

जगद्येनोद् ृतिं मोहाच्चररत्रिं तस्य तवज्ञेयम् ॥३॥

मतिं ग्छन्निं श्रुतेरर्मन्निं, गृहीत्वा तकमधनन्द्स्रिंशम् ।

तवपन्निं ववद किं र्ूयस्त ेत ् रशमतिं धयेयम् ॥४॥

अनाथानािं तवपन्नानािं, गवािं ववधव्यखखन्नानाम् ।

रजामुन्दमूग्लतिं जालिं , शरणयेनाप्यसिंख्येयम् ॥५॥

जडोपान्द्स्तिं तवरर्न्द ानः सद न्द्िं ब्रह्मतवन्द ानः ।

अमन्द िं योधगनारमन्द्ो, बलिं योऽतवन्द त ज्ञेयम् ॥६॥


89

पूजनीय प्रर्ो ! समेषाम्

पूजनीय प्रर्ो ! समेषािं र्ावनामुज्ज्वल्यताम् ।

स्याम छलताद तवहीना मानसौजस्तन्दयताम् ॥१॥

वे मन्त्ान् घोषयेम धारयेम सत्यताम् ।

हषमवषामरर्ः प्रसन्नाः सिंहरे म तवषा ताम् ॥२॥

अिमेधाद क्रतुरर्रपकृतो लोको र्वेत् ।

धमममयाम ातवताने सौख्यतो तवििं र्रे त् ॥३॥

सेतवतिं श्रद्ापतवत्रिं र्रक्ततो यज्ञाद कम् ।

व्यग्थतसिंसारस्य रक्षप्रिं सिंहरे म लेशकम् ॥४॥

कामनानािं पापजानािं सवमथा लोपिं कुर ।

र्ावनाः सफलाः र्वेयुयमज्ञतो नॄणािं ननु ॥५॥

लार्कारी ेवयज्ञः सवमजीवानािं कृते ।

जलसमीरौ सुररर्युक्तौ सवमरोगाणािं हृते ॥६॥

स्ाथम र्ावालोतपताः स्युतवमस्तृताः प्रीततलताः ।

इ न्न मम र्ावेनानेन मानवाः स्युममन्द्णडताः ॥७॥


90

प्रेमगङ्गायािं धनषणणा वन्द नािं कुमोम वयम् ।

नाथ करणाकन्द करणािं पालय जगतीह त्वम् ॥८॥

अये कामयेनाथ !

अये कामयेनाथ ! तकग्ञ्च ् दृशन्े । क्षणिं ेतह ीनेऽनुकम्पा लर्न्े ॥१॥

अहो मे अहो कालतो लालसेयम् । क ालोकयेयिं प ाम्र्ो रहन्े ॥२॥

क्षणिं वीक्ष्यतािं व
े ! ीनािं शािं मे । धरायािं तवलुणठारम हा ! सम्मुखन्े ॥३॥

ग् रिं ग् न्या तकन्याऽहिं न जाने । प्रर्ो हर्न् या ीनमेनिं जनिं ते ॥४॥

तवर्ो ! र्ासस सवमस्य ग् त्तान्राले । तकमाले खये ुःखमेतग्च्चरन्े ॥५॥

बलिं धममकमामद केषाञ्चन स्यात् । अलिं केवलिं मेऽनुकम्पा बलन्े ॥६॥

लर्ेताजना मूढ ेता न माधव । लर्न्े बुधाः सिंतव न्े प न्े ॥७॥

अहिं पातकी ख्याततकीततमजमनानाम् । परिं तकिं याब्धे मयाया लर्न्े ॥८॥

भ्रमन्िं व
े सिंसारे …

भ्रमन्िं व
े सिंसारे सुघोरे पातह ीनिं माम् ।

प ाब्जे ते तवलुणठन्िं ्ु तिं सिंवातह ीनिं माम् ॥१॥

न र्ाग्यिं तादृशिं यत्ते तवलोके रपसौर्ाग्यम् ।

धधनोतत धयानसौख्यिं मे सुधा सिंवातह ीनिं माम् ॥२॥


91

अतवश्रान्िं प्रततक्षातो धनतान्िं श्रान्ग् त्तोऽहम् ।

यालो दृक्सुधासारव ः नविं धनमामतह ीनिं माम् ॥३॥

श्रुतीनािं र्ूरर र्ूतीनािं तवकल्पवद मन्द्ग्वमूढोऽहम् ।

कथिं कारिं तवलोके त्वािं मनागाख्यातह ीनिं माम् ॥४॥

कृपापीयूषले षाथं प्रयस्यन्द ूयमानोऽहम् ।

धनलीनिं िार श
े े ते न प्रत्याक्षातह ीनिं माम् ॥५॥

याया लम्बते र्ूमन् ! बटु ः कुरक्षिं र्ूररस्तेऽहम् ।

इ ानीिं त्विशोऽहम्पातह मा वा पातह ीनिं माम् ॥६॥

्ुततवलन्द्म्बत छन्द ः [१२-अक्षराग्ण]

तवपद धवयममथाभ्यु ये क्षमा स सस वाक्पटु ता युधध तवक्रमः ।

यशसस ारर्रग् व्यमसनिं श्रुतौ प्रकृततससद्रम िं तह महात्मनाम् ॥१॥(नीतत॰५२)

अकरणत्वमकारणतवग्रहः परधने परयोतषतत स्पृहा ।

सुजनबन्दधज
ु नेष्वसतहष्णुता प्रकृततससद्रम िं तह ुरात्मनाम् ॥२॥(नीतत॰४१)

सृजतत ताव शेषगुणाकरिं पुरषरत्नमलङ्करणिं र्ुवः ।

त तप तत्क्षणर्दङ्गकरोतत े हह कष्टमपन्द्णडतता तवधेः ॥३॥(नीतत॰७६)


92

मनीतषणः सर्न् न ते तहतवतषणः तहतवतषणः सर्न् न ते मनीतषणः ।

सुहृच्च तविानतप ुलमर्ो नृणािं यथौषधिं स्ा ु तहतिं सु ुलमर्म् ॥४॥

प्रयत्नेन कायेमषु ससरद्जमनानािं प्रयत्नेन ज्ञानेषु वृरद्जमनानाम् ।

प्रयत्नेन युद्ेषु जीततजमनानािं प्रयत्नो तवधेय प्रयत्नो तवधेय ॥५॥

प्रयत्नेन धीराः समु्िं तरर्न् प्रयत्नेन वीरा धगरीन् लङ्घयन्े ।

प्रयत्नेन तवज्ञा तवयत्प्रोत्पतर्न् प्रयत्नो तवधेय प्रयत्नो तवधेय ॥६॥

ु मन्दधमशौ मध्रुवम् ।
अमेधयपूणं कृरमजालसिंकुलमिं स्र्ाव ग

कले वरमूत्रपुरीषर्ाजनमिं रमर्न् मूढा न रमर्न् पन्द्णडताः ॥७॥

सुसग्ञ्चतवजीमवनव्त्सुररक्षतवधनमजेऽतप ेहे न धनयोर्जतवः क्वग् त् ।

पुिंसो यमान्िं व्रजतोऽतप धनष्ठुरव रेतवधमनवः पञ्चप ी न ीयते ॥८॥(पिं ॰२/१२१)

शा लूम तवक्रीधडतिं छन्द ः [१९-अक्षराग्ण]

यावत्स्स्थरम िं शरीरमरजिं यावज्रा ूरतो ।

यावच्चेन्द्न्द्यशरक्तरप्रततहता यावत्क्षयो नायुषः॥

आत्मश्रेयसस ताव ेव तव ुषा कायमः प्रयत्नो महान् ।

सिं ीप्ते र्वने तु कूपखननिं प्रत्युद्यमः कीदृशः ॥१॥ (र्तृम॰वव॰७५)


93

ससिंहो व्याकरणस्य कतुमरहरत् प्राणान्द्न्दप्रयान्दपाग्णनेः ।

मीमािंसा कृतमुन्दममाथ सहसा हस्ती मुधनिं जवरमधनम् ॥

छन्द ो ज्ञानधनधधिं जघान मकरो वेलातटे तपङ्गलम् ।

अज्ञानावृत त
े सामततरषािं कोऽथमन्द्स्तरचािं गुणःव ॥२॥ (पिं ॰२/३७०)

तवद्या नाम नरस्य रूपमधधकिं प्रच्छन्नगुप्तिं धनम् ।

तवद्या र्ोगकरी यशः सुखकरी तवद्या गुरूणािं गुरः ॥

तवद्या बन्दधुजनो तव ेशगमने तवद्या परा ेवता ।

तवद्या राजसु पूज्यते न तु धनिं तवद्यातवहीनः पशुः॥३॥(नीतत॰१६)

एके सत्पुरषाः पराथमघटकाः स्ाथामन्दपररत्यज्य ये ।

सामान्दयास्तु पराथममद्य
ु मर्ृतः स्ाथामतवरोधेन ये ॥

तेऽमी मानुषराक्षसाः परतहतिं स्ाथामय धनघ्नर्न् ये ।

ये धनघ्नर्न् धनरथमकिं परतहतिं ते के न जानीमहे ॥४॥(नीतत॰६४)

केयूराग्ण न र्ूषयर्न् पुरषिं हारा न न्द्ोज्वलाः ।

न स्नानिं न तवले पनिं न कुसम


ु िं नालङ्कृता मूधमजाः ॥

वाणयेका समलङ्करोतत पुरषिं या सिंस्कृता धायमते ।

क्षीयन्े खलु र्ूषणाधन सततिं वाग्र्ूषणिं र्ूषणम् ॥५॥(नीतत॰१५)


94

रे रे ातक ! सावधान मनसा रमत्र ! क्षणिं श्रूयताम् ।

अम्र्ो ा बहवो तह सर्न् गगने सवेमऽतप नवतादृशाः ॥

केग् ् वृतष्टरर्रा्मयर्न् वसुधािं गजमर्न् केग् ् वृथाः ।

यिं यिं पश्यसस तस्य तस्य पुरतो मा ब्रूतह ीनिं व ः ॥६॥(नीतत॰)

मान्दधाता स महीपततः कृतयुगेऽलङ्कारर्ूतो गतः ।

सेतुयेमन महो धौ तवरग् तः क्वासौ शास्यान्कः ॥

अन्दये ातप युधधतष्ठरप्रर्ृतयो याता द विं र्ूपते !

नवकेनातप समिं गता वसुमततः मुज त्वया यास्यतत ॥७॥(र्ोज॰)

र्ोगे रोगर्यिं कुले च्युततर्यिं तवत्ते नृपालाद्भयम् ।

मौने वन्दयर्यिं बले ररपुर्यिं रूपे जराया र्यम् ॥

शास्रे वा र्यिं गुणे खलर्यिं काये कृतान्ाद्भयम् ।

सवं वस्तु र्यान्द्न्दवतिं र्ुतव नृणािं ववराग्यमेवार्यम् ॥८॥(ववरा॰३१)

धवयं यस्य तपता क्षमा जननी शार्न्रचरिं गेतहनी ।

सत्यिं रमत्ररम िं या र्धगनी भ्राता मनः सिंयमः ॥

शर्यया र्ूरमतलिं द शोऽतप वसनिं ज्ञानामृतिं र्ोजनम् ।

ह्येते यस्य कुटुन्द्म्बनो व सखे ! कस्माद्भयिं योधगनः ॥९॥(ववरा॰९९)


95

आशा नाम न ी मनोरथजला तृष्णातरङ्गाकुला ।

रागग्राहवती तवतकमतवहगा धवयम्ुमधविंससनी ॥

मोहावतम सु ुस्तराततगहना प्रोत्तुङ्गग् न्ातटी ।

तस्याः पारगता तवशुद्मनसो नन्द र्न् योगीिराः १०॥(ववरा॰१०)

शक्ो वारधयतुिं जले न तहतर्ुक् छत्रेण सूयामऽतपो ।

नागेन्द्ो धनरशताङ्कुशेन सम ो णडे न गोगद्मर्ौ ॥

व्याधधर्ेमषजसिंग्रहवच तवतवधवः मन्त्प्रयोगवतवमषम् ।

सवमस्यौषधमन्द्स्त शास्रतवतहतिं मूखस्म य नास्त्यौषधम् ॥११॥(नीतत॰१०)

आ ौ रामतपोवनाद गमनिं हत्वा मृगिं काञ्चनम् ।

वव ेहीहरणिं जटायुमरणिं सुग्रीवसम्र्ाषणम् ॥

बाले धनमग्रहणिं समु्तरणिं लिं कापुरी ाहनम् ।

पचा्ावणकुम्र्कणमहननिं एतरद् रामायणम् ॥१२॥

आ ौ सत्यरशवप्रबोधजननिं तस्यव गृहोत्सजमनम् ।

तवरजानन्द समीप वे पठनिं र्ीष्मव्रतधारणम् ॥

नारीशू् शासुधारकरणिं पाखन्द्णडनािं खणडनम् ।

पचा ् वे प्र ार ह
े पतनिं एत ् ऋषेजीमवनम् ॥१३॥
96

अथामः पा रजोपमा धगररन ी वेगोपमिं यौवनम् ।

आयुष्यिं जललोलतवन्द ु पलिं फेनोपमिं जीवनम् ॥

धमं यो न करोतत धनन्द्न्द तमततः स्गामगमलोद्घाटनम् ।

पचात्तापयुतो जरापररगतः शोकाग्नना ह्यते ॥१४॥(तहतो॰२/१५५)

को लार्ोगुग्णसिंगमः तकमसुखिं प्राज्ञेतरव ः सिंगततः ।

का हाधनः समयच्युततधनमपुणता का धममतत्वे रततः ॥

कः शूरो तवर्जतेन्द्न्द्यः तप्रयतमा काऽनुव्रता तकिं धनम् ।

तवद्या तकिं सुखमप्रवासगमनिं राज्यिं तकमाज्ञाफलम् ॥१५॥(नीतत॰)

ाणडालः तकमयिं तिजाततरथवा शु्ोऽथ तकिं तापसः ।

तकिं वा तत्वतववेकपेशलमततः योगीिरः कोऽतप तकम् ॥

इत्युत्पन्नतवकल्पजल्पमुखरव ः सम्र्ाष्यमाणा जनवः ।

न क्रुद्ाः पग्थनवव तुष्टमनसो यार्न् स्यिं योधगनः ॥१६॥(ववरा॰९३)

आयुवमषमशतिं नृणािं परररमतिं रात्रौ त धं गतम् ।

तस्याद्मस्य परस्य ाद्ममपरिं बालत्ववृद्त्वयोः ॥

शेषिं व्याधधतवयोग ुःखसतहतिं सेवाद रर्नीमयते ।

जीवे वाररतरिं ग ञ्चलतरे सौख्यिं कुतः प्राग्णनाम् ॥१७॥(ववरा॰४९)


97

गात्रिं सङ्कुग् तिं गतततवमगग्लता भ्रष्टा न्ावग्लर् ।

दृतष्टनमश्यतत वधमते बधधरता वक्त्रिं लालायते ॥

वाक्िं नात्यते बान्दधवजना र्ायाम न सुश्रूयते ।

हा कष्टिं पुरषस्य जीणमवयसः पुत्रोऽप्यरमत्रायते ॥१८॥(ववरा॰७३)

आद त्यस्य गतागतवरहरहः सिंक्षीयते जीवनम् ।

व्यापारव बमहकायमर्ारगुररर्ः कालोऽतप न ज्ञायते ॥

दृष्वा जन्दमजरातवपरत्तमरणिं त्रासच नोत्पद्यते ।

पीत्वा मोहमयीिं प्रमा मद रािं उन्दमत्तर्ूतिं जगत् ॥१९॥(ववरा॰४३)

लोर्चे गुणेन तकिं तपशुनता यद्यन्द्स्त तकिं पातकवः ।

सत्यिं ेत्तपसा तकिं शुग् मनो यद्यन्द्स्त तीथेमन तकम् ॥

सौजन्दयिं यद तकिं गुणवः सुमतहमा यद्यन्द्स्त तकिं मणडनवः ।

सतिद्या यद तकिं धनवरपयशो यद्यन्द्स्त तकिं मृत्युना ॥२०॥(नीतत॰४४)

कौपीनिं शतखणडजजमरतरिं कन्दथा पुनस्तादृशी ।

नवरचन्त्यिं सुखसाधयर्वक्ष्यमशनिं धन्ा ममशाने वने ॥

रमत्रारमत्र समानतातत तवमला ग् न्ाऽथशून्दयालये ।

धवस्ता शेषम प्रमा मुद तो योगी सुखिं ततष्ठतत ॥२१॥(ववरा॰८८)


98

भ्रान्िं ेशमनेक ुगमतवषमिं प्राप्तिं न तकग्ञ्चत्फलम् ।

त्यक्त्वा जातत कुलारर्मानमुग् तिं सेवा कृता धनष्फला ॥

र्ुक्तिं मानतववर्जमतिं परगृहे सा शङ्कया काकवत् ।

ु तम त पापकमम धनरते नाऽद्यातप सन्ुष्यतत ॥२२॥(ववरा॰२)


तृष्णे! म

तहिंसा शून्दयमयत्नलभ्यमशनिं धात्रा मरत्कन्द्ल्पतम् ।

व्यालानािं पशवस्तृणाङ्कुरर्ुजः सृष्टाः स्थलीशाधयनः ॥

सिंसाराणमवलङ्घनक्षमधधयािं वृरत्तः कृता सा नृणाम् ।

तामन्दवष
े यतािं प्रयार्न् सततिं सवेम समातप्तिं गुणाः ॥२३॥(ववरा॰९४)

क्षान्िं न क्षमया गृहोग् तसुखिं त्यक्तिं न सन्ोषतः ।

सोढा ुःसहशीततापपवनलेशा न तप्तिं तपः ॥

धयातिं तवत्तमहधनमशिं धनयरमतप्राणवनम शम्र्ोः प म् ।

तत्तत्कमम कृतिं य व
े मुधनरर्ः तवस्तवः फलव वग्म ञ्चतम् ॥२४॥(ववरा॰६)

र्ोगा मेघतवतानमधयतवलसत् सौ ारमनी ञ्चला ।

आयुवामयतु वघद्ट्टताब्जपटलीलीनाम्बुव ् र्िंगुरम् ॥

लोला यौवनलालसास्तनुर्ृतारमत्याकलर्यय ्ु तम् ।

योगे धवयमसमाधधससरद्सुलर्े बुरद्िं तव धविं बुधाः ॥२५॥(ववरा॰३७)


99

त्रवलोक्ाधधपतत त्वमेव तवरसिं यन्द्स्मन्दमहाशासने ।

तल्लब्धवाशनवस्रमानघटने र्ोगे रततिं मा कृथाः ॥

र्ोगः कोऽतप स एक एव परमो धनत्योद तो जृम्र्ते ।

यत्स्ा ातिरसा र्वर्न् तवषयाः त्रवलोक्राज्या यः ॥२६॥

तकिं वे वः स्मृततरर्ः पुराणपठनवः शास्रवममहातवस्तरव ः ।

स्गमग्रामकुटीधनवासफल वः कममतक्रयातवभ्रमवः ॥

मुक्त्ववकिं र्वबन्दध ुःखर ना तवधविंसकालानलम् ।

स्ात्मानन्द प प्रवेशकलनिं शेषा वग्णग्वृत्तयः ॥२७॥(ववरा॰७१)

क्षार्न्चेत् कव न
े तकिं तकमरररर्ः क्रोधोऽन्द्स्त द्े ेतहनाम् ।

ज्ञाततचे नले न तकिं यद सुहृ ् द व्यौषधवः तकिं फलम् ॥

तकिं सपवमः यद ुजमनाः तकमु धनवः तवद्याऽनवद्या यद ।

व्रीडा त
े ् तकमु र्ूषणवः सुकतवता यद्यन्द्स्त राज्येन तकम् ॥२८॥(नीतत॰१७)

ौममन्त्र्यान्नृपतततवमनश्यतत यततः सिंगात्सुतो लालनात् ।

तवप्रोऽनधययनात्कुलिं कुतनयात् शीलिं खलोपासनात् ॥

ह्रीममद्या नवेक्षणा तप कृतषः स्नेहः प्रवासाश्रयान् ।

मवत्री ाप्रणयात्समृरद्रनयात् त्यागात्प्रमा ाद्नम् ॥२९॥(नीतत॰३३)


100

ऐियमस्य तवर्ूषणिं सुजनता शौयमस्य वाक्सिंयमः ।

ज्ञानस्योपशमः श्रुतस्य तवनयो तवत्तस्य पात्रे व्ययः ॥

अक्रोधस्तपसः क्षमा प्रर्तवतुः धममस्य धनव्यामजता ।

सवेष
म ामतप सवमकारणरम िं शीलिं परिं र्ूषणम् ॥३०॥(नीतत॰८०)

जाड्यिं ह्रीमतत गणयते व्रतर ौ म्र्ः शु ौ कवतवम् ।

शूरे धनघृमणता मुनौ तवमततता वन्दयिं तप्रयालातपधन ॥

तेजन्द्स्न्दयवग्लप्तता मुखरता वक्तयमशरक्तः न्द्स्थरे ।

ु न
तत्को नाम गुणो र्वेत् स गुग्णनािं यो ज म न
व ामदङ्कतः ॥३१॥(नीतत॰४३)

माग्लनी छन्द ः[१५ अक्षराग्ण]

वयरमह पररतुष्टा वल्कलव स्त्विं लक्ष्म्याः ।

सम इह पररतोषो धनतवमशेषो तवशेषः ॥

स तु र्वतत रर्ो यस्य तृष्णा तवशाला ।

मनसस पररतुष्टे कोऽथमवान् को रर्ः ॥१॥(ववरा॰५३)


101

उग् तमनुग् तिं वा कुवमता कायममा ौ ।

पररणततरवधायाम यत्नतः पन्द्णडतेन ॥

अततरर्सकृतानािं कममणामातवपत्तेः ।

र्वतत हृ य ाही शल्यतुल्यो तवपाकः ॥२॥(र्ो॰ प्र॰२४)

उ यतत यद र्ानुः परचमे द न्द्ग्वर्ागे ।

प्र लतत यद मेरः शीततािं यातत वतह्ः ॥

तवकसतत यद पद्मिं पवमताग्रे रशलायाम् ।

न र्वतत पुनरक्तिं र्ातषतिं सज्नानाम् ॥३॥

तु तु गाग्लिं गाग्लवन्ो र्वन्ः ।

वयरमह त र्ावे गाग्ल ानेऽसमथामः ॥

जगतत तवद तमेत ् ीयते तवद्यमानम् ।

नतह शशकतवषाणिं कोऽतप कस्मव ातत ॥४॥

मनसस व सस काये पुणयपीयूषपूणामः ।

तत्रर्ुवनमुपकारः श्रेग्णरर्ः प्रीणयन्ः ॥

परगुणपरमाणून् पवमती कृत्यधनत्यम् ।

धनजहृद तवकसन्ः सर्न् सन्ः तकयन्ः ॥५॥(नीतत॰६९)


102

अहरमह कृततवद्यो वेद ता सत्कलानाम् ।

धनपततरहमेको रूपलावणययुक्तः ॥

इततकृतगुणगवमः खखद्यते तकिं जनोऽयम् ।

कततपयद नमधये सवममत


े न्न तकग्ञ्चत् ॥६॥

वसन् ततलका छन्द ः[१४ अक्षराग्ण]

धनन्द न्ु नीततधनपुणा यद वा स्तुवन्ु ।

लक्ष्मीः समातवशतु गच्छतु वा यथेष्टम् ॥

अद्यवव वा मरणमस्तु युगान्रे वा ।

न्दयार्ययात् पथः प्रतव लर्न् प िं न धीराः ॥१॥(नीतत॰७४)

तवद्यातवलासमनसो धृतशीलरशक्षाः ।

सत्यव्रता रतहतमानमलापहाराः ॥

सिंसार ुःख लनेन सुर्ूतषता ये ।

धन्दया नरा तवतहत कममपरोपकाराः ॥२॥(स॰ प्र॰३समु॰)


103

जाड्यिं धधयो हरतत ससञ्चतत वाग् सत्यम् ।

मानोन्नततिं द शतत पापमपाकरोतत ॥

ेतः प्रसा यतत द क्षु तनोतत कीततमम् ।

सत्सिंगततः कथय तकिं न करोतत पुस


िं ाम् ॥३॥(नीतत॰१९)

मत्तेर्कुम्र् लने र्ुतव सर्न् शूराः ।

केग् त्प्र णडमृगराजवधेऽतप क्षाः ॥

तकन्ु ब्रवीरम बग्लनािं पुरतः प्रसह्य ।

कन्द पम पम लने तवरला मनुष्याः ॥४॥( श्रृङ्गा॰७३)

प्रारभ्यते न खलु तवघ्नर्येन नी वः ।

प्रारभ्य तवघ्नतवतहता तवरमर्न् मधयाः ॥

तवघ्नवः पुनः पुनरतप प्रततहन्दयमानाः ।

प्रारब्धमुत्तमजना न पररत्यजर्न् ॥५॥(नीतत॰७२)

यािं ग् न्यारम सततिं मधय सा तवरक्ता ।

साप्यन्दयरमच्छतत जनिं स जनोऽन्दयसक्तः ॥

अस्मत्कृते पररतुष्यतत काग् न्दया ।

धधक्ताञ्च तञ्च म निं म


े ाञ्च माञ्च ॥६॥(नीतत॰)
104

उद्योधगनिं पुरषससिंहमुपवतत लक्ष्मीः ।

ववेन ेयरमतत कापुरषा व र्न् ॥

वविं धनहत्य कुर पौरषमात्मशक्त्या ।

यत्ने कृते यद न ससधयतत कोऽत्र ोषः? ॥७॥(तहतो॰ प्र॰३१)

सत्पुरषः खलु तहता रणवरमन्द म् ।

आनन्द यत्यखखललोकमनुक्त एव ॥

आराधधतः कथय केन करव र ारव ः ।

इन्द तु वमकासयतत कवरतवणी कुलाधन ॥८॥

मातेव रक्षतत तपतेव तहते धनयुक्ते ।

कान्ेव ारर्रमयत्यपनीयखे म् ॥

लक्ष्मीस्तनोतत तवतनोतत द क्षु कीततमम् ।

तकिं तकिं न साधयतत कल्पलतेव तवद्या ॥९॥(र्ोज॰५)

व्याघ्रीव ततष्ठतत जरा पररतजमयर्न् ।

रोगाच शत्रव इव प्रहरर्न् ेहम् ॥

आयुः पररस्रवतत रर्न्नघटाद वाम्र्ो ।

लोकास्तथाप्यतहतमा रतीतत ग् त्रम् ॥१०॥(ववरा॰३५)


105

सपामः तपबर्न् पवनिं न ुबमलास्ते ।

शुष्कवस्तृणववमनगजा बग्लनो र्वर्न् ॥

कन्द वः फलव मुमधनवरा गमयर्न् कालम् ।

सन्ोष एव पुरषस्य परिं धनधानम् ॥११॥(पिं ॰२/१५९)

केग् ् व र्न् धनहीनजनो जघन्दयः ।

केग् ् व र्न् गुणहीनजनो जघन्दयः ॥

व्यासो व त्यखखलशास्रतव ािं वरे णयो ।

नारायणस्मरणहीनजनो जघन्दयः ॥१२॥

रर्क्षाशनिं त तप नीरसमेकवारम् ।

शर्यया र्ूः पररजनो धनज ेहमात्रम् ॥

वस्रिं जीणमशतखणडमयी कन्दथा ।

हा ! हा ! तथातप तवषयान्न पररत्यजर्न् ॥१३॥(ववरा॰१५)

र्रक्तर्मवे मरणजन्दमर्यिं हृद स्थिं ।

स्नेहो न बन्दधुषु न मन्दमथजा तवकाराः ॥

सिंसगम ोषरतहता तवजना वनान्ा ।

ववराग्यमन्द्स्त तकमतः परमथमनीयम् ॥१४॥ (ववरा॰६८)


106

तस्मा नन्मजरिं परमिं तवकासस ।

त ् ब्रह्म ग् न्य तकमेरर्रसतिकल्पवः ॥

यस्यानुषदङ्गण इमे र्ुवनाधधपत्य- ।

र्ोगा यः कृपणलोकमता र्वर्न् ॥१५॥ (ववरा॰६९)

पातालमातवशसस यासस नर्ो तवलिं घ्य ।

द ङ्मणडलिं भ्रमसस मानस ापले न ॥

भ्रान्त्यातप जातु तवमलिं कथमात्मलीनम् ।

त ् ब्रह्म न स्मरसस धनवृरम त्तमेतष येन ॥१६॥(ववरा॰७०)

पापाधन्नवारयतत योजयते तहताय ।

गुह्यिं धनगूहतत गुणान् प्रकटीकरोतत ॥

आप ् गतिं न जहातत ातत काले ।

सन्द्न्दमत्रलक्षणरम िं प्रव र्न् सन्ः ॥१७॥(नीतत॰६५)

लज्ा गुणौधजननीिं जननीरमव स्ािं ।

अत्यन्शुद्हृ यामनुवतममानाम् ॥

तेजन्द्स्नः सुखमसूनतप सिंत्यजर्न् ।

सत्यव्रतव्यसधननो न पुनः प्रततज्ञाम् ॥१८॥(नीतत॰)


107

मन्द ाक्रान्ा छन्द ः[१७अक्षराग्ण]

गङ्गातीरे तहमधगरररशला बद्पद्मासनस्य ।

ब्रह्मधयानाभ्यसनतवधधना योगधन्ािं गतस्य ॥

तकिं तवर्ामव्यिं मम सुद वसवयमत्र ते धनतवमशङ्काः ।

कणडू यन्े जरठहररणा स्ाङ्गमङ्गे म ीये ॥१॥(ववरा॰९५)

मौनान्दमूकः प्रव नपटु वामतुलो जल्पको वा ।

धृष्टः पािेम वसतत स ा ूरतचाप्रगल्र्ः ॥

क्षान्त्या र्ीरयमद न सहते प्रायशो नारर्जातः ।

सेवाधममः परमगहनो योधगनामप्यगम्यः ॥२॥(नीतत॰४७)

घृष्टिं घृष्टिं पुनरतप पुनः न्द निं ारगन्दधम् ।

ग्छन्निं ग्छन्निं पुनरतप पुनः स्ा ु ववेक्षु णडम् ॥

ग्धिं ग्धिं पुनरतप पुनः काञ्चनिं कान्वणमम् ।

प्राणान्ेऽतप प्रकृतततवमकतृ तजामयते नोत्तमानाम् ॥३॥(हनु॰नाट॰५/८)


108

२५. रशखररणी छन्द ः [१७अक्षराग्ण]

क्वग् ् र्ूमौ शर्यया क्वग् तप पयंकशयनम् ।

क्वग् च्छाकाहारी क्वग् तप शाल्यो नरग् ः ॥

क्वग् त् कन्दथाधारी क्वग् तप द व्याम्बरधरो ।

मनस्ी कायामथीम न गणयतत ःु खिं न सुखम् ॥१॥(नीतत॰७३)

मही रम्या शर्यया तवपुलमुपधानिं र्ुजलता ।

तवतानिं ाकाशिं व्यजनमनुकल


ू ोऽयमधनलः ॥

स्फुरद्ीपचन्द्ो तवरतत वधनता सिंगमुद तः ।

सुखी शान्ः शेते मुधनरतनुर्तू तनृमप इव ॥२॥(ववरा॰९१)

य ा तकग्ञ्चज्ज्ञोऽहिं तिप इव म ान्दधः समर्वम् ।

त ा सवमज्ञोऽस्मीत्यर्व वग्लप्तिं मम मनः ॥

य ा तकग्ञ्चत् तकग्ञ्च ् बुधजनसकाशा वगतम् ।

त ा मूखोमस्मीतत ज्वर इव म ो मे व्यपगतः ॥३॥(नीतत॰७)


109

याया आनन्द ो तवलसतत परः स्ात्मतवद तः ।

सरस्त्यस्याग्रे धनवसतत मु ा सत्यधनलया ॥

इयिं ख्याततयमस्य प्रकटसुगुणवे शरणा- ।

स्त्यनेनायिं ग्रन्दथो रग् त इतत बोद्व्यमनघाः ॥४॥(पिं महा॰तव॰)

प्र ानिं प्रच्छन्निं गृहमुपगते सम्भ्रमतवधधः ।

तप्रयिं कृत्वा मौनिं स सस कथनिं ाप्युपकृते ॥

अनुत्सेको लक्ष्म्याः धनररर्र्साराः परकथाः ।

सतािं केनोद्द्ष्टिं तवषममसस धारा व्रतरम म् ॥५॥(नीतत॰५७)

करे श्ाघ्यस्त्यागः रशरसस गुरपा प्रणधयता ।

मुखे सत्या वाणी तवजधयर्ुजयोवीमयममतुलम् ॥

हृद स्च्छा वृरत्तः श्रुतमधधगतिं श्रवणयोः ।

तवनाऽप्यवियेण
म प्रकृततमहतािं मणडनरम म् ॥६॥(नीतत॰५३)

धनवृत्ता र्ोगेच्छा पुरषबहमानो तवगग्लतः ।

समानाः स्यामता सपद सुहृ ो जीतवतसमाः ॥

शनवयमष्ट्युत्थानिं घनरमततररद्े नयने ।

अहो धृष्टः कायस्त तप मरणापाय तकतः ॥७॥(ववरा॰९)


110

अजानन् ाहाततं पततत शलर्ो ीप हने ।

स मीनोप्यज्ञाना ् बधडशयुतमनातत तपरशतम् ॥

तवजानन्ोऽप्येते वयरमह तवपज्ालजतटलान् ।

न मुञ्चामः कामानहह ! गहनो मोहमतहमा ॥८॥(ववरा॰१७)

य ेतत्स्च््न्द िं तवहरणमकापमणयमशनम् ।

सहायवमः सिंवासः श्रुतमुपशमवकव्रतफलम् ॥

मनो मन्द स्पन्द िं बतहरतप ग् रस्यातप तवमृशन् ।

न जाने कस्यवषा पररणततर ारस्य तपसः ॥९॥(ववरा॰८२)

ुराराधयाः ामी तुरग लग् त्ताः रक्षततर्ुजः ।

वयिं तु स्थूलेच्छा महतत प े बद्मनसः ॥

जरा ेहिं मृत्युहमरतत सकलिं जीतवतरम म् ।

ु ोऽन्दयत्र तपसः ॥१०॥(ववरा॰७७)


सुखे नान्दयच्रे यो जगतत तव ष

तृषा शुष्यत्यास्ये तपबतत सग्ललिं स्ा ु सुररर् ।

क्षुधातमः सञ्छालीन् कवलयतत शाकाद वग्लतान् ॥

प्र ीप्ते कामानौ सुदृढतरमारश्ष्यतत वधूम् ।

प्रतीकारिं व्याधेः सुखरमतत तवपयमस्यतत जनः ॥११॥(ववरा॰१८)


111

असन्ो नाभ्यर्थयामः सुहृ तप न याच्यः कृशधनः ।

तप्रया न्दयाया वृरत्तममग्लनमसुर्िंगेऽप्यसुकरम् ॥

तवपद्युच्चवः स्थेयिं प मनुतवधेयिं महताम् ।

सतािं केनोद्द्ष्टिं तवषममसस धारा व्रतरम म् ॥१२॥(नीतत॰५६)

तत्रष्टुप् छन्द ः [११अक्षराग्ण]

न ौरहायं न राजहायं न भ्रातृर्ाज्यिं न र्ारकारर ।

व्यये कृते वधमत एव धनत्यिं तवद्याधनिं सवमधनिं प्रधानम् ॥१॥

परोपकाराय फलर्न् वृक्षाः परोपकाराय वहर्न् नद्यः ।

परोपकाराय ुहर्न् गावः परोपकाराथमरम िं शरीरम् ॥२॥

र्ोगा न र्ुक्ता वयमेव र्ुक्ताः तपो न तप्तिं वयमेव तप्ताः ।

कालो न यातो वयमेव याताः तृष्णा न जीणाम वयमेव जीणामः ॥३॥(ववरा॰७)

न सा सर्ा यत्र न सर्न् वृद्ा वृद्ा न ते ये न व र्न् धममम् ।

धममः स नो यत्र न सत्यमन्द्स्त सत्यिं न त ् यरद्छलाभ्युपेतम् ॥४॥(तव ुर॰३/५७)

येषािं न तवद्या न तपो न ानिं ज्ञानिं न शीलिं न गुणो न धममः ।

ते मत्यमलोके र्ुतवर्ारर्ूता मनुष्यरूपेण मृगाचरर्न् ॥५॥( ाण॰१०/७)


112

वे ाहमेतिं पुरूषिं महान्माद त्य वणं तमसः परस्तात् ।

तमेव तवद त्वाऽततमृत्युमेतत नान्दयः पन्दथा तवद्यतेऽयनाय ॥६॥(यजु॰३१/१७)

अनन्पारिं तकलशब् शास्रिं स्ल्पिं तथायुबमहवच तवघ्नाः ।

सारिं ततो ग्राह्यमपास्य फल्गु हिंसवयमथाक्षीररमवाम्बुमधयात् ॥७॥( ाण॰१५/१०)

कुरङ्गमातङ्गपतङ्गर्ृङ्गा मीना हता पञ्चरर्रे व पञ्च ।

एकः प्रमा ी स कथिं न हन्दया ् यः सेवते पञ्चरर्रे व पञ्च ॥८॥

तवद्या तववा ाय धनिं म ाय शरक्तः परे षािं परपीडनाय ।

खलस्य साधोतवमपरीतमेतज्ज्ञानाय ानाय रक्षणाय ॥९॥

जीवन्ु मे शत्रुगणाः स व
व येषािं प्रसा ात् सुतव क्षणोऽहम् ।

य ा य ा मे तवकृततः लर्न्े त ा त ा मािं प्रततबोधयर्न् ॥१०॥

न जातु कामान्न र्यान्न लोर्ा ् धमं त्यजेज्ीतवतस्यातपहेतोः ।

धमोम धनत्यः सुख ुःखे त्वधनत्ये जीवो धनत्यो हेतुरस्य त्वधनत्यः ॥११॥

सातहत्यसिंगीतकलातवहीनः साक्षात्पशुः पुच्छतवषाणहीनः ।

तृणन्न खा न्नतप जीवमानस्तद्भागधेयिं परमिं पशूनाम् ॥१२॥(नीतत॰)

वे ान्तवज्ञानसुधनरचताथामः सिंन्दयासयोगाद्यतयः शुद्सत्वाः ।

ते ब्रह्मलोकेषु परान्काले परामृतात्पररमुच्यर्न् सवेम ॥१३॥(मुणड॰३/२/६)


113

य क्षरिं वे तव ो व र्न् तवशर्न् य ् यतयो वीतरागाः ।

यद च्छन्ो ब्रह्म यं रर्न् तत्ते प िं सङ्ग्रहेण प्रवक्ष्ये ॥१४॥(गीता ८/११)

न तवप्रपा ो कक म
म ाधन न वे शास्रधवधनगर्जमताधन ।

स्ाहास्धाकातववर्जमताधन ममशानतुल्याधन गृहाग्ण ताधन ॥१५॥( ाण॰१२/९)

न जायते रम्रयते व क ाग् न् नायिं र्ूत्वा र्तवता वा न र्ूयः ।

अजो धनत्यः शाितोऽयिं पुराणो न हन्दयते हन्दयमाने शरीरे ॥१६॥(गीता २/२०)

वासािंसस जीणामधन यथा तवहाय नवाधन गृह्णातत नरोपराग्ण ।

तथा शरीराग्ण तवहाय जीणामन्दयन्दयाधन सिंयातत नवाधन ेतह ॥१७॥(गीता २/२२)

आहारधन्ार्यमवथुनिं सामान्दयमेतत् पशुरर्नमराणाम् ।

धमोम तह तेषामधधको तवशेषो धमेमण हीनाः पशुरर्ः समाना ॥१८॥(तहतो॰ प्र॰२५)

श्रोतिं श्रुतेनवव न कुणडले न ानेन पाग्णनम तु कङ्कणेन ।

तवर्ातत कायः करणापराणािं परोपकारव नम तु न्द नेन ॥१९॥ (नीतत॰६२)

ानेन पाग्णनम तु कङ्कणेन स्नानेन शुरद्नम तु न्द नेन ।

मानेन तृतप्तनम तु र्ोजनेन ज्ञानेन मुरक्तनम तु मुणडनेन ॥२०॥( ाण॰१७/११)

आमृत्युतो नवव मनोरथानामन्ोऽन्द्स्त तवज्ञातरम िं मयाद्य ।

मनोरथासरक्तपरस्य ग् त्तिं न जायते वव परमाथमसदङ्ग ॥२१॥(तव॰पु॰४/२/११९)


114

यथा खरचन्द नर्ारवाही र्ारस्य वेत्ता न तु न्द नस्य ।

एविं तह शास्राग्ण बहून्दयधीत्य ाथेमषु मूढाः खरव ् वहर्न् ॥२२॥(सुश्रु॰४/४)

जानारम धमं न मे प्रवृरत्तः जानाम्यधमं न मे धनवृरत्तः ।

सिंस्कारमात्रेण हृद न्द्स्थतेन यथा धनयुक्तोऽन्द्स्म तथा करोरम ॥२३॥(महार्ार॰)

िा सुपणाम सयुजा सखाया समानिं वृक्षिं पररषस्जाते ।

तयोरन्दयः तपप्पलिं स्ािरत्त अनननन्दयोऽरर् ाकशीतत ॥२४॥(ऋग्॰१/१६४/२०)

अपाग्णपा ो जवनो ग्रहीता पश्यत्य क्षुः स श्रृणोत्यकणमः ।

स वेरत्त वेद्यिं न तस्यान्द्स्त वेत्ता तमाहरग्र्यिं पुरषिं पुराणम् ॥२५॥(िेता॰३/१९)

न वेरत्त यो यस्य गुणाप्रकषं स तस्य धनन्द ािं सततिं करोतत ।

यथा तकराती कररकुम्र्जाता मुक्ताः पररत्यज्य तबर्ततम गुिंजाः ॥२६॥( ाण॰११/८)

धनाधन र्ूमौ पशवच गोष्ठे र्ायाम गृहिारर जनः ममशाने ।

ेहरचतायािं परलोकमागेम कमामनग


ु ो गच्छतत जीव एकः ॥२७॥

गुणाः गुणज्ञेषु गुणाः र्वर्न् ते धनगुमणिं प्राप्य र्वर्न् ोषाः ।

सुस्ा ुतोयाः प्रर्वर्न् नद्यः समु्मासाद्य र्वन्त्यपेयाः ॥२८॥

न जारजातस्य ललाटश्रृङ्गिं कुलप्रसूतस्य न पाग्णपद्यम् ।

य ा-य ा मुञ्चतत वाक्वाणिं त ा त ा जाततकुलप्रमाणम् ॥२९॥


115

अत्यन्कोपः कटु का वाणी रर्ता स्जनेषु ववरम् ।

नी प्रसिंगः कुलहीनसेवा ग् ह्ाधन ेहे नरकन्द्स्थतानाम् ॥३०॥( ाण॰७/१७)

आरम्र्गुवीम क्षधयणी क्रमेण लघ्वी पुरा वृद्मती पचा ् ।

द नस्य पूवामधमपराधमरर्न्ना छायेव मवत्री खलसज्नानाम् ॥३१॥(नीतत॰४९)

रक्षप्रिं तवजानातत ग् रिं श्रृणोतत तवज्ञाय ाथं र्जते न कामात् ।

नासम्पृष्टो ह्युपयुङ्क्क्ते पराथेम तत्प्रज्ञानिं प्रथमिं पन्द्णडतस्य ॥३२॥(तव ु॰१/२३)

गन्दधः सुवणेम फलरमक्षु णडे नाकाररपुष्पिं खलु न्द नेषु ।

तविान्दधनी नृप ीघमजीवी धातुस्त ा कोतपनिं बुरद् ोऽर्ूत् ॥३३॥( ाण॰९/३)

आ ारहीनिं न पुनर्न् वे ाः यद्यप्यधीताः सह षदिरिं गवः ।

छन्द ािंस्येनिं मृत्युकाले त्यजर्न् नीडिं शकुन्ा इव जातपक्षाः ॥३४॥

मृगाः मृगवः सिंगमनुव्रजर्न् गावच गोरर्स्तुरगास्तुरङ्गव ः ।

मूखामच मूखवमः सुधधयः सुधीरर्ः समानशीलव्यसनेषु सख्यम् ॥३५॥

स्ायत्तमेकान्गुणिं तवधात्रा तवधनरममतिं छा नमज्ञतायाः ।

तवशेषतः सवमतव ािं समाजे तवर्ूषणिं मौनमपन्द्णडतानाम् ॥३६॥(नीतत॰६)


116

प्रहतषमणी छन्द ः[१३ अक्षराग्ण]

वरत्तमत्वा नरपतयो वशे य ीये ।

सेतवत्वा तवनययुता यमेकसेव्यम् ॥

सजाता जगतत जनस्य तेऽतप सेव्याः ।

सम्पकमस्सह गुग्णना महत्तवहेतःु ॥१॥(अजुन


म ॰१/१८)

ग्रन्द्न्दथत्वा स्तुततमुपगम्य यिं ग्रग्थत्वा ।

मालािं वा कुसम
ु मयीिं नुनाव लोकः ।।

गुन्द्म्फत्वा ररपुवधनताजनस्य वेणीिं ।

यस्तस्थौ गुणकुसम
ु दव श
म ो गुतफत्वा ॥२॥(अजुन
म ॰१/२३)

साधीयः कृतवतत र्ूपतावर्ीष्टम् ।

श्रेयािंसिं धतत जयञ्च कीणमकीरत्तमम् ॥

नेद ष्ठिं शव नञ्च वीक्ष्य बद्म् ।


े ौघः स्तुततमुखरस्त ा बर्ूव ॥३॥(अजुन
म ॰२०/९३)
117

तव रु नीततश्ोकतवशेषाः

अरर्युक्तिं बलवता ुबमलिं हीनसाधनम् |

हृतस्त्विं कारमनिं ौरमातवशर्न् प्रजागराः ॥१।। (तव ु०/अ०१/श्ो०१३)

आत्मज्ञानिं समारम्र्न्द्स्तततक्षा धममधनत्यता ।

यमथाम नापकषमर्न् स वव पन्द्णडत उच्यते ॥२॥ (तव ु०/अ०१/श्ो०२०)

धनषेवते प्रशस्ताधन धनन्द्न्द ताधन न सेवते।

अनान्द्स्तकः श्रद्धान एतत् पन्द्णडतलक्षणम् ॥३॥ (तव ु०/अ०१/श्ो०२१)

क्रोधो हषमच पमच ह्रीः स्तम्र्ो मान्दयमाधनता ।

यमथामन् नापकषमर्न् स वव पन्द्णडत उच्यते ॥४॥ (तव ु०/अ०१/श्ो०२२)

यस्य कृत्यिं न जानर्न् मन्त्िं वा मखन्त्तिं परे ।

कृतमेवास्य जानर्न् स वव पन्द्णडत उच्यते ॥५।। (तव ु०/अ०१/श्ो०२३)

यस्य कृत्यिं न तवघ्नर्न् शीतमुष्णिं र्यिं रततः।

समृरद्रसमृरद्वाम स वव पन्द्णडत उच्यते ॥६॥ (तव ु०/अ०१/श्ो०२४)


118

यस्य सिंसाररणी प्रज्ञा धमामथामवनुवतमते ।

कामा थं वृणीते यः स वव पन्द्णडत उच्यते ॥७॥ (तव ु०/अ०१/श्ो०२५)

यथाशरक्त ग् कीषमर्न् यथाशरक्त कुवमते ।

न तकग्ञ्च वमन्दयन्े नराः पन्द्णडतबुद्यः ॥८॥ (तव ु०/अ०१/श्ो०२६)

रक्षप्रिं तवजानातत ग् रिं श्रृणोतत तवज्ञाय ाथं र्जते न कामात् ।

नासम्पृष्टो ह्युपयुङ्क्क्ते पराथेम तत् प्रज्ञानिं प्रथमिं पन्द्णडतस्य ॥९॥ (तव ु०/अ०१/श्ो०२७)

नाप्राप्यमरर्वाञ्छर्न् नष्टिं नेच्छर्न् शोग् तुम् ।

आपत्सु न मुह्यर्न् नराः पन्द्णडतबुद्यः ॥१०॥ (तव ु०/अ०१/श्ो०२८)

धनरचत्य यः प्रक्रमते नान्वमसतत कममणः।

अवन्दधयकालो वश्यात्मा स वव पन्द्णडत उच्यते ॥११॥ (तव ु०/अ०१/श्ो०२९)

आयमकममग्ण रज्यन्े र्ूततकमामग्ण कुवमते ।

तहतिं नाभ्यसूयर्न् पन्द्णडता र्रतवषमर् ! ॥१२॥ (तव ु०/अ०१/श्ो०३०)

न हृष्यत्यात्मसम्माने नावमानेन तप्यते ।

गाङ्गो ह्र इवाक्षोभ्यो यः स पन्द्णडत उच्यते ॥१३॥ (तव ु०/अ०१/श्ो०३१)


119

तत्तवज्ञःसवमर्ूतानािं योगज्ञः सवमकममणाम् ।

उपायज्ञो मनुष्याणािं नरः पन्द्णडत उच्यते ॥१४॥ (तव ु०/अ०१/श्ो०३२)

प्रवृत्तवाक् तवग् त्रकथ ऊहवान् प्रततर्ानवान् ।

आशु ग्रन्दथस्य वक्ता यः स पन्द्णडत उच्यते ॥१५॥ (तव ु०/अ०१/श्ो०३३)

श्रुतिं प्रज्ञानुगिं यस्य प्रज्ञा वव श्रुतानुगा ।

असन्द्म्र्न्नायममयाम ः पन्द्णडताख्यािं लर्ेत सः ॥१६॥ (तव ु०/अ०१/श्ो०३४)

अश्रुतच समुन्नद्ो रर्च महामनाः ।

अथांचाकममणा प्रेप्सुममूढ इत्युच्यते बुधवः ॥१७॥ (तव ु०/अ०१/श्ो०३५)

स्मथं यः पररत्यज्य पराथममनुततष्ठतत ।

रमर्थया रतत रमत्राथेम यच मूढः स उच्यते ॥१८॥ (तव ु०/अ०१/श्ो०३६)

अकामान् कामयतत यः कामयानान् पररत्यजेत् ।

बलवन्िं यो िेतष्ट तमाहमूमढ ेतसम् ॥१९॥ (तव ु०/अ०१/श्ो०३७)

अरमत्रिं कुरते रमत्रिं रमत्रिं िेतष्ट तहनन्द्स्त ।

कमम ारर्ते ुष्टिं तमाहमूमढ ेतसम् ॥२०॥ (तव ु०/अ०१/श्ो०३८)


120

सिंसारयतत कृत्याधन सवमत्र तवग् तकत्सते ।

ग् रिं करोतत रक्षप्राथेम स मूढो र्रतषमर् ॥२१॥ (तव ु०/अ०१/श्ो०३९)

श्राद्िं तपतृभ्यो न ातत ववताधन ना मतत ।

सुहृन्द्न्दमत्रिं न लर्ते तमाहमूमढ ेतसम् ॥२२॥ (तव ु०/अ०१/श्ो०४०)

अनाहूतः प्रतवशतत अपृष्तो बह र्ाषते ।

अतविस्ते तविससतत मूढ ेता नराधमः ॥२३॥ (तव ु०/अ०१/श्ो०४१)

परिं रक्षपतत ोषेण वत्तममानः स्यिं तथा ।

यच क्रुधयत्यनीशानः स मूढतमो नरः ॥२४॥ (तव ु०/अ०१/श्ो०४२)

आत्मनो बलमज्ञाय धमामथमपररवर्जमतम् ।

अलभ्यरमच्छन्नवष्कम्यामन्दमूढबुरद्ररहोच्यते ॥२५॥ (तव ु०/अ०१/श्ो०४३)

अरशष्यिं शान्द्स्त यो राजन् यच शून्दयमुपासाते ।

क यं र्जते यच तमाहमूमढ ेतसम् ॥२६॥ (तव ु०/अ०१/श्ो०४४)

अथं महान्मासाद्य तवद्यामवियममेव वा ।

तव रत्यसमुन्नद्ो यः स पनन्द्णडत उच्यते ॥२७॥ (तव ु०/अ०१/श्ो०४५)


121

एकः सम्पन्नमनातत वस्ते वासच शोर्नम् ।

योऽसिंतवर्ज्य र्ृत्येभ्यः को नृशिंसतरस्ततः ॥२८॥ (तव ु०/अ०१/श्ो०४६)

एकः पापाधन कुरते फलिं र्ुङ्क्क्ते महाजनः ।

र्ोक्तारो तवप्रमुच्यन्े कताम ोषेण ग्लप्यते ॥ २९॥ (तव ु०/अ०१/श्ो०४७)

एकिं हन्दयान्न वा हन्दयाद षुममुक्तो धनुष्मता ।

बुरद्बुमरद्मतोत्सृष्टा हन्दया ् राष्ट्िं सराजकम् ॥३०॥ (तव ु०/अ०१/श्ो०४८)

एकः स्ा ु न र्ुजीत एकचाथामन्न ग् न्येत् ।

एको न गच्छे धवानिं नवकः सुप्तेषु जागृयात् ॥३१॥ (तव ु०/अ०१/श्ो०५१)

एकमेवातितीयिं त ् य ् राजन् नावबुद्ध्यसे ।

सत्यिं स्गमस्य सोपानिं पारावारस्य नौररव ॥३२॥ (तव ु०/अ०१/श्ो०५२)

एकः क्षमावतािं ोषो तितीयो नोपपद्यते

य ेनिं क्षमया युक्तमशक्तिं मन्दयते जनः ॥३३॥ (तव ु०/अ०१/श्ो०५३)

सोऽस्य ोषो न मन्व्यः क्षमता तह परमिं बलम् ।

क्षमा गुणो ह्यशक्तानािं शक्तानािं र्ूषणिं क्षमा ॥३४॥ (तव ु०/अ०१/श्ो०५४)


122

क्षमा वशीकृततलोमके क्षमया तकिं न साधयते ।

शार्न्खड्गः करे यस्य तकिं कररष्यतत ुजमनः॥३५॥ (तव ु०/अ०१/श्ो०५५)

अतृणे पतततो वतह्ः स्यमेवोपशाम्यतत ।

अक्षमावान् परिं ोषवरात्मानिं वव योजयेत् ॥३६॥ (तव ु०/अ०१/श्ो०५६)

एको धममः परिं श्रेयः क्षमवका शार्न्रत्तमा ।

तवद्यवका परमा तृतप्तरतहिंसवका सुखावहा ॥३७॥ (तव ु०/अ०१/श्ो०५७)

िातवमौ ग्रसते र्ूरमः सपोम तबलशयाधनव ।

राजानिं ातवरोद्ारिं ब्राह्मणिं ाप्रवाससनम् ॥३८॥ (तव ु०/अ०१/श्ो०५८)

शुर्िं वा यद वा पापिं िेष्यिं वा यद वा तप्रयम् ।

अपृष्टस्तस्य त ् ब्रूया ् यस्य नेच्छे त्परार्वम् ॥३९॥ (तव ु०/अ०२/श्ो०४)

रमर्थयोपेताधन कमामग्ण ससधयेयुयामधन र्ारत ।

अनुपायप्रयुक्ताधन मा स्म तेषु मनः कृथाः॥४०॥ (तव ु०/अ०२/श्ो०६)

तथवव योगतवतहतिं यत्तु कमम न ससधयतत ।

उपाययुक्तिं मेधावी न तत्र ग्लपयेन्दमनः ॥४१॥ (तव ु०/अ०२/श्ो०७)


123

अनुबन्दधान् अपेक्षेत सानुबन्दधेषु कममसु ।

सम्प्रधायम कुवीमत न वेगेन समा रे त् ॥४२॥ (तव ु०/अ०२/श्ो०८)

अनुबन्दधिं सम्प्रेक्ष्य तवपाकिं वव कममणाम् ।

उत्थानमात्मनचवव धवरः कुवीमत वा न वा ॥४३॥ (तव ु०/अ०२/श्ो०९)

पुष्पिं पुष्पिं तवग् न्दवीत मूलच्छे िं न कारयेत् ।

मालाकार इवारामे न यथाङ्गारकारकः ॥४४॥ (तव ु०/अ०२/श्ो०१८)

तकन्नु मे स्याद िं कृत्वा तकन्नु मे स्या कुवमतः ।

इतत कमामग्ण ससञ्चन्त्य कुयाम ् वा पुरूषो न वा ॥४५॥ (तव ु०/अ०२/श्ो०१९)

अनारभ्या र्वन्त्यथामः केग् धन्नत्यिं तथाऽगताः ।

कृतः पुरूषकारो तह र्वे ् येषु धनरथमकः ॥४६॥ (तव ु०/अ०२/श्ो०२०)

प्रसा ो धनष्फलो यस्य क्रोधचातप धनरथमकः ।

न तिं र्तामररमच्छर्न् षणढिं पततरमव न्द्स्रयः ॥४७॥ (तव ु०/अ०२/श्ो०२१)

ऋजुः पश्यतत यः सवं क्षुषानुतपबधन्नव ।

आसीनमतप तूष्णीकमनुरज्यतत तिं प्रजाः ॥४८॥ (तव ु०/अ०२/श्ो०२३)


124

धमामथौम यः पररत्यज्र्यस्याद न्द्न्द्यवशानुगः ।

श्रीप्राणधन ारे भ्यः रक्षप्रिं स पररहीयते ॥४९॥ (तव ु०/अ०२/श्ो०६२)

आत्मानाऽऽत्मानमन्द्न्दवच्छे न्दमनोबुद्ीन्द्न्द्यवयमतवः ।

आत्मा ह्येवात्मनो बन्दधुरात्मवव ररपुरात्मनः ॥५०॥ (तव ु०/अ०२/श्ो०६४)

आत्मज्ञान्दमनायासन्द्स्तततक्षा धममधनत्यता ।

वाक् वव गुप्ता ानिं नवतान्दयन्त्येषु र्ारत ॥५१॥ (तव ु०/अ०२/श्ो०७३)

अभ्यावहतत कल्याणिं तवतवधिं वाक् सुर्ातषता ।

सवव ुर्ामतषता राजन्ननथामयोपपद्यते ॥५२॥ (तव ु०/अ०२/श्ो०७७)

सवमतीथेमषु वा स्नानिं सवमर्ूतेषु ाजमवम् ।

उर्े त्वेते समे स्यातामाजमविं वा तवरशष्यते ॥५३॥ (तव ु०/अ०३/श्ो०२)

आजमविं प्रततपद्यस् पुत्रेषु सततिं तवर्ो ।

इह कीततम परािं प्राप्य प्रेप्य स्गममवाप्स्यसस ॥५४॥ (तव ु०/अ०३/श्ो०३)

यथा यथा तह पुरषः कल्याणे कुरते मनः ।

तथा तथाऽस्य सवामथामः ससद्यन्े नात्र सिंशयः ॥५५॥ (तव ु०/अ०३/श्ो०४२)


125

इज्याधययन ानाधन तपः सत्यिं क्षमा धृणा ।

अलोर् इतत मागोमऽयिं धममस्याष्टतवधः स्मृतः ॥५६॥ (तव ु०/अ०३/श्ो०५७)

यतो यतो धनवतमते ततस्ततो तवमुच्यते ।

धनवतमनारद् सवमतो न वेरत्त ुःखमणवतप ॥५७॥ (तव ु०/अ०४/श्ो०१४)

र्ावरमच्छतत सवमस्य नार्ावे कुरते मनः ।

सत्यवा ी मृ ु ामन्ो यः स उत्तमपूरषः ॥५८॥ (तव ु०/अ०४/श्ो०१६)

नानथमकिं सान्त्वयतत प्रततज्ञाय ातत ।

रन्दध्रिं परस्य जानातत यः सः मधयमपूरषः ॥५९॥ (तव ु०/अ०४/श्ो०१७)

ब्राह्माणानािं पररर्वात् पररवा ाच्च र्ारत ।

कुलान्दयकुलतािं यार्न् न्दयासापहरणेन ॥६०॥ (तव ु०/अ०४/श्ो०२७)

वृतिं यत्नेन सिंरक्षे ् तवरत्तमेतत यातत ।

अक्षीणो तवत्ततः क्षीणो वृत्ततस्तु हतो हतः ॥६१॥ (तव ु०/अ०४/श्ो०३०)

यः करच प्यसम्बद्ो रमत्रर्ावेन वतमते ।

स एव बन्दधुस्तन्द्न्दमत्रिं सा गततस्तत् परायणिं ॥६२॥ (तव ु०/अ०४/श्ो०३८)


126

बुद्या र्यिं प्रणु तत तपसा तवन्द ते महत् ।

गुरशुश्रूषया ज्ञानिं शार्न् योगेन तवन्द तत ॥६३॥ (तव ु०/अ०४/श्ो०५२)

अनाग्श्रता ानपुणयिं वे पुणयमनाग्श्रताः ।

रागिेषतवधनमुमक्ता तव रन्ीह मोरक्षणः ॥६४॥ (तव ु०/अ०४/श्ो०५३)

स्धीतस्य सुयुद्स्य सुकृतस्य कममणः ।

तपसच सुतप्तस्य तस्यान्े सुखमेधते ॥६५॥ (तव ु०/अ०४/श्ो०५४)

तन्वो प्याधयता धनत्यिं तनवो बहलाः समाः ।

बहून् बहत्वा ायासान् सहन्ीत्युपमा सताम् ॥६६॥ (तव ु०/अ०४/श्ो०५९)

धूमायन्े व्यापेताधन ज्वलर्न् सतहताधन ।

धृतराष्ट्ोल्मुकानीव ज्ञातयो र्रतषमर् ॥६७॥ (तव ु०/अ०४/श्ो०६०)

अततमानोऽततवा च तथाऽत्यागो नराधधप ।

क्रोधचात्मतवधधत्सा रमत्र्ोहच ताधन षट् ॥६८॥ (तव ु०/अ०५/श्ो०१०)

एत एवासयस्तीक्ष्णाः कृन्न्त्यायूिंतष ेतहनाम् ।

एताधन मानवान् घ्नर्न् न मृत्युर्म्मस्तु ते ॥६९॥ (तव ु०/अ०५/श्ो०११)


127

सुलर्ाः पुरषा राजन् सततिं तप्रयवाद नः ।

अतप्रयस्य तु पर्थयस्य वक्ता श्रोता ुलमर्ः ॥७०॥ (तव ु०/अ०५/श्ो०१५)

यो तह धमं समाग्श्रत्य तहत्वा र्तुमः तप्रयातप्रये ।

अतप्रयाणयाह पर्थयाधन तेन राजा सहायवान् ॥७१॥ (तव ु०/अ०५/श्ो०१६)

त्यजेत् कुलाथेम पुरषिं ग्रामस्याथेम कुलिं त्यजेत् ।

ग्रामिं जनप स्याथेम आत्माथेम पृग्थवीिं त्यजेत् ॥७२॥ (तव ु०/अ०५/श्ो०१७)

आप थेम धनिं रक्षे ् ारान् रक्षे ् धनवरतप ।

आत्मानिं सततिं रक्षे ् ारव रतप धनवरतप ॥७३॥ (तव ु०/अ०५/श्ो०१८)

द्यूतमेतत् पुराकल्पे दृष्टिं ववरकरिं नृणाम् ।

तस्मा ् द्यूतिं न सेवेत हास्याथाममतप बुरद्मान् ॥७४॥ (तव ु०/अ०५/श्ो०१९)

तहतिं यत् सवमर्ूतानामात्मनच सुखावहम् ।

तत् कुयाम ीिरे ह्येतन्दमूलिं सवामथमससद्ये ॥७५॥ (तव ु०/अ०५/श्ो०४०)

वृरद्ः प्रर्ावस्तेजच सत्तवमुत्थानमेव ।

व्यवसायच यस्य स्यात् तस्यावृरत्तर्यिं कुतः ॥७६॥ (तव ु०/अ०५/श्ो०४१)


128

न तथेच्छर्न् कल्याणान् परे षािं वेद तुिं गुणान् ।

यथवषािं ज्ञातुरमच्छर्न् नवगमणु यिं पाप ेतसः ॥७७॥ (तव ु०/अ०५/श्ो०४७)

अथमससरद्िं परारमच्छन् धमममेवाद तचरे त् ।

न तह धमाम पवत्यथमः स्गमलोकाद वामृतम् ॥७८॥ (तव ु०/अ०५/श्ो०४८)

यस्यात्मा तवरतः पापात् कल्याणो धनवेरशतः ।

तेन सवमरम िं बुद्िं प्रकृतततवमकृततच या ॥७८॥ (तव ु०/अ०५/श्ो०४९)

अग्नस्तेजो महल्लोके गूढन्द्स्तष्ठतत ारषु ।

न ोपयुङ्क्क्ते तद्ार यावन्नोद्ीप्यते परव ः ॥७९॥ (तव ु०/अ०५/श्ो०६०)

स एव खलु ारभ्यो य ा धनममर्थय ीप्यते ।

तद्ार वनिं ान्दयधन्न महत्याशु तेजसा ॥८०॥ (तव ु०/अ०५/श्ो०६१)

उधवं प्राणा ह्युत्रामर्न् यूनः स्थतवरः आयतत ।

प्रत्युत्थानारर्वा ाभ्यािं पुनस्तान् प्रततपद्यते ॥८१॥ (तव ु०/अ०६/श्ो१)

अप्रशस्ताधन कायामग्ण यो मोहा नुततष्ठतत ।

स तेषािं तवपररभ्रिंशा ् भ्रिंश्यते जीतवता तप ॥८२॥ (तव ु०/अ०६/श्ो०२१)


129

अवधीत्य यथा वे ान् न तवप्रः श्राद्महमतत ।

एवमश्रुतषाड्गुणयो न मन्त्िं श्रोतुमहमतत ॥८३॥ (तव ु०/अ०६/श्ो०२३)

अतवसिंवा निं ानिं समयस्याव्यततक्रमः ।

आवतमयर्न् र्ूताधन सम्यक्प्रग्णतहता वाक् ॥८४॥ (तव ु०/अ०६/श्ो०३५)

अतवसिंवा को क्षः कृतज्ञो मततमानृजुः ।

अतप सङ्क्षीणकोशोऽतप लर्ते पररवारणम् ॥८५॥ (तव ु०/अ०६/श्ो०३६)

धृततः शमो मः शौ िं कारणयिं वागधनष्ठुरा ।

रमत्राणािं ानरर््ोहः सप्तवताः सरमधः ग्श्रयः ॥८६॥ (तव ु०/अ०६/श्ो०३७)

असिंतवर्ागी ुष्टात्मा कृतघ्नो धनरपत्रपः ।

तादृङ्नराधधपो लोके वजमनीयो नराधधप ॥८७॥ (तव ु०/अ०६/श्ो०३८)

न रात्रौ सुखिं शेते ससपम इव वेममधन ।

यः कोपयतत धन ोमषिं स ोषोऽभ्यन्रिं जनम् ॥८८॥ (तव ु०/अ०६/श्ो०३९)

येषु ुष्टेषु ोषः स्या ् योगक्षेमस्य र्ारत ।

स ा प्रसा निं तेषािं ेवतानारमवा रे त् ॥८९॥ (तव ु०/अ०६/श्ो०४०)


130

अप्राप्तकालिं व निं बृहस्पततरतप ब्रुवन् ।

लर्ते बुद्यवज्ञानमवमानिं र्ारत ॥९०॥ (तव ु०/अ०७/श्ो०२)

तप्रयो र्वतत ानेन तप्रयवा ेन ापरः ।

मन्त्मूलबले नान्दयो यः तप्रयः तप्रय एव सः ॥९१॥ (तव ु०/अ०७/श्ो०३)

अतीवगुणसम्पन्नो न जातु तवनयान्द्न्दवतः ।

सुसूक्ष्ममतप र्ूतानामुपम ममुपेक्षते ॥९२॥ (तव ु०/अ०७/श्ो०१०)

पचा तप नरचेष्ठ तव तापो र्तवष्यतत ।

तान् वा हतान् सुतान् वातप श्रुत्वा त नुग् न्य ॥९३॥ (तव ु०/अ०७/श्ो०२७)

तेन खवािं समारूढः पररतप्येत कममणा ।

आ ावेव न तत् कुयाम ध्रुवे जीतवते सतत ॥९४॥ (तव ु०/अ०७/श्ो०२८)

न करचन्नापनयते पुमानन्दयत्र र्ागमवात् ।

शेषसम्प्रततपरत्तस्तु बुरद्मत्स्ेव ततष्ठतत ॥९५॥ (तव ु०/अ०७/श्ो०२९)

सुव्याहृताधन धीराणािं फलतः पररग् न्त्य यः ।

अधयवस्यतत कायेमषु ग् रिं यशसस ततष्ठतत ॥९६॥ (तव ु०/अ०७/श्ो०३२)


131

नष्टिं समु्े पतततिं नष्टिं वाक्मशृणवतत ।

अनात्माधन श्रुतिं नष्टिं नष्टिं हतमनग्नकम् ॥९७॥ (तव ु०/अ०७/श्ो०४०)

मत्या पररक्ष्य मेधावी बुद्ध्या सम्पाद्य ासकृत् ।

श्रुत्वा दृष्वाथ तवज्ञाय प्राज्ञवमवमत्रीिं समा रे त् ॥९८॥ (तव ु०/अ०७/श्ो०४१)

पररच्छ ेन क्षेत्रेण वेममना परर यमया ।

पररक्षेत कुलिं राजन् र्ोजनाच्छा नेन ॥९९॥ (तव ु०/अ०७/श्ो०४३)

ुष्कुलीनः कुलीनो वा मयाम ािं यो न लङ्घयेत् ।

धमामपेक्षी मृ ुह्रीममान् स कुलीनशतात् वरः ॥१००॥ (तव ु०/अ०७/श्ो०४६)

कममणा मनसा वा ा य र्ीक्ष्णिं धनषेवते ।

त ेवापहरत्येनिं तस्मात् कल्याणमा रे त् ॥१०१॥ (तव ु०/अ०७/श्ो०५५)

मङ्गलालम्र्निं योगः श्रुतमुत्थानमाजमवम् ।

र्ूततमेताधन कुवमर्न् सतािं ार्ीक्ष्ण शमनम् ॥१०२॥ (तव ु०/अ०७/श्ो०५६)

अधनवेम ः ग्श्रयो मूलिं लार्स्य शुर्स्य ।

महान् र्वत्यधनतवमणणः सुखिं ानन्त्यमनुते ॥१०३॥ (तव ु०/अ०७/श्ो०५७)


132

तपोबलिं तापसानािं ब्रह्म ब्रह्मतव ािं बलम् ।

तहसािं बलमसाधूनािं क्षमागुणवतािं बलम् ॥१०४॥ (तव ु०/अ०७/श्ो०६९)

अष्टौ तान्दयव्रतघ्नाधन आपो मूलिं फलिं पयः ।

हतवब्रामह्मणकाम्या गुरोवम नमौषधम् ॥१०५॥ (तव ु०/अ०७/श्ो०७०)

अक्रोधेन जयेत् क्रोधमसाधुिं साधुना जयेत् ।

जयेत् क यं ानेन जयेत् सत्येन ानृतम् ॥१०६॥ (तव ु०/अ०७/श्ो०७२)

अरर्वा नशीलस्य धनत्यिं वृद्ोपसेतवनः ।

त्वारर सम्प्रवधमन्े आयुतवमद्या यशो बलम् ॥ १०७॥ (तव ु०/अ०७/श्ो०७४)

आलस्यिं म मोहौ ापलिं गोतष्ठरे व ।

स्तब्धता ारर्माधनत्विं तथा त्याधगत्वमेव ।

एते वव सप्त ोषाः स्युः स ा तवद्याग्थमनािं मताः ॥१०८॥ (तव ु०/अ०८/श्ो०५)

सुखाग्थमनः कुतो तवद्या नान्द्स्त तवद्याग्थमनः सुखम् ।

सुखाथीम वा त्यजेत् तवद्यािं तवद्याथीम वा त्यजेत् सुखम् ॥१०९॥ ु /अ०८/श्ो०६)


(तव ०

नाग्नस्तृप्यतत काष्ठानािं नापगानािं महो धधः ।


133

नान्कः सवमर्ूतानािं न पुिंसािं वामलो ना ॥११०॥ (तव ु०/अ०८/श्ो०७

** ग्रन्दथस्यास्यासामान्दयसिंग्रहस्समाप्तः **
134

ाणक्नीततश्ोकतवशेषाः

आप थेम धनिं रक्षेच्रीमतािं कुत आप ः ।

क ाग् च्चग्लता लक्ष्मीः सिंग् ताऽतप तवनश्यतत ॥१॥ ( ाण०/अ०१/श्ो०७)

लोकयात्रा र्यिं लज्ा ारक्षणयिं त्यागशीलता ।

पञ्च यत्र न तवद्यन्े न कुयामत् तत्र सिंन्द्स्थततम् ॥२॥ ( ाण०/अ०१/श्ो०१०)

आतुरे व्यसने प्राप्ते ुरर्मक्षे शत्रुसङ्कटे ।

राजिारे ममशाने यन्द्स्तष्ठतत स बान्दधवः ॥३॥ ( ाण०/अ०१/श्ो०१२)

यो ध्रुवाग्ण पररत्यज्य ह्यध्रुविं पररषेवते ।

ध्रुवाग्ण तस्य नश्यर्न् ह्यध्रुविं नष्टमेव तत् ॥४॥ ( ाण०/अ०१/श्ो०१३)

परोक्षे कायमहन्ारिं प्रत्यक्षे तप्रयवाद नम् ।

वजमयेत् तादृशिं रमत्रिं तवषकुम्र्िं पयोमुखम् ॥५॥ ( ाण०/अ०२/श्ो०५)

न तविसेत् कुरमत्रे रमत्रे ातत न तविसेत् ।

क ाग् त् कुतपतिं रमत्रिं सवं गुह्यिं प्रकाशयेत् ॥६॥ ( ाण०/अ०६/श्ो०६)

मनसा ग् िंतततिं कायं व सा न प्रकाशयेत् ।

मन्त्ेण रक्षये ् गूढिं कायेम ाऽतप धनयोजयेत् ॥७॥ ( ाण०/अ०२/श्ो०७)


135

कष्टिं खलु मूखमत्विं कष्टिं खलु यौवनम् ।

कष्टात्कष्टतरिं वव परगेहधनवासनम् ॥८॥ ( ाण०/अ०२/श्ो०८)

शवले शवले न माग्णक्िं मौरक्तकिं न गजे गजे ।

साधवो न तह सवमत्र न्द निं न वने वने ॥९॥ ( ाण०/अ०२/श्ो०९)

पुत्राच तवतवधवः शीलव धनमयोज्याः सततिं बुधवः ।

नीततज्ञाः शीलसम्पन्नाः र्वर्न् कुलपूर्जताः ॥१०॥ ( ाण०/अ०२/श्ो०१०)

मात्रा शत्रुः तपता ववरी येन बालो न पादठतः ।

न शोर्ते सर्ामधये हिंसमधये बको यथा ॥११॥ ( ाण०/अ०२/श्ो०११)

लालना ् बहवो ोषास्ताडना ् बहवो गुणाः ।

तस्मात्पुत्रिं रशष्यिं ताडयेन्न तु लालयेत् ॥१२॥ ( ाण०/अ०२/श्ो०१२)

तवद्या बलिं तवप्राणािं राज्ञािं सवन्दयिं बलिं तथा ।

तवत्तिं बलिं ववश्यानािं शू्ाणािं परर धयमका ॥१३॥ ( ाण०/अ०२/श्ो०१६)

ुरा ारी ुरादृतष्ट रुम ाऽऽवासी ुजमनः ।

यन्दमवत्री तक्रयते पुन्द्म्र्नमरः शीघ्रिं तवनश्यतत ॥१४॥ ( ाण०/अ०२/श्ो०१९)


136

समाने शोर्ते प्रीततः रारज्ञ सेवा शोर्ते ।

वाग्णज्यिं व्यवहारे षु द व्या स्री शोर्ते गृहे ॥१५॥ ( ाण०/अ०२/श्ो०२०)

कस्य ोषः कुले नान्द्स्त व्याधधना को न पीधडतः ।

व्यसनिं केन न प्राप्तिं कस्य सौख्यिं धनरन्रम् ॥१६॥ ( ाण०/अ०३/श्ो०१)

आ ारः कुलमाख्यातत ेशमाख्यातत र्ाषणम् ।

सम्भ्रमः स्नेहमाख्यातत वपुराख्यातत र्ोजनम् ॥१७॥ ( ाण०/अ०३/श्ो०२)

सुकल
ु े योजयेत्कन्दयािं पुत्रिं तवद्यासु योजयेत् ।

व्यसने योजयेच्छत्रुिं रमत्रिं धमेम धनयोजयेत् ॥१८॥ ( ाण०/अ०३/श्ो०३)

ुजमनस्य सपमस्य वरिं सपोम न ुजमनः ।

सपोम शतत काले न ुजमनस्तु प े प े ॥१९॥ ( ाण०/अ०३/श्ो०४)

मूखमस्तु पररहतमव्यः प्रत्यक्षो तिप ः पशुः ।

रर्नरत्त वाक्शल्येन ह्यदृष्टः कणटको यथा ॥२०॥ ( ाण०/अ०३/श्ो०७)

रूपयौवनसम्पन्ना तवशालकुलसम्र्वः ।

तवद्याहीना न शोर्न्े धनगमन्दधा इव तकिंशुकाः ॥२१॥ ( ाण०/अ०३/श्ो०८)

कोतकलानािं स्रो रूपिं स्रीणािं रूपिं पततव्रतम् ।

तवद्या रूपिं कुरूपाणािं क्षमा रूपिं तपन्द्स्नाम् ॥२२॥ ( ाण/अ०३/श्ो०९)


137

त्यजे क
े िं कुलस्याऽथेम ग्रामस्याऽथेम कुलिं त्यजेत् ।

ग्रामिं जनप स्याऽथेम आत्माऽथेम पृग्थवीिं त्यजेत् ।।२३॥ ( ाण०/अ०३/श्ो०१०)

उद्योगे नान्द्स्त ाररद्र्यिं जपतो नान्द्स्त पातकम् ।

मौने कलहो नान्द्स्त नान्द्स्त जागररते र्यम् ॥२४॥ ( ाण०/अ०३/श्ो०११)

एकेनातप सुवृक्षेण पुन्द्ष्पतेन सुगन्द्न्दधना ।

वाससतिं तिनिं सवं सुपुत्रेण कुलिं यथा ॥२५॥ ( ाण०/अ०३/श्ो०१४)

एकेन शुष्कवृक्षेण ह्यमानेन वतह्ना ।

ह्यते तिनिं सवं कुपत्र


ु ेण कुलिं यथा ॥२६॥ ( ाण०/अ०३/श्ो०१५)

एकेनातप सुपत्र
ु ेण तवद्यायुक्तेन साधुना ।

आह्लाद तिं कुलिं सवं यथा न्द्ेण शवमरी ॥२७॥ ( ाण०/अ०३/श्ो०१६)

धमामथक
म ाममोक्षाणािं यस्यवकोऽतप न तवद्यते ।

जन्दमजन्दमधन मत्येमषु मरणिं तस्य केवलम् ॥२८॥ ( ाण०/अ०३/श्ो०२०)

मूखाम यत्र न पूज्यन्े धान्दयिं यत्र सुसग्ञ्चतम् ।

म्पत्योः कलहो नान्द्स्त तत्र श्रीः स्यमागता ॥२९॥ ( ाण०/अ०३/श्ो०२१)

कामधेनग
ु ुणा तवद्या ह्यकाले फल ाधयनी ।

प्रवासी मातृसदृशी तवद्या गुप्तिं धनिं स्मृतम् ॥३०॥ ( ाण०/अ०४/श्ो०५)


138

अनभ्यासे तवषिं शास्रमजीणेम र्ोजनिं तवषम् ।

तवषिं सर्ा रर्स्य वृद्स्य तरणी तवषम् ॥३१॥ ( ाण०/अ०४/श्ो०१५)

ताव ् र्येषु र्ेतव्यिं यावद्भयमनागतम् ।

आगतिं तु र्यिं दृष्वा प्रहत्तमव्यमशङ्कया ॥३२॥ ( ाण०/अ०५/श्ो०३)

अभ्यासाद्ायमसे तवद्या कुलिं शीले न धायमते ।

गुणेन ज्ञायते त्वायमः कोपो नेत्रेण गम्यते ॥३३॥ ( ाण०/अ०५/श्ो०८)

तवत्तेन रक्ष्यते धमोम तवद्या योगेन रक्ष्यते ।

ु ा रक्ष्यते र्ूपः सन्द्त्स्रया रक्ष्यते गृहम् ॥३४॥ ( ाण०/अ०५/श्ो०९)


मृ न

नान्द्स्त कामसमो व्याधधनामन्द्स्त मोहसमो ररपुः ।

नान्द्स्त कोपसमो वतह्नामन्द्स्त ज्ञानात् परिं सुखम् ॥३५॥( ाण०/अ०५/श्ो०१२)

तवद्या रमत्रिं प्रवासेषु र्ायाम रमत्रिं गृहेषु ।

व्याधधतस्यौषधिं रमत्रिं धमोम रमत्रिं मृतस्य ॥३६॥ ( ाण०/अ०५/श्ो०१५)

वृथा वृतष्टः समु्ेषु वृथा तृप्तेषु र्ोजनम् ।

वृथा ानिं धनाढ्येषु वृथा ीपो द वातप ॥३७॥ ( ाण०/अ०५/श्ो०१६)

नान्द्स्त मेघसमिं तोयिं नान्द्स्त ात्मसमिं बलम् ।

नान्द्स्त क्षुःसमिं तेजो नान्द्स्त धान्दयसमिं तप्रयम् ॥३८॥( ाण०/अ०५/श्ो०१७)


139

अधना धनरमच्छर्न् वा िं वव तुष्प ाः ।

मानवाः स्गमरमच्छर्न् मोक्षरमच्छर्न् ेवताः ॥३९॥( ाण०/अ०५/श्ो०१८)

सत्येन धायमते पृर्थवी सत्येन तपते रतवः ।

सत्येन वातत वायुच सवं सत्येन प्रतततष्ठतम् ॥४०॥ ( ाण०/अ०५/श्ो०१९)

ला लक्ष्मीचलाः प्राणाचलिं जीतवतयौवने ।

ला ले सिंसारे धमम एको तह धनचलः ॥४१॥ ( ाण०/अ०५/श्ो०२०)

इन्द्न्द्याग्ण सिंयम्य बकवत् पन्द्णडतो नरः ।

ेशकालिं बलिं ज्ञात्वा सवमकायामग्ण साधयेत् ॥४२॥ ( ाण०/अ०६/श्ो०१६)

धनधान्दयप्रयोगेषु तवद्यासङ्ग्रहणेषु ।

आहारे व्यवहारे त्यक्तलज्ः सुखी र्वेत् ॥४३॥ ( ाण०/अ०७/श्ो०२)

सन्ोषामृततृप्तानािं यत्सुखिं शािंत ेतसाम् ।

न तद्नलुब्धानारमतचेतच धावताम् ॥४४॥ ( ाण०/अ०७/श्ो०३)

सन्ोषन्द्स्रषु कतमव्यः स् ारे र्ोजने धने ।

तत्रषु वव न कतमव्योऽधययने तप ानयोः ॥४५॥ ( ाण०/अ०७/श्ो०४)

शकटिं पञ्चहस्तेन शहस्तेन वार्जनम् ।

हन्द्स्तनिं शतहस्तेन ेशत्यागेन ुजमनम् ।।४६॥ ( ाण०/अ०७/श्ो०७)


140

नात्यन्िं सरलव र्ामव्यिं गत्वा पश्य वनस्थलीम् ।

ग्छद्यन्े सरलास्तत्र कुब्जान्द्स्तष्ठर्न् पा पाः ॥४७॥ ( ाण०/अ०७/श्ो०१२)

शुनः पुच्छरमव व्यथं जीतवतिं तवद्यया तवना ।

न गुह्यगोपने शक्तिं न िंशधनवारणे ॥४८॥ ( ाण०/अ०७/श्ो०१९)

वा ािं शौ िं मनसः शौ रमन्द्न्द्यधनग्रहः ।

सवमर्ूते या शौ िं एतच्छौ िं पराग्थमनाम् ॥४९॥ ( ाण०/अ०७/श्ो२०)

पुष्पे गन्दधिं ततले तवलिं काष्टेऽग्निं पयसस घृतम् ।

इक्षौ गुडिं तथा ेहे पश्याऽऽत्मानिं तववेकतः ॥५०॥ ( ाण०/अ०७/श्ो०२१)

अजीणेम र्ेषजिं वारर जीणेम वारर बलप्र म् ।

र्ोजने ामृतिं वारर र्ोजनान्े तवषप्र म् ॥५१॥ ( ाण०/अ०८/श्ो०७)

नाग्नहोत्रिं तवना वे ा न ानिं तवना तक्रया ।

न र्ावेन तवना ससरद्स्तस्मा ् र्ावो तह कारणम्॥५२॥( ाण०/अ०८/श्ो०१०)

न ेवो तवद्यते काष्ठे न पाषाणे न मृणमये ।

र्ावे तह तवद्यते ेवस्तस्मा ् र्ावो तह कारणम् ॥५३॥( ाण०/अ०८/श्ो०१२)

शार्न्तुल्यिं तपो नान्द्स्त न सन्ोषात्परिं सुखम् ।

न तृष्णायाः परो व्याधधनम धमोम यापरः ॥५४॥ ( ाण०/अ०८/श्ो०१३)


141

तकिं कुलेन तवशाले न तवद्याहीनेन ेतहनाम् ।

ुष्कुलीनोऽतप तविािंच ेववरतप सुपज्


ू यते ॥५५॥ ( ाण०/अ०८/श्ो०१९)

तविान् प्रशस्यते लोके तविान् गच्छतत गौरवम् ।

तवद्यया लभ्यते सवं तवद्या सवमत्र पूज्यते ॥५६॥ ( ाण०/अ०८/श्ो०२०)

मुरक्तरमच्छसस ेत्तात ! तवषयान् तवषवत् त्यज ।

क्षमाजमविं यािं शौ िं सत्यिं पीयूषवत् र्ज ॥५७॥ ( ाण०/अ०९/श्ो०१)

परस्परस्य ममामग्ण ये र्ाषन्े नराधमाः ।

त एव तवलयिं यार्न् वल्मीको रसपमवत् ॥५८॥ ( ाण०/अ०९/श्ो०२)

तवद्याथीम सेवकः पान्दथः क्षुधाऽऽतोम र्यकातरः ।

र्ाणडारी प्रततहारी सप्त सुप्तान् प्रबोधयेत् ॥५९॥ ( ाण०/अ०९/श्ो०६)

दृतष्टपूतिं न्दयसेत् पा िं वस्रपूत्रिं तपबेज्लम् ।

शास्रपूतिं व े ् वाक्िं मनःपूतिं समा रे त् ॥६०॥ ( ाण०/अ०१०/श्ो०२)

सुखाथीम ेत् त्यजेतिद्यािं तवद्याथीम ेत् त्यजेत् सुखम् ।

सुखाग्थमनः कुतो तवद्या कुतो तवद्याग्थमनः सुखम् ॥६१॥ ( ाण०/अ०१०/श्ो०३)

रङ्किं करोतत राजानिं राजानिं रङ्कमेव ।

धधननिं धनधमनिं वव धनधमनिं धधननिं तवधधः ॥६२॥ ( ाण०/अ०१०/श्ो०५)


142

यस्य नान्द्स्त स्यिं प्रज्ञा शास्रिं तस्य करोतत तकम् ।

लो नाभ्यािं तवहीनस्य पमणः तकिं कररष्यतत ॥६३॥ ( ाण०/अ०१०/श्ो०९)

बुरद्यमस्य बलिं तस्य धनबुद्


म ेस्तु कुतो बलम् ।

वने ससिंहो म ोन्दमत्तः शशकेन धनपातततः ॥६४॥ ( ाण०/अ०१०/श्ो०१६)

कामिं क्रोधिं तथा लोर्िं स्ा िं शृङ्गारकौतुके ।

अततधन्ाततसेवे तवद्याथीम ह्यष्ट वजमयेत् ॥६५॥ ( ाण०/अ०११/श्ो०१०)

सत्यिं माता तपता ज्ञानिं धमोम भ्राता या स्सा ।

शार्न्ः पत्नी क्षमा पुत्रः षडे ते मम बान्दधवाः ॥६६॥( ाण०/अ०१२/श्ो०११)

अधनत्याधन शरीराग्ण तवर्वो नवव शाितः ।

धनत्यिं सधन्नतहतो मृत्युः कतमव्यो धममसङ्ग्रहः ॥६७॥( ाण०/अ०१२/श्ो०१२)

मातृवत् परा ारािंच पर्व्याग्ण लोष्ठवत् ।

आत्मवत् सवमर्ूताधन यः पश्यतत स पश्यतत ॥६८॥( ाण०/अ०१२/श्ो०१४)

जलतबन्द ुधनपातेन क्रमशः पूयमते घटः ।

स हेतुः सवमतवद्यानािं धममस्य धनस्य ॥६९॥ ( ाण०/अ०१२/श्ो०२१)

गते शोको न कत्तमव्यो र्तवतव्य नवव ग् न्येत् ।

वतममानेन काले न प्रवतमन्े तव क्षणाः ॥७०॥ ( ाण०/अ०१३/श्ो०२)


143

स्र्ावेन तह तुष्यर्न् ेवाः सत्पुरषाः तपता ।

ज्ञातयस्त्वन्नपानाभ्यािं वाक् ानेन पन्द्णडताः ॥७१॥ ( ाण०/अ०१३/श्ो०३)

अहो ! बत तवग् त्राग्ण ररताधन महात्मनाम् ।

लक्ष्मीिं तृणाय मन्दयन्े तद्भारे ण नमर्न् ॥७२॥ ( ाण०/अ०१३/श्ो०४)

यस्य स्नेहो र्यिं तस्य स्नेहो ुःख्स्य र्ाजनम् ।

स्नेहमूलाधन ुःखाधन ताधन त्यक्त्वा वसेत्सुखम् ॥७३॥ ( ाण०/अ०१३/श्ो०५)

जीवन्िं मृतवन्दमन्दये ेतहनिं धममवर्जमतम् ।

मृतो धमेमण सिंयुक्तो ीघमजीवी न सिंशयः ॥७४॥ ( ाण०/अ०१३/श्ो०८)

धमामथक
म ाममोक्षाणािं यस्यवकोऽतप न तवद्यते ।

अजागलस्तनस्येव तस्य जन्दम धनरथमकम् ॥७५॥ ( ाण०/अ०१३/श्ो०९)

ह्यमानाः सुतीव्रेण नी ाः परयशोऽग्नना ।

अशक्तास्तत्प िं गन्ुिं ततो धनन्द ािं प्रकुवमते ॥७६॥ ( ाण०/अ०१३/श्ो०१०)

बन्दधाय तवषयाऽऽसक्तिं मुक्त्यव धनतवमषयिं मनः ।

मन एव मनुष्याणािं कारणिं बन्दधमोक्षयोः ॥७७॥ ( ाण०/अ०१३/श्ो०११)

ेहारर्माने गग्लते तवज्ञाते परमात्मधन ।

यत्र यत्र मनो यातत तत्र तत्र समाधयः ॥७८॥ ( ाण०/अ०१३/श्ो०१२)


144

ईन्द्प्सतिं मनसः सवं कस्य सम्पद्यते सुखम् ।

ववाऽऽयत्तिं यतः सवं तस्मात्सिंतोषमाश्रयेत् ॥७९॥( ाण०/अ०१३/श्ो०१३)

यथा धेनुसहस्रेषु वत्सो गच्छतत मातरम् ।

तथा यच्च कृतिं कमम कत्तामरमनुगच्छतत ॥८०॥ ( ाण०/अ०१३/श्ो०१४)

अनवन्द्स्थतकायमस्य न जने न वने सुखम् ।

जने हतत सिंसगोम वने सङ्गतववजमनम् ॥८१॥( ाण०/अ०१३/श्ो०१५)

यथा खनन् खधनत्रेण र्ूतले वारर तवन्द तत ।

तथा गुरगतािं तवद्यािं शुश्रष


ू ुरधधगच्छतत ॥८२॥ ( ाण०/अ०१३/श्ो०१६)

कमामयत्तिं फलिं पुिंसािं बुरद्ः कमामनस


ु ाररणी ।

तथातप सुधधयचाऽऽयाम सुतव ायवमव कुवमते ॥८३॥( ाण०/अ०१३/श्ो०१७)

पृग्थव्यािं त्रीग्ण रत्नाधन जलमन्निं सुर्ातषतम् ।

मूढवः पाषाणखणडे षु रत्नसिंज्ञा तवधीयते ॥८४॥ ( ाण०/अ०१४/श्ो०१)

धमामऽऽख्याने ममशाने रोधगणािं या मततर्मवेत् ।

सा सवम वव ततष्ठेच्चेत् को न मुच्येत बन्दधनात् ॥८५॥( ाण०/अ०१४/श्ो०६)

ाने तपसस शौयेम तवज्ञाने तवनये नये ।

तवस्मयो न तह कत्तमव्यो बहरत्ना वसुन्दधरा ॥८६॥( ाण०/अ०१४/श्ो०८)


145

ूरस्थोऽतप न ूरस्थो यो यस्य मनसस न्द्स्थतः ।

यो यस्य हृ ये नान्द्स्त समीपस्थोऽतप ूरतः ॥८७॥ ( ाण०/अ०१४/श्ो०९)

त्यज ुजमनसिंसगं र्ज साधुसमागमम् ।

कुर पुणयमहोरात्रिं स्मर धनत्यमधनत्यताम् ॥८८॥ ( ाण०/अ०१४/श्ो०२०)

पठर्न् तुरो वे ान् धममशास्राणयनेकशः ।

आत्मानिं नवव जानर्न् वीम पाकरसिं यथा ॥८९॥ ( ाण०/अ०१५/श्ो०१२)

तप्रयवाक्नप्र ानेन सवेम तुष्यर्न् जन्वः ।

तस्मात्त व
े वक्तव्यिं व ने का रर्ता ॥९०॥ ( ाण०/अ०१६/श्ो०१७)

सिंसारतवषवृक्षस्य िे फले ह्यमृतोपमे ।

सुर्ातषतिं सुस्ा ु सङ्गततः सुजने जने ॥९१॥( ाण०/अ०१६/श्ो०१८)

बहजन्दमसु ाभ्यस्तिं ानमधययनिं तपः ।

तेनववाऽभ्यासयोगेन त ेवाभ्यस्यते पुनः ।।९२॥ ( ाण०/अ०१६/श्ो०१९)

पुस्तकेषु या तवद्या परहस्तेषु यद्नम् ।

उत्पन्नेषु कायेमषु न सा तवद्या न तद्नम् ॥९३॥( ाण०/अ०१६/श्ो०२०)

तक्षकस्य तवषिं न्े मरक्षकायस्तु मस्तके ।

वृरचकस्य तवषिं पुच्छे सवामङ्गे ुजमने तवषम् ॥९४॥( ाण०/अ०१७/श्ो०८)


146

ानेन पाग्णनम तु कङ्कणेन स्नानेन शुरद्नम तु न्द नेन ।

मानेन तृतप्तनम तु र्ोजनेन ज्ञानेन मुरक्तनम तु मणडनेन ॥९५॥ ( ाण०/अ०१७/श्ो०१२)

आहारधन्ार्यमवथुनाधन समाधन वताधन नृणािं पशूनाम् ।

ज्ञानिं नराणामधधको तवशेषो ज्ञानेन हीनाः पशुरर्ः समाना ॥९६॥( ाण०/अ०१७/श्ो०१७)

अधः पश्यसस तकिं बाले पतततिं तव तकिं र्ुतव ।

रे रे मूखम न जानासस गतिं तारणयमौरक्तकम् ॥९७॥( ाण०/अ०१७/श्ो०२०)

** ग्रन्दथस्यास्यासामान्दयसिंग्रहस्समाप्तः **

स वृत्स्ाधयाधयष्यते

तस्मा ात्मतहतिं ग् कीषमता सवेमण सवं सवम ा स्मृततमास्थाय सि ृत्तमनुष्ठय


े म् । तद्ध्यनुततष्ठन् युगपत्

सम्पा यत्यथमियमारोग्यरमन्द्न्द्यतवजयञ्चेतत । तत् सि ृत्तमखखले नोप क्ष्े यामोऽग्नवेश ! तद्यथा


े गोब्राह्मणगुरवृद्ससद्ा ार्ययामन य
म ेत् , अग्नमुप रे त् , ओषधीः प्रशस्ता धारयेत् , िौ॒कालावुपस्पृशेत्॒ ,

मलायनेष्वर्ीक्ष्णिं॒ पा योच॒ ववमल्यमा धयात्॒ ,॒ तत्रः॒ पक्षस्य॒ केशममश्रुलोमनखान्॒ सिंहारयेत॒ ,

धनत्यमनुपहतवासा॒ सुमनाः॒ सुगन्द्न्दधः॒ स्यात्॒ । साधुवेशः॒ , प्रससद्केशः॒ , मूधश्र


म ोत्रघ्राणणपा तवलधनत्यः॒ ,

पूवामरर्र्ाषी॒ , सुमुखः॒ , ु ेमष्वभ्युपपत्ता॒ , होता॒ , यष्टा॒ ,


ग ाता॒ , तुष्पथानािं॒ नमस्कत्ताम॒ ,

बलीनामुपहत्ताम॒ , अततथीनािं॒ पूजकः॒, काले ॒ तहतरमतमधुराथमवा ी॒, वश्यात्मा॒, धमामत्मा॒, हेतावीष्युमः॒,

फले नेष्युमः॒ , धनरचन्ः॒ , धनर्ीमकः॒ , धीमान्॒ , हीमान्॒ , महोत्साहः॒, क्षः॒ , क्षमावान्॒ , धारममकः॒ ,

आन्द्स्तकः॒ , तवनयबुरद्तवद्यारर्जनवयोवृद्ससद्ा ायामणामुपाससता॒ , छत्री॒ , णडी॒ , मौली॒ , सोपानत्को


147

युगमात्रदृन्द्ग्व रे त्॒, मङ्गला ारशीलः॒, कु ल


े ान्द्स्थकणटका॒मेधयकेश॒तुषोत्करर्स्म॒कपालस्नानबग्लर्ुमीनािं॒

पररहत्ताम ,॒ प्राक्॒ श्रमा ्॒ व्यायामवजीम॒ स्यात्॒ , सवमप्राग्णषु॒ बन्दधुर्ूतः॒ स्यात॒ , क्रुद्नामनुनत


े ा॒ ,

र्ीतानामािासधयता॒, ीनानामभ्युपपत्ता॒, सत्यसिंघः॒, सामप्रधानः॒, परपरषव नसतहष्णुः॒, अमषमघ्नः॒,

प्रशमगुण शीम॒, रागिेषहेतूनािं॒हन्ा॒॥॒नानृतिं॒ब्रूयात्॒, नान्दयस्मा ीत॒, नान्दयन्द्स्रयमरर्लषेन्नान्दयग्श्रयिं॒, न॒

ववरिं॒ रो येत्॒ , न॒कुयामत्पापिं॒ , न॒पापेऽतप॒पापी॒स्यात्॒ , नान्दय॒ ोषान्॒ ब्रूयात्॒ , नान्दयरहस्यमागमयेत्॒ ,

ु वः॒, न॒ ुष्टयानान्दयारोहेत॒, न॒
नाधारममकवनमनरे न्द्तिष्टवः॒सहासीत॒, नोन्दमत्तवन॒म पतततवन॒म भ्रूणहन्ृरर्नम॒ क्षु्वन॒म ष्ट

जानुसमिं॒ कदठनमासनमधयासीत॒ , नानास्तीणममनुपतहतमतवशालमसमिं॒ वा॒ शयनिं॒ प्रपद्येत॒ , न॒

धगररतवषममस्तकेष्वनु रे त्॒ , न॒ ्ु ममारोहेत्॒ , न॒ जलोग्रवेगमवगाहेत॒ , कूलच्छायािं॒ नोपासीत॒ ,

नाग्न्युत्पातमरर्तचरे त्॒ , नो वहमसत


े ्॒ , न॒ शब् वन्िं॒ मारतिं॒ मुञ्चत
े ्॒ , नासिंवृतमुखो॒ जृम्र्ािं॒ क्षवथु॒िं हास्यिं॒ वा॒

प्रवतमयेत्॒ , न॒नाससकािं॒ कुष्णीयात्॒ , न॒ न्ान्॒ तवघट्टयेत्॒ , न॒नखान्॒ वा येत्॒ , नास्थीन्दयरर्हन्दयात्॒ , न॒

र्ूरमिं॒ तवग्लखेत्॒ , न॒ग्छन्दद्यात्तृण॒िं , न॒लोष्टिं॒ मृद्नीयात्॒ , न॒तवगुणमङ्गव चष्ट


े ेत॒, ज्योतीिंष्यधनष्टममेधयमशस्तिं॒ ॒

नारर्वीक्षेत॒ , न॒ हिंकुयामच्छविं॒ , न॒ त्व यधवजगुरपूज्याशस्तच्छायामाक्रामेत॒ , न॒ क्षपास्मरस न वत्य॒

त्वर तुष्पथोपवनममशानाघातनान्दया॒ सेवेत॒ , नवकः॒ शून्दयगृहिं॒ न॒ ाटवीमनुप्रतवशेत्॒ , न॒ पापवृत्तान्॒

स्रीरमत्रर्ृत्यान्॒ र्जेत॒ , नोत्तमवतवमरधयेत॒ , नावरानुपासीत॒ , न॒ र्जह्मिं॒ रो येत्॒ , नानायममाश्रयेत्॒ , न॒

र्यमुत्पा येत्॒ , न॒ साहसाततस्प्नप्रजागरस्नानपानाशनान्दया॒ सेवेत॒ , नोधवमजानुरचरिं ॒ ततष्ठेत्॒ , न॒

व्यालानुपसपेमन्न तिं ष्ट्णो॒ न॒ तवषाग्णनः॒ , पुरोवातातपावश्यायाततप्रवातान्जह्यात॒ , कग्लिं ॒ नारर्ेत॒ ,

नासुधनर्ृतोऽग्नमुपासीत॒, नोन्द्च्छष्टो॒नाधःकृत्वा॒प्रतापयेत्॒ , नातवगतलमो॒नानाप्लुतव नो॒न॒नन॒उपस्पृशेत्॒

ु माङ्गिं ॒ , न॒केशाग्राणयरर्हन्दयात्॒ , नोपस्पृश्य॒त॒एव॒वाससी॒तबर्ृयात्॒ , नास्पृष्टा॒


, न॒स्नानशाट्या॒स्पृशे त्त

रत्नाज्यपूज्यमङ्गलसुमनसोऽरर्धनष्रामेत्॒ , न॒ पूज्यमङ्गलान्दयपसव्यिं॒ गच्छे न्नत


े राणयनु रक्षणम्॒ ॥

नारत्नपाग्णनामस्नातो,॒ नोपहतवासा,॒ नाजतपत्वा,॒ नाहत्वा॒ व


े ताभ्यो॒ नाधनरूप्य॒ तपतृभ्यो॒ ना त्वा॒ गुरभ्यो॒

नाततग्थभ्यो॒ नोपा॒ ग्श्रतेभ्यो॒ नापुणयगन्दधो॒ नामाली॒ नाप्रक्षाग्लत॒ पाग्णपा व नो॒ नाशुद्मुखो॒ नो ङ्मुखो॒ न॒

तवमना॒ नार्क्तारशष्टाशुग् क्षुधधतपरर रो॒ नपात्रीष्वमेधयासु॒ ना श


े े॒ नाकाले ॒ नाकीणे॒म ना त्तवाऽग्रमनये॒
148

नाप्रोरक्षतिं॒प्रोक्षणो कवनम॒मन्त्वरनरर्मखन्त्तिं॒न॒कुत्सयन्॒न॒कुन्द्त्सतिं॒न॒प्रततकूलोपतहतमन्नमा ीत॒न॒पयुमतषत॒

मन्दयत्र॒ मािंसहररत॒ शुष्कशा॒ कफलर्क्ष्येभ्यः॒ ।॒ नाशेषर्ुक् स्या न्दयत्र धधमधुलवणसक्तुसतपमभ्यः, न नक्तिं

धध र्ुजीत, न सक्तूनक
े ाननीयान्न धनरश न र्ुक्त्वा न बहून्न तिनोम कान्ररतान्न ग्छत्तवा तिजवर्मक्षयेत् ॥२०॥

नानृजुःक्षुयान्नाद्यान्न शयीत, न वेधगतोऽन्दयकायमः स्यात्, न वार्यवग्नसग्ललसोमाकमतिजगुरप्रततमुखिं

धनष्ठीतवका(वात)व ोममूत्राणयुत्सृजेत्, न पन्दथानमवमूत्रयेन्न जनवतत नान्नकाले , न

जपहोमाधययनबग्लमङ्गलतक्रयासु श्े ष्मससङ्घाणकिं मुञ्चत


े ् ॥ न न्द्स्रयमवजानीत, नीतततवश्रम्र्येत्, न

गुह्यमनुश्रावयेत्, नाधधकुयामत् । न रजस्लािं नातुरािं नामेधयािं नाशस्तािं नाधनष्टरूपा ारोपा ारािं ना क्षािं

ना रक्षणािं नाकामािं नान्दयकामािं नान्दयन्द्स्रयिं नान्दययोधनिं नायोनौ न

त्व य त्वर तुष्पथोपवनममशानाघातनसग्ललौषधधतिजगुरसुरालयेषु न सन्दधययोनामततग्थषु

नाशुग् नामजग्धर्ेषजो नाप्रणीतसङ्कल्पो नानुपन्द्स्थतप्रहषोम नार्ुक्तवान्नात्यरशतो न तवषमस्थो न

मूत्रोच्चारपीधडतो न श्रमव्यायामोपवासलमारर्हतो नारहसस व्यवायिं गच्छे त् ॥ न सतो न गरून् पररव त


े ,्

नाशुग् ररर् ारकमम त्व यपूज्यपूजाधययनमरर्धनवमतमयेत् ॥ न तवद्युत्स्नातमवीषु नाभ्युद तासु द क्षु नाग्नसम्प्लवे

न र्ूरमकम्पे न महोत्सवे नोल्कापाते न महाग्रहोपगमने न नष्ट न्द्ायािं ततथौ न

सन्दधयययोनाममुखाद्गुरोनामवपतततिं नाततमात्रिं न तान्िं न तवस्रिं नानवन्द्स्थतप िं नातत्ुतिं न तवलन्द्म्बतिं

नाततलीबिं नात्युच्चन
व ामततनी ःव स्रव रधययनमभ्यस्येत् ॥ नाततसमयिं जह्यात्, न धनयमिं रर्न्दद्यात्, न नक्तिं

ना श
े े रे त्, न सन्दधयास्भ्यवहाराधययनस्रीस्प्नसेवी स्यात्, न बालवृद्लुब्धमूखमदलष्टलीबवः सह सख्यिं

कुयामत्, न मद्यद्यूतववश्याप्रसङ्गरग् ः स्यात्, न गुह्यिं तववृणुयात्, न कग्ञ्च वजानीयात्, नाहिंमानी स्यान्ना क्षो

ना रक्षणो नासूयकः, न ब्राह्मणान् पररव त


े ,् न गवािं णडमुद्यच्छे त्, न वृद्ान्न गुरून्न गणान्न नृपान्

वाऽधधरक्षपेत्, न ाततब्रूयात्, न बान्दधवानुरक्तकृच्रतितीयगुह्यज्ञान् बतहष्कुयामत् ॥ नाधीरो नात्युन्द्च्रतसत्तवः

स्यात्, नार्ृतर्ृत्यः, नातवश्रब्धस्जनः, नवकः सुखी, न ःु खशीला ारः, न सवमतवश्रम्र्ी, न सवामरर्शङ्की, न

सवमकालतव ारी ॥ न कायमकालमततपातयेत,् नापरीरक्षतमरर्धनतवशेत,् नेन्द्न्द्यवशगः स्यात्, न ञ्चलिं

मनोऽनुभ्रामयेत्, न बुद्ीन्द्न्द्याणामततर्ारमा धयात्, न ातत ीघमसूत्री स्यात्, न क्रोधहषामवनुतव धयात्, न


149

शोकमनुवसेत्, न ससद्ावुत्सेकिं यच्छे न्नाससद्ौ न्दव यम्, प्रकृततमर्ीक्ष्णिं स्मरे त्, हेतुप्रर्ावधनचतः

स्याद्ेत्वारम्र्धनत्यच, न कृतरमत्यािसेत,् न वीयं जह्यात्, नापवा नुस्मरे त् ॥

नाशुग् रत्तमाज्याक्षतततलकुशसषमपवरग्निं जुहया ात्मानमाशीरर्मराशासानः, अग्नमेम नापगच्छे च्छरीरािायुमेम

प्राणाना धातु तवष्णुमेम बलमा धातु इन्द्ो मे वीयं रशवा मािं प्रतवशन्त्वाप आपोतहष्ठेत्यपः स्पृशेत्, तिः

पररमृज्योष्ठौ पा ौ ाभ्युक्ष्य मूधधम न खाधन ोपस्पृशे श्वद्भरात्मानिं हृ यिं रशरच ॥

ब्रह्म यमज्ञान ानमवत्रीकारणयहषोमपेक्षाप्रशमपरच स्याद तत ॥

समाप्तः

You might also like