You are on page 1of 1

दुगार् सूतम् 1

॥दुगार् सूतम॥्
(तैतरयारण्यकम्/पाठकः – १०/अनुवाकः – २)

जा॒तवे॑दसे सनवाम॒ साेम॑ मरातीय॒ताे िनद॑हाित॒ वेद॑ः꠰ स न॑ः


॒ ण॒ ववा॑ ना॒वेव॒ सन्धु॑ं दुर॒ताऽत्य॒नः꠱१꠱
पर् ष॒दित॑ दुगार्
ताम॒नव॑णां॒ तप॑सा ज्वल॒ न्तीं वैर॑ ाेच॒नीं क॑मर्फ॒ले षु ॒ जुष्टा᳚म्꠰
दुगां
॒ दे॒वीꣳ शर॑ णम॒हं प॑द्ये सत ॒ र॑ स तरसे॒ नम॑ः꠱२꠱
अने॒ त्वं पा॑रया॒ नव्याे॑ अ॒स्ान्थ्स्व॒स्तभ॒रित॑ दुगार्
॒ ण॒ ववा᳚꠰
पूच॑ पृथ्॒ वी ब॑हुल
॒ ा न॑ उ॒वीर् भवा॑ ताे॒काय॒ तन॑याय॒ शं याेः꠱३꠱
ववा॑िन नाे दुगर्
॒ हा॑ जातवेद॒ः सन्धुं ॒ न ना॒वा दु॑र॒ताऽित॑पर् ष꠰
अने॑ अि॒वन्न॑सा गृणा॒नाेऽ᳚ स्ाक॑ं बाेध्यव॒ता त॒नूना᳚म्꠱४꠱
पृत
॒ ॒ना॒ जत॒ꣳ॒ सह॑मानमु॒ म॒नꣳ हु॑वेम पर॒माथ्स॒धस्था᳚त्꠰ स
न॑ः पर् ष॒दित॑ दुगार्
॒ ण॒ ववा॒ क्षाम॑े॒वाे अित॑ दुर॒तात्य॒नः꠱५꠱
॒नाेष॑ क॒ मीड ाे॑ अध्व॒रेषु॑ स॒नाच॒ हाेता॒ नव्य॑च॒ सथ्स॑꠰
स्वाचा᳚ने त॒नुवं॑ प॒य॑स्वा॒स्भ्यं॑ च॒ साैभ॑ग॒माय॑जस्व꠱६꠱
गाेभ॒जुर्ष्ट॑म॒युजाे॒ िनष॑तं॒ तवेन्᳚  वष्णाे॒रनुस
॒ च॑ रेम꠰ नाक॑स्य
पृष्ठ
॒ म॒भ सं॒वसा॑नाे॒ वैष्ण॑वीं लाे॒क इ॒ ह मा॑दयन्ताम्꠱७꠱
का॒त्या॒य॒नाय॑ व॒हे॑ कन्यकु॒मार॑ धीमह꠰
तनाे॑ दुगर्ः चाे॒दया᳚त्꠱
This PDF was downloaded from http://stotrasamhita.github.io.
GitHub: http://stotrasamhita.github.io | http://github.com/stotrasamhita
Credits: http://stotrasamhita.github.io/about/

You might also like