You are on page 1of 1

ŚRĪ MAHĀLAKṢMYAṢṬAKAM.

C Bb C Bb G C
Namastes´tu ma--hā-mā-ā-ye
Eb F Eb F
śrīpīṭhe surapū-ji---te,
G F G F Eb D C Bb
Śańkha-cakra-gadā-ā--ha-s-t—e
Bb C D Eb D C Bb C (Bb)
ma-hā-lakṣ-mi na-mo‘stu- te. / 1 /

Namaste garuḍārūḍhe Padmāsana-sthite devi


kolāsura-bhayańkari, parabrahma-svarūpiṇi,
Sarva-pāpa-hare devi Parameśi jagan-mātar
mahālakṣmi namo‘stu te. / 2 / mahālakṣmi namo‘stu te. / 7 /

Sarvajñe sarvavarade Śvetāmbaradhare devi


sarva-duṣṭa-bhayańkari, nānālańkāra-bhūṣite,
Sarva-duḥkhahare devi Jagat-sthite jagan-mātar
mahālakṣmi namo‘stu te. / 3 / mahālakṣmi namo‘stu te. / 8 /

Siddhi-buddhi-prade devi Mahālakṣmyaṣṭakaḿ stotraḿ


bhukti-mukti-pradāyini, yaḥ paṭhed bhaktimān naraḥ,
Mantra-mūrte sadā devi Sarva-siddhim avāpnoti
mahālakṣmi namo‘stu te. / 4 / rājyaḿ prāpnoti sarvadā. / 9 /

Ādyanta-rahite devi Eka-kāle paṭhennityaḿ


ādya-śaktimaheśvari, mahā-pāpa-vināśanam,
Yogaje yogasambhūte Dvi-kālaḿ yaḥ paṭhen nityaḿ
mahālakṣmi namo‘stu te. / 5 / dhana-dhānya-samanvitaḥ. / 10 /

Sthūla-sūkṣma-mahāraudre Trikālaḿ yaḥ paṭhennityaḿ


mahāśakti-mahodare, mahāśatru-vināśanam,
Mahā-pāpa-hare devi Mahālakṣmir babeen nityaḿ
mahālakṣmi namo‘stu te. / 6 / prasannā varadā śubhā. / 11 /

You might also like