You are on page 1of 65

pañcama-vilāsaḥ

ādhiṣṭhānikaḥ
śrī-caitanya-prabhuṁ vande bālo’pi yad-anugrahāt |
taren nānā-mata-grāha-vyāptaṁ pūjā-kramārṇavam ||1||

sanātanaḥ: śrī-caitanyāya namaḥ | bālo’jñaḥ | pakṣe śiśuḥ | nānā-vidha-matāny eva grāhas tair
vyāptam | pūjāyāḥ kramo vidhiḥ | vidhy-anukramo vā sa evārṇavas tam ||1||

--o)0(o--

śrīmad-gopāla-devasyāṣṭādaśākṣara-yantrataḥ |
likhyate’rcā-vidhir gūḍhaḥ krama-dīpikayekṣitaḥ ||2||

sanātanaḥ: aṣṭādaśākṣara-mantreṇa yo’rcā-vidhiḥ pūjā-prakāraḥ sa likhyate | yadyapi


daśākṣarādināpi pūjā-vidhau bhedo nāsti, tathāpi nyāsādi-bhedāpekṣayā, tathā likhitam | gūḍho’pi
krama-dīpikayā śrī-keśavācārya-viracitayā īkṣitaḥ darśitaḥ san | ataḥ krama-dīpikoktānusāreṇa
lekhya iti bhāvaḥ ||2||

--o)0(o--

āgamoktena mārgeṇa bhagavān brāhmaṇair api |


sadaiva pūjyo’to lekhyaḥ prāya āgamiko vidhiḥ ||3||

tathā ca viṣṇu-yāmale—
kṛte śruty-ukta-mārgaḥ syāt tretāyāṁ smṛti-bhāvitaḥ |
dvāpare tu purāṇoktaḥ kalāv āgama-sambhavaḥ ||4||
aśuddhāḥ śūdrākalpā hi brāhmaṇāḥ kali-sambhavāḥ |
teṣām āgama-mārgeṇa śuddhir na śrauta-vartmanā ||5||

sanātanaḥ: teṣām āgama-mārgeṇa śrauta-vartmanety anena tair api āgamika-vidhinaiva pūjā


kāryeti bhāvaḥ | tathā caikādaśa-skandhe [BhP 11.5.61] nānā-tantra-vidhānena kalāv api tathā
śṛṇu iti | tatra śrīdhara-svāmi-pādāḥ—nānā-tantra-vidhāneneti kalau tantra-mārgasya prādhānyaṁ
darśayati iti ||3-5||

--o)0(o--

atha dvāra-pūjā

śrī-kṛṣṇa-dvāra-devebhyo dattvā pādyādikaṁ tataḥ |


gandha-puṣpair arcayet tān yathā-sthānaṁ yathā-kramam ||6||
sanātanaḥ: tān śrī-kṛṣṇa-dvāra-devān, praṇavādi-caturthy-antaṁ deva-nāma namo’ntakam ity
agre lekhyatvād atraivaṁ prayogaḥ—śrī-kṛṣṇa-dvāra-devatābhyo namaḥ | anena mantreṇa
pādyārdhyādikaṁ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ | evam agre’pi sa-
parivārebhyaḥ śrī-kṛṣṇa-pārṣadebhyo namaḥ ity ādi prayogo draṣṭavyaḥ ||6||

--o)0(o--

dvārāgre sa-parīvārān bhū-pīṭhe kṛṣṇa-pārṣadān |


tad-agre garuḍaṁ dvārasyordhve dvāra-śriyaṁ yajet ||7||
prāg-dvārobhaya-pārśve tu yajec caṇḍa-pracaṇḍakau |
dvāre ca dakṣiṇe dhātṛ-vidhātārau ca paścime ||8||
jayaṁ ca vijayaṁ caiva balaṁ prabalam uttare |
dvandva-śastv evam abhyarcya dehalyāṁ vāstu-puruṣam ||9||

sanātanaḥ: evaṁ sāmānyena sarveṣām eva pūjā-vidhir likhitaḥ | idānīṁ yathā-sthānaṁ yathā-
kramam iti yal likhitaṁ, tad eva vivicya likhati—dvārāgra iti dvārābhyām | tatrāpy ādau
dvārasyāgre yat bhū-rūpaṁ pīṭhaṁ, tatra samasta-parivārānvitān śrī-kṛṣṇa-pārṣadān yajet pūjayet |
anantaraṁ tasya dvārasyāgre garuḍaṁ | yadyapi dvāra-śriyo’rcanaṁ prabalārcanānantaram eva
krama-dīpikāyām uktam, tathāpi iṣṭveti kṭvā-pratyayena caṇḍādi-pūjātaḥ pūrva-kāla eveti
bodhitam | tathaivaa sad-ācārāt | kiṁ ca, dvandva ity agre likhanāt, caṇḍa-pracaṇḍābhyāṁ namaḥ
ity evaṁ yugmatvena prayogo jñeyaḥ ||7-9||

--o)0(o--

dvārāntaḥ-pārśvayor gaṅgāṁ yamunāṁ ca tato’rcayet |


tat-pārśvayoḥ śaṅkha-nidhiṁ tathā padma-nidhiṁ yajet ||10||

sanātanaḥ: dvārasyāntaḥ abhyantare tat-pārśva-dvaye tayor gaṅgā-yamunayoḥ pārśva-dvaye ||


10||

--o)0(o--

gaṇeśaṁ mandirasyāgni-koṇe durgāṁ ca nairṛte |


vāṇīṁ vāyavya aiśāne kṣetrapālaṁ tathārcayet ||11||

sanātanaḥ: āgneye koṇe gaṇeśam arcayet | tathā coktaṁ krama-dīpikāyām [7.103-106]—


parivārārāḥ kṛtāḥ sarve punaḥ śrī-viṣṇu-pārṣadāḥ |
dvārāgrābali-pīṭhe’rcyāḥ pakṣīndraś ca tad-agrataḥ ||
caṇḍa-pracaṇḍau prāg dhātṛ-vidhātārau ca dakṣiṇe |
jayaḥ sa-vijayaḥ paścād balaḥ prabala uttare ||
ūrdhve dvāra-śriyaṁ ceṣṭvā dvāry etān yugmaśo’rcayet |
pūjyo vāstu-pumāṁs tatra tatra dvāḥ-pītha-madhyataḥ ||
dvārāntaḥ-pārśvayor arcyā gaṅgā ca yamunā nadī |
koṇeṣu vighnaṁ durgāṁ ca vāṇīṁ kṣetre samarcayet || iti ||11||
--o)0(o--

dvāḥ-śākhām āśrayan vāmāṁ saṅkocyāṅgāni dehalīm |


aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṁ padam ||12||

sanātanaḥ: vāmāṁ sva-vāma-bhāga-vartinīṁ dvāra-śākhāṁ āśrayan īṣat spṛṣad nijāṅgāni


saṁkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ | dakṣiṇaṁ padaṁ prāk ādau nyasyan |
dakṣiṇa-pāda-nyāsa-krameṇety arthaḥ | veśma śrī-bhagavan-mandiraṁ harer gehaṁ pravekṣyann
iti pūrva-likhanāt | praviśet tan-madhyaṁ śanaiḥ pūjako gacchet ||12||

--o)0(o--

tathā ca sāradā-tilake—
kiṁcit spṛśan vāma-śākhāṁ dehalīṁ laṅghayan guruḥ |
aṅgaṁ saṅkocayann antaḥ praviśed dakṣiṇāṅghriṇā ||13||

sanātanaḥ: gurur iti dīkṣā-vidhānoktaḥ ||13||

--o)0(o--

atha gṛha-praveśa-māhātmyam

tan-māhātmyaṁ ca hari-bhakti-sudhodaye—
praviśann ālayaṁ viṣṇor arcanārthaṁ subhaktimān |
na bhūyaḥ praviśan mātuḥ kukṣi-kārā-gṛhaṁ sudhīḥ ||14||

atha gṛhāntaḥ-pūjā

nairṛte vāstu-puruṣaṁ brahmāṇam api pūjayet |


āsanastho yajet tāṁs tān anyatra bhagavad-gṛhāt ||15||

sanātanaḥ: bhagavad-gṛhāt devālayād anyatra parasmin sthāne tāṁs tān śrī-kṛṣṇa-pārṣadādīn


sarvān, āsana-sthaḥ āsane upaviṣṭaḥ sanneva pūjayet; yata eva tathāgre lekhyaṁ vighna-
nivāraṇam | pūjā-rambhe dvāra-devatā-pūjyāḥ prāgeva bhagavad-gṛhe tu tiṣṭhanneva tāṁs tān
pūjayed ityarthaḥ | bhagavad-agre'nyapūjārthāsanāyogyatvāt | yadvā, tat-tad-agre gamanena
punaḥ punar āsanāsambhavāt, muhur āsanena kālakṣepāc ca | ata eva pārṣṇi-prahārādinā vighna-
nivāraṇa-matrā-likhitvā niścalāsanāvasare'gre likhiṣyate ||14-15||

tat-pūjāmantraś coktaḥ—
praṇavādi-caturthy-antaṁ deva-nāma namo’ntakam |
pūjā-mantram idaṁ proktaṁ sarvatrārcana-karmaṇi ||16|| iti |

sanātanaḥ: atra prāyo devālayāntaḥpūjāvidhi-likhanāt kecicca dvāra-pūjānantaraṁ gṛhāntaḥ


praveśāt prāgeva vighna-nivāraṇam icchanti | atra sat-sampradāyācāra eva gatir iti dik | devasya
pūjyasya nāma, pūjā-mantram iti napuṁsakatvam ārṣam ||16||
atha kṛṣṇāgratas tiṣṭhan kṛtvā dig-bandhanaṁ kṣipet |
puṣpākṣatān samastāsu dikṣu tatrokta-mantrataḥ ||17||

sanātanaḥ: atra prāyo devālayāntaḥpūjāvidhi-likhanāt kecicca dvāra-pūjānantaraṁ gṛhāntaḥ


praveśāt prāgeva vighna-nivāraṇam icchanti | atra sat-sampradāyācāra eva gatir iti dik | devasya
pūjyasya nāma, pūjā-mantram iti napuṁsakatvam ārṣam ||16||

atha pūjārthāsanam

tataś cāsana-mantreṇābhimantryābhyarcya cāsanam |


tasminn upaviśet padmāsanena svastikena vā ||18||

sanātanaḥ: abhyarcya om̐ ādhāra-śaktaye namaḥ iti saṁpūjya | tasmin āsane, tatra padmāsanaṁ–

savyaṁ pādam upādāya dakṣiṇopari vinyaset |


tathaiva dakṣiṇaṁ savyasyopaviṣṭān nidhāpayet ||
viṣṭabhya kaṭyuro grīvā-nāsāgra-nyasta-locanaḥ |
padmāsanaṁ bhaved etat sarveṣām api pūjitam || iti |

kvacicca—vāmor ūpari dakṣiṇaṁ hi caraṇaṁ saṁsthāpya vāmantataḥ ityādi | svastikaṁ coktaṁ


jānūrvor antare samyak kṛtvā pāda-tale ubhe |


ṛjukāyo viśed yogī svastikaṁ tat pracakṣate || iti ||18||

tatra kṛṣṇārcakaḥ prāyo divase prāṅ-mukho bhavet |


udaṅmukho rajanyāṁ tu sthira-mūrtiś ca sammukhaḥ ||19||

tatra ca ekādaśa-skandhe [BhP 11.27.19]—


āsīnaḥ prāg udag-vārcet sthirāyāntv atha sammukhaḥ ||20||

sanātanaḥ: tatra āsane, prāya iti divā prāṅ-mukhatvasya, naktaṁ codaṅ-mukhatvasya


praśastatvāt ||19-20||

athāsana-mantraḥ

āsana-mantrasya meru-pṛṣṭha ṛṣiḥ sutalaṁ chandaḥ |


kūrmo devatā āsanābhimantreṇa viniyogaḥ ||21||
pṛthvi tvayā dhṛtā lokā devi tvaṁ viṣṇunā dhṛtā |
tvaṁ ca dhāraya māṁ nityaṁ pavitraṁ kuru cāsanam ||22||

athāsana-vidhiḥ

nārada-pañcarātre—
vaṁśāśma-dāru-dharaṇī-tṛṇa-pallava-nirmitam |
varjayed āsanaṁ vidvān dāridrya-vyādhi-duḥkhadam |
kṛṣṇājinaṁ kambalaṁ vā nānyad āsanam iṣyate ||23||

sanātanaḥ: tṛṇāsanaṁ ca darbhātirikta-tṛṇa-nirmitaṁ jñeyam | ekādaśa-skandhe prāg darbhaiḥ


kalpitāsanaḥ iti śrī-bhagavad ukteḥ ||23||

anyatra ca—
kṛṣṇājinaṁ vyāghra-carma kauṣeyaṁ vetra-nirmitam |
vastrājinaṁ kambalaṁ vā kalpayed āsanaṁ mṛdu ||24||

sanātanaḥ: kṛṣṇājinaṁ vyāghra-carmetyādinā āsanādau mata-bheda āśramādi-bhedena | tatra


bahūnāṁ satāṁ yanmataṁ, tadeva svasampradāyānusāreṇa grāhyam iti dik ||24||

atha viśeṣata āsana-doṣa-vidhiḥ

nārada-pañcarātre—
vaṁśād āhur daridratvaṁ pāṣāṇe vyādhi-sambhavam |
dharaṇyāṁ duḥkha-sambhūtiṁ daurbhāgyaṁ dāravāsane ||25||
tṛṇāsane yaśo-hāniṁ pallave citta-vibhramam |
darbhāsane vyādhi-nāśaṁ kambalaṁ duḥkha-mocanam ||26||

kiṁ ca, śrī-bhagavad-gītāsu [ṅītā 6.11]—


śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ |
nātyucchritaṁ nātinīcaṁ cailājina-kuśottaram ||27|| iti |

sanātanaḥ: cailājina-kuśottaram iti prathamaṁ prāg agrakuśās tad-upari kṛṣṇājinaṁ, tad-upari


cīram ityarthaḥ ||27||

yathokatam upaviśyātha sampradāyānusārataḥ |


śaṅkhādi-pūjā-sambhārān nyaset tat-tat-padeṣu tān ||28||

sanātanaḥ: sampradāyānusārata iti vividha-mata-bhedābhiprāyeṇa, tat-tat-padeṣu teṣāṁ teṣām


ucita-sthāneṣu tān prasiddhān agre lekhyān vā ||28||

atha pātrāsādanam

svasya vāmāgrataḥ śaṅkhaṁ sādhāraṁ sthāpayed budhaḥ |


tatraivārdhyādi-pātrāṇi nyasyec ca dvāri bhāgaśaḥ ||29||
tulasī-gandha-puṣpādi-bhājanāni ca dakṣiṇe |
vāme ca sthāpayet pārśve kalasaṁ pūrṇam ambhasā ||30||
dakṣiṇe ghṛta-dīpaṁ ca taila-dīpaṁ ca vāmataḥ |
sambhārānaparān nyaset sva-dṛṣṭi-viṣaye pade |
kara-prakṣālanārthaṁ ca pātram ekaṁ sva-pṛṣṭhataḥ ||31||
atha pātrāṇi tan-māhātmyaṁ ca

devī-purāṇe—
nānā-vicitra-rūpāṇi puṇḍarīkākṛtīni ca |
śaṅkha-nīlotpalābhāni pātrāṇi parikalpayet ||32||
ratnādi-racitāny eva kāñcī-mūla-yutāni ca |
yathā-śobhaṁ yathā-lābhaṁ tathā pātrāṇi kārayet ||33||

kiṁ ca—
haṁsa-pātreṇa sarvāṇi cepsitāni labhen mune |
arghyaṁ dattvā tathā raupyeṇāyu-rājyaṁ śubhaṁ bhavet |
tāmra-pātreṇa saubhāgyaṁ dharmaṁ mṛṇ-maya-sambhavam ||34||

vārāhe—
sauvarṇaṁ rājataṁ kāṁsyaṁ yena dīyate bhājanam |
tān sarvān samparityajya tāmraṁ tu mama rocate ||35||
pavitrāṇāṁ pavitraṁ yo maṅgalānāṁ ca maṅgalam |
viśuddhānāṁ śuciṁ caiva tāmraṁ saṁsāra-mokṣaṇam ||36||

sanātanaḥ: tadeva vivicya likhati—svasyeti sārdha-trayeṇa | ādhāraḥ śaṅkhasyāśrayas tat-


sahitaṁ, tatra sva-vāmāgre eva, ādi-śabdena pādyācamanīya-madhuparkāḥ, bhāgaśaḥ pṛthak
pṛthag ityarthaḥ; dakṣiṇe tulasyādi-patrāṇi, kalasaṁ prokṣaṇīya-jala-kumbham | aparān
vastrālaṅkārādīn, svasyātmano dṛṣṭer viṣaye gocare yat padaṁ sthānaṁ tasmin ||29-36||

dīkṣitānāṁ viśuddhānāṁ mama karma-parāyaṇaḥ |


sadā tāmreṇa kartavyam evaṁ bhūmi mama priyam ||37|| iti |

sanātanaḥ: dīkṣitānāṁ madhye yo mat-karma-parāyaṇas tena sadā tāmreṇa kartavyam ityarthaḥ


||37||

kecic ca tāmra-pātreṣu gavyāder yoga-doṣataḥ |


tāmrātiriktam icchanti madhuparkasya bhājanam ||38||

sanātanaḥ: gavyasya ghṛtavyatiriktasya dugdhādi-gorasasya ādi-śabdān madhunaśca yoge


saṁyoge doṣād dhetoḥ | tathā ca smṛtiḥ— tāmra-pātre sthitaṁ gavyaṁ madya-tulyaṁ ghṛtaṁ vinā
iti | madhunaśca surāparivartena tāmra-pātre deyatvāt | keciditi sva-mataṁ vyāvartayati—‘dadhi
sarpirmadhu samaṁ pātre auḍumbare mama’ iti sākṣād bhagavad-varāhokteḥ ||38||

tathaiva śaṅkham evārdhya-pātram icchanti kecana |


śaṅkhe kṛtvā tu pānīyaṁ sa-puṣpaṁ salilākṣatam |
arghyaṁ dadāti devasyety evaṁ skānde’bhidhānataḥ ||39||

sanātanaḥ: kecanecchantīty atra hetuṁ likhati—śaṅkhe kṛtveti | skānde'bhidhānataḥ skanda-


purāṇokteḥ ||39||
atha maṅgala-ghaṭa-sthāpanam

maṅgalārthaṁ ca kalasaṁ sajalaṁ karakānvitam |


phalādi-sahitaṁ divyaṁ nyased bhagavato’grataḥ ||40||

sanātanaḥ: pūrvaṁ prokṣaṇīya-ghaṭa-sthāpanaṁ likhitam, idānīṁ maṅgala-ghaṭanyāsaṁ likhati


—maṅgalārtham iti | ādi-śabdena karpūrākṣatādi, divyaṁ parama-sundaram ||40||

tathā ca skānde—
kumbhaṁ sa-karakaṁ divyaṁ phala-karpūra-saṁyutam |
nyased arcana-kāle tu kṛṣṇasyātīva vallabham ||41|| iti |

kiṁ ca—
sanīraṁ ca sa-karpūraṁ kumbhaṁ kṛṣṇāya yo nyaset |
kalpaṁ tasya na pāpekṣāṁ kurvanti prapitāmahāḥ ||42||

sanātanaḥ: kalpaṁ brahma-dinaṁ vyāpya pāpe īkṣāṁ dṛṣṭiṁ na kurvanti kriyamāṇam api pāpaṁ
na gṛhṇantītyarthaḥ ||42||

athārghyādi-pātrāṇi

prakṣiped arghya-pātre tu gandha-puṣpākṣatān yavān |


kuśāgra-tila-dūrvāś ca siddhārthān api sādhakaḥ |
kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi ||43||

sanātanaḥ: atra arghya-pātre ||43||

yata uktaṁ bhaviṣye—


āpaḥ kṣīraṁ kuśāgrāṇi dadhy-akṣata-tilas tathā |
yavāḥ siddhārthakāś caivam arghyo’ṣṭāṅgaḥ prakīrtitaḥ ||44||
pādya-pātre ca kamalaṁ dūrvā śyāmākam eva ca |
nikṣiped viṣṇu-patrīṁ cety evaṁ dravya-catuṣṭayam ||45||
tathaivācamanīyārthaṁ pātre dravya-trayaṁ budhaḥ |
jātī-phalaṁ lavaṅgaṁ ca kakkolam api nikṣipet ||46||
madhuparkīya-pātre ca gavyaṁ dadhi payo ghṛtam |
madhu-khaṇḍam apīty evaṁ nikṣiped dravya-pañcakam ||47||
kecit trīṇy eva pātre’smin dravyāṇīcchanti sādhavaḥ ||48||

yata uktaṁ śrī-viṣṇu-dharme—


ghṛtaṁ dadhi tathā kṣaudraṁ madhuparko vidhīyate ||49||

ādi-vārāhe ca—
dadhi-sarpir madhu-samaṁ pātre auḍumbare mama |
madhunas tu alābhe tu guḍena saha miśrayet ||50||
ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet |
tathā dadhno’py alābhe tu kṣīreṇa saha miśrayet ||51||

sanātanaḥ: asmin madhuparka-pātre, auḍumbare tāmre, atra ca ghṛtaṁ vineti smṛty-uktayā


ghṛta-sahitena tāmre'pi gavyasya saṁyogo dravyāntara-saṁyogena ca madhuno'pi na
duṣyatyeveti tair abhuktānām api sammataṁ sūcitam ||48-51||

teṣām abhāve puṣpādi tat-tad-bhāvanayā kṣipet |


nāradas tv āha vimalenodakenaiva pūryate ||52||

sanātanaḥ: nanu guḍādy-abhāve tathānyasyāpi kasyacid abhāve sati kiṁ kāryam? ityapekṣāyām
āha—teṣām iti | uktānām arghyādi-dravyāṇām abhāve sati tat-tad-bhāvanayeti teṣāṁ teṣāṁ
dravyāṇāṁ madhye yadyan na labhyate, tasya tasya bhāvanayā tat-tad-idamiti cintayitvā tat-tat-
parivartena tat-tat-pātreṣu puṣpādikaṁ nikṣiped ityarthaḥ | ādi-śabdena tulasī-patrādi; nanu
puṣpādy-abhāve'pi kiṁ kāryaṁ, tatra likhati—nāradas tv iti | pūryate tat-tat-paripūrṇatā
bhavatītyarthaḥ ||52||

mūlena pātreṇaikena maṣṭakṛtvo’bhimantrayet |


kuryāc ca teṣāṁ pātrāṇāṁ rakṣaṇaṁ cakra-mudrayā ||53||

sanātanaḥ: mūlena mūla-mantreṇa ||53||

pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ |


paṭhen maṅgala-śāntiṁ tāṁ yārcane sammatā satām ||54||

atha maṅgala-śāntiḥ

oṁ bhadraṁ karṇebhiḥ śṛṇuyāma devā


bhadraṁ paśyemākṣabhir yajatrā |
sthirair aṅgais tuṣṭuvāṁsas tanubhir
vyaśema deva-hitaṁ yad āyuḥ ||55||

svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvadevāḥ |


svasti nas tārkṣo’riṣṭanemiḥ | svasti no bṛhaspatir dadhātu ||56|| iti |

paṭhan, oṁ śāntiḥ śrī-kṛṣṇa-pāda-padmārādhaneṣu śāntir bhavatu || iti |

atha vighna-nivāraṇam

apasarpantu te bhūtā ye bhūtā bhuvi saṁsthitāḥ |


ye bhūtā vighna-kartāras te naśyantu śivājñayā ||57||
ity udīryāstra-mantreṇa vāma-pādasya pārṣṇinā |
ghātais tribhir budho vighnān bhaumān sarvān nivārayet ||58||

sanātanaḥ: astra-mantraḥ—astrāya phaḍ iti | yadvā, asmin mantre yo'stra-mantras tenaiva,


pārṣṇinā ye ghātāḥ prahārās taiḥ ||58||
āntarīkṣāṁś ca tenaivordhvordhva-tāla-trayeṇa hi |
nirasyotsārayed divyān māntriko divya-dṛṣṭitaḥ ||59||

sanātanaḥ: tena astra-mantreṇa; divya-dṛṣṭita iti—mūla-mantra-sañcintita-divya-dṛṣṭyā divyān


vighnān utsārayed ityarthaḥ ||59||

śrī-gurv-ādi-natiḥ

tataḥ kṛtāñjalir vāme śrī-guruṁ paramaṁ gurum |


parameṣṭhi-guruṁ ceti named guru-paramparām ||60||
gaṇeśaṁ dakṣiṇe bhāge durgām agre’tha pṛṣṭhataḥ |
kṣetrapālaṁ named bhaktyā madhye cātmeṣṭa-daivatam ||61||

sanātanaḥ: vāme guru-paramparāṁ namet; atra prayogaḥ—om̐ gurubhyo namaḥ, gāṁ gaṇeśāya
namaḥ ityādiḥ ||60-61||

tataś cāstreṇa saṁśodhya karau kurvīta tena hi |


tāla-trayaṁ diśāṁ bandham agni-prākāram eva ca ||62||

sanātanaḥ: evārtho hi-śabdaḥ; tena astra-mantreṇaiva ūrdhvordhvatālatrayādi kuryāt | tatrāgni-


prākāram ātmanaḥ paritaḥ kuryāt ||62||

atha bhūta-śuddhiḥ

śarīrākāra-bhūtānāṁ bhūtānāṁ yad viśodhanam |


avyaya-brahma-samparkād bhūta-śuddhir iyaṁ matā ||63||

sanātanaḥ: atha bhūta-śuddhiṁ likhiṣyannādau tad-arthaṁ likhati—śarīreti, śarīrasya ākāra-


bhūtānām ākṛtitvaṁ prāptānāṁ śarīratayā pariṇatānām ityarthaḥ, pañca-mahābhūtānām
upalakṣaṇam etat, sarveṣāmeva daihika-tattvānām avyaya-brahmaṇo jīva-tattvasya samparkāt
tadātmakatayā; yadvā, śrī-bhagavato'ṁśatvena sambandhād dhetor viśodhanaṁ kārya-kāraṇādi-
bhinnatayā vijñānaṁ yadiyameva bhūta-śuddhir matā'bhijñaiḥ ||63||

bhūta-śuddhiṁ vinā kartur japa-homādikāḥ kriyāḥ |


bhavanti niṣphalāḥ sarvā yathā-vidhy apy aniṣṭhitāḥ ||64||

sanātanaḥ: adhunā bhūta-śuddhir nityatāṁ likhati –– bhūta-śuddhim iti | kartur japādikāriṇaḥ,


yathā-vidhi vidhyanatikrameṇa anuṣṭhitā niṣpāditā api niṣphalā bhavanti, ātma-śodhanaṁ vinā
mūlāśuddheḥ ||64||

tat-prakāraś ca

kara-kacchapikāṁ kṛtvātmānaṁ buddhyā hṛd-abjataḥ |


śiraḥ-sahasra-patrābje paramātmani yojayet |
pṛthivyādīni tattvāni tasmin līnāni bhāvayet ||65||
sanātanaḥ: ātmānaṁ jīvātmānaṁ pradīpa-kalikākāraṁ so'ham iti mantreṇa hṛt-padmāt śiraḥ-
sthita-sahasra-dala-kamalam adhyavarti-paramātmani buddhayā bhāvanayā vicāreṇa vā yojayet |
tad-aṁśatvāt tad-abhinnatvena tadīyatvena vā svātmānaṁ vijānīyād ityarthaḥ | evaṁ ca sati
so'hamiti—saḥ śrī-bhagavad-aṁśaḥ śuddha-buddham ukta-svabhāvo'ham; yadvā, tad-aṁśetvena
tad-adhīno nitya-sevako'smītyarthaḥ | tataś ca tasmin paramātmanyeva pṛthivyādīni kārya-kāraṇa-
tattvāni sarvāṇyeva tad-eka-mūlatvena līnāni tad-ātmakāni tan-māyāmayāni vā vibhāvayed
ityarthaḥ | atra ca pralaya-rītyā sāṅkhyokta-sṛṣṭi-prātilaumyena kāryasya kāraṇe laya-dvārā teṣāṁ
sarveṣām eva parama-kāraṇe'vadhibhūte bhagavati layo draṣṭavya iti dik ||65|| 

vāma-hastaṁ tathottānam adho dakṣiṇa-bandhitam |


kara-kacchapikā mudrā bhūta-śuddhau prakīrtitā ||66||

sanātanaḥ: karakacchapikāṁ kṛtveti likhitaṁ tāmeva darśayati—vāma-hastam iti ||66|| 

dehaṁ saṁśoṣya dagdhvedam āplāvyāmṛta-varṣataḥ |


utpādya draḍhayitvāsu-pratiṣṭhāṁ vidhinācaret ||67||

adhunā bhūta-śuddhi-prakāram eva likhati—dehamiti dvābhyām | vidhinetyasya sarvatraiva


sambandhaḥ | idaṁ pāñca-bhautikaṁ pāpa-mayaṁ dehaṁ saṁśoṣya samyak śoṣaṁ nītvā tato
dagdhā tadeva tataś cāmṛta-vṛṣṭayā āplāvya paścād utpādya taccāmṛta-vṛṣṭayaivety ubhayor apy
ekakāraṇatvād amṛta-varṣata iti kāraṇollekhaḥ | anantaraṁ dṛḍhīkṛtya etacca sarvaṁ
bhāvanayaiva, tataḥ prāṇa-pratiṣṭhāṁ kuryād ityarthaḥ | tatra cāyaṁ vidhiḥ—ādau pāpa-puruṣaṁ
cintayet; tathā coktam—

mūlājñānaṁ tataḥ pāpaṁ janmādi-duḥkhadaṁ ca yat |


prāṇāpānau nirudhyātha tasya rūpaṁ vicintayet ||
mahāpātaka-pañcāṅgaṁ pātakopāṅga-saṁśrayam |
upapātakaromāṇaṁ kṛṣṇaṁ krūrātibhīṣaṇam || iti |

anyatra ca—

brahma-hatyāśiraskaṁ ca svarṇasteyabhuja-dvayam |
surāpānahṛdāyuktaṁ guru-talpakaṭi-dvayam ||
tat-saṁyogi-pada-dvandvam aṅga-pratyaṅgapātakam |
upapātaka-romāṇaṁ rakta-śmaśru-vilocanam ||
khaḍga-carmadharaṁ pāpam aṅguṣṭha-parimāṇakam |
adhomukhaṁ kṛṣṇa-varṇaṁ dakṣa-kukṣau vicintayet || iti |

tan nāśārtham ādau yam iti vāyu-bījaṁ dhūmra-varṇaṁ parama-śoṣaṇaṁ vāmanāsāpuṭe vicintya
tasya ṣoḍaśa-vāra-japena vāyum āpūrya nābhi-maṇḍale bījaṁ manasā nītvā yaṁ-bījasya catuḥ-
ṣaṣṭivāra-japena kumbhakaṁ kṛtvā, yaṁ-bījottha-vāyunā sa-pāpa-puruṣaṁ sarva-śarīraṁ
saṁśoṣya, yaṁ-bījasya dvātriṁśad-vāra-japena dakṣiṇa-nāsā-puṭena taṁ vāyuṁ recayet | tato
ramiti vahni-bījaṁ rakta-varṇaṁ vāyu-sambandhaṁ dakṣiṇa-nāsāpuṭe vicintya tasya ṣoḍaśavāra-
japena vāyum āpūrya mūlādhāre bījaṁ nītvā catuḥ-ṣaṣṭivāra-japena kumbhakaṁ kṛtvā bījottha-
vahninā sa-pāpa-puruṣaṁ samasta-dehaṁ dagdhā dvātriṁśadvāra-japena bhasmanā sahitaṁ
vāyuṁ vāma-nāsā-puṭena recayet | tataśca ṭhamiti candra-bījaṁ śveta-varṇaṁ vāma-nāsā-puṭe
vicintya tasya ṣoḍaśavāra-japena vāyum āpūrya bījaṁ brahma-randhra-sthaṁ candraṁ nītvā tac-
candra-maṇḍala-madhye vamiti varuṇa-bījaṁ dhyātvā tasya catuḥṣaṣṭivāra-japena kumbhakaṁ
kṛtvā ṭhaṁ-bījātmaka-candrād varṇamayīm amṛtavṛṣṭim utpādya tayāplāvya tataḥ śarīram
utpannaṁ vibhāvya punar akārādi-varṇa-rūpayā tayā mātṛkānyāsānusāreṇa mukha-kara-
caraṇādikam utpādya lamiti pṛthvī-bījasya pīta-varṇasya dvātriṁśadvāra-japena samastaṁ
śarīraṁ dṛḍhī-kurvan dakṣiṇa-nāsā-puṭena vāyuṁ recayed iti | atra ca tatra tatra dvātriṁśadvāra-
japena pūraṇaṁ recanaṁ ca ṣoḍaśavāra-japeneti; recaḥ ṣoḍaśamātrābhiḥ puro dvātriṁśatā bhavet
iti vacanāt | etacca kasyacid eva mataṁ, na tu bahūnām ityagre vyaktaṁ bhāvi; prāṇa-pratiṣṭhā-
vidhiścāyam—prāṇa-pratiṣṭhā-mantrasya brahma-viṣṇu-rudrā ṝṣayaḥ ṝg-yajuḥ-sāmāni chandāṁsi
aticchando vā chandaḥ kriyāmaya-vapuḥ prāṇākhyā devatā prāṇa-pratiṣṭhārthe viniyogaḥ | om̐
kaṁ khaṁ gaṁ ghaṁ ṅaṁ aṁ pṛthivy-ap-tejo-vāyvākāśātmane āṁ hṛdayāya namaḥ | om̐ caṁ
chaṁ jaṁ jhaṁ ñaṁ iṁ śabda-sparśa-rūpa-rasa-gandhātmane iṁ śirase svāhā | om̐ ṭaṁ ṭhaṁ ḍaṁ
ḍhaṁ ṇaṁ uṁ śrotra-tvak-cakṣur-jihvā-ghrāṇātmane uṁ śikhāyai vaṣaṭ | om̐ taṁ thaṁ daṁ dhaṁ
naṁ eṁ vāk-pāṇi-pāda-pāyūpasthātmane aiṁ kavacāya huṁ | om̐ paṁ phaṁ baṁ bhaṁ maṁ oṁ
vacanādāna-gamana-visargānandātmane oṁ netra-trayāya vauṣaṭ | oṁ yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ
saṁ haṁ laṁ kṣaṁ aṁ mano-buddhy-ahaṅkāra-cittātmane aḥ astrāya phaṭ | om̐ āṁ nābher adhaḥ |
om̐ hrīṁ hṛdaya-nābhi | om̐ hraum̐ mastakādāhṛdayam | tataḥ om̐ yaṁ tvagātmane namaḥ hṛdi |
om̐ raṁ asṛgātmane namaḥ dakṣiṇāṁse | om̐ laṁ māṁsātmane namaḥ kakudi | om̐ vaṁ
medātmane namaḥ vāmāṁse | om̐ śaṁ asthyātmane namaḥ hṛdayād dakṣiṇa-pāṇi-paryantam | om̐
ṣaṁ majjātmane namaḥ hṛdayād vāma-pāṇi-paryantam | om̐ saṁ śukrātmane namaḥ hṛdayād
dakṣiṇa-pāda-paryantam | om̐ haṁ prāṇātmane namaḥ hṛdayād vāma-pāda-paryantam | om̐ laṁ
jīvātmane namaḥ hṛdayān nābhi-paryantam | om̐ kṣaṁ paramātmane namaḥ hṛdayān mastaka-
paryantam | tatra dhyānam—

vaktrāmbhodhisthapotollasad-aruṇa–sarojādhirūḍhā karāgraiḥ,
pāśaṁ kodaṇḍam ikṣūdbhavam atha guṇam apy aṅkuśaṁ puṣpavāṇān |
vibhrāṇāsṛkkapālaṁ trinayana-lalitā pīna-vakṣoruhāḍhyā,
devī bālārkavarṇā bhavatu śubhakarī prāṇa-śaktiḥ parā naḥ || iti |

atha hṛdi hastaṁ nidhāyoccārayet—om̐ āṁ hrīṁ kroṁ yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ laṁ
kṣaṁ hoṁ haṁ saḥ mama prāṇā iha prāṇā iti | punas tānyeva bījāny uccārya mama jīva iha sthita
iti | punas tāny evoccārya mama sarvendriyāṇīti | punas tāny uccārya mama vāṅ-manas-tvak-
cakṣuḥ-śrotra-ghrāṇa-prāṇā ihāyāntu svastaye ciraṁ sukhena tiṣṭhantu svāhā iti mantraḥ | tato
janmādika-dvayaṣṭa-saṁskāra-siddhaye ṣoḍaśa-praṇavāvṛttīḥ kṛtvā śaktiṁ parāṁ smared iti ||67||

ātmānam evaṁ saṁśodhya nītvā kṛṣṇārcanārhatām |


vātsalyād dhṛd-gataṁ kṛṣṇaṁ yaṣṭuṁ hṛt punar ānayet ||68||

sanātanaḥ: evaṁ likhita-prakāreṇātmānaṁ samyak śodhayitvā tena ca śrī-kṛṣṇāsyārcanārhatāṁ


pūjāyogyatāṁ nītvā sampādya punas taṁ hṛdaya-kamalamānayet | kim artham ? kṛṣṇaṁ yaṣṭuṁ
pūjayitum; nanu bhagavān paramātmarūpo'sau mūrdhni sahasra-dala-kamale vartate, tatra likhati
—vātsalyāt bhakta-vātsalyena hṛt hṛd-abjaṁ gataṁ prāptam iti, ata eva bhagavato dhyānādikaṁ
hṛdaya eva sarvato nirdiśyata iti dik ||68||

tathā ca trailokya-saṁmohana-tantre—
nābhistha-vāyunā dehaṁ sa-pāpaṁ śodhayed budhaḥ |
vahninā hṛdaya-sthena dahet tac ca kalevaram ||69||
sahasrāre mahāpadme lalāṭa-sthe sthitaṁ vidhum |
sampūrṇa-maṇḍalaṁ śuddhaṁ cintayed amṛtātmakam ||70||
tasmād galita-dhārābhiḥ plāvayed bhasmasād budhaḥ |
ābhir varṇamayībhiś ca pañca-bhūtātmakaṁ vapuḥ |
pūrvavad bhāvayed devīm ||71|| ity ādi |
sanātanaḥ: etadeva pramāṇayan bhūta-śuddhi-prakāraṁ ca kiñcit prapañcaya darśayati—tathā
ceti | sa-pāpaṁ pāpa-puruṣa-sahitaṁ pūrvaṁ dāhena bhasmasādbhūtamābhir dhārābhiḥ ||69-71||

kiṁ cāgre—
tatas tasmāt samākṛṣya praṇavena tu mantravit |
tat tejo hṛdaye nyasya cintayed viṣṇum avyayam ||72||

sanātanaḥ: tataḥ śarīrotpattyanantaraṁ tasmāt sahasra-dala-kamalāt paramātmano vā sakāśāt tat


śuddhātmatattvarūpaṁ tejaḥ ||72||

kiṁ vā cintana-mātreṇa bhūta-śuddhiṁ vidhāya tām |


prāṇāyāmāṁś tataḥ kuryāt sampradāyānusarataḥ ||73||

sanātanaḥ: tatrāśaktau prakārāntaraṁ likhati—kiṁveti | cintana-mātreṇeti—pūraka-


kumbhakādikaṁ vinā kevalaṁ bhāvanayaiva deha-śoṣaṇādikaṁ kṛtvetyarthaḥ |
sampradāyānusārata iti bhūta-śuddhau mata-bhedān nānā-prakāratvena, tathā prāṇāyāmeṣu ca
keṣāñcin mate'sminnavasare'karaṇāt, keṣāñcinmate karaṇe'pi praṇavasya japāt, keṣāñcinmate
bījasya, tatrāpi keṣāñcinmate vāra-trayaṁ, keṣāmapi mate bahuvārānity evaṁ mata-bhedān nānā-
prakāratvenānaikāntatvāt nija-sampradāya-vyavahāra evānusartavya ityarthaḥ | evam anyatrāpi ||
73|| 

atha prāṇāyāmaḥ

recaḥ ṣoḍaśa-mātrābhiḥ pūro dvātriṁśatā bhavet |


catuḥṣaṣṭhyā bhavet kumbha evaṁ syāt prāṇa-saṁyamaḥ ||74||
virecya pavanaṁ pūrvaṁ saṁkocya guda-maṇḍalam |
pūrayitvā vidhānena sva-śaktyā kumbhake sthitaḥ ||75||

sanātanaḥ: mātrābhiś ca ṣoḍaśabhī recaḥ, dvātriṁśatā ca pūro bhavet, evaṁ yatrādau


recanamante pūraṇaṁ tatraivaiṣā vyavasthā jñeyā | yatra cāṣṭāṅga-yogāntar-gata-prāṇāyāmādau
tayor viparyayas tatra mātrāvaiparītyam api jñeyam; ata eva bhūta-śuddhau tathā likhitam; mātrā
coktā—

kālena yāvatā svīyo hastaḥ svaṁ jānu-maṇḍalam |


paryeti mātrā sā jñeyā svīyaika-śvāsamātrikā || iti ||74-75||

tatra praṇavam abhyasyan bījaṁ vā mantram ūrdhvagam |


ṛṣy-ādi-smaraṇaṁ kṛtvā kuryād dhyānam atandritaḥ ||76||

sanātanaḥ: mantram ūrdhvagam aṣṭādaśākṣara-mantra-śiraḥsthitaṁ mānmathaṁ bījaṁ vā


abhyasyan manasā āvartayan; praṇavābhyāse ca ṛṣyādikam uktam—asya praṇava-mantrasya
prajāpatir ṛṣir devī gāyatrī-chandaḥ paramātmā devatā, a-kāro bījam, u-kāraḥ śaktir ma-kāraḥ
kīlakaṁ—prāṇāyāme viniyogaḥ | iti bījābhyāse ca tan-mantrasya ṛṣyādikaṁ dhyānañca tad-
devatāyā evetyayaṁ vikalpaśca mukti-bhuktayādi-phala-bhedena varṇāśramādi-bhedena veti dik
||76||

tad dhyānaṁ coktam—


viṣṇuṁ bhāsvat-kirīṭāṅgada-valaya-kalā-kalpa-hārodarāṅghri-
śroṇībhūṣaṁ savakṣo-maṇi-makara-mahā-kuṇḍalāmṛṣṭa-gaṇḍam |
hastodyac-chaṅkha-cakrāmbuja-gadam amalaṁ pīta-kauśeya-vāsaṁ
vidyotad-bhāsam udyad-dina-kara-sadṛśaṁ padma-saṁsthaṁ namāmi ||77||

kvacic ca—
rudras tu recake brahmā pūrake dhyeya-devatā |
śrī-viṣṇuḥ kumbhake jñeyo dhyāna-sthānaṁ guror mukhāt ||78||

tathā hi—
nābhi-sthāne pūrakeṇa cintayet kamalāsanam |
brahmāṇaṁ rakta-gaurāṅgaṁ caturvaktraṁ pitāmaham ||79||
nīlotpala-dala-śyāmaṁ hṛdi madhye pratiṣṭhitam |
caturbhujaṁ mahātmānaṁ kumbhakena tu cintayet ||80||
recekanaiśvaraṁ dhyānaṁ lalāṭe sarva-pāpaham |
śuddha-sphaṭika-saṅkāśaṁ kuryād vai nirmalaṁ budhaḥ ||81|| iti |

sanātanaḥ: dhyāna-sthānaṁ guror mukhādeva jñeyam ityuktaṁ, tad evānyatratyavacanair


vijñāpayan tat-tad-dhayānameva viśiṣya likhati—nābhi-sthāna iti tribhiḥ | aiśvaraṁ śrī-rudra-
sambandhi ||79-81||

ekāntibhiś ca bhagavān sarva-deva-mayaḥ prabhuḥ |


kṛṣṇaḥ priya-janopetaś cintanīyo hi sarvataḥ ||82||

sanātanaḥ: nanu śrī-madana-gopāla-devaika-bhakti-niṣṭhe katham evaṁ vividha-dhyānaṁ roceta


? tatra likhati—ekāntibhiśceti | ekāntibhiḥ śrī-kṛṣṇa-caraṇāravindaika-bhakti-niṣṭhais tu kṛṣṇa eva
sarvatraiva dhyeyaḥ, sa ca priyajanair gopa-gopyādibhir upeta eva, na tv ekākī bhakti-rasa-viśeṣa-
vighātāpatteḥ | nanu tatra tatra tat-tad-devatāyā dhyānābhāvenāsampūrṇatā syāt tatra likhati—
bhagavān sarveśvarya-yuktaḥ sarvadevamayaḥ prabhuśca sarvadeveśvaraḥ sarvaśaktimān veti |
evam ekāntinām agre'pi sarvatraiva buddhyāvagantavyaḥ | ataḥ pūrvalikhita-dvāra-pūjādāv apy
ekāntināṁ śrī-garuḍādi-parivartena tatra tatra śrīdāmādi-gopānāṁ, dvāra-śrīgaṅgādi-parivartena
ca śrī-gopīnāṁ pūjohyā, anyathā tad-eka-niṣṭhānāṁ tad-anya-rucyasambhavād bhakti-viśeṣa-
hānyā pūjā-lakṣaṇa-karmaṇa eva yathoktaphalāsiddheḥ | evaṁ śrī-bhāgavatādy-uktānāñca gokule
śrī-gopāla-devasya tad-anyākhila-rāga-vismārakāṇāṁ tat-tat-paricchada-parivārādīnām
atikrameṇānya-parijanādi-pūjanādikaṁ kevalaṁ kāmināṁ jayadaṁ pradhāno'bhayadaṁ vipine
ityādyukta tat-tat-phalāvāptaye tāntrikāḥ samādiśantīti jñeyam; alam ativistareṇa ||82||

atha prāṇāyāma-māhātmyam

pādme [3.31.79-83] devahūti-vikuṇḍala-saṁvāde—


yama-lokaṁ na paśyanti prāṇāyāma-parāyaṇāḥ |
api duṣkṛta-karmāṇas tair eva hata-kilbiṣāḥ ||83||

sanātanaḥ: taiḥ prāṇāyāmair eva ||83||

divase divase vaiśya prāṇāyāmās tu ṣoḍaśa |


api brahma-haṇaṁ sākṣāt punanty ahar-ahaḥ kṛtāḥ ||84||
tapāṁsi yāni tapyante vratāni niyamāś ca ye |
go-sahasra-pradānaṁ ca prāṇāyāmas tu tat-samaḥ ||85||
ambu-binduṁ yaḥ kuśāgreṇa māse māse naraḥ pibet |
saṁvatsara-śataṁ sāgraṁ prāṇāyāmas tu tat-samaḥ ||86||

sanātanaḥ: sāgraṁ samvatsaraṁ pibet ||86||

pātakaṁ tu mahad yac ca tathā kṣudropapātakam |


prāṇāyāmaiḥ kṣaṇāt sarvaṁ bhasmasāt kurute naraḥ ||87|| iti |

sanātanaḥ: āsuraṁ asura-daivatyam, ata eva viphalaṁ prāhuḥ ||87|| 

nyāsān vinā japaṁ prāhur āsuraṁ viphalaṁ budhāḥ |


ato yathā-sampradāyaṁ nyāsān kuryād yathā-vidhi ||88||

tatrādau mātṛkā-nyāsaḥ

ṛṣi-cchando-devatādi smṛtvādau mātṛkā-manoḥ |


śiro-vaktra-hṛd-ādau ca nyasya tad-dhyānam ācaret ||89||

tac coktam—
pañcāśal-lipibhir vibhakta-mukha-doḥ-pan-madhya-vakṣaḥ-sthalīṁ
bhāvan-mauli-nibaddha-candra-śakalām āpīna-tuṅga-stanīm |
mudrām akṣa-guṇaṁ sudhāḍhya-kalasaṁ vidyāṁ ca hastāmbujair
bibhrāṇāṁ viśada-prabhāṁ tri-nayanāṁ vāg-devatām āśraye ||90||

sanātanaḥ: ṛṣyādikañcoktam— brahma-ṛṣir gāyatrī-cchando mātṛkā sarasvatī devatā halo bījāni


svarāḥ śaktayaḥ mātṛkā-nyāse viniyogaḥ iti śirovaktrādau krameṇa ṛṣyādikameva nyasya; tathā
coktam—

uccāryaivaṁ ṛṣi-cchando-devatā-bīja-śaktayaḥ |
śiro-vadana-hṛd-guhya-pādeṣu kramato nyaset || iti |

atra nyasya iti vaktavye nyased ityārṣam | pañcāśallipibhir iti varṇānām ekapañcāśattve'pi la-kāra-
dvayasyaikyābhiprāyeṇa | bhāsvati prabhāyukte maulau nitarāṁ baddhaṁ candra-śakalaṁ
candrārdhaṁ yayā tām ||89-90||

akārādīn kṣa-kārāntān varṇānādau tu kevalān |


lalāṭādiṣu cāṅgeṣu nyased vidvān yathā-kramam ||91||

tac ca vivicyoktam—
lalāṭa-mukha-bimbākṣi-śruti-ghrāṇeṣu gaṇḍayoḥ |
oṣṭha-dantottamāṅgāsye doḥ-pat-sandhyagrakeṣu ca ||92||
pārśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye’ṁsake |
kakudyase ca hṛt-pūrvaṁ pāṇi-pāda-yuge tataḥ |
jaṭharānanayor nyasen mātṛkārṇān yathā-kramam ||93|| iti |
sanātanaḥ: taṁ nyāsa-vidhiṁ likhati—a-kārādīniti | kevalān anusvārādi-hīnān prathamaṁ
nyasyet | kaṁ kutra nyasyed ity apekṣāyāṁ likhati—lalāṭetyādi-sārdha-dvayena | mātṛkāyā lipi-
saṁsthāyā arṇān varṇān yathā-kramaṁ lalāṭādiṣu nyasyediti dvābhyām anvayaḥ | tatra
caikapañcāśad-varṇeṣu madhye a-kārādīn antaḥstha-va-kārāntān pañca-catvāriṁśad-varṇān
lalāṭādiṣu vāmāṁsānteṣu pañcacatvāriṁśad-avayaveṣu nyasyet | tathāhi, lalāṭam ekaṁ mukha-
bimbaṁ mukha-maṇḍalaṁ caikam, akṣyādi-dantāntānāṁ pratyekaṁ dvayam ity evaṁ dvādaśa |
tatra dantānāṁ paṅktor dvitvena dvitvaṁ jñeyam | kiñca, uttamāṅgaṁ mastakam ekam, āsyaṁ,
mukha-chidram ekam, ityevaṁ ṣoḍaśasu ṣoḍaśa-svarān; tataḥ doṣṇor bhujayoḥ sandhayaḥ
pratyekaṁ mūlakūrpa-maṇibandhāṅgulimūla-bhedena catvāraḥ, evaṁ dvayor aṣṭa; padośca
sandhayaḥ—urumūla-jānu-gulphāṅguli-mūla-bhedena pratyekaṁ catvāra, evaṁ dvayoraṣṭa; tathā
doṣṇor agra-dvayaṁ padoścāgra-dvayam ity evaṁ doḥpatsambandhi-viṁśatyaṅgeṣu
vyañjanānāṁ madhye ka-kārādi-na-kārānta-viṁśati-varṇān, tataśca pārśvādiṣu dikṣu
navasvaṅgeṣu pa-kārādīn va-kārāntān nava-varṇān nyasyet | tatra pārśvayor iti tayor dvitvam eva
aṁsasya dakṣiṇa-vāmatayā dvitvāt punar uktir iti | hṛt-pūrvam iti avaśiṣṭān śa-kārādi-kṣa-kārāntān
na-ṣaḍ-varṇān hṛdayam ārabhya kakṣādi-pāṇiyugala-pādayugala-jaṭharān paryantaṁ vyāpayya
tat-tat-sthāna-ṣaṭke nyasyed ityarthaḥ | tatra prayogaḥ— aṁ namaḥ ityādiḥ ||91-93||

sānusvārān visargāḍhyān sānusvāra-visargakān |


nyased bhūyo’pi tān vidvān evaṁ vāra-catuṣṭayam ||94||

sanātanaḥ: bhūyo'pītyasya sarvatraivānvayaḥ | vāracatuṣṭayam iti likhanāt tān mātṛkārṇān


tathaiva bhūyo'pi sānusvārān anusvāreṇa sahitān nyasyet; tatra prayogaḥ— aṁ namaḥ ityādiḥ |
bhūyo'pi tathaiva visargāḍhyān visarjanīya-yuktān nyasyet; tatra prayogaḥ—‘aḥ namaḥ’ ityādiḥ |
bhūyo'pi tathaiva sānusvāra-visargakān anusvāra-visargābhyāṁ yugapadeva sahitān nyasyet; tatra
prayogaḥ—aṁ namaḥ ityādiḥ; evaṁ likhita-prakāreṇa kevala-saṁyukta-bhedena vāracatuṣṭayaṁ
mātṛkāvarṇān nyasyed ityarthaḥ ||94||

atha mātṛkā-nyāsaḥ

kaṇṭha-hṛn-nābhi-guhyeṣu pāyu-bhrū-mahdyayos tathā |


sthite ṣoḍaśa-patrābje krameṇa dvādaśa-cchade ||95||

sanātanaḥ: kaṇṭhādi-ṣaṭṣu sthāneṣu krameṇa sthite ṣoḍaśa-patrādi-kamala-ṣaṭke tat-pañcāpat-


patreṣu ekaikasmin patre bindu-sahitam ekaikam akṣaram iti pañcāśad-varṇān tat-tat-patrānte
manasā nyasyed ityarthaḥ ||95||

daśa-patre ca ṣaṭ-patre catuṣpatre dvipatrake |


nyased ekaika-patrānte sa-bindv-ekaikam akṣaram ||96||

atha keśavādi-nyāsaḥ

smṛtvā ṛṣy-ādikāṁ varṇān mūrtibhiḥ keśavādibhiḥ |


kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt ||97||

sanātanaḥ: ṛṣyādikañcoktam—asya keśavādi-nyāsasya prajāpatir ṛṣir devī gāyatrī cchando


lakṣmī-nārāyaṇo devatā halo bījāni svarāḥ śaktayaḥ ātmano'cyutatve viniyogaḥ iti | tān eka-
pañcāśan-mātṛkā-varṇān keśavādibhir ekapañcāśan-mūrtibhiḥ tāvatībhir eva kīrtyādibhiś ca
śaktibhiḥ saha pūrvavat lalāṭādiṣu anusvāra-sahitān tathaiva nyasyed ityarthaḥ ||97||
nyasec caturthīn atyantā mūrtīḥ śaktīś ca yādibhiḥ |
sapta-dhātūn prāṇa-jīvau krodham apy ātmane’ntakān ||98||

sanātanaḥ: atra mūrtayaḥ śaktayaśca kathaṁ nyāsyā ityapekṣāyāṁ tatra prakāraṁ likhan tatraiva
kañcic cānyaṁ viśeṣaṁ likhati—nyasyediti | mūrtīḥ śaktīśca caturthyantā nama ityantāśca
nyasyet; tatra prayogaḥ—aṁ keśavāya kīrtyai namaḥ, āṁ nārāyaṇāya kāntyai namaḥ ityādiḥ |
yādibhir iti tatra ya-kārādi-daśa-varṇaiḥ saha yā mūrtīḥ puruṣottamādyā daśa-śaktīś ca
vasudhādyāstā nyasyet || tatra tvaṅ-māṁsa-medo'sthimajjā-śukrāṇīti sapta-dhātūn tathā prāṇaṁ
jīvañca krodham apītyevaṁ daśa nyasyed ityarthaḥ | katham bhūtān tvagādīn prāṇādīṁś ca ?
ātmane iti ante yeṣāṁ tān, bahu-vrīhau kaḥ | etacca sarveṣām eva viśeṣaṇam api-śabdāt | atra
prayogaḥ—yaṁ tvag-ātmane puruṣottamāya vasudhāyai namaḥ ityādiḥ ||98||

tatra dhyānam

udyat-pradyotana-śata-ruciṁ tapta-hemāvadānaṁ
pārśva-dvandve jaladhi-sutayā viśva-dhātryā ca juṣṭam |
nānā-ratnollasita-vividhākalpam āpīta-vastraṁ
viṣṇuṁ vande dara-kamala-kaumodakī-cakra-pāṇim ||99||

sanātanaḥ: pradyotanaḥ sūryaḥ, viśva-dhātryā śrīdharaṇyā ||99||

atha śrī-mūrtayaḥ

prathamaṁ keśavo nārāyaṇaḥ paścāc ca mādhavaḥ |


govindaś ca tathā viṣṇur madhusūdana eva ca ||100||
trivikramo vāmano’tha śrīdharaś ca tataḥ param |
ṛṣīkeśaḥ padmanābhas tato dāmodaras tathā ||101||
vāsudevaḥ saṅkarṣaṇaḥ pradyumno’thāniruddhakaḥ |
cakrī gadī tathā śārṅgī khaḍgī śaṅkhī halī tathā ||102||
muṣalī ca tathā śūlī pāśī caivāṅkuśī tathā |
mukundo nandajaś caiva tathā nandī naras tathā ||103||
narakajid dhariḥ kṛṣṇaḥ satyaḥ sātvata eva ca |
tataḥ śauris tathā śūras tataḥ paścāj janārdanaḥ ||104||
bhūdharo viśvamūrtiś ca vaikuṇṭhaḥ puruṣottamaḥ |
balo balānujo bālo vṛṣaghno vṛṣa eva ca ||105||
haṁso varāho vimalo nṛsiṁhaś ceti mūrtayaḥ ||106||

atha śaktayaḥ

kīrtiḥ kāntis tuṣṭi-puṣṭī dhṛtiḥ śāntiḥ kriyā dayā |


medhā harṣā tathā śraddhā lajjā lakṣmīḥ sarasvatī ||107||
prītī ratir jayā durgā prabhā satyā ca caṇḍikā |
vāṇī vilāsinī caiva vijayā virajā tathā ||108||
viśvā ca vinadā caiva sunandā ca smṛtis tathā |
ṛddhiḥ samṛddhiḥ śuddhiś ca buddhir mūrtir natiḥ kṣamā ||109||
ramomā kledinī klinnā vasudā vasudhā parā |
parāyaṇā ca sūkṣmā ca sandhyā prajñā prabhā niśā ||110||
amoghā vidyutety eka-pañcāśat śaktayo matāḥ |
dadāty ayaṁ keśavādi-nyāso’trākhila-sampadam ||111||
amutrācyuta-sārūpyaṁ nayati nyāsa-mātrataḥ ||112||

sanātanaḥ: atra asmin loke, amutra paraloke śrī-kṛṣṇa-sārūpyaṁ prāpayati ||111-112|| 

tad uktaṁ—
dhyātvaivaṁ parama-pumāṁsam akṣarair yo
vinyased dinam anu keśavādi-yuktaiḥ |
medhāyuḥ-smṛti-dhṛti-kīrti-kānti-lakṣmī-
saubhāgyaiś ciram upabṛṁhito bhavet saḥ ||113||

sanātanaḥ: evam udyatpradyotana-śata-rucim ityādi-prakāreṇa, parama-pumāṁsaṁ śrī-


bhagavantaṁ, dinamanu anudinam ||113||

anyatra ca—
keśavādir ayaṁ nyāso nyāsa-mātreṇa dehinaḥ |
acyutatvaṁ dadāty eva satyaṁ satyaṁna saṁśayaḥ ||114|| iti |

yaś ca kuryād imaṁ nyāsaṁ lakṣmī-bīja-puraḥsaram |


bhaktiṁ muktiṁ ca bhuktiṁ ca kṛṣṇaṁ ca labhate’cirāt ||115||

sanātanaḥ: imaṁ keśavādi-nyāsaṁ lakṣmī-bījaṁ śrī-śabdas tat-pūrvakaṁ yaḥ kuryāt, so'cirāt


bhaktyādikaṁ labhate ||115|| 

tathā coktam—
amum eva ramā-puraḥ-saraṁ
prabhajed yo manujo vidhiṁ budhaḥ |
samupetya ramāṁ prathīyasīṁ
punar ante haritāṁ vrajaty asau ||116||

sanātanaḥ: haritāṁ śrī-kṛṣṇatvam iti tat-sārūpya-prāpteḥ ||116||

atha tattva-nyāsaḥ

ma-kārādi-ka-kārānta-varṇair yuktaṁ sa-bindukaiḥ |


namaḥ parāyeti pūrvam ātmane nama ity anu ||117||
nāma jīvādi-tattvānāṁ nyaset tat-tat-pade kramāt |
nyāsenānena loko hi bhavet pūjādhikāravān ||118||

sanātanaḥ: jīvādi-tattvānāṁ nāma jīvetyādikaṁ tat-tat-pade tasmin tasmin lekhya-sthāne kramāt


likhan krameṇa nyasyet | ādi-śabdena agre lekhyāni prāṇa-mahad-ahaṅkārādīni tattvāni; katham
ityapekṣāyāṁ tadeva viśinaṣṭi—sa-bindukaiḥ anusvāra-sahitais tair ma-kārādibhiḥ ka-kārāntair
varṇair yuktam | ma-kārādīnāṁ ka-kārāntatā cātra prātilomyena jñeyā | kiñca, namaḥ parāyeti
vākyaṁ pūrvaṁ yasmin tat tathā ātmane namaḥ iti anu paścāt yasmin tat; yadvā, namaḥ parāyeti
nāmnaḥ pūrvaṁ nyasyet, ātmane namaḥ iti ca anu paścāt nyasyet; hi yataḥ anena tattva-
nyāsākhyena nyāsena pūjāyām adhikārī jano bhavati | tathā ca krama-dīpikāyām—iti kṛte'dhikṛto
bhavati dhruvaṁ sakala-vaiṣṇava-mantra-japādiṣu iti; tatra prayogaḥ—maṁ namaḥ parāya
jīvātmane namaḥ, bhaṁ namaḥ parāya prāṇātmane namaḥ ityādiḥ | kecicca—jīva-tattvātmane
namaḥ, prāṇa-tattvātmane namaḥ ityādinā tattva-śabdam api prayuñjate ||117-118||

tatrādau sakale nyasej jīva-prāṇau kalevare |


hṛdaye maty ahaṅkāra-manāṁsīti trayaṁ tataḥ ||119||

sanātanaḥ: tāni tattvānyeva likhan tattva-nyāsa-sthānaṁ vivicya likhati—tatrādāv iti | tasmin


tattva-nyāse sakale kalevare sarva-śarīre jīvaṁ prāṇañceti tattva-dvayaṁ nyasyet, tato hṛdaye
matyādi-tattva-trayaṁ nyasyet; tatra prayogaḥ—vaṁ parāya matyātmane namaḥ ityādiḥ | evam
agre prayogaḥ sarvatrohyaḥ ||119||

śabdaṁ sparśaṁ tato rūpaṁ rasaṁ gandhaṁ ca mastake |


mukhe hṛdi ca guhye ca pādayoś ca yathā-kramam ||120||

sanātanaḥ: nyasyed ity anuvartata eva, tataḥ śabdādi-pañcakaṁ mastakādi-pañcake yathā-


kramaṁ likhita-krameṇa nyasyet ||120||

śrotraṁ tvacaṁ dṛśaṁ jihvāṁ ghrāṇaṁ sva-sva-pade tataḥ |


vāk-pāṇi-pāyūpasthāni sva-sva-pade tathā ||121||

sanātanaḥ: tataḥ śrotrādi-pañcakaṁ yathā-kramam eva sva-svapade nija-nija-sthāne śrotrādi-


pañcaka eva tatraiva rāgādi-pañcakañca nyasyet | tatra ca yasya dvitvaṁ tasya tayor dvayor eva
nyāsaḥ, evañca śrotrayor dṛśoḥ pāṇyoḥ pādayoś ca tattvasyaikasyaiva nyāso jñeyaḥ, paścād agre
ca pādayor iti likhanāt ||121||

ākāśa-vāyu-tejāṁsi jalaṁ pṛthvīṁ ca mūrdhani |


vadane hṛdaye liṅge pādayoś ca yathā-kramam ||122||

sanātanaḥ: ākāśādi-pañcakañca mūrdhādi-pañcake nyasyet, evaṁ ma-kārādi-ka-kārāntānāṁ


pañcaviṁśati-varṇānāṁ nyāsaḥ samāptaḥ ||122||

hṛdi hṛt-puṇḍarīkaṁ ca dviṣaṭ-dvyaṣṭadaśādikam |


kalā-vyāpteti pūrvaṁ ca sūrya-candrāgni-maṇḍalam |
varṇaiḥ saha sarephaiś ca kramān nyaset sa-bindukaiḥ ||123||

sanātanaḥ: adhunāvaśiṣṭānāṁ vyañjana-varṇānāṁ daśānāṁ nyāsaṁ likhati—hṛdīti sārdha-


caturbhiḥ | hṛt-puṇḍarīkam ity ekaṁ tathā sūrya-maṇḍalaṁ candra-maṇḍalam agni-maṇḍalaṁ ceti
trayam; etac catuṣṭayaṁ bindu-sahitaiḥ śa-kārādi-caturvarṇaiḥ saha krameṇa hṛdyeva nyasyet |
kathambhūtaṁ sūryādi-maṇḍalam ? kalāvyāpteti-śabdaḥ pūrvam ādyaṁ yasmin tat; punaḥ
kathambhūtam ? dviṣaṭ-dvādaśa-dvayaṣṭa-ṣoḍaśa-krameṇa dviṣaṭ ityādi ādau yasya tat; tathā ca
krama-dīpikāyām—bimbāni dviṣaḍ-aṣṭayugaśakalāvyāptāni sūryoḍurāḍ vahnīnāṁ ca, yatas tu
bhūta-vasu-muny-akṣy-akṣarair mantravad iti | asyārthaḥ—sūrya-candra-vahnīnāṁ maṇḍalāni
krameṇa dvādaśa-ṣoḍaśa-daśa-kalāvyāptāni ca tat-tat-kalāvyāptetyetānyapi; yataḥ ya-kārāt yo
bhūtākṣaraṁ pañcama-varṇaḥ śa-kāraḥ, vasvakṣaram aṣṭamo varṇaḥ ha-kāraḥ, munyakṣaraṁ
saptamavarṇaḥ sa-kāraḥ, akṣy-akṣaraṁ dvitīya-varṇo rephaḥ, etaiḥ saheti; tatra prayogaḥ—śaṁ
namaḥ parāya hṛt-puṇḍarīkātmane namaḥ; haṁ namaḥ parāya dvādaśa-kalāvyāpta-sūrya-
maṇḍalātmane namaḥ : saṁ namaḥ parāya ṣoḍaśa-kalāvyāpta-candra-maṇḍalātmane namaḥ; raṁ
namaḥ parāya daśakalāvyāpta-vahni-maṇḍalātmane namaḥ iti ||123||
vāsudevaṁ ṣa-kāreṇa parameṣṭhi-yutaṁ ca ke |
ya-kāreṇa mukhe saṅkarṣaṇaṁ nyaset pumanvitam ||124||

sanātanaḥ: adhunāvaśiṣṭa-ṣaḍvarṇaiḥ saha pañcopaniṣadādi-nyāsaṁ likhati—vāsudevam iti


tribhiḥ | mūrdhanya-ṣa-kāreṇa saha parameṣṭhiyutaṁ parameṣṭhīti sahitaṁ vāsudevaṁ ke mastake
nyasyet; atra prayogaḥ—ṣaṁ namaḥ parāya vāsudevāya parameṣṭhyātmane namaḥ iti |
pumanvitaṁ puṁsā sahitam; tatra prayogaḥ—yaṁ namaḥ parāya saṅkarṣaṇāya pumātmane
namaḥ iti ||124||

hṛdi nyasel la-kāreṇa pradyumnaṁ viśva-saṁyutam |


aniruddhaṁ nivṛtty-āḍhyaṁ va-kāreṇa ca guhyake |
nārāyaṇaṁ ca sarvāḍhyaṁ la-kāreṇaiva pādayoḥ ||125||

sanātanaḥ: la-kāreṇa saha pradyumnaṁ nyasyed ityatra kecid repheṇa saha nyāsaṁ manyante,
tad-ayuktam eva; yataḥ pūrvaṁ vahni-maṇḍale saha rephasya nyāso vṛttaḥ, atrāpi punas tasyaiva
nyāsāt tasya dvitvaṁ prasajyeta, tacca na sambhaved eva, varṇa-samāmnāyetyasyaikatvāt | ato'tra
la-kārasyaiva nyāso yuktaḥ | agre nārāyaṇena saha tasya punar nyāsaś
caikapañcāśanmātṛkāvarṇeṣu tasya dvitvād yukta eveti | ata eva krama-dīpikāyām—
ṣoparavalārṇakaiḥ salavakair iti | asyārthaḥ—ṣeti ṣakāra upareti rephasya upasamīpe tiṣṭhatīti ya-
kāro la-kāraśca tathā va-kāro la-kāraśca dvitīyaḥ; evaṁ pañcabhir varṇaiḥ salavakaiḥ sānusvārair
iti | ṣoyavālavarṇair iti pāṭhas tu cintyaḥ, āryābhedaḥ skandhaka-cchandasi catuṣkala-bhaṅga-
doṣāpatteḥ; tathā tattva-nyāse'smin prathamataḥ prastutānāṁ pañcatriṁśad-vayañjana-varṇānāṁ
madhye yo-ityasya vā-ityasya ca kutrāpy aśravaṇāt | ante nyasyasya kṣa-kārasya ca rephaukāra-
saṁyogaḥ nṛsiṁha-bījatvena tasya tādṛśatvādeva; ataḥ pūrvaṁ pañca-vargyāṇāṁ varṇānāṁ
nyāsaḥ, tataḥ paramantaḥsthādīnāṁ madhye, sa-kārādi-caturṇāmagre nyāsaḥ, tataḥ
paramantaḥsthādīnāṁ madhye śa-kārādi-caturṇāmagre nṛsiṁha-bījamayasya kṣa-kārasyāstyeva |
atra ca pañcopaniṣatsu avaśiṣṭānāṁ ṣa-kārādīnāṁ pañcānāmeva yukta iti dik | atra prayogaḥ—laṁ
namaḥ parāya pradyumnāya viśvātmane namaḥ iti ||125||

nṛsiṁhaṁ kopa-saṁyuktaṁ tad-bījenākhilātmani |


tattva-nyāso’yam acirāt kṛṣṇa-sānnidhya-kārakaḥ ||126||

sanātanaḥ: nyased ityanuvartata eva, tasya nṛsiṁhasya bījena saha akhilātmani sarvagātreṣu; atra
prayogaḥ—kṣraum̐ namaḥ parāya nṛsiṁhāya kopātmane namaḥ iti | evaṁ tattva-nyāsa-phalaṁ
likhati—tattveti | kṛṣṇa-sānnidhyakārakaḥ—kṛṣṇaṁ sannidhau kārayati prāpayatītyarthaḥ ||126||

tathā coktam—

atattva-vyāptya-rūpasya tat-prāpter hetunā punaḥ |


tattva-nyāsam iti prāhur nyāsa-tattva-vido budhāḥ ||127||

sanātanaḥ: atattvañca tat, ata eva vyāpyarūpañca tasya punaḥ tat-prāptes tattvāvāpter hetoḥ ||
127|| 

yaḥ kuryāt tattva-vinyāsaṁ sa pūto bhavati dhruvam |


tad-ātmanānupraviśya bhagavān iha tiṣṭhati |
yataḥ sa eva tattvāni sarvaṁ tasmin pratiṣṭhitam ||128||
sanātanaḥ: tadātmanā nyāsa-kartṛ-rūpeṇa vā iha śarīre loke vā ||128||

atha punaḥ prāṇāyāṁa-viśeṣaḥ

prāṇāyāmāṁs tataḥ kuryān mūla-mantraṁ japan kramāt |


vārau dvau caturaḥ ṣaṭ ca reca-pūraka-kumbhakaḥ ||129||

sanātanaḥ: tatas tattva-nyāsānantaram; kramādapi recake dvau vārau, pūrake caturo vārān,
kumbhake ṣaṭ vārān aṣṭādaśākṣara-mantraṁ japannityarthaḥ | recaka-pūraka-kumbhaka iti
dvandvaikyam ||129|| 

athavā recakādīṁs tān kuryād vārāṁs tu ṣoḍaśa |


dvātriṁśac ca catuḥṣaṣṭhiṁ kāma-bījaṁ japan kramāt ||130||

sanātanaḥ: tatrāśaktau prakārāntaraṁ likhati—athaveti | kāma-bījaṁ kramāt recaka-pūraka-


kumbhakeṣu pūrvavat krameṇa ṣoḍaśadvātriṁśaccatuḥṣaṣṭivārān japan tān recaka-pūraka-
kumbhakāṁs trīn kuryāt ||130||

--o)0(o--

tathā ca krama-dīpikāyām [1.39]—

recayen mārutaṁ dakṣayā dakṣiṇaḥ


pūrayed vāmayā madhya-nāḍyā punaḥ |
dhārayed īritaṁ recakādi-trayaṁ syāt
kalādanta-vidyākhya-mātrācyukam ||131||

sanātanaḥ: tad eva krama-dīpikoktyā saṁvādayan tatraiva kiṁcid viśeṣaṁ ca darśayati—recayed


iti | dakṣayā dakṣiṇa-nāḍyā, dakṣiṇaḥ vidvān janaḥ | madhya-nāḍyā suṣumṇayā dhārayet | evaṁ
recaka-pūraka-kumbhakākhyaṁ trayaṁ syāt | recakādiṣu triṣu krameṇāvadhikālam āha—kalāḥ
ṣoḍaśa | dantā dvātriṁśat | vidyāś catuḥṣaṣṭhis tat-tat-saṅkhyaka-mātrātmakam ity arthaḥ | mātrā
ca—vāmāṅguṣṭhena vāma-kaniṣṭhādy-aṅgulīnāṁ pratyekaṁ parva-traya-samparka-kālaḥ | vāma-
hastena vāma-jānu-maṇḍalasya prādakṣiṇyena sparśa-kālo vā | tatrāpy aṅguli-niyamo’py uktaḥ—
kaniṣṭhānāmikāṅguṣṭhair yan nāsā-puṭa-dhāraṇam |
prāṇāyāmaḥ sa vijñeyas tarjanī-madhyame vinā || iti |
tatra teṣu prāṇāyāmeṣu purvaṁ recakādiṣu saṅkhyoktā | atra ca prāṇāyāmeṣv iti bhedaḥ ||131||

--o)0(o--

tatra kālaḥ saṅkhyādikaṁ ca

tatraiva [1.36]—
purato japasya parato’pi
vihitam atha tat-trayaṁ budhaiḥ |
ṣoḍaśa ya iha samācared dineśaḥ
paripūyate sa khalu māsato’ṁ haṁsaḥ ||132||
sanātanaḥ: japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ | tat trayaṁ prāṇāyāma-
trayam iti saṅkhyā | yo jano dinaśaḥ pratyahaṁ ṣoḍaśa-prāṇāyāmān ācaret, sa māsataḥ
māsenaikena aṁhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam | paraṁ ca sarvaṁ
purvaṁ likhitam eva ||132||

--o)0(o--

atha pīṭha-nyāsaḥ

tato nija-tanūm eva pūjā-pīṭhaṁ prakalpayet |


pīṭhasyādhāra-śaktyādīn nyaset svāṅgeṣu tāravat ||133||

sanātanaḥ: tāraḥ praṇavaḥ, tadvat tat-sahitaṁ yathā syāt ||133||

ādhāra-śaktiṁ prakṛtiṁ kūrmānantau ca tatra tu |


pṛthivīṁ kṣīra-sindhuṁ ca śvetadvīpaṁ ca bhāsvaram ||134||
śrī-ratna-maṇḍapaṁ caiva kalpa-vṛkṣaṁ tathā hṛdi |
nyaset pradakṣiṇatvena dharma-jñāne tato’ṁsayoḥ ||135||

sanātanaḥ: tadeva vivicya likhati—ādhāretyādinā kramād ityantena | tatra tasmiṁs tu pīṭha-


nyāse ādhāra-śaktyādi-kalpa-vṛkṣa-paryantān nava hṛdi nyasyet; bhāsvaraṁ prakāśa-svabhāvaṁ
śrī-mantaṁ ratna-maṇḍapam; tathā ca krama-dīpikāyām—nyasyed ādhāra-śakti-prakṛti-
kamaṭhaśeṣakṣamākṣīra-sindhūn śvetadvīpañca ratnojjvala-sahita-mahā-maṇḍapaṁ kalpa-vṛkṣam
|| iti | atra prayogaḥ—om̐ ādhāra-śaktaye namaḥ ityādiḥ | praṇavādi-caturthyantaṁ devanāma
namo'ntakam iti prāg-likhanāt, tatas tad-anantaraṁ dharmaṁ jñānaṁ ceti dvayaṁ
pradakṣiṇatvena prādakṣiṇya-krameṇa skandha-dvaye nyasyet ||134-135||

ūrvor vairāgyam aiśvaryaṁ tathaivādharmam ānane |


trike’jñānam avairāgyam anaiśvaryaṁ ca pārśvayoḥ ||136||

sanātanaḥ: nyasyed ity agre'py anuvartata eva | tathaiva pradakṣiṇatvena vairāgyam aiśvaryaṁ
ceti dvayam ūru-dvaye nyasyet | adharmaṁ mukhe, trike kaṭyāmajñānam,
avairāgyamanaiśvaryaṁ ceti dvayaṁ tathaiva pārśva-dvaye nyasyet | tathā ca krama-dīpikāyām—
aṁsa-dvayor u-dvayavadanakaṭīpārśva-yugmeṣu bhūyaḥ iti | tathā dharmādy-adharmādi ca
pādagātracatuṣṭayam iti | asyārthaḥ—pādagātrayoś catuṣṭayam iti pādacatuṣṭayaṁ
gātracatuṣṭayañceti, aṁsa-dvayādiṣu krameṇa dharmādi-rūpaṁ pādacatuṣṭayam, ādi-śabdena
jñāna-vairāgyaiśvaryāṇi, tathā adharmādi-rūpaṁ ca gātre catuṣṭayaṁ nyasyet | ādi-
śabdenātrājñānāvairāgyānaiśvaryaṁ, tatra ca pradakṣiṇa-krameṇeti boddhavyam |

aṁsoru-yugmayor vidvān prādakṣiṇyena deśikaḥ |


dharmaṁ jñānañca vairāgyam aiśvaryañca nyasyet kramāt ||

iti, śāradā-tilakokter iti ||136||

hṛd-abje’nanta-padmaṁ ca sūryendu-śikhinān tathā |


maṇḍalāni kramād varṇaiḥ praṇavāṁśaiḥ sa-bindukaiḥ ||137||
sattva rajas tamaś cātmāntarātmānau ca tatra hi |
paramātmānam apy ātmādy-ādya-varṇaiḥ sa-bindukaiḥ ||138||

sanātanaḥ: bindu-sahitaiḥ praṇavāṁśaiḥ a-kārokāra-ma-kāraiḥ saha krameṇa sūryendu-


vahnīnāṁ maṇḍalāni ca hṛdabje eva nyasyet; prayogaḥ—om̐ aṁ sūrya-maṇḍalāya namaḥ ityādiḥ |
sattvādi-pañcakaṁ ca bindu-sahitaiḥ ātmādyaiḥ sva-sva-prathamaiḥ varṇaiḥ saha tatra hṛdabja
eva nyasyet; prayogaḥ—om̐ saṁ sattvāya namaḥ ityādiḥ ||137-138||

jñānātmānaṁ ca bhuvaneśvarī-bījena saṁyutam |


tasyāṣṭa-dikṣu madhye’pi nava-śaktīś ca dik-kramāt ||139||

tāś coktāḥ—
vimalotkarṣiṇī jñānā kriyā yogeti śaktayaḥ |
prahvī satyā tatheśānānugrahā navam smṛtā ||140|| iti |

nyaset tad-upariṣṭhāc ca pīṭha-mantraṁ yathoditam |


ṛṣy-ādikaṁ smared asyāṣṭādaśārṇa-manos tataḥ ||141||

sanātanaḥ: bhuvaneśvarī-bījaṁ hrīṁ tat-sahitaṁ jñānātmānañca hṛdabja eva nyasyet, ca-


kārasyokta-samuccayārthatvāt; tasya hṛdabjasya aṣṭasu dikṣu aṣṭa-daleṣu keśara-madhye dik
kramāt pūrvādi-krameṇa vimalādyāḥ śaktīr aṣṭa nyasyet, tan-madhye karṇikārāyām anugrahāṁ
navamīṁ śaktiṁ nyasyed ityarthaḥ, yathoditaṁ krama-dīpikādi-śāstroktānusāreṇety agre likhanāt
||139-141||

jñeyāś caikāntibhiḥ kṣīra-samudrādi-catuṣṭayam |


kramāc chrī-mathurā-vṛndāvanaṁ tat-kuñja-nīpakāḥ ||142||
sanātanaḥ: nanu ādhāra-śaktyādi-pañcakaṁ śrī-mathurāyā apyāśraya-bhūtamiti tat-tannyāsa
ekāntināṁ matenāpi na viruddhaḥ syāt; kintu āryāvartāntarvartināṁ śrī-gopāladevasya nirantara-
prema-vihārara-samayīṁ śrī-mathurāvṛndāvanādi-vraja-bhūmiṁ vihāya kathaṁ taiḥ kṣīra-
sindhvādi-nyāsaḥ kāryaḥ ? tatra likhati—jñeyāśceti | kramāditi—kṣīra-sindhuḥ śrī-mathureti,
śvetadvīpaḥ śrī-vṛndāvanam iti, ratna-maṇḍapas tasya śrī-vṛndāvanasya śrīkuñjalatā-maṇḍapa iti,
kalpa-vṛkṣaśca śrī-vṛndāvana-varti-śrīnīpavṛkṣa iti jñeya ityarthaḥ | go-samṛddhaṁ śriyā
juṣṭamābhīraprāyamānuṣam ityādi śrī-harivaṁśādy-uktyā śrī-mathurāyā go-pradhāna-deśatayā
kṣīramayatvāt kṣīra-samudratvaṁ, śrī-vṛndāvanasya ca tatratya-vraja-bhūmi-pradhāna-sthānasya
viśeṣataḥ kṣīrasrāvakṛta-dhāvalyādinā śvetadvīpatvādityagre brahma-saṁhitā-
vacanato'bhivyaktaṁ bhāvi | ratna-maṇḍapa-kalpadrumau ca’bhūmiś cintāmaṇigaṇamayī iti
brahma-saṁhitā-stotrokteḥ (5.67); tataḥ prabhṛti nandasya vrajaḥ sarva-samṛddhimān’harer
nivāsātmaguṇai ramākrīḍamabhūnnṛpa’ ityādi śrī-daśama-skandhādy-ukteśca (5.18) śrī-
vṛndāvanāntarghaṭata eva | tena yadyapi tayor ekāntimatenāpi na virodhaḥ syāt, tathāpi sadā
vanavanya-janapriyāya bhagavate śrī-gopāla-devāya śrī-vṛndāvana-nikuñja-kadambādi-
vanikāvihāra eva nitarāṁ rocate | ataḥ śrī-bhāgavatādiṣu tādṛśa eva śrūyate; ata ekāntibhyo'pi sa
eva prarocata ityevaṁ ratna-maṇḍapa-kalpadrumau śrī-vṛndāvana-nikuñjanīpau jñeyāviti likhitam
| kiñca—tatratya-latādi-puṣpāṇāṁ vicitra-varṇa-guṇatvena ratna-sādṛśyāt puṣpamayaṁ kuñjaṁ
ratna-maṇḍapa eva, tathā tatratya-kadambādi-pādapāśca sarvābhīṣṭa-pūraṇāt kalpadrumā eva |
tathā ca daśama-skandhe (22.33)—

aho eṣāṁ varaṁ janma sarva-prāṇy-upajīvinām |


sujanasyeva yeṣāṁ vai vimukhā yānti nārthinaḥ || ityādi |
yadyapi campakādayo'pi bahavo vṛkṣā vṛndāvane virājante, tathā ca tatraiva śrī-gopīnāṁ śrī-
bhagavad-anveṣaṇe (śrī.bhā. 10.30.6)—kvacit kuruvakāśoka-nāga-punnāga-campakāḥ ityādi,
tathāpi—kadamba-pādapaprāyam iti śrī-harivaṁśokteḥ, viśeṣato bhagavat-priyatvena; ata eva—
kadamba-pādapacchāye sthitaṁ vṛndāvane kvacit iti gautamīya-tantrokteścātra nīpo likhitaḥ |
atha dharmādīnāṁ śrī-bhagavad-āsana-pādaikāśrayatvāt adharmādīnām api bhagavato bhakta-
vargasya vā kasyacid bhakta-vātsalyena kadācit dharmātikramaṇādi-lakṣaṇānāṁ tad-ekāśrayatvāt,
adharmādīnām api bhagavato bhakta-vargasya nyāso naikāntikāṁ mate'pi viruddhaḥ syāt |
hṛdabje nyāsyo'nantaḥ śrī-baladevaḥ; sūryādi-maṇḍala-rūpañca sarvataḥ prasṛmaramaśītānuṣṇaṁ,
manonayanāhlādakaparasparamilitasūryacandrādi-teja iva sahajaṁ śrī-bhagavat-teja eva,
sattvādīnāñca nija-bhaktādyarthaṁ svīkṛtānāṁ, tathā ātmādīnāñca tad-aṁśatvādinā svata eva
sevakādi-rūpāṇāṁ tad-ekāśrayatāpi naiva virudhyate | tāntrikais tu kevalaṁ vicitra-tat-tat-
phalābhisandhi-sakāmatāntrika-bhakteṣu śrī-bhagavad-aiśvarya-viśeṣa-pradarśanena
śraddhātiśayotpādanāya kṣīra-sindhvādi-nyāso vihitaḥ, na tu sākṣāt śrī-mathurādīnām
anirdeśādikaṁ kṛtam; ity alam ativistareṇa ||142||

tato pīṭha-nyāsaḥ

tathā ca brahma-saṁhitāyām ādi-puruṣa-rahasya-stotre [5.56]—

sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān


nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ |
bhaje śvetadvīpaṁ tam aham iha golokam iti yaṁ
vidantas te santaḥ kṣiti-virala-cārāḥ katipaye ||143||

sanātanaḥ: kṣīra-sindhuḥ śrī-mathurā, śvetadvīpaśca śrī-vṛndāvanam iti śrī-brahma-saṁhitā-


vacanena sādhayati—sa yatra iti | taṁ śvetadvīpaṁ bhaje āśraye, yaṁ śvetadvīpaṁ golokaṁ
vaikuṇṭhalokopari sthitaṁ gavāṁ lokamiti vidantaḥ te anirvacanīyāḥ katipaye alpa eva bhavanti,
na tu bahavaḥ; ataḥ kṣiti-viralacārāḥ parama-durlabhā ityarthaḥ; yadvā, parama-gopyaprakāśa-
śaṅkayā prema-viśeṣodayāpādita-sarvasaṅga-parityāgena vā lokeṣu nibhṛtaṁ carantītyarthaḥ |
nanu śākadvīpe kṣīra-sindhau vartamānaṁ prapañcāntargataṁ prasiddhaṁ śvetadvīpaṁ nitya-
paramānanda-rasātmakānanta-kṣīrasāgarākīrṇa-prapañcātītagolokam iti kathaṁ te jñātum
arhanti ? paraspara-virodhenaikyāsambhavāt | satyaṁ, so'pi tādṛśa eveti viśeṣeṇa-dvayena
sādhayati | saḥ anirvacanīya ityaprākṛtatvaṁ paramānanda-rasamayatvādikañca sūcitam;
surabhībhyaḥ kāmadhenubhyaḥ, prasaratīti vartamāna-nirdeśādinā nityatvañca darśitam | kiñca,
sumahān vatsarāvṛttyā parārdhākhyo vā nimeṣārdhākhyo'tyantasūkṣmo vā samayaḥ kālo'pi na
yatra vrajati, yatratyānna prāpnotītyarthaḥ; śrī-mathurāyāśca tādṛśatvāt śrī-mathuraiva śrī-goloka
iti śrī-bhāgavatāmṛtottara-khaṇḍe goloka-māhātmye vistareṇoktam evāsti | evaṁ golokasya
śvetadvīpena sahābhedāt kṣīrasindhu-śvetadvīpa-nyāso'pi na viruddha iti bhāvaḥ; yadvā, gavāṁ
loko nivāsa-sthānaṁ gokulamiti prasiddhā śrī-vṛndāvanādi-śrī-nanda-vrajabhūmiḥ | yaṁ golokaṁ
śvetadvīpamiti vidantaḥ, taṁ golokaṁ bhaje ityanvayaḥ | evaṁ śrī-golokasya māhātmya-viśeṣa-
sampattyā durānvayo'pi soḍhavyaḥ | nanu śvetadvīpe kṣīra-samudro nityaṁ vartate, bhagavad-
ekaniṣṭhānāṁ śvetamahāpuruṣāṇāṁ nivāsena kālabhayañca nāstītyāśaṅkaya golokasyāpyasya
tādṛśatvaṁ viśeṣaṇābhyām āha—yatra yasmin goloke sa ityanena surabhībhyaḥ saratītyādinā ca
śvetadvīpato'pyasya viśeṣa uktaḥ | anyat samānam | evaṁ śrī-vṛndāvanādi-vrajabhūmer
mathūrāntargatatvena śrī-mathurā kṣīrasindhus tad-vraja-bhūmi-pradhānañca śrī-govardhanādi-
vyāpi vṛndāvanaṁ śvetadvīpa iti siddham | yadvā, āryāvartāntarvarti śrī-vṛndāvanam evedaṁ
śvetadvīpaḥ, tañca paramordhvatara-golokam iti vidanta iti yathā-kramam evānvayaḥ |
vṛndāvanasya śvetadvīpatve hetuḥ—sa yatreti, anyat pūrvavadeva | evaṁ santatānanta-śrīnanda-
goparāja vraja-kāmadhenu-yūtha-nivāsato'nukṣaṇa-kṣīradhārā-parikṣaraṇena dhavalitatvāt-śrī-
kālindīveṣṭitatvena maṇḍalākāratayā dvīpavad-dṛśyamānatvācca, tathā sarvathā viśuddhānāṁ
lokānāṁ śrīnandādīnām āśrayatvācca tathā tad-deśādhikāriṇaḥ śvetavarṇasya nivāsatvādapi
śrīvṛndāvanam eva śvetadvīpa iti yuktameva; anyathā śākadvīpe nityaṁ kṣīra-samudra-siddheḥ
śvetadvīpe surabhībhyaḥ saratītyukter aghaṭanāditi dik | tasya golokatvena vedane'pyeṣa eva hetur
unneyaḥ, golokasyāpi tasya tathābhūtatvāt | evaṁ prapañcāntarvarti śrī-mathurā-maṇḍalastha-
śvetadvīpākhya-śrīvṛndāvanam idaṁ prapañcātīta-vaikuṇṭhoparisthita-golokam iti ye vidanti, te
kṣiti-viralacārā iti pūrvavad evārthaḥ | evaṁ śrī-vṛndāvanaṁ śvetadvīpa eva, tat-pradhānaka-
vrajabhūmimayatvāt śrī-mathurā kṣīra-sindhur iti siddham ||143||

krama-dīpikāyāṁ [1.44-45]—
evaṁ hṛdayaṁ bhagavān viṣṇuḥ sarvānvitaś ca bhūtātmā |
ṅe’ntāḥ sa-vāsudevāḥ sarvātma-yutaṁ ca saṁyogaṁ ||144||
yogāvadhaś ca padmaṁ pīṭhāt ṅe-yuto natiś cānte |
pīṭha-mahā-manur vyaktaḥ paryāpto’yaṁ saparyāsu ||145||

sanātanaḥ: tāraḥ praṇavaḥ | tato hṛdayaṁ nama iti padam | tataś ca bhagavān iti viṣṇur iti ca |
sarvānvitaḥ sarva-śabda-yukto bhūtātmā sarva-bhūtātmeti | ete trayaḥ sa-vāsudevā vāsudeva-
sahitāḥ pratyekaṁ ṅe’ntāś caturthy-antāḥ | tataś ca sarvātmanā yutaṁ saṁyogaṁ sarvātma-
saṁyogam iti napuṁsakatvam ārṣam | tataś ca yogasyāvadhau ante padmaṁ yoga-padmam iti |
tad-ante ṅe-yuktaś caturthy-antaḥ pīṭhātmā | tad-ante ca natiḥ namaḥ-śabdaḥ | evaṁ oṁ namo
bhagavate viṣṇave sarva-bhūtātmane vāsudevāya sarvātma-saṁyoga-yoga-padma-pīṭhātmane
nama iti siddham | tathā ca śāradā-tilake—
namo bhagavate brūyād viṣṇave ca padaṁ vadet |
sarva-bhūtātmane vāsudevāyeti vadet tataḥ ||
sarvātma-saṁyoga-padād yoga-padma-padaṁ punaḥ |
pīṭhātmane hṛd-anto’yaṁ mantras tārādir īritaḥ || iti |
sanat-kumāra-kalpe ca—
oṁ namaḥ padam ābhāṣya tathā bhagavate-padam |
vāsudevāya ity uktvā sarvātmeti padaṁ tathā ||
saṁyoga-yogety uktvā ca tathā pīṭhātmane padam |
vahni-patnī-samāyuktaḥ pīṭha-mantra itīritaḥ || iti ||144-5||

--o)0(o--

atha ṛṣy-ādi-smaraṇam

oṁ aṣṭādaśākṣara-mantrasya śrī-nārada ṛṣir gāyatrī-cchandaḥ, sakala-loka-


maṅgalo nanda-tanayo devatā, hrīṁ bījaṁ, svāhā śaktiḥ, kṛṣṇaḥ prakṛtir,
durgādhiṣṭhātrī devatā, abhimatārthe viniyogaḥ ||146||

tathā ca saṁmohana-tantre śivomā-saṁvāde—


ṛṣir nārada ity ukto gāyatrī-cchanda ucyate |
gopa-veśa-dharaḥ kṛṣṇo devatā parikīrtitaḥ ||147||
bījaṁ manmatha-saṁjñaṁ tu priyā śaktir havir bhujaḥ |
tvam eva parameśāni asyādhiṣṭhātṛ-devatā |
caturvarga-phalāvāptyai viniyogaḥ prakīrtitaḥ ||148||
athāṅga-nyāsaḥ

catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet |


dvābhyām astrākhyam aṅgaṁ ca tasyety aṅgāni pañca vai ||149||

sanātanaḥ: dvābhyām antyābhyāṁ varṇābhyām, astrākhyaṁ pañcamamaṅgaṁ kalpayet, iti


anena prakāreṇa tasyaṣṭādaśākṣara-mantrasya pañcāṅgāni bhavanti, vai prasiddhau ||149||

nyasyec ca vyāpakatvena tāny aṅgāni kara-dvaye |


tāny aṅgulīṣu pañcātha kecid varṇān svarān api ||150||

sanātanaḥ: vyāpakatveneti—karayorantarbahiḥpāśrve ca vyāpayya tāni pañcāṅgāni sarvameva


mantram ityarthaḥ | kara-dvaye nyasyet, atra praṇava-sampuṭitam iti kecid āhuḥ | athānantaraṁ
tāni pañcāṅgāni krameṇa karadvayasyāṅguṣṭhāṅgulīṣu nyasyet, kecicca taiḥ pañcāṅgaiḥ saha
karadvayāṅgulīṣveva mahāvāṇapañcakasyānaṅgapañcakasya ca nyāsam icchantīti likhati —
keciditi | api-śabdasyātra samuccayārthatvāt tāni pañcāṅgāni pañcavāṇān pañca
smarāṁścānaṅgān tāsvevāṅgulīṣu yugapan nyasyantītyarthaḥ | atra ca bīja-pūrvakaṁ nyasyanti,
tatrāpi vāṇeṣu vāṇa-śabdaṁ bījatvenādyākṣarañca tathā'naṅgeṣu ca śoṣaṇānaṅgamohana-
madanādi-śabdaṁ prayuñjate ||150||

te coktāḥ—
drāvaṇa-kṣobhaṇākarṣa-vaśīkṛt-srāvaṇās tathā |
śoṣaṇo mohanaḥ sandīpanas tāpana-mādanau ||151|| iti |

sanātanaḥ: drāvaṇādayaḥ pañcavāṇāḥ; atra ākarṣaḥ ākarṣaṇaḥ, vaśīkṛt vaśīkaraṇaḥ, śoṣaṇādayaḥ


pañca smarāḥ | prayogaḥ—klīṁ kṛṣṇāya, hrīṁ drāṁ drāvaṇavāṇāya namaḥ, klīṁ śoṣaṇānaṅgāya
namaḥ, klīṁ govindāya, hrīṁ kṣauṁ kṣobhaṇavāṇāya namaḥ, hrīṁ mohana-madanāya namaḥ;
hrīṁ gopījanāya, hrīṁ āṁ ākarṣaṇavāṇāya namaḥ; klīṁ sandīpana-madanāturāya namaḥ; hrīṁ
vallabhāya, hrīṁ vaṁ vaṁśīkara-vāṇāya, hrīṁ tāpanaratyanaṅgāya namaḥ | hrīṁ svāhā, hrīṁ
srāṁ srāvaṇavāṇāya namaḥ; hrīṁ mādana-makaradhvajāya namaḥ; eṣu ca madhye namaḥ-
śabdaṁ kecinna prayuñjate | atra sva-sampradāya-vyavahāra evānusartavya iti pūrvaṁ
likhitameva, taccānyātrāpyūhyam | keciditi kramadīpikāyām—
athānuyugarandhrārṇasyāhaṁmanornyāsanaṁ dhruve | racayatu karadvandve
pañcāṅgamaṅgulipañcake, tanumanu manuṁ vyāpyātho triśaḥ praṇavaṁ sakṛt | manujani
payo'nyasyā bhūyaḥ padāni ca sādaram, ityuktermahāvāṇānaṅgādinyāsapratipādanāt; evamagre'pi
jñeyam ||151|| 

kiṁ ca—
namo’ntaṁ hṛdayaṁ cāṅgaiḥ śiraḥ svāhānvitaṁ śikhām |
vaṣaḍ-yutaṁ ca kavacaṁ huṁ-yug-astraṁ ca phaḍ-yutam ||152||

sanātanaḥ: anyadapi paramatameva likhati—namo'ntamiti tribhiḥ | aṅgaistai reva pañcabhiḥ saha


namaḥśabdānta-hṛdayādipañcakaṁ nyasyanti | prayogaḥ—klīṁ kṛṣṇāya hadayāya namaḥ,
govindāya śirase svāhā, gopījanāya śikhāyai vaṣaṭ, vallabhāya kavacāya huṁ, svāhā astrāya
phaḍiti | atra ca hṛdayādīnāṁ hṛdayādisthāneṣveva nyāsaḥ, kavacasya sarvvagātreṣu, astrasya ca
caturddikṣu jñeyaḥ ||152||

nyasyanti punar aṅguṣṭhau tarjanyau madhyame tathā |


anāmike kaniṣṭhe ca kramād aṅgaiś ca pañcabhiḥ ||153||

sanātanaḥ: punaḥ pañcabhiraṅgaistaiḥ saha aṅ guṣṭhadvayādipañcakaṁ kramānnyasyanti;


prayogaḥ —klīṁ kṛṣṇāya aṅ guṣṭhābhyāṁ namaḥ ityādiḥ | eṣāñca tattadaṅ gulīṣveva nyāso jñeyaḥ
||153||

punaś ca hṛdayādīni tathāṅguṣṭhādikāni ca |


nyasyanti yugapat sarvāṇy aṅgais taiḥ pañcabhiḥ kramāt ||154||

sanātanaḥ: punaśva taireva pañcabhiraṅgauḥ saha tāni hṛdayādīni ca aṅ guṣṭhādīni sarvvāṇyeva


yugapat ekadaiva nyasyanti; prayogaḥ—klīṁ kṛṣṇāya hṛdayāya namaḥ, aṅ guṣṭhābhyāṁ namaḥ
ityādiḥ; eteṣāñca karāṅ guliṣveva nyāsaḥ ||154||

nyasyanti ca ṣaḍ-aṅgāni hṛdayādīni tan-manoḥ |


hṛdayādiṣu caiteṣāṁ pañcaikaṁ dikṣu ca kramāt ||155||

sanātanaḥ: evaṁ pañcāṅganyāsaṁ saṁlikhya ṣaḍaṅganyāsaṁ paramatameva likhati—nyasyanti


ceti | teṣāṁ nyāsasthānaṁ darśayatihṛdayeti | eteṣāṁ ṣaḍ-aṅgānāṁ pañcaṅgāni hṛdaya-śiraḥ-
śikhā-kavaca-netrākhyāni krameṇa hṛdayādiṣu nija-hṛdaya-śiraḥ śikhākavaca-netreṣveva
nyasyanti | atra ca kavacasya pūrvavat sarvāṅge nyāso jñeyaḥ; evam antyamaṅgamastrākhyañca
sarvadikṣu nyasyanti ||155||

ṣaḍ-aṅgāni coktāni sammohana-tantre sanat-kumāra-kalpe—


varrṇenaikena hṛdayaṁ tirbhir eva śiro matam |
caturbhiś ca śikhā proktā tathaiva kavacaṁ matam |
netraṁ tathā caturvarṇair astraṁ dvābhyāṁ tathā matam ||156|| iti |

sanātanaḥ: tathaiveti caturbhir ityarthaḥ ||156||

tataś cāpādam ākeśān nyased dorbhyām imaṁ manum |


vārāṁs trīn vyāpakatvena nyasec ca praṇavaṁ sakṛt ||157||

sanātanaḥ: evamaṅganyāsaṁ likhitvā adhunā mantrākṣara-nyāsaṁ likhiṣyan tanumanu manuṁ


vyāpayyeti krama-dīpikoktānusāreṇa mantrasya vyāpakanyāsamādau likhati—tataśceti |
keśamārabhya pādaparyantaṁ vyāpakatvena imam aṣṭādaśākṣaraṁ mūla-mantraṁ dobhryāṁ
kṛtvā vāratrayaṁ nyasyet, praṇavañca sakṛdvāram ekaṁ tathaiva nyasyet ||157||

athākṣara-nyāsaḥ

tato’ṣṭādaśa-varṇāṁś ca mantrasyāsya yathā-kramam |


dante lalāṭe bhrū-madhye karṇayor netrayor dvayoḥ ||158||
nāsayor vadane kaṇṭhe hṛdi nābhau kaṭi-dvaye |
guhye jānu-dvaye caikaṁ nyased ekaṁ ca pādayoḥ ||159||

sanātanaḥ: dvayor ityanena karṇādi-traye pratyekaṁ dvau varṇau, tathā kaṭi-dvaye'pi dvāv eva,
agre jānu-dvayādāv ekam iti likhanāt ||158-159||

santo nyasyanti tārādi-namo’nantāṁs tān sa-bindukān |


śrī-śakti-kāma-bījaiś ca sṛṣṭy-ādi-kramato’pare ||160||

sanātanaḥ: teṣāmeva nyāsa-prakāraṁ sat-sampradāyānusāreṇa likhati—santa iti | tān aṣṭādaśa-


varṇān bindu-sahitāneva nyasyanti, tathā tāraḥ praṇava ādau yeṣāṁ, nama iti ante yeṣāṁ, tāṁś ca
tān; prayogaḥ—om̐ klīṁ namaḥ, kaṁ namaḥ ityādiḥ | apare kacicca tāneva lakṣmī-śakti-kāmānāṁ
bījaiḥ saha, tathā ca-kārasyokta-samuccayārthatvāt pūrvavat tāranamobindu-sahitāneva ca, tatra
ca sṛṣṭi-sthiti-saṁhṛti-krameṇaiva nyasyanti; tatra sṛṣṭir mastakādi-krameṇaiva, sthitiśca
hṛdayādi-kaṇṭhāntā, saṁhṛtiśca sṛṣṭi-viparyayeṇa pādādikā; evaṁ nyāsānāṁ nānā-
prakāratābhiprāyeṇaiva pūrvaṁ likhitaṁ yathā-sampradāyaṁ nyāsān kuryāditi ||160||

atha pada-nyāsaḥ

tāraṁ śirasi vinyasya pañca mantra-padāni ca |


nyasen netra-dvaye vaktre hṛd-guhyāṅghriṣu ca kramāt ||161||
dehe ca vyāpakatvena nyaset tāny akhile punaḥ |
kecit tāni namo’ntāni nyasyanty ādyākṣaraiḥ saha ||162||

sanātanaḥ: ādau tāraṁ praṇavaṁ sva-śirasi vinyasya paścān mantrasya pada-pañcakaṁ kramān
netra-dvayādy-aṅgapañcake nyasyet; punaśca tāni pañcapadāni akhile dehe vyāpakatvena
sarvagātraṁ vyāpayya nyasyet | tatraiva matāntaraṁ likhati—keciditi | tāni pañca padāni
ādyākṣaraiḥ tat-tat-pada-prathamākṣaraiḥ saha; prayogaḥ—klīṁ klīṁ namaḥ, klīṁ kṛṣṇāya
namaḥ, goṁ govindāya namaḥ, goṁ gopījana-vallabhāya namaḥ, svāṁ svāhā namaḥ iti ||161-
162||

svāhāntāni tathā trīṇi saṁmiśrāṇy uttarottaraiḥ |


guhyād galān mastakāc ca vyāpayya caraṇāvadhi ||163||

sanātanaḥ: tatheti samuccaye | pūrvavad ādau tāraṁ śirasi vinyasya paścāt trīṇi mantra-padāni
krameṇa guhyādi-sthāna-trayam ārabhya pāda-paryantaṁ kecin nyasyanti; uttarottara-
saṁmiśrāṇīti—pūrva-pūrva-padena uttarottara-padaṁ saṁyojyetyarthaḥ; prayogaḥ—klīṁ
kṛṣṇāya svāhā, klīṁ kṛṣṇāya govindāya svāhā, klīṁ kṛṣṇāya govindāya gopījana-vallabhāya svāhā
iti ||163|| 

nyāso’tra jñāna-niṣṭhānāṁ guhyādi-viṣayas tu yaḥ |


sva-sva-varṇa-tanoḥ kāryas tat-tad-varṇeṣu vaiṣṇavaiḥ ||164||

sanātanaḥ: nanu pūrva keśavādi-nyāse mukundādīnāṁ pāda-mūlādau, tattva-nyāse


cāniruddhasya guhya, varṇa-pada-nyāse'py atra keṣāñcid varṇa-padānāṁ guhyādau nyāso vṛttaḥ;
śrī-kṛṣṇa-caraṇābja-bhakti-niṣṭhaśca sādhubhis tatra tatra tena tena prakāreṇa kathaṁ nyāsaḥ
kāryaḥ ? asthāneṣu tat-tan-nyāsena mahā-doṣa-śaṅkāpatteḥ | tatra likhati—nyāsa iti; atra nyāsa
prakaraṇe eṣu likhiteṣu nyāseṣu madhye iti vā; jñāna-niṣṭhānām iti jñāna-parair vidhīyamāna
ityarthaḥ; teṣām advaita-jñānato bhedābhāvena tatra tatra tat-tan-nyāse doṣa-śaṅkāpi notpadyata
iti bhāvaḥ | sa guhyādi-viṣayo nyāsaḥ; vaiṣṇavaiḥ śrī-bhagavad-bhakti-parais tu sva-sva-
varṇatanoḥ bhūta-śuddhyā nija-pūrva-śarīraṁ dagdhvā varṇamayāmṛta-vṛṣṭyā samutpāditasya
mātṛkārṇamayasya śarīrasya tat-tad-varṇeṣu mātṛkānyāsa-vyavasthayā guhya-padādi-nyāseṣu tat-
tad-aṅgarūpeṣv akṣareṣveva kārya ityarthaḥ; evañca bhāvanayā tat-tad-varṇeṣveva nyāsānna kāpi
doṣa-śaṅkā, tathā teṣāmeva varṇānāṁ nijāṅgatayā svasminneva nyāso'pi siddha iti sarvam
anavadyam iti dik ||164||
atha ṛṣy-ādi-nyāsaḥ

ṛṣy-ādīn sapta-bhāgāṁś ca nyased asya manoḥ kramāt |


mūrdhāsya-hṛtsu kucayoḥ punar hṛdi punar hṛdi ||165||

sanātanaḥ: ṛṣyādīnāṁ mūrdhātitraye trīn, stana-dvaye dvau, hṛdaye punar hṛdaya eva dvāv ity
evaṁ sthāna-saptake krameṇa etad aṣṭādaśākṣara-mantrasya ṛṣyādi-bhāga-saptakaṁ nyasyed
ityarthaḥ | atra ca praṇavādi-caturthyantamityādi-pūrvalikhitānusāreṇa sarvatra caturthīnamo'ntatā
jñeyā; prayogaḥ—aṣṭādaśākṣara-śrī-gopāla-mantrasya nāradāya ṛṣaye namaḥ, gāyatryai chandase
namaḥ, sakala-loka-maṅgala-śrīman-nanda-tanayāya devatāyai namaḥ ityādiḥ ||165||

atha mudrā-pañcakam

veṇv-ākhyāṁ vana-mālākhyāṁ mudrāṁ sandarśayet tataḥ |


śrī-vatsākhyāṁ kaustubhākhyāṁ blivākhyāṁ ca manoramām ||166||

sanātanaḥ: veṇvādi-mudrālakṣaṇam agre mudrāsamuccaya-prasaṅge lekhyam | manoramām iti


—yadyapi bahvyo mudrāḥ santi, tathāpi veṇvādi-pañcakam idaṁ bhagavat-priyatamatvād ādau
darśayitavyam iti bhāvaḥ ||166|| 

itthaṁ naysta-śarīraḥ san kṛtvā dig-bandhanaṁ punaḥ |


kara-kacchapikāṁ kṛtvā dhāyec chrī-nanda-nandanam ||167||

sanātanaḥ: dig-bandhane mantraścāyam—om̐ namaḥ sudarśanāya astrāya phaṭ iti; tathā ca


krama-dīpikāyām—praṇava-hṛdor avasāne sa-caturthi-sudarśanaṁ tathāstra-padam uktvā ṣaḍ-
antamamunā kalayenmanunāstra-mudrayā daśa haritaḥ iti | asyārthaḥ—praṇavaḥ om̐-kāraḥ, hṛt
namaḥ, etayor ante caturthī-vibhakti-sahitaṁ sudarśanam iti padaṁ tathā caturthyantam
evātrapadam; kīdṛśam ? phaḍiti śabdāntam; anena mantreṇa astra-mudrayā daśa-dig-bandhanaṁ
kuryād iti | karakacchapikāmudrālakṣaṇañca bhūta-śuddhau pūrvaṁ likhitam evāsti; svāṅke kara-
dvayamuttānaṁ vinyasyetyarthaḥ, hastāv utsaṅga-mādhāya iti śrī-sūtokteḥ ||167||

atha śrī-nandandana-bhagavad-dhyāna-vidhiḥ

[Krama-dīpikā 3.1-36]

atha prakaṭa-saurabhodgalita-mādhvikotphulla-sat-
prasūna-nava-pallava-prakara-namra-śākhair drumaiḥ |
praphulla-nava-mañjarī-lalita-vallarī-veṣṭitaiḥ
smarec chiśiritaṁ śivaṁ sita-matis tu vṛndāvanam ||168||

athānantaraṁ sita-matiḥ śuddha-manāḥ san vṛndāvanaṁ cintayet | kīdṛśaṁ ? drumaiḥ śiśiritaṁ


śītalī-kṛtam | kīdṛśaiḥ ? prakaṭam udbhaṭaṁ saurabhaṁ yasya tac ca | tad udgalita-mādhvīkaṁ ca
pracyuta-madhu | utphullaṁ ca vikasitaṁ | sac ca uttamaṁ yat prasūnaṁ puṣpaṁ nava-pallavaṁ
ca | tayoḥ prakaraḥ samūhaḥ | tena namrāḥ śākhā yeṣāṁ taiḥ | mādhviketi—hrasvatvaṁ mahā-
kavi-nibaddhatvāt soḍhavyam | prakaṭa-saurabhākulita-matta-bhṛṅgollasad iti pāṭhas tu sugama
eva | punaḥ kīdṛśaiḥ ? praphullābhir nava-mañjarībhir lalitā manoharā yā vallaryaḥ agra-śākhā
latā vā, tabhir veṣṭitaiḥ | śivaṁ maṅgala-rūpaṁ, nirbādhatvāt parama-kalyāṇa-karatvāc ca ||168||
vikāsi-sumanorasāsvādana-mañjulaiḥ sañcarac-
chilīmukha-mukhodgatair mukharitāntaraṁ jhaṅkṛtaiḥ |
kapota-śuka-śārikā-parabhṛtādibhiḥ patribhir
virāṇitam itas tato bhujaga-śatru-nṛtyākulam ||169||

sanātanaḥ: vṛndāvanameva viśinaṣṭi—vikāsīti dvābhyām | sañcaratām itastato bhramatāṁ


śilīmukhānāṁ bhramarāṇāṁ mukhebhya udgatair utthitaiḥ jhaṅkṛtaiḥ jhaṅkāra-śabdaiḥ
mukharitaṁ mukharatāṁ nīta-mantaraṁ madhyaṁ yasya tat; kīdṛśaiḥ ? vikāsināṁ su-manasāṁ
puṣpāṇāṁ rasasya āsvādanaṁ bhramarair avalehanaṁ, tena mañjulair manoharaiḥ virāṇitaṁ
śabdāyitaṁ; bhujaga-śatror mayūrasya nṛtyena ākulaṁ vyāptam ||169||

kalinda-duhituś calal-lahari-vipruṣāṁ vāhibhir


vinidra-sarasī-ruhodara-rajaś-cayoddhūsaraiḥ |
pradīpita-manobhava-vraja-vilāsinī-vāsasāṁ
vilolana-vihāribhiḥ satata-sevitaṁ mārutaiḥ ||170||

sanātanaḥ: yamunāyāś calantīnāṁ laharīṇāṁ vipruṣaḥ jala-bindavaḥ, tāsāṁ bāhibhir netṛbhir


mārutaiḥ satataṁ sevitam; vilolanaṁ sañcalanaṁ, tad-rūpa-vihāravadbhiḥ; vilolanaparair anārata-
niṣevitam iti pāṭhaḥ sugama eva | viśeṣaṇa-trayeṇa mārutasya krameṇa śaitya-
saugandhyamāndyānyuktāni ||170||

pravāla-nava-pallavaṁ marakata-cchadaṁ vajra-mauktika-


prakara-korakaṁ kamala-rāga-nānā-phalam |
sthaviṣṭham akhila-rtubhiḥ satata-sevitaṁ kāmadaṁ
tad-antar api kalpakāṅghripam udañcitaṁ cintayet ||171||

sanātanaḥ: tasya vṛndāvanasya antarmadhye kalpa-vṛkṣam api cintayet | pravālaṁ vidrumameva


nava-pallavaṁ yasya taṁ, marakatameva chadaḥ patraṁ yasya taṁ, vajrasya hīrakasya
mauktikasya ca prakaraḥ samūha eva korakaḥ pūṣpakalikā yasya taṁ, kamalarāgaḥ padma-rāga-
maṇir eva nānā-vidhaṁ phalaṁ yasya taṁ, sthaviṣṭhaṁ sthūlataram, akhilaiḥ ṣaḍbhir eva ṛtubhiḥ
satataṁ sevitam, etena sarvadā sarva-puṣpāñcitatvam uktam; udañcitam ucchritam ||171|| 

suhema-śikharāvaler udita-bhānuvad bhāsvaram


adho’sya kanaka-sthalīm amṛta-śīkarāsāriṇaḥ |
pradīpta-maṇi-kuṭṭimāṁ kusuma-reṇu-puñjojjvalāṁ
smaret punar atandrito vigata-ṣaṭ-taraṅgāṁ budhaḥ ||172||

sanātanaḥ: amṛta-śīkarāsāriṇo'mṛtabinduvarṣiṇo'sya kalpakāṅghripasyādhaḥ kanakasthalī


cintayet | śīkarāsrāviṇaḥ iti pāṭhe'pi tathaivārthaḥ | kīdṛśīm ? suhemnaḥ śobhana-suvarṇasya
śikharaṁ śṛṅgaṁ, tasya āvaliḥ paṅktis tasyāḥ sakāśād udito yo, bhānus tadvadbhāsvarāṁ
dedīpyamānām; yadvā, su-hemamayī śikharāvaliḥ śākhāpaṅktir yasya tasyeti
kalpakāṅghripasyaiva viśeṣaṇam | punaḥ kīdṛśīm ? pradīptair dedīpyamānair maṇibhiḥ
padmarāgādibhiḥ kuṭṭimam ratna-baddha-bhūmir yasyāstām; atandritaḥ analasaḥ, vigatā
dūrībhūtāḥ ṣaṭ-taraṅgā ūrmayo yasyāstām, śokamohau jarā mṛtyuḥ kṣut-tṛṭ ceti ṣaḍ-ūrmayaḥ ||
172||

tad-ratna-kuṭṭima-niviṣṭa-mahiṣṭha-yoga—
pīṭhe’ṣṭa-patram araṇaṁ kamalaṁ vicintya |
udyad-virocana-sarocir amuṣya madhye
sañcintayet ssukha-niviṣṭam atho mukundam ||173||

sanātanaḥ: tasyāḥ kanakasthalyā yad-ratna-kuṭimaṁ ratna-baddha-bhūbhāgaḥ tasmin niviṣṭaṁ


sthitaṁ yat mahiṣṭhaṁ mahattaraṁ yoga-pīṭhaṁ tasmin; kīdṛśaṁ kamalam ? udyato virocanasya
raveḥ sarociḥ samāna-prabham, ata evāruṇam; amuṣya kamalasya madhye sukhaniviṣṭaṁ
sukhamāsīnam; yadvā, kuṭima-niviṣṭetyatra niviṣṭa-śabdārthānusāreṇātrāpi sukha-sthitam
ityarthaḥ | vilambamānasantānaka-prasava-dāmetyagre vakṣyamāṇamālāvilambamānatāyās tathā
matsyāṅkuśeti varṇayiṣyamāṇa-bhaktajanaikāśraya-śrī-caraṇa-kamala-sandarśanāsampatteśca |
ata eva tṛtīya-skandhe (28.19)—sthitaṁ vrajantam āsīnaṁ śayānaṁ vā guhāśayam etyatra
mukhyatvābhiprāyeṇādau sthitamiti śrī-kapila-devena nirdiṣṭam; sammohana-tantre ca śrī-
śivenoktam—veṇuṁ gṛhītvā hastābhyāṁ mukhe saṁyojya saṁsthitam iti; samyak tribhaṅga-
lalitaṁ sthitam ityarthaḥ; yatas tatra tenaivoktam—tiṣṭhantaṁ devadeveśaṁ tribhaṅga-lalitākṛtim
iti; ata evoktaṁ śrī-viṣṇu-dharmottare—

gopāla-pratimāṁ kuryād veṇuvādana-tat-parām |


barhāpīḍāṁ ghana-śyāmāṁ dvibhujām ūrdhva-saṁsthitām|| iti ||173||

sūtrāmaratna-dalitāñjana-megha-puñja-
pratyagra-nīla-jalajanma-samāna-bhāsam |
susnigdha-nīla-ghana-kuñcita-keśa-jālaṁ
rājan-manojña-śiti-kaṇṭha-śikhaṇḍa-cūḍam ||174||

sanātanaḥ: śrī-mukundameva viśinaṣṭi—sūtrāmeti pañca-viṁśatibhiḥ | sūtrāmaratnam indra-


nīlamaṇiḥ, dalitāñjanaṁ ghṛṣṭakajjalaṁ, pratyagra navaṁ, nīla-jala-janma utpalam, taiḥ samānā
bhāḥ kāntir yasya tam; rājat śobhamānaṁ, manojñaṁ śitikaṇṭha-śikhaṇḍaṁ mayūra-picchaṁ,
tena cūḍā mauliḥ yasya taṁ; yadvā, tadeva cūḍāyāṁ yasya tam | kvacicca keśajāla-rājat iti
samasta-pāṭhaḥ ||174||

rolamba-lālita-sura-druma-sūna-kalpi-
tottaṁsam utkaca-navotpala-karṇa-pūram |
lolālaka-sphurita-bhāla-tala-pradīpta-
gorocanā-tilakam uccala-cilli-mālam ||175||

sanātanaḥ: rolambair bhramarair lālitaṁ prītyā sevitaṁ, sura-druma-prasūnaṁ pārijāta-puṣpaṁ,


tena kalpitaḥ racita uttaṁsaḥ śirobhūṣaṇaṁ yena tam; uccale udgate nṛtyantyau vā cillimāle
bhrūlate yasya tam ||175||

āpūrṇa-śārada-gatāṅka-śaśāṅka-bimba-
kāntānanaṁ kamala-patra-viśāla-netram |
ratna-sphuran-makara-kuṇḍala-raśmi-dīpta-
gaṇḍa-sthalī-mukuram unnata-cāru-nāsam ||176||

sanātanaḥ: āpūrṇa śāradañca gatāṅkañca niṣkalaṅkaṁ yac-chaśāṅka-bimbaṁ candra-maṇḍalaṁ,


tasmādapi kāntaṁ sundara-mānanaṁ yasya tam ||176|| 

sindūra-sundaratarādharam indu-kunda-
mandāra-manda-hasita-dyuti-dīpitāṅgam |
vanya-pravāla-kusuma-pracayāvakḷpta-
graiveyakojjvala-manohara-kambu-kaṣṭham ||177||

sanātanaḥ: pracalārka-kḷpteti pāṭhe pracalārko mayūra-piccham ||177|| 

matta-bhramad-bhramara-juṣṭa-vilambamāna-
santānaka-prasava-dāma-pariṣkṛtāṁsam |
hārāvalī-bhagaṇa-rājita-pīvaroro-
vyoma-sthalī-lalita-kaustubha-bhānumantam ||178||

sanātanaḥ: mattair bhramadbhir bhramarair juṣṭaṁ sevitam, vilambamānam āpādalambi;


pāṭhāntare surabhi sugandhi abālaṁ cāmlānaṁ yat santānaka-prasavadāma kalpa-vṛkṣa-
puṣpamālā, tena pariṣkṛtau alaṅkṛtau aṁsau yasya tam; hārāvalyeva bhagaṇaḥ nakṣatra-vargaḥ,
tena rājitaṁ śobhitaṁ pīvaraṁ pīnam uraḥ vakṣa eva vyoma-sthalī, tayā lasitaḥ śobhitaḥ
kaustubha eva bhānuḥ sūryas tad-yuktam ||178||

śrīvatsa-lakṣaṇa-sulakṣitam unnatāṁsa-
ājānu-pīna-parivṛtta-sujāta-bāhum |
ābandhurodaram udāra-gabhīra-nābhiṁ
bhṛṅgāṅganānikara-vañjula-roma-rājim ||179||

sanātanaḥ: śrīvatsa-lakṣaṇena sulakṣitaṁ pravyañjitam ājānu jānu-paryanta-vyāpinau pīnau ca


parivṛttau ca krama-valitau sujātau sukumārau nirdoṣau bāhū yasya tam; ābandhuraṁ
nimnonnatam atiśayena bhadraṁ vā udaraṁ yasya tam ||179||

nānā-maṇi-praghaṭitāṅgada-kaṅkaṇormi-
graiveya-sāra-sana-nūpura-tunda-bandham |
divyāṅga-rāga-paripiñjaritāṅga-yaṣṭi-
māpīta-vastra-parivīta-nitamba-bimbam ||180||

sanātanaḥ: nānāmaṇibhiḥ prakarṣeṇa ghaṭitāḥ kalpitā aṅgadādayo yasya tam; tatra ūrmir
mudrikā, sārasanaṁ rasanā, tunda-bandhaḥ udara-bandhanārtha-suvarṇaḍorakam; divyair
aṅgarāgair aṇulepanaiḥ paripiñjaritā nānāvarṇatāṁ nītā aṅga-yaṣṭir yasya tam ||180|| 

cārūrujānu-manuvṛtta-manojña-jaṅghaṁ
kāntonnata-prapada-nindita-kūrma-kāntim |
māṇikya-darâṇa-lasan-nakharājirāja-
dratnāṅguli-cchadana-sundara-pāda-padmam ||181||

sanātanaḥ: māṇikyamaya-darpaṇebhyo'pi vilasatāṁ śobhamānānāṁ nakhānāṁ rājistayā rājantyo


ratnāṅgulayaḥ, tāś chadāḥ patrāṇi, taiḥ sundare pādapadmo yasya tam; ratneti pāṭhaḥ sugamaḥ ||
181||

matsyāṅkuśāradara-ketu-yavābja-vajra-
saṁlakṣitāruṇa-karāṅghri-talābhirāmam |
lāvaṇya-sāra-samudāya-vinirmitāṅga-
saundarya-nirjita-manobhava-deha-kāntim ||182||
sanātanaḥ: matsyādibhiḥ rekhātmakaiś cihnaiḥ saṁlakṣitam aruṇataraṁ cātiraktamaṅghritalam;
karāṅghrīti pāṭhe aruṇaṁ karāṅghrayos talaṁ, tena abhirāmaṁ manoramam; āraṁ cakraṁ, daraḥ
śaṅkhaḥ | nirjitetyatra nirdhūteti kvacit pāṭhaḥ | kāntiḥ śobhā ||182||

āsyāravinda-paripūrita-veṇu-randhra-
lolat-karāṅguli-samīrita-divya-rāgaiḥ |
śaśvad-ddravīkṛta-vikṛṣṭa-samasta-jantu-
santāna-santatim ananta-sukhāmbu-rāśim ||183||

sanātanaḥ: śaśvat mūhaḥ dravīkṛtā ārdritā vikṛṣṭā samākṛṣṭā ca samasta-jantūnāṁ santāna-


santatir vaṁśa-samūho yena tam ||183||

gobhir mukhāmbuja-vilīna-vilocanābhi-
rūdhobhara-skhalita-manthara-mandagābhiḥ |
dantāgra-daṣṭa-pariśiṣṭa-tṛṇāṅkurābhi-
rālamb-vāladhi-latābhivītam ||184||

sanātanaḥ: athānantaraṁ gobhir abhito vītaṁ veṣṭitam; ūdhobhareṇa stana-gauraveṇa skhālitaṁ


mantharaṁ cālasaṁ mandañca yathā syāt tathā, abhito gacchantībhir ityarthaḥ; vāladhiḥ puccham
||184||

saprasravastana-vicūṣaṇa-pūrṇa-niśca-
lāsyāvaṭakṣarita-phenila-dugdha-mugdhaiḥ |
veṇu-pravartita-manohara-mandragīta-
dattocca-karṇa-yugalair api tarṇakaiś ca ||185||

sanātanaḥ: tarṇakair nūtana-vatsaiś cābhivītam ityanvayaḥ; evam agre'pi | kīdṛśaiḥ ? prasravo


dugdha-kṣaraṇaṁ tat-sahitasya stanasya vicūṣaṇaṁ dantoṣṭhenākṛṣya pānaṁ, tena pūrṇo dugdha-
bhṛto niścalaśca āsyāvaṭau mukhavivaraṁ, tasmāt kṣaritaṁ yat phenilaṁ phenamayaṁ dugdhaṁ,
tena mugdhaiḥ sundaraiḥ; mandro gambhīra-dhvaniḥ; kvacin mandeti pāṭhaḥ ||185||

pratyagra-śṛṅga-mṛdu-mastaka-samprahāra-
saṁrambha-valgana-vilola-khurāgra-pātaiḥ |
āmedurair bahula-sāsna-galair udagra-
pucchaiś ca vatsatara-vatsatarī-nikāyaiḥ ||186||

sanātanaḥ: pratyagraṁ navaṁ śṛṅgaṁ yasmin, tena mṛdunā mastakena saṁprahāraḥ anyena saha
yuddhe abhighātas tasmin vā anyena prahāras tena saṁrambhaḥ krodhas tasmin āveśo vā, tena
valganam itastato vicalanaṁ, tena vilolaḥ khurāgrapāto yeṣāṁ taiḥ; āmeduraiḥ su-snigdhaiḥ
pūṣṭair iti vā, bahulā sthūlā sāsnā galakambalo yasmin tādṛśo galo yeṣāṁ taiḥ; vatsa eva stana-
pānāvasthām atikrānto vatsataraḥ, traivārṣiko balīvardaḥ iti kecit tādṛśyeva vatsatarī tayor
nikāyaiḥ samūhaiś cābhivītam ||186||

hambā-rava-kṣubhita-dig-valayair mahadbhi-
rapy ukṣabhiḥ pṛthu-kakudbhara-bhāra-khinnaiḥ |
uttambhita-śruti-puṭī-parivīta-vaṁśa-
dhvānāmṛtoddhata-vikāśi-viśāla-ghoṇaiḥ ||187||
sanātanaḥ: ukṣabhiḥ vṛṣair apy abhivītam; pṛthukakudbhara eva bhārastena khinnaralasaiḥ;
uttambhitayā ūrdhvīkṛtya stabdhatāṁ prāpitayā śruti-puṭyā parivītaṁ yat śrī-kṛṣṇa-
vaṁśadhvānāmṛtaṁ, tasmin uddhatā udbhaṭā, tena vā ūrdhvī-kṛtā vikāśinī ca prasphuṭapuṭā viśālā
ghoṇā nāsā yeṣāṁ taiḥ ||187||

gopaiḥ samāna-guṇa-śīla-vayo-vilāsa-
veśaiś ca mūrcchita-kala-svana-veṇu-vīṇaiḥ |
mandroccatāra-paṭa-gāna-parair vilola-
dor-vallarī-lalita-lāsya-vidhāna-dakṣaiḥ ||188||

sanātanaḥ: gopaiścābhivītaṁ; guṇāḥ karuṇādayaḥ, śīlaṁ svabhāvo jagadānandakatvādi,


mūrchitaḥ mūrchanāṁ prāpitaḥ, kalasvanaḥ madhurāsphuṭadhvaniḥ; svareti pāṭhe
madhurāsphuṭarāgo yasmin tādṛśo veṇur vīṇā ca yeṣāṁ taiḥ; mūrchanā coktā—

svaraḥ saṁmūrchito yatra rāgatāṁ pratipadyate |


mūrchanāmiti tāṁ prāhuḥ kavayo grāma-sambhavām |
sapta svarās trayo grāmā mūrchanāstvekaviṁśatiḥ || iti |

mandroccatārair dhvanibhedaiḥ paṭu vyaktaṁ yad-gānaṁ tat-paraiḥ; lāsyaṁ nṛtyam ||188||

jaṅghānta-pīvara-kaṭīra-taṭī-nibaddha-
vyālola-kiṅkiṇi-ghaṭāraṭitair aṭadbhiḥ |
mugdhais tarakṣu-nakha-kalpita-kaṇṭha-bhūṣai-
ravyakta-mañju-vacanaiḥ pṛthukaiḥ parītam ||189||

sanātanaḥ: pṛthukair bālakaiḥ parītaṁ veṣṭitam; kīdṛśaiḥ ? jaṅghānte pīvara-kaṭīrataṭyāṁ ca


pīnakaṭī-sthalyāṁ nibaddhā ca vyālolā ca kiṅkiṇīnāṁ ghaṭā samūhaḥ, tasyā raṭitaiḥ śabdaiḥ kṛtvā
raṭadbhiḥ śabdāyamānaiḥ; tarakṣur vyāghraḥ ||189|| 

atha sulalita-gopa-sundarīṇāṁ
pṛthu-nivivīṣa-nitamba-mantharāṇām |
guru-kuca-bhara-bhaṅgurāvalagna-
trivali-vijṛmbhita-roma-rāji-bhājām ||190||

sanātanaḥ: athetyānantarye māṅgalye vā; sulalitānāṁ parama-manoharāṇāṁ gopa-sundarīṇāṁ


gopīnāmālibhiḥ paṅktibhiḥ samantāt sarvataḥ satataṁ nitarāṁ sevitamiti aṣṭama-ślokenānvayaḥ |
tā eva viśinaṣṭi—pṛthvādinā karāmbujānām ityantena pāda-dvayonaślokāṣṭakena | nivivīṣaṁ
niviḍam; avalagnaṁ madhya-deśaḥ ||190||

tad-atimadhura-cāru-veṇu-vādyā-
mṛta-rasa-pallavitāṅgajāṅghripāṇām |
mukula-visara-ramya-rūḍha-romo-
dgama-samalaṅkṛta-gāna-vallarīṇām ||191||

sanātanaḥ: tasya śrī-kṛṣṇasya atimadhuraṁ sukhadaṁ cāru ca sundaraṁ veṇuvādyam


evāmṛtarasas tena pallavito vistārito'ṅgajāṅghripaḥ kāma-vṛkṣo yāsāṁ tāsām | aṅgajāṅghripasyeti
pāṭhe pareṇa sambandhaḥ | mukulavisaraḥ kuṭmala-samūhas tadvad-ramyaḥ rūḍhaśca jāto yo
romodgamaḥ pulakaṁ, tena samyagalaṅkṛtā gātravallarī dehalatā yāsām ||191||
tad-atirucira-manda-hāsa-candrā-
tapa-parijṛmbhita-rāga-vāri-rāśeḥ |
taralatara-taraṅga-bhaṅga-vipruṭ-
prakara-sama-śrama-bindu-santatānām ||192||

sanātanaḥ: tasya śrī-kṛṣṇasya atiruciro mandahāsa eva candrasyātapo raśmis tena


parijṛmbhitasya vivardhitasya rāgavārirāśeḥ prema-samudrasya ye taralatarā aticañcalās taraṅgā
ūrmikallolās taraṅga-paramparā vā, teṣāṁ vipruṣo jala-bindavas tāsāṁ prakaraḥ samūhas tena
samāstulyā ye śramotpanna-sveda-bindavas taiḥ santatānāṁ vyāptānām | prasareti pāṭhe'pi sa
evārthaḥ; santatīnāmiti pāṭhe śrama-bindūnāṁ santatiḥ paramparā yāsām ||192||

tad-atilalita-manda-cilli-cāpa-
cyuta-niśitekṣaṇa-māra-bāṇa-vṛṣṭyā |
dalita-sakala-marma-vihvalāṅga-
pravisṛta-duḥsaha-vepathu-vyathānām ||193||

sanātanaḥ: tasya śrī-kṛṣṇasya atilalitā parama-manoharā mohanā mandā ca āyatā pragalbhā vā yā


cillir bhrūḥ saiva cāpaḥ, tasmāt cyutaḥ niśitaśca tīkṣṇa īkṣaṇa-māravāṇaḥ kaṭākṣa-rūpaḥ
kāmaśaraḥ, tasya vṛṣṭyā, dalita-sakala-marmasu ata eva vihvaleṣu aṅgeṣu pravisṛtā vistṛtā
duḥsahā vepathurūpā vedanā yāsām ||193||

tad-atisubhaga-kamra-rūpa-śobhā-
mṛta-rasa-pāna-vidhāna-lālasābhyām |
praṇaya-salila-pūra-vāhinīnā-
malasa-vilola-vilocanāmbujābhyām ||194||

sanātanaḥ: alasābhyāṁ lajjādinārdha-mīlitābhyāṁ vilolābhyāñca viśiṣṭa-locanāmbujābhyāṁ


kṛtvā prema-jala-pravāhava-hana-śīlānām | kathambhūtābhyām ? tasya śrī-kṛṣṇasya atisubhagāt
parama-kamanīyād api kamraṁ kamanīyaṁ rūpaṁ, tasya śobhā kaiśore nava-yauvanodbhede śrīḥ
saiva; yadvā, tadeva śobhāyuktāmṛta-rasas tasya pāna-vidhāne lālasā atyautsukyaṁ
yayostābhyām ||194||

visraṁsat-kavarī-kalāpa-vigalat-phulla-prasūna-srava-
n-mādhvī-lampaṭa-cañcarīka-ghaṭayā saṁsevitānāṁ muhuḥ |
māronmāda-mada-skhalan-mṛdu-girām ālola-kāñcy-ucchvasa-
nnīvī-viślatha-māna-cīna-hicayāntāvir-nitamba-tviṣām ||195||

sanātanaḥ: mādhvī mādhvīkam, cañcarīko bhramaraḥ; māronmādena yo madaḥ mattatā, tena


skhalantī aspaṣṭākṣarā mṛduḥ komalā gīrvāṇī yāsām; unmāda-lakṣaṇaṁ coktam—

śvāsa-prarodanotkampair bahudhālokanair api |


vyāpāro jāyate yas tu sa unmādaḥ smṛto yathā || iti |

ālolayā sañcalantyā kāñcayā hetunā ucchvasatī ślathībhavantī yā nīvī paridhāna-vastra-bandhaḥ,


tayaiva viślathamāno viślathībhavan cīnadeśodbhavaḥ sūkṣmo vā sicayaḥ paṭṭa-vastra-viśeṣas
tasyānte svarūpe āviḥ prakaṭā nitambatviṭ yāsām; antaḥ svarūpe vināśe cāntike'pi ca iti koṣaḥ ||
195|| 
skhalita-lalita-pādāmbhoja-mandābhidhāna-
kvaṇita-maṇi-tulākoṭy-ākulāśāmukhānām |
calad-adhara-dalānāṁ kuṭ-nala-pakṣmalākṣi-
dvaya-sarasiruhāṇām ullasat-kuṇḍalānām ||196||

sanātanaḥ: skhalitasya skhalana-yuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad


bhūbhāga-prahāreṇa kvaṇitaḥ kṛta-śabdo maṇimayo yastulākoṭir nūpuraṁ, tena ākulaṁ śabda-
vyāptam āśānāṁ diśāṁ mukhaṁ yābhyas tāsām; kuṭmalat mukulāyamānaṁ pakṣmalañca utkṛṣṭa-
pakṣma-yuktam akṣi-dvaya-sarasiruhaṁ yāsām ||196||

drāghiṣṭha-śvasana-samīraṇābhitāpa-
pramlānībhavad-aruṇoṣṭha-pallavānām |
nānopāyana-vilasat-karāmbujānā-
mālībhiḥ satata-niṣevitaṁ samantāt ||197||

sanātanaḥ: drāghiṣṭho'tidīrghaḥ śvasana-samīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena


pramlānībhavan aruṇoṣṭha-pallavo yāsām ||197||

tāsām āyata-lola-nīla-nayana-vyākoṣa-nīlāmbuja-
sragbhiḥ samparipūjitākhila-tanuṁ nānā-vinodāspadam |
tan-mugdhānana-paṅkaja-pravigalan-mādhvī-rasāsvādinīṁ
vibhrāṇaṁ praṇayonmadākṣi-madhu-kṛn-mālāṁ manohāriṇīm ||198||

sanātanaḥ: vyākoṣaṁ vikasitam, praṇayād unmade udgatamade akṣiṇī eva madhukṛnmālā


bhramara-paṅktiḥ, tāṁ vibhrāṇaṁ prakaṭayantam, śrī-locanayor itastato bahudhā nipatanena
sarvato darśanānmāletyuktam | kīdṛśīm ? tāsāṁ yanmugdhaṁ manohara-mānana-paṅkajaṁ,
tasmāt pravigalito mādhvīrasasya makarandasya āsvādana-śīlām, ata eva manohāriṇīm ||198|| 

gopa-gopī-paśūnāṁ bahiḥ smared


agrato’sya gīrvāṇa-ghaṭām |
vittārthinīṁ viriñci-trinayana-
śatamanyu-pūrvikāṁ stotra-parām ||199||

sanātanaḥ: idānīṁ krameṇa vitta-dharma-mokṣa-kāmākhya-puruṣārtha-catuṣṭayasya tathā


sarvataḥ śreṣṭhasya pañcama-puruṣārtharūpāyā bhakteśca vāñchāyāḥ pradānāṁ devādīnāṁ
dhyānam āha—gopeti pañcabhiḥ | asya kṛṣṇasya, agrataḥ sammukhe ||199||

tad-dakṣiṇato muni-nikaraṁ
dṛḍha-dharma-vāñcham ānāya-param |
yogīndrān atha pṛṣṭhe mumukṣa-
māṇān samādhinā sanakādyān ||200||

sanātanaḥ: dakṣiṇe cāsya muni-nikaraṁ smaret | dṛḍhā dharme vāñchā yasya tam ||200||

savye sakāntān atha yakṣa-siddha-


gandharva-vidyādhara-cāraṇāṁś ca |
sa-kinnarān apsarasaś ca mukhyāḥ
kāmārthino nartana-gīta-vādyaiḥ ||201||

sanātanaḥ: sakāntān patnī-sahitān yakṣādīṁśca smaret | kathambhūtān ? nartanādyaiḥ


kāmārthinaḥ nija-nijābhīṣṭa-prārthakān; mukhyāḥ śreṣṭhā urvaśyādyā apsarasaśca smaret ||201||

śaṅkhendu-kunda-dhavalaṁ sakalāgama-jñaṁ
saudāmanī-tati-piṅga-jaṭā-kalāpam |
tat-pāda-paṅkaja-gatām acalāṁ ca bhaktiṁ
vāñchantam ujjhitatarānya-samasta-saṅgam ||202||

sanātanaḥ: tasya śrī-kṛṣṇasya pāda-paṅkaja-gatāṁ tad-viṣayiṇīm ityarthaḥ | ujjhitataro nitarāṁ


parityakto'nyasmin bhakti-vyatirikte samaste saṅga āsaktir yena tam ||202||

nānā-vidha-śruti-gaṇānvita-sapta-rāga-
grāma-trayī-gata-manohara-mūrchanābhiḥ |
samprīṇayantam uditābhir amuṁ mahatyā
sañcintayen nabhasi dhātṛ-sutaṁ munīndram ||203||

sanātanaḥ: ata eva amuṁ śrī-kṛṣṇaṁ mahatyākhyayā kacchapikayā svakīyavīṇayā prīṇayantam;


kābhiḥ ? nānā-vidhaḥ ṣaṭ-triṁśad-bhedātmako yaḥ śruti-gaṇo nāda-samuhas tenānvitā ye sapta
rāgā niṣādādi-svarā megha-nāda-vasantādi-rāgā vā, teṣu yā grāma-trayī grāmāṇāṁ trayāṇāṁ
samāhāras tasyāṁ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ | kathambhūtābhiḥ ? uditābhiḥ
svayameva prākaṭyaṁ prāptābhiḥ, mahatyoditābhir iti vā sambandhaḥ | ata eva munīndraṁ
munigaṇa-śreṣṭhaṁ dhātṛ-sutaṁ śrī-nāradaṁ nabhasi samyak cintayet ||203||

śrī-gautamīya-tantre—
atha dhyānaṁ pravakṣyāmi sarva-pāpa-praṇāśanam |
pītāmbara-dharaṁ kṛṣṇaṁ puṇḍarīka-nibhekṣaṇam ||204||
rakta-netrādharaṁ rakta-pāṇa-pāda-nakhaṁ śubham |
kaustubhodbhāsitoraskaṁ nānā-ratna-vibhūṣitam ||205||
tad-dhāma-vilasan-muktā-baddha-hāropaśobhitam |
nānā-ratna-prabhodbhāsi-mukuṭaṁ divya-tejasam ||206||
hara-keyūra-kaṭaka-kuṇḍalaiḥ parimaṇḍitam |
śrīvatsa-vakṣasaṁ cāru-nūpurādy-upaśobhitam ||207||
nānā-ratna-vicitraiś ca kaṭi-sūtrāṅgulīyakaiḥ |
barhi-patra-kṛtāpīḍaṁ vanya-puṣpair alaṅkṛtam ||208||
kadamba-kusumodbaddha-vana-mālā-vibhūṣitam |
sa-candra-tārakānandi-vimalāmbara-sannibham ||209||
veṇuṁ gṛhītvā hastābhyāṁ mukhe saṁyojya saṁsthitam |
gāyantaṁ divya-gānaiś ca goṣṭha-madhya-gataṁ harim ||210||
svargād iva paribhraṣṭa-kanyakā-śata-veṣṭitam |
sarva-lakṣaṇa-sampannaṁ saundaryeṇābhiśobhitam ||211||

sanātanaḥ: śubhaṁ jagan-maṅgala-rūpaṁ, tasya kaustubhasya dhāmnā tejasā vilasantībhir


muktābhir ācchannena samveṣṭitena hāreṇa upaśobhitam | muktāvaddheti vā pāṭhaḥ |
kaṭisūtreṇāṅgulīyakaiś cālaṅkṛtam; sa-candrābhis tārābhir ānandaṁ sukhakaraṁ yad-vimalam
ambaraṁ vyoma tat-sadṛśam | atra candra-sthāne kaustubhaḥ, tārāsthāne kadambamālā, ambara-
sthāne śrīmad-vakṣaḥsthalamūhyam | svargādiva paribhraṣṭānāṁ parama-sundarīṇām ityarthaḥ;
tādṛśīnāṁ kanyānāṁ śrī-gopakumārīṇāṁ śatena veṣṭitam; śata-śabdo'trāsaṅkhyatve ||204-211||

mohanaṁ sarva-gopīnāṁ sarvāsāṁ ca gavām api |


lelihyamānaṁ vatsaiś ca dhenubhiś ca samantataḥ ||212||
siddha-gandharva-yakṣaiś ca apsarobhir vihaṅgamaiḥ |
surāsura-manuṣyaiś ca sthāvaraiḥ pannagair api ||213||
mṛgair vidyādharaiś caiva vīkṣyamāṇaṁ suvismitaiḥ |
nāradena vaśiṣṭhena viśvāmitreṇa dhīmatā ||214||
parāśareṇa vyāsena bhṛguṇāṅgirasā tathā |
dakṣeṇa śaunakātribhyāṁ siddhena kapilena ca ||215||
sanakādyir munīndraiś ca brahma-loka-gatair api |
anyair api ca saṁyuktaṁ kṛṣṇaṁ dhyāyed aharniśam ||216||

saṅkṣepeṇa śrī-sanat-kumāra-kalpe’pi—
avyān mīlat-kalāya-dyutir ahi-ripu-picchollasat keśa-jālo
gopī-netrotsavārādhita-lalita-vapur gopa-go-vṛnda-vītaḥ |
śrīmad-vaktrāravinda-pratisahit-śaśāṅkākṛtiḥ pīta-vāsā
devo’sau veṇu-nāda-kṣapita-jana-dhṛtir devakī-nandano naḥ ||217|| iti |

sanātanaḥ: asau anirvacanīya-māhātmyaḥ śrī-devakī-nandano devo naḥ asmān avyāt rakṣatu |


kalāyasya tat-puṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ ||217||

athāntar-yāgaḥ

dhyātvaivaṁ bhagavantaṁ taṁ samprārthya ca yathā-sukham |


ādau sampūjayet sarvair upacāraiś ca mānasaiḥ ||218||

sanātanaḥ: yathā-sukhamiti yāvatātmamanas tṛptiḥ syāt tāvatā prakāreṇa tāvat kālañca pūjayed
ityarthaḥ | mānasaiḥ manaḥkalpitaiḥ ||218||

lekhyā ye bahir arcayām upacārā vibhāgaśaḥ |


te sarve’py antar-arcāyāṁ kalpanīyā yathā-ruci ||219||

sanātanaḥ: te ca kati kīdṛśāḥ kathaṁ vārcayitavyāḥ ? ityapekṣāyāṁ likhati—lekhyā iti | ye


yāvanta ityarthaḥ, vibhāgaśaḥ pṛthak pṛthak; yathā-rucīti nija-rucy-anusāreṇa yāvanto yādṛśā
yathā ca kalpayitum upayujyante, tāvantas tādṛśās tathaiva te kalpayitavyā ityarthaḥ | tat-
prakāraśca śrī-nārada-pañcarātrādau vyakta evāstīti vistāryātra na likhitaḥ ||219||

atha prārthanā-vidhiḥ

śrī-nārada-pañcarātre—
svāgataṁ deva-deveśa sannidhau bhava keśava |
gṛhāṇa mānasīṁ pūjāṁ yathārtha-paribhāvinām ||220|| iti |

sanātanaḥ: saṁprārthyeti likhitaṁ, kathaṁ saṁprārthyeti yat-prakāraṁ tan-mantra-dvāraiva


likhati—svāgatamiti ||220||
athopacārair bāhyaiś ca svātmany eva sthitaṁ prabhum |
pūjayan sthāpayed ādau śaṅkhaṁ sat-sampradāyataḥ ||221||

sanātanaḥ: pūjayan pūjayituṁ, tatra tatra vividhabhedābhiprāyeṇa likhati-satsampradāyata iti,


sat-sāmpradāyikācārānusārata ityarthaḥ | nanu bāhyopacārair arcanaṁ kathamantaryāga-madhye
likhyate? satyaṁ, pūrvaṁ mānasair upacārair antaḥpūjā, adhunā ca bāhyair upacārair antareva
sthitasya pūjā, ato'ntaryāge iyam api paryavasyati | bahiḥpūjā ca śrī-mūrti-viṣayikāgre lekhyā |
etacca śrī-bhagavad-bhakti-parāṇāṁ sammatam; ata eva likhitam—sat-sampradāyata iti | anye ca
śrī-bhagavatā sahātmano'bhedaṁ dhyātvā nija-vapuṣyeva bahiḥpūjāṁ kurvanto nija-pādādāv eva
puṣpāñjalīn samarpayantīti dik ||221||

atha śaṅkha-pratiṣṭhā

svasya vāmāgrato bhūmāv ullikhya try-asra-maṇḍalam |


tatāstra-kṣālitaṁ śaṅkhaṁ sādhāraṁ sthāpayed budhaḥ ||222||

sanātanaḥ: atha bāhyopacāra-karaṇaka-pūjanāya pūrvaṁ jantvādi-śodhanena śobhitānām api


dravyāṇāṁ, tathā snānādinā śodhitasyāpi yajamāna-dehasya pratiṣṭhita-śaṅkha-jala-prokṣaṇena
viśeṣataḥ śodhanārthaṁ śaṅkha-pratiṣṭhāṁ likhati—svasyeti | vāma-bhāge purastāt tryasraṁ
trikoṇaṁ maṇḍalam ullikhya catuṣkoṇaṁ sikatābhir aṅkair nirmāya tatra tasmin maṇḍale astreṇa
astra-mantreṇa prakṣālitaṁ sādhāram ādhāraḥ śaṅkhasyāśrayaḥ tripadikādiḥ, tena sahitamiti |
ādau astra-mantreṇādhāraṁ prakṣālya om̐ ādhāra-śaktaye namaḥ iti pratiṣṭhāpya tad-upari astra-
kṣālitam eva śaṅkhaṁ pratiṣṭhāpayed ityarthaḥ | yato budhas tat-tat-prakāraṁ svata eva
jānātītyarthaḥ; budha iti sarvatrāgre'py anuvartanīyam; yadvā, satāmācārata ityagrato lekhyatvāt
śiṣṭācārānusāratas tadūhyam; evam agre'pi sarvatra jñeyam iti dik ||222||

śaṅkhe hṛdaya-mantreṇa gandha-puṣpākṣatān kṣipet |


vyutkrāntair mātṛkārṇais taṁ śiro’ntaiḥ kena pūrayet ||223||

sanātanaḥ: hṛdayāya namaḥ iti hṛdaya-mantreṇa gandhādīn kṣipet nikṣipeta, vyutkrāntaiḥ


vyutkramaṁ prāptaiḥ mātṛkākṣaraiḥ kṣa-kārādi-ka-kārāntair vyañjanaiḥ, tataḥ aḥādi-a-kārāntaiś
ca svarair ityarthaḥ; sānusvārair iti jñeyam; kevalair iti kecit; kīdṛśaiḥ ? śiraḥ śiromantraḥ śirase
svāheti tad-ante yeṣāṁ taiḥ; eṣa ca śaṅkha-pūraṇe mantraḥ, taṁ śaṅkhaṁ kena jalena pūrayet ||
223||

sa-bindunā ma-kāreṇa tad-ādhāre’gni-maṇḍalam |


sampūjayed a-kāreṇa śaṅkhe cāditya-maṇḍalam ||224||
u-kāreṇa jale soma-maṇḍalaṁ ca tathārcayet |
tīrtha-mantreṇa tīrthāny āvāhayec cārka-maṇḍalam ||225||
kṛṣṇaṁ cāvāhya hṛt-padmād gālinīṁ śikhayekṣayet |
netra-mantreṇa vīkṣyāntaḥ kavacenāvaguṇṭhaet ||226||
kuryān nyāsaṁ jale mūla-mantrāṅgānāṁ tato diśaḥ |
baddhvāstreṇāmṛtīkuṛyād atha tad-dhenu-mudrayā ||227||
tac cakra-mudrayā rakṣya salilaṁ matsya-mudrayā |
ācchādya saṁspṛśan śaṅkhaṁ japen mūlaṁ tato’ṣṭaśaḥ ||228||
sanātanaḥ: tasya śaṅkhasya ādhāre bindu-sahitena ma-kāreṇa sahāgni-maṇḍalaṁ jala-
gandhādinā saṁpūjayet | atra ca vahni-maṇḍalāder daśa-kalātmādi-viśeṣaṇaṁ purvavat, svato
budhatvād draṣṭavyameva; ata eva prayogaḥ—maṁ vahni-maṇḍalāya daśa-kalātmane namaḥ |
śaṅkhe ca bindu-sahitenaivākāreṇa sahāditya-maṇḍalaṁ pūjayet; prayogaḥ—aṁ arka-maṇḍalāya
dvādaśa-kalātmane namaḥ; tathā sa-bindunaivokāreṇa saha; prayogaḥ—om̐ uṁ soma-maṇḍalāya
ṣoḍaśa-kalātmane namaḥ iti | tīrtha-mantraśca pūrvaṁ gṛha-snāne likhito'sti—gaṅge ca yamune
caiva ityādiḥ; tena śaṅkha-jala evāṅkuśa-mudrayā tīrthānyāvāhayet | kṛṣṇañca tatraiva nija-hṛt-
padmāt śrī-kṛṣṇa ihāgaccha ityāvāhya śikhayā śikhāyai vaṣaṭ iti śikhā-mantreṇa gālinīṁ mudrām
īkṣayet darśayet; ambhaḥ taj-jalaṁ netrābhyāṁ vauṣaṭ iti netra-mantreṇa vīkṣya, atra ca kecid
āhuḥ—pañcāṅge'ṣṭādaśākṣare mantre'smin netra-mantrābhāvāt tanna kāryam iti | kavacāya hum
iti kavaca-mantreṇa ambhastadeva hastābhyām avaguṇṭhayet | mūla-mantrasya aṅgānāṁ
pañcānāṁ nyāsaṁ jale tasminneva kuryāt | kecicca ṣaḍ-aṅgānāṁ hṛdayādīnām atra nyāsam āhuḥ;
tatas tad-anantaram astra-mantreṇa diśo baddhvā dig-bandhanaṁ kṛtvā taj-jalaṁ dhenu-
mudrayā'mṛtīkuryād ityatraivaṁ viśeṣo budhatvāt sadācārato jñeyaḥ | dig-bandhanānantaraṁ
gandhādikaṁ dattvā dhenu-mudrāṁ pradarśya kūrcena jalaṁ spṛṣṭvā mṛtabījaṁ dvādaśavārān sa-
praṇavaṁ japtvā’soma-maṇḍalāya ṣoḍaśa-kalātmane namaḥ iti punar gandhādinābhyarcayed iti |
taj-jalaṁ cakra-mudrayā ā samyak rakṣitvā śaṅkhaṁ saṁspṛśan kūrcena taj-jalaṁ saṁspṛśya
mūla-mantram aṣṭaśo vārāṣṭakaṁ japet ||224-228||

taj jalaṁ prokṣaṇī-pātre kiṁcit kṣiptvā trir ukṣayet ||


tac-cheṣeṇārcana-dravya-jātāni sva-tanūm api ||229||

sanātanaḥ: tat śaṅkha-stha-jalaṁ kiñcit kṣiptvā nikṣipya; tasya prokṣaṇīpātra-nikṣipta-jalasya


śeṣeṇa śaṅkhasthena sarvāṇi pūjopakaraṇāni nija-śarīrañca vāra-trayaṁ mūla-mantreṇa prokṣayet
| evaṁ prokṣaṇena prāyo dravya-śuddhir ātma-śuddhiś coktā ||229|| 

kaniṣṭhāṅguṣṭhakau saktau karayor itaretaram |


tarjanī-madhyamānāmāḥ saṁhatā bhugna-sajjitāḥ |
mudraiṣā gālinī proktā śaṅkhasyopari cālitā ||230||
tato’pāsyāvaśiṣṭāntaḥ śaṅkhaṁ vardhanikāmbunā |
punar āpūrya kṛṣṇāgre nyased ācārataḥ satām ||231|||

sanātanaḥ: kaniṣṭheti—vāma-kare kaniṣṭhāṅguṣṭhakau saktau saṁlagnau kṛtvā tayor


antardakṣiṇakarāṅguṣṭhaṁ nidhāya tañca tat kaniṣṭhayā saṁyojya karayor dvayor api tarjjanī-
madhyamānāmikāḥ saṁhatāḥ militāḥ kṛtvā bhugnāśca kiñcidākuñcitāḥ sajjitāśca parasparaṁ
saktāgrāśca kāryā ityarthaḥ | cālitā satī deva-prīti sampādayed iti śeṣaḥ | tataḥ arcana-dravya-
jātābhyukṣaṇānantaraṁ tad-ukṣaṇāvaśiṣṭaṁ śaṅkha-sthitaṁ jalam apāsya prakṣipya vardhanī-
jalena śaṅkhaṁ taṁ punarāpūrya bhagavad-agrataḥ sthāpayet | satām ācārata iti yadyapi krama-
dīpikādau vyaktam etannoktam asti, tathāpi śiṣṭācārānusāreṇa tat-sthāpanaṁ kāryam ityarthaḥ |
tan-māhātmyaṁ cāgre śaṅkhodaka-pādodaka-grahaṇānantaraṁ punaḥ śaṅkhasthāpane
lekhyameva | ato'gre lekhyaṁ kṣīra-snapanādikaṁ śaṅkhāntareṇeti jñeyamiti dik ||230-231||

atha sva-dehe pīṭha-pūjā

gurūn mūrdhni gaṇeśaṁ ca mūlādhāre’bhipūjya tam |


pīṭha-nyāsānusāreṇa pīṭhaṁ cātmani pūjayet ||232||

sanātanaḥ: adhunā bāhyopacārakaraṇakāntaḥpūjārtham evātma-dehe pīṭha-pūjāṁ likhati—


gurūnīti | taṁ vighna-vighātakam | prayogaḥ—om̐ gurubhyo namaḥ mūrdhni; gaṁ gaṇapataye
namaḥ mūlādhāre | pīṭha-nyāsānusāreṇeti pūrvaṁ pīṭha-nyāse ādhāra-śaktyādīnāṁ yasya yatra
yathā pūjā likhitāsti, tad-anukrameṇa ātmani sva-vapuṣyeva jala-gandhākṣata-puṣpa-dhūpa-dīpaiḥ
pīṭha-pūjāṁ kuryād ityarthaḥ | sva-deham eva bhagavat-pīṭhatvenopakalpya tatraiva pūrvavad
ādhāra-śaktyādīn pūjayediti bhāvaḥ | atra prayogaḥ—ādhāra-śaktaye namaḥ ityādiḥ ||232||

atha devāṅgeṣu mantrāṅgādi-nyāsaḥ

tato japan kāma-bījaṁ tri-sthāna-sthaṁ paraṁ mahaḥ |


mūla-mantrātmakaṁ bījenaikībhūtaṁ vicintayet ||233||

sanātanaḥ: tatra ca mantropāsanenaiva śrī-bhagavad-upāsanaṁ, tathā śrī-bhagagavad-


upāsanenaiva mantropāsanamiti bodhayituṁ mantra-māhātmya-viśeṣañca darśayituṁ śrī-
bhagavatā saha mantrasyābhedam āpādayati—tata iti dvābhyām | trīṇi sthānāni nija-mūlādhāra-
hṛdaya-bhrū-madhyāni, tat-sthaṁ mūla-mantrātmakaṁ paraṁ mahaḥ ānanda-ghanaṁ taḍitkoṭi-
prabhaṁ tejaḥ kāma-bījena sahaikībhūtam aikyaṁ prāptaṁ vicintayet | śabda-brahmamayatvena
tat-tat-sthāne sūkṣmatayā vartamānasya mantrasyāsya prāyo nāmamayatvena bhagavad-
ātmakasya bīje ca mantra-sambandhena tādṛśatvaṁ tasyāpi jānīyād ityarthaḥ | tatra ca tat-tat-
sthāne pṛthak pṛthak vicintya jala-gandhākṣata-puṣpādibhir abhyarcya̍ paścāt tat-sthāna-traya-
gataṁ tan-mahaḥ kāma-bījenaikībhūtaṁ bhāvayed iti śiṣṭācārāt bodhyam ||233||

tac ca pañcāṅga-nyāsena sākāraṁ sveṣṭa-daivatam |


vicintya pañcāṅgādīni nyasyet tasmin yathātmani ||234||

sanātanaḥ: pañcāṅgāni mūla-mantra-sambandhīni, teṣāṁ tasmin nyāse tat paraṁ mahaḥ sākāraṁ
vicintya, tacca nijeṣṭa-daivataṁ ca parva-dhyānāvirbhūtaṁ śrī-kṛṣṇadeva-svarūpaṁ vicintya;
tathā ca krama-dīpikāyām—atha mūla-mantra-tejo nija-mūle hṛdaye bhruvośca madhye tritayaṁ
smarataḥ smareṇa kāma-bījenaikībhūtaṁ smaret | tad-ekībhūtam ānanda-ghanaṁ taḍil-latābhaṁ
tat-tejaḥ sāvayavīkṛtyeti | tasmin tādṛśe nijeṣṭa-daivate mantrasya pañcāṅgāni ādi-śabdād
aṣṭādaśākṣarāṇi pañca-padāni ca nyasyet | tathā ca krama-dīpikāyām—yadāṣṭādaśa-lipinā svarṇa-
padāṅgaiśca veṇu-pūrvvair vidhiḥ proktaḥ iti | asyārthaḥ—yadā aṣṭādaśākṣara-mantreṇa pūjā,
tadā mantrākṣara-padapañcakāṅga-pañcaka-nyāsair veṇvādibhiśca vidhiḥ prokta iti | tatra ca
kathaṁ kutra kiṁ nyāsyam ity apekṣāyāṁ likhati—yathātmanīti | pūrvaṁ yathā svadehe tat-tan-
nyāso likhitas tadvad ityarthaḥ | tathā hi—prathamaṁ mūla-mantraṁ vyāpakatvena vāra-trayaṁ
vinyasya paścāc chrīkaradvaye vyāpakatvenādau vinyasya śrīkara-dvayāṅguliṣu pañcāṅgāni
nyasyet | tato'ṣṭādaśākṣarāṇi mastakādiṣu pañca-padāni ca netra-dvayādiṣu krameṇa nyasyediti
pūrva-likhitānusāreṇa jñeyam ||234||

kuryur bhagavati prādurbhūte kṛṣṇe ca vaiṣṇavāḥ |


tat-tan-nyāsān abhedāya manor bhagavatā saha ||235||

sanātanaḥ: nanu sac-cid-ānanda-vigraho'khila-veda-mantramayo bhagavān śrī-kṛṣṇaḥ dhyāna-


viśeṣa-balāt pūrvam āvirbhūto mānasopacārair arcitaśca, adhunā mūla-mantra-tejasas tatra tatra
tathā tathā cintanaṁ kimartham ? mantrasya māhātmya-viśeṣāya śrī-bhagavatā saha
mantrasyaikyabodhanāya ceti cet tathāpi pañcāṅga-nyāsena sākāratā-cintanādikaṁ vaiṣṇava-
siddhānta-viruddhaṁ syād ityāśaṅkya vaiṣṇava-mataṁ likhati—kuryuriti; bhagavatīti—śrī-
kṛṣṇasya sākṣād bhagavattvena parabrahmarūpatvāt sarva-mantrādimayatvāt mantra-tejādikaṁ
tato bhinnaṁ nāstyevetyarthaḥ | tathā mantrasyāpi prāyo nāma-viśeṣamayatvena paramaṁ
bhagavad-rūpatvameva; ato bhagavat-prādurbhāveṇa mantrasyāpi prādurbhāvo nūnaṁ vṛtta eva;
ataḥ punas tac-cintanasya paunar uktyāpattyā vyarthataiva syād ityarthaḥ | ato dhyāna-
bhaktyāvirbhūte bhagavatyeva sākṣāt tat-tan-nyāsān mantra-pañcāṅgādi-nyāsān kuryāt | nanu
tarhi tat-tan-nyāsa-karaṇam apy anupayuktameva, tatra likhati—bhagavatā kṛṣṇena saha manoḥ
mantrasyābhedāyeti | sarvathā tan-maya evāyaṁ mantra ityaikya-jñānena sarveṣāṁ mantre
bhakti-viśeṣārthamiti bhāvaḥ | vaiṣṇavā iti ayameva śrī-bhagavad-bhaktānāṁ pakṣa iti sūcayatīti
dik ||235|| 

kecin nyasyanti tattvādīnn avyaktāni yathoditam |


mantrārṇaiḥ svara-haṁsādyair bhūṣaṇeṣu prabhoḥ kramāt ||236||

sanātanaḥ: adhunā parama-hṛdyatvena śrī-bhagavad-bhūṣaṇottama-nyāsaṁ likhati—keciditi |


svarāḥ ṣoḍaśa, haṁseti dvau varṇau, te ādyā ādau vartamānā yeṣāntair mantrasyārṇair
aṣṭādaśavarṇaiḥ saha tattvādīni prabhoḥ bhagavataḥ śrī-kṛṣṇasya bhūṣaṇeṣu kramāt yathā-kramaṁ
kecid bhagavad-bhaktā nyasyanti | avyaktādīnīti viśeṣaṇaṁ pūrvaṁ tattva-nyāse likhita-tattvānāṁ
vyāvṛttyartham; ādi-śabdena mahad-ahaṅkāra-manobuddhyādīni; kramāditi svarādy-
aṣṭādaśākṣarānantaraṁ mantrasya bījādy-aṣṭākṣarāṇāṁ, tad-anantaraṁ cāvyaktādīnām aṣṭādaśa-
tattvānāṁ kuṇḍalādy-aṣṭādaśa-bhūṣaṇeṣu krameṇa prayoga iti jñeyam | yathoditam—tantroktam
anatikramyeti praṇava-pūrvakaṁ pratyekañca bindu-sahitaṁ, tathā haṁsetyasya sa-kāraṁ sa-
visargañca, tathā a-kārādi-ṣoḍaśa-svarān śirasi nyasya, veṇu-mudrāṁ mukhe pradarśya, mantraṁ
tam anusmṛtya paścāt tat-tad-varṇa-tattvamaya-bhūṣaṇeṣu nyasyanti | tatra ca tat-tad-varṇa-
tattvātmakatvaṁ tasya bhūṣaṇasyānucintya tat-tan-mudrādibhis tatra tatra tattva-nyāsaṁ kurvanti
| tatrāpi ātma-sambandhi-śabda-vyatirikteṣu tattveṣu ātmane iti padaṁ, tad-ante ca sahasra-śīrṣāya
puruṣāya namaḥ iti mantroktānusāreṇa draṣṭavyam; prayogaḥ—(1) om̐ aṁ klīṁ avyaktātmane
sahasra-śīrṣāya pūruṣāya namaḥ iti kuṇḍale; sahasra-śīrṣetyādikaṁ sarvatra tūlyameva; (2) om̐ āṁ
kṛṁ mahadātmane śikhi-picche pañcātmake; (3) om̐ iṁ ṣṇāṁ ahaṅkārātmane karṇotpale; (4) om̐
īṁ yaṁ mana-ātmane tilake; (5) om̐ uṁ goṁ buddhyātmane muktākuṇḍale; (6) om̐ ūṁ viṁ
ahaṅkārātmane vanamālāyāṁ tan-mātrātmane pañcātmane iti kvacit; (7) om̐ ṛṁ dāṁ cittātmane
hāre; (8) om̐ ṝṁ yaṁ ātmane keyūre; (9) om̐ ḷṁ goṁ antarātmane valaye; (10) om̐ ḹṁ pīṁ
paramātmane kaṭake; (11) om̐ eṁ jaṁ jñānātmane ratnāṅgulīyakeṣu; (12) om̐ aiṁ naṁ
prāṇātmane śrīvatse kaustubhe ca; (13) om̐ oṁ vaṁ śaktyātmane udara-bandhe; (14) om̐ auṁ laṁ
jīvātmane pītavāsasi; (15) om̐ aṁ bhāṁ vāg-ātmane jaṅghābhūṣaṇe; (16) om̐ aḥ yaṁ yony-
ātmane nūpure; (17) om̐ haṁ svāṁ ānandātmane padāṅgulīyakeṣu; (18) om̐ saḥ hāṁ
prakṛtyātmane cakra-bhramaṇe iti ||236||

atha bāhyopacārair antaḥ-pūjā

tasmin pīṭhe tam āsīnaṁ bhagavantaṁ vibhāvayan |


āsanādyais tu puṣpāntair yathā-vidhy arcayed budhaḥ ||237||

sanātanaḥ: tasmin sva-deha-viṣayaka-pūjite pīṭhe niviṣṭaṁ taṁ kṛta-nyāsaṁ prasādābhimukhaṁ


likhita-lakṣaṇaṁ śrī-kṛṣṇam; ādya-śabdena svāgatārghya-pādyācamanīya-snānīya-vastra-yugala-
punarācamanīya-bhūṣaṇānulepanāni; yathā-vidhīti—āsanādyair bhūṣaṇāntair abhyarcya nyāsa-
sthāneṣu tat-tad-akṣarādi-nyāsātmaka-mantreṇa jala-gandhākṣata-puṣpair arcayed ityarthaḥ ||237||

tato mukhe’rcayed veṇuṁ vanamālāṁ ca vakṣasi |


dakṣastanordhve śrīvatsaṁ savye tatraiva kaustubham ||238||

sanātanaḥ: atraiva savye vāmastanordhve evetyarthaḥ ||238|| 

vaiṣṇavaś candanenāmum ālipyopaka-niṣṭhayā |


prāgvad dīpa-śikhākāra-tilakāni dviṣaḍ likhet ||239||

sanātanaḥ: amuṁ bhagavantaṁ candanena ālipya samyag anulipya śrīmad-aṅgeṣu candanena


bhakti-ccheda-vidhinā anulepanaṁ kṛtvetyarthaḥ | prāgvad iti—pūrvam ūrdhva-puṇḍra prakaraṇe
nijāṅgeṣu dvādaśa-tilaka-nirmāṇa-vidhir yathā likhitas tathaiva śrī-bhagavato bhālādiṣu mūrti-
pañjara-nyāsa-sthāneṣu mūrti-pañjara-mantrair anāmikayā dīpa-śikhākārāṇi tilakāni dviṣaṭ
dvādaśa likhet viracayed ityarthaḥ | vaiṣṇava ityasyāyaṁ bhāvaḥ—krama-dīpikoktānusāreṇa yāni
jñānaparaiḥ svāṅgeṣv eva candanālepanādīni kriyante, tāni śrī-bhagavad-bhaktiparo bhagavatyeva
kuryāditi; evaṁ vaiṣṇava ityagre'py anuvartya tathaiva boddhavyamiti dik ||239||

yathoktaṁ pañcabhiḥ puṣpāñjalibhiś cābhipūjya tam |


dhūpaṁ dīpaṁ ca naivedyaṁ mukha-vāsādi cārpayet ||240||

sanātanaḥ: yathoktamiti—mūla-mantreṇa pāda-dvaye śveta-kṛṣṇa-tulasībhyām ekaḥ puṣpāñjaliḥ,


tenaiva hṛdaye śveta-raktakaravīrābhyām aparaḥ, tenaiva mūrdhni śveta-rakta-padmābhyāṁ
tṛtīyaḥ, tenaiva punar mūrdhni tair eva tulasyādibhiḥ ṣaḍbhiḥ caturthaḥ, tenaiva sarvatanau sarvair
eva taiḥ pañcama ityevaṁ pañcabhiḥ, tatra ca śvetāni dakṣiṇa-bhāge, anyāni ca vāma iti jñeyam |
taṁ bhagavantam; dhūpādikañca yathoktam evārpayet; tat-tat-prakāro'gre vyakto bhāvī; ādi-
śabdena tāmbūlādi ||240||

gītādibhiś ca santoṣya kṛṣṇam asmai tato’khilam |


aśakto bahir arcāyām arpayej japam ācaret ||241||

sanātanaḥ: anantaraṁ gīta-vādya-nṛtyaiśca kṛṣṇaṁ svadeha eva santoṣya, bahiḥ-pūjāyām aśaktaś


cet tarhi idānīm etasmai kṛṣṇāya akhilaṁ karmātmānaṁ cāgre lekhya-prakāreṇa samarpayet | tato
japam ācaret, śaktas tu pratyahaṁ bahiḥpūjānantarameva kārmādi-samarpaṇaṁ kṛtvā japaṁ
kuryād ityarthaḥ ||241||

athāntar-yāga-māhātmyam

vaiṣṇava-tantre—
aśvamedha-sahasrāṇi vājapeya-śatāni ca |
ekasya dhyāna-yogasya kalāṁ nārhanti ṣoḍaśīm ||242||

bṛhan-nāradīye (1.11.12) śrī-vāmana-prādurbhāve—


yan-nāmoccāraṇād eva sarve naśyanty upadravāḥ |
stotrair vā arhaṇābhir vā kim u dhyānena kathyate ||243||

nārada-pañcarātre śrī-bhagavan-nārada-saṁvāde—
ayaṁ yo mānaso yāgo jarā-vyādhi-bhayāpahaḥ |
sarva-pāpaugha-śamano bhāvābhāva-karo dvija |
satatābhyāsa-yogena deha-bandhād vimocayet ||244||

sanātanaḥ: dhyāna-yogasya antaḥpūjā-lakṣaṇasya; dhyāna-yoge'syeti vā pāṭhaḥ |


bhāvābhāvakaraḥ bhoga-mokṣa-prada ityarthaḥ; yadvā, bhāvā vividha-cintās tāsām abhāvakaraḥ ||
242-244||

yaś caivaṁ parayā bhaktyā sakṛt kuryān mahāmate |


kramoditena vidhinā tasya tuṣyāmy ahaṁ mune ||245||

smaraṇa-dhyānayoḥ pūrvaṁ māhātmyaṁ likhitaṁ ca yat |


jñeyaṁ tad-adhikaṁ cātrāntaryāgāṅgatayā tayoḥ ||246||
evaṁ yathā-sampradāyaṁ śaktyā yāvan-manaḥ-sukham |
antaḥ-pūjāṁ vidhāyādāv ārabheta bahis tataḥ ||247||

sanātanaḥ: tat māhātmyaṁ, tato'dhikaṁ cātrāntaryāge jñeyaṁ budhaiḥ | tatra hetuḥ—tayoḥ


smaraṇa-dhyānayor antaryāgasyāṅgatvena, atra śrī-mūrteś cintanam apy asti, pūjādikam
apyastītyādhikyān māhātmyamapi tato'dhikameva yuktam iti bhāvaḥ ||246-247|| 

tathā coktaṁ nāradena—


dhyātvā ṣoḍaśa-saṅkhyātair upacāraiś ca mānasaiḥ |
samyag ārādhanaṁ kṛtvā bāhya-pūjāṁ samācaret ||248||

sanātanaḥ: dhyātvā śrī-bhagavantaṁ sañcintya ||248||

atha bahiḥ-pūjā
anujñāṁ dehi bhagavan bahir yoge mama prabho |
śrī-kṛṣṇam ity anujñāpya bahiḥ pūjāṁ samācaret ||249||
tatra tv anekaśaḥ santi pūjā-sthānāni tatra ca |
śrī-mūrtayo bahu-vidhāḥ śālagrāma-śilās tathā ||250||

sanātanaḥ: tatra bahiḥpūjācaraṇe tu pūjāyāḥ sthānāni adhiṣṭhānāni anekaśo bahu-prakārāṇi santi;


tatra teṣu pūjāsthāneṣu śrīmūrtayaḥ śrī-bhagavat-pratikṛtayo bahu-vidhāḥ santi, tathā bahu-vidhāḥ
śālagrāma-śilāśca santi ||249-250||

atha pūjā-sthānāni

saṁmohana-tantre—
śālagrāme manau yantre sthaṇḍile pratimādiṣu |
hareḥ pūjā tu kartavyā kevale bhūtale na tu ||251||

sanātanaḥ: sthaṇḍilaṁ mantrādi-saṁskṛta-sthalaṁ, tasmin ||251|| 

ekādaśa-skandhe [BhP 11.11.42-46] śrīmad-uddhava-saṁvāde—


sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṁ maruj jalam |
bhūr ātmā sarva-bhūtāni bhadra pūjā-padāni me ||252||

sanātanaḥ: me mama bhadrāṇi uttamāni pūjāyāḥ padāni adhiṣṭhānāni; bhadreti yantrādy-


apekṣayā; yadvā he bhadra he kalyāṇa-rūpoddhaveti pṛthak padam ||252|| 

sūrye tu vidyayā trayyā haviṣāgnau yajeta mām |


ātithyena tu viprāgrye goṣv aṅga yavasādinā ||253||

sanātanaḥ: tatraivādhiṣṭhāna-bhedena pūjā-sādhana-bhedān āha—sūrye tviti tribhiḥ | trayyā


vidyayā, sūktair upasthānādinā ca | aṅga he uddhava ||253||
vaiṣṇave bandhu-sat-kṛtyā hṛdi khe dhyāna-niṣṭhayā |
vāyau mukhya-dhiyā toye dravyais toya-puraḥ-saraiḥ ||254||
sthaṇḍile mantra-hṛdayair bhogair ātmānam ātmani |
kṣetra-jñaṁ sarva-bhūteṣu samatvena yajeta mām ||255||

sanātanaḥ: bandhu-satkṛtyā bandhu-sammānena, mukhya-dhiyā prāṇa-dṛṣṭyā, toyādibhir


dravyais tarpaṇādinā toye, sthaṇḍile bhuvi mantra-hṛdayaiḥ rahasya-mantra-nyāsaiḥ; yadyapi tat-
tat-pūjāyāṁ gandhādikam apekṣate, tathāpi tatra tatra trayī-vidyādīnāṁ prādhānyābhiprāyeṇa
tāny evoktāni ||254-255||

dhiṣṇyeṣv ity eṣu mad-rūpaṁ śaṅkha-cakra-gadāmbujaiḥ |


yuktaṁ catur-bhujaṁ śāntaṁ dhyāyann arcet samāhitaḥ ||256||

sanātanaḥ: sarvādhiṣṭhāneṣu madhye dhyeyam āha—dhiṣṇyeṣv iti | iti anenokta-prakāreṇa, eṣu


dhiṣṇyeṣu mad-rūpam eva dhyāyann arcayet ||256||

atha śrī-mūrtayaḥ

tatraiva [BhP 11.27.12-14]—


śailī dārumayī lauhī lepyā lekhyā ca saikatī |
manomayī maṇimayī pratimāṣṭa-vidhā matā ||257||
calācaleti dvi-vidhā pratiṣṭhā jīva-mandiram |
udvāsāvāhane na staḥ sthirāyām uddhavārcane ||258||
asthirāyāṁ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam |
snapanaṁ tv avilepyāyām anyatra parimārjanam ||259||

sanātanaḥ: lauhī—lohaṁ suvarṇādi, tanmayī; lepyā mṛc-candanādi-mayī; hṛdi pūjāyāṁ


manomayī; yadyapi sarvāsāmeva manomayītvaṁ ghaṭate, tathāpi manasi śrī-bhagavat-
parisphūrti-viśeṣāpekṣayā pṛthag uktā | jīvayati cetayatīti jīvo bhagavāneva tasya mandiram
adhiṣṭhānam | pratiṣṭhā prakarṣeṇa tiṣṭhatyasyāmiti pratimaiva; yadvā, pratiṣṭhayā kalānyāsādinā
bhagavan-mandiraṁ bhavati | śrī-mūrter bhede viśeṣam āha—udvāseti sārdhena | udvāso
visarjanam; sthirāyām arcane, asthirāyāṁ śrī-śālagrāma-śilādau vikalpaḥ; śrī-śālagrāma-śilāyāṁ
na kuryāt, saikatyāṁ kuryāt, anyatra kuryād vā, naveti | avilepyāyāṁ mṛn-maya-lekhya-
vyatiriktāyām, anyatra vilepyāyāñca lekhyāyāñca parimārjanam eva ||257-259||

gopāla-mantroddiṣṭatvāt tac-chrī-mūrtir apekṣitā |


tathāpi vaiṣṇava-prītyai lekhyāḥ śrī-mūrtayo’khilāḥ ||260||

atha śrī-mūrti-lakṣaṇāni

śrī-hayaśīrṣa-pañcarātre śrī-bhagavat-śrī-hayaśīrṣa-brahma-saṁvāde—
ādi-mūrtir vāsudevaḥ saṅkarṣaṇam athāsṛjat |
caturmūrtiḥ paraṁ proktaṁ ekaiko bhidyate tridhā |
keśavādi-prabhedena mūrti-dvādaśakaṁ smṛtam ||261||
sanātanaḥ: asṛjat pṛthak prakaṭayāmāsa ||261||

paṅkajaṁ dakṣiṇe dadyāt pāñcajanyaṁ tathopari |


vāmopari gadā yasya cakraṁ cādho vyavasthitam |
ādi-mūrtes tu bhedo’yaṁ keśaveti parkīrtyate ||262||

sanātanaḥ: dakṣiṇe dakṣiṇādhaḥkare, tathopari dakṣiṇordhvakare, vāmopari vāmordhvakare,


adhaḥ vāmādhaḥkare; dadyāditi śrī-mūrti-prādurbhāvaṇa-vidhāv ukteḥ; evam anyad
agre'pyūhyam ||262||

adharottara-bhāvena kṛtam etat tu yatra vai |


nārāyaṇākhyā sā mūrtiḥ sthāpitā bhukti-muktidā ||263||

sanātanaḥ: adharottara-bhāvena keśavasya yad-adhaḥkara-sthitaṁ, nārāyaṇasya tad-ūrdhva-kara-


stham ityevam ityarthaḥ ||263||

savyādhaḥ paṅkajaṁ yasya pāñcajanyaṁ tathopari |


dakṣiṇordhve gadā yasya cakraṁ cādho vyavasthitam |
ādimūrtes tu bhedo’yaṁ mādhaveti prakīrtyate ||264||
dakṣiṇādhaḥ-sthitaṁ cakraṁ gadā yasyopari sthitā |
vāmordhva-saṁsthitaṁ padmaṁ śaṅkhaṁ cādho vyavasthitam |
saṅkarṣaṇasya bhedo’yaṁ govindeti prakīrtyate ||265||
dakṣiṇopari padmaṁ tu gadā cādho vyavasthitā |
saṅkarṣaṇasya bhedo’yaṁ viṣṇur ity abhiśabdyate ||266||
dakṣiṇopari śaṅkhaṁ ca cakraṁ cādhaḥ pradarśyate |
vāmopari tathā padmaṁ gadā cādhaḥ pradarśyate |
madhusūdana-nāmāyaṁ bhedaḥ saṅkarṣaṇasya ca ||267||

sanātanaḥ: śrī-vāsudeva-saṅkarṣaṇayor bhedaṁ mūrti-ṣaṭakam uktvā śrī-pradyumnasya bhedaṁ


mūrti-trayaṁ ṣaṭ-ślokyā nirdiśan tatrādau trivikrama-mūrtim āha—dakṣiṇordhvam iti sārdhena;
dakṣiṇordhvakaraṁ vyāpya, dakṣiṇordhva iti saptamyantapāṭho vā; evam agre'pi | śaṅkhamityādi
napuṁsakatvam ārṣam; evam agre'py anyad ūhyam ||264-268||

vāmordhva-saṁsthitaṁ cakram adhaḥ śaṅkhaṁ pradarśyate |


brahmāṇḍagaṁ vāma-pādaṁ dakṣiṇaṁ śeṣa-pṛṣṭhagam ||269||
dakṣiṇordhvaṁ sahasrāraṁ pāñcajanyam adhaḥ-sthitam |
sapta-tāla-pramāṇena vāmanaṁ kārayet sadā ||270||
ūrdhvaṁ dakṣiṇataś cakram adhaḥ padmaṁ vyavasthitam |
padmā padma-karā vāme pārśve yasya vyavasthitā ||271||
sthito vāpy upaviṣṭo vā sānurāgo vilāsavān |
pradyumnasya hi bhedo’yaṁ śrīdhareti prakīrtyate ||272||

sanātanaḥ: śrī-vāmana-mūrtim āha—balīti dvābhyām | adhaḥsthitaṁ bhūtale avasthitam


ityādikaṁ trivikramād-viśeṣaḥ; kaumudī kaumodakī gadā ||269-272||

dakṣiṇordhvaṁ mahā-cakraṁ kaumudī tad-adhaḥ-sthitā |


vāmordhve nalinaṁ yasya adhaḥ śaṅkhaṁ virājate |
hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarva-kāmadaḥ ||273||
dakṣiṇordhve puṇḍarīkaṁ pāñcajanyam adhas tathā |
vāmordhve saṁsthitaṁ cakraṁ kaumudī tad-adhaḥ-sthitā |
padmanābheti sā mūrtiḥ sthāpitā mokṣa-dāyinī ||274||

sanātanaḥ: aniruddhasya bhedaṁ śrī-hṛṣīkeśādi-trayam āha—dakṣiṇordhvam iti tribhiḥ ||273-


274|| 

dakṣiṇordhve pāñcajanyam adhastāt tu kuśeśayam |


savordhve kaumudī caiva heti-rājam adhaḥ-sthitam |
aniruddhasya bhedo’yaṁ dāmodara iti smṛtaḥ ||275||

sanātanaḥ: aniruddhasya bhedaṁ śrī-hṛṣīkeśādi-trayam āha—dakṣiṇordhvam iti tribhiḥ ||273-


274|| 

eteṣāṁ tu striyau kārye padma-vīṇādhare śubhe ||276||

iti krameṇa mārgādhimāsādhipāḥ keśavādayo dvādaśa |

atha caturviṁśati-mūrtayaḥ

siddhārtha-saṁhitāyām—
vāsudevo gadā-śaṅkha-cakra-padma-dharo mataḥ |
padmaṁ śaṅkhaṁ tathā cakraṁ gadāṁ vahati keśavaḥ ||277||
śaṅkhaṁ padmaṁ gadāṁ cakraṁ dhatte nārāyaṇaḥ sadā |
gadāṁ cakraṁ tathā śaṅkhaṁ padmaṁ vahati mādhavaḥ ||278||
cakraṁ padmaṁ tathā śaṅkhaṁ gadāṁ ca puruṣottamaḥ |
padmaṁ kaumodakīṁ śaṅkhaṁ cakraṁ dhatte’py adhokṣajaḥ ||279||

sanātanaḥ: puruṣottamo dhatte ||279|| 

saṅkarṣaṇo gadā-śaṅkha-padma-cakra-dharaḥ smṛtaḥ |


cakraṁ gadāṁ padma-śaṅkhau govindo dharate bhujaiḥ ||280||
gadāṁ padmaṁ tathā śaṅkhaṁ cakraṁ viṣṇur bibharti yaḥ |
cakraṁ śaṅkhaṁ tathā padmaṁ gadāṁ ca madhusūdanaḥ ||281||
gadāṁ sarojaṁ cakraṁ ca śaṅkhaṁ dhatte’cyutaḥ sadā |
śaṅkhaṁ kaumodakīṁ cakram upendraḥ padmam udvahet ||282||
cakra-śaṅkha-gadā-padma-dharaḥ pradyumna ucyate |
padmaṁ kaumodakīṁ cakraṁ śaṅkhaṁ dhatte trivikramaḥ ||283||
śaṅkhaṁ cakraṁ gadāṁ padmaṁ vāmano vahate sadā |
padmaṁ cakraṁ gadāṁ śaṅkhaṁ śrīdharo vahate bhujaiḥ ||284||
cakraṁ padmaṁ gadāṁ śaṅkhaṁ narasiṁho bibharti yaḥ |
padmaṁ sudarśanaṁ śaṅkhaṁ gadāṁ dhatte janārdanaḥ ||285||
aniruddhaś cakra-gadā-śaṅkha-padma-lasad-bhujaḥ |
hṛṣīkeśo gadāṁ cakraṁ padmaṁ śaṅkhaṁ ca dhārayet ||286||
padmanābho vahet śaṅkhaṁ padmaṁ cakraṁ gadāṁ tathā |
padmaṁ cakraṁ gadāṁ śaṅkhaṁ dhatte dāmodaraḥ sadā ||287||
śaṅkhaṁ cakraṁ sarojaṁ ca gadāṁ vahati yo hariḥ |
śaṅkhaṁ kaumodakīṁ padmaṁ cakraṁ viṣṇur bibharti yaḥ ||288||

sanātanaḥ: dharate dharati; ātmanepadam ārṣam; yo bibharti, sa viṣṇuḥ; evam agre'pi ||280-288||

etāś ca mūrtayo jñeyā dakṣiṇādhaḥ-kara-kramāt ||289||

sanātanaḥ: dakṣiṇe yo'dhaḥsthita-karas tat-kramādityevam ādau adhastano dakṣiṇakaraḥ, paścād


ūrdhva-dakṣiṇakaraḥ tato vāmordhvakaraḥ, tato vāmādhastanakara iti kramaḥ; evaṁ śrī-
vāsūdevasya adhodakṣiṇakare gadā, ūrdhva-dakṣiṇakare śaṅkha, ūrdhva-vāmakare cakram,
adhovāmakare padmam iti jñeyam; tathā coktaṁ śrī-kṛṣṇadevācārya-pādaiḥ—

kemasandāvāpravimāni-pūrvadhojanāḥ |
gotri-śrī-hṛ-nṛsiṁhācyūtavānāpopehakṛ-kramāt || iti |

asyārthaḥ-keśava-madhusūdana-saṅkarṣaṇa-dāmodara-vāsudeva-pradyumna-viṣṇu-
mādhavāniruddha-puruṣottamādhokṣaja-janārdana-govinda-trivikrama-śrīdhara-hṛṣīkeśa-
nṛsiṁhācyuta-vāmana-nārāyaṇa-padmanābhopendra-hari-kṛṣṇākhyāś caturviṁśati-śrī-mūrtayaḥ
kramāj jñeyā iti | eṣāṁ dakṣiṇordhvakaram ārabhya krameṇa śaṅkha-cakra-gadā-padmāni jñeyāni
| tathā ca tat-pitṛ-śrī-rāmācāryapādair uktam—

keśavādika-kṛṣṇānta-mūrti-ṣaṭkacatuṣṭaye |
savyāpasavyair gaṇayet punaḥ koṇāt tathaiva ca |
savyam etya punaḥ koṇādapasavyantu koṇataḥ || iti |

ayamarthaḥ—savyena śaṅkhādau gaṇyamāne keśavaḥ, apasavyena madhusūdanaḥ, koṇa-gatyā


koṇācca tasmāt savyena saṅkarṣaṇaḥ, apasavyena dāmodaraḥ, savyam āgatya koṇād gaṇyamāne
vāsudevaḥ, apasavyam āgatya koṇataḥ pradyumnaḥ; evaṁ vāmordhvakaram ārabhya viṣṇuḥ
mādhavaḥ aniruddhaḥ puruṣottamaḥ adhokṣajaḥ janārdana iti ṣaṭ; vāmādhaḥkaram ārabhya
govindas trivikramaḥ śrīdharo hṛṣīkeśaḥ nṛsiṁhaḥ acyuta iti ṣaṭ; dakṣiṇādhaḥkaram ārabhya
vāmano nārāyaṇaḥ padmanābhaḥ upendraḥ hariḥ kṛṣṇa iti ṣaṭ gaṇayed iti—itthaṁ tat-tan-
nirdhīraḥ kāryaḥ ||289||

matsya-purāṇe ca—
etad-uddeśataḥ proktaṁ pratimā-lakṣaṇaṁ tathā |
vistareṇa na śaknoti bṛhaspatir api dvijāḥ ||290|| iti |

sanātanaḥ: nanu etāvatya eva śrī-mūrtayo'nyā vā santi, tatra likhati—etad iti | vistareṇa vaktuṁ
na śaknoti; he dvijāḥ śaunakādayaḥ ||290||

sevā-niṣṭhā hareḥ śrīmad-vaiṣṇavāḥ pāñcarātrikāḥ |


prākaṭyād akhilāṅgānāṁ śrī-mūrtiṁ bahu manyate ||291||
sevyā nija-nijair eva mantraiḥ sva-sveṣṭa-mūrtayaḥ |
śālagrāmātmake rūpe niyamo naiva vidyate ||292||
dvibhujā jalada-śyāmā tribhaṅgī madhurākṛtiḥ |
sevyā dhyānānurūpaiś ca mūrtiḥ kṛṣṇasya daivataiḥ ||293||
anyāś ca vividhā śrīmad-avatārādi-mūrtayaḥ |
prādurbhāva-vidhāv agre lekhyās tat-tad-viśeṣataḥ ||294||
sanātanaḥ: nanu śaṅkhādi-dhāri-caturbhuja-śrīmūrtayo likhitāḥ, na tu śrīnṛsiṁha-raghunāthādi-
viśeṣa-mūrtayaḥ; tat-tad-bhaktaiḥ kīdṛśī tat-tan-mūrti-rupāsyā? viśeṣataścātra śrī-gopāladevasya
pūjā-vidhi-likhane tasya prakṛtir avaśyaṁ vijñātum apekṣyate, tatra likhati—anyāśceti | ādi-
śabdena caturvyūha-pārṣadādayaḥ; agre lekhya-śrīmūrti-prādurbhāva-vidhau lekhyāḥ | yadyapi
śrīmad-gopāladevasya aṣṭādaśākṣara-mantrataḥ likhyate'rcā-vidhir ityanena etad-vilāsārambhe
śrīmad-gopāladevasyaiva pūjā-vidhi-likhanaṁ pratijñātam, tadevātropādeyañca; atas tasyaiva
śrīmūrtirapi likhitum upayujyate; tathāpi granthārambhe śrī-vaiṣṇavānāṁ sarveṣām eva
sāmānyato'vaśyakṛtya-karma-likhanaṁ pratijñātam astīty aśeṣa-śrīmūrty-apekṣayā tat-tad-viśeṣa-
vijñānārtham, tathā itastato vartamāna-vividha-śrīmūrti-paricaryārthañca; prasaṅgād anyā api
śrīmūrtayo'tra likhitāḥ, yathā nṛsiṁha-paricaryādi-granthe śrī-kṛṣṇadevācāryādibhiḥ sārva eva tā
iti | evam anyad apy ūhyam ||294||

nitya-karma-prasaṅge’tra mūrti-janma-pratiṣṭhayoḥ |
vidhir na likhituṁ yogyaḥ sa tu lekhiṣyate’grataḥ ||295||

sanātanaḥ: nanu pratiṣṭhāyā bhagavan-mandiraṁ bhavatītyukteḥ pratiṣṭhā-vidhis tathā śrī-


mukhādy-avayava-parimāṇādinā śrī-mūrti-prādurbhāva-prakāraś cātrāpekṣyate; tatra likhati—
nityeti | atra asmin nitya-karma-likhana-prakaraṇe, mūrteḥ pratikṛteḥ janma prādurbhāvaḥ
pratiṣṭhā ca, tayor vidhiḥ likhitum ayogyo'to'gre kādācitka-kṛtya-likhane ||295||

atha śālagrāma-śilāḥ

gautamīya-tantre—
gaṇḍakyāś caiva deśe ca śālagrāma-sthalaṁ mahat |
pāṣāṇaṁ tad-bhavaṁ yat tat śālagrāmam iti smṛtam ||296||

skanda-purāṇe—
snigdhā kṛṣṇā pāṇḍarā vā pītā nīlā tathaiva ca |
vakrā rukṣā ca raktā ca mahā-sthūlā tv alāñchitā ||297||
kapilā dardurā bhagnā bahu-cakraika-cakrikā |
bṛhan-mukhī bṛhac-cakrā lagna-cakrāthavā punaḥ |
baddha-cakrāthavā kācid bhagna-cakrā tv adhomukhī ||298||

sanātanaḥ: dardurā—darduro bhekas tadākāretyarthaḥ; karvureti pāṭhe miśravarṇā ||298||

atha tāsāṁ varṇādi-bhedena guṇa-doṣau

tatraiva—
snigdhā siddhi-karī mantre kṛṣṇā kīrtiṁ dadāti ca |
pāṇḍarā pāpa-dahanī pītā putra-phala-pradā ||299||
nīlā sandiśate lakṣmīṁ raktā roga-pradāyikā |
rakṣā codvegadā nityaṁ vakrā dāridrya-dāyikā ||300||
sthūlā nihati caivāyur niṣphalā tu alāñchitā |
kapilā karburā bhagnā bahu-cakraika-cakrikā ||301||
bṛhan-mukhī bṛhac-cakrā lagna-cakrāthavā punaḥ ||302|
baddha-cakrāthavā yā syād bhagna-cakrā tv adho-mukhī |
pūjayed yaḥ pramādena duḥkham eva labheta saḥ ||303||
sanātanaḥ: dardurā—darduro bhekas tadākāretyarthaḥ; karvureti pāṭhe miśravarṇā ||298||

agni-purāṇe ca—
tathā vyāla-mukhī bhagnā viṣayā baddha-cakrikā |
vikārāvartanābhiś ca nārasiṁhī tathaiva ca ||304||
kapilā vibhramāvartā rekhāvartā ca yā śilā |
duḥkhadā sā tu vijñeyā sukhadā na kadācana ||305||

sanātanaḥ: vyāla-mukhī—vyālasyeva mukhaṁ yasyāḥ sā; viṣamā parasparāsammukhacakrā;


vikāra-rūpair āvartai rūpalakṣitā nābhiścakramadhyonnatabhāgo yasyāḥ sā; vibhramāvartā
sandigdhāvartā; rekhāvartā rekhā-maṇḍalamayāvartā ||304-305||

snigdhā śyāmā tathā muktāmāyā vā sama-cakrikā |


ghoṇi-mūrtir anantākhyā gambhīrā sampuṭā tathā ||306||
sūkṣma-mūrtir amūrtiś ca sammukhā siddhi-dāyikā |
dhātrī-phala-pramāṇā yā kareṇobhaya-sampuṭā |
pūjanīyā prayatnena śilā caitādṛśī śubhā ||307||

sanātanaḥ: muktā muktā-phalākṛti-vartulā, amāyā akṛtrimā iti sarvatrānveti; yadvā, sandhānādi-


karma-rahitā; ghoṇiḥ varāhas tadvan-mūrtir yasyāḥ; agre lekhya-lakṣaṇa-varāha-mūrtir vā |
sampuṭā samapuṭā, amūrtir vāsudeva-mūrtiḥ, akāro vāsudevaḥ syāt iti abhidhānāt; sammukhā
samamukhā, kareṇobhaya-sampuṭā karapṛṣṭhavad unnatā karatala-samā ca ||306-307|| 

iṣṭā tu yasya yā mūrtiḥ sa tāṁ yatnena pūjayet |


pūjite phalam āpnoti iha-loke paratra ca ||308||

sanātanaḥ: pūjite, pūjane kṛte sati ||308||

doṣāś caite sa-kāmārcana-viṣayāḥ

yata uktaṁ śrī-bhagavatā brāhme—


khaṇḍitaṁ sphuṭitaṁ bhagnaṁ pārśva-bhinnaṁ vibheditam |
śālagrāma-samudbhūtaṁ śailaṁ doṣāvahaṁ na hi ||309||

sanātanaḥ: śailaṁ śilāyāḥ samūhaḥ ||309|| 

śrī-rudreṇa ca skānde—
khaṇḍitaṁ truṭitaṁ bhagnaṁ śālagrāme na doṣa-bhāk |
iṣṭā tu yasya yā mūrtiḥ sa tāṁ yatnena pūjayet ||310||

sanātanaḥ: khaṇḍitam ityādi bhāve kta-pratyāntam ||310|| 

tathā—
cakraṁ vā kevalaṁ tatra padmena saha saṁyutam |
kevalā vanamālā vā harir lakṣmyā saha sthitaḥ ||311||
sanātanaḥ: tathāpi lakṣmyā saha bhagavān tatra tiṣṭhatītyarthaḥ ||311||

mukhyāḥ snighdādayas tatrāmukhyā raktādayo matāḥ |


mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ ||312||

sanātanaḥ: pūjyāpūjyatvayoḥ keṣāñcinmataṁ likhati—mukhyā iti, mukhyānāṁ snigdhādīnām


abhāve sati amukhyā raktādaya eva pūjyāḥ | yadi ca mukhyā labhyante, tadānya-pūjane tat-tad-
doṣa evetyarthaḥ ||312||

atha tāsām eva lakṣaṇa-viśeṣeṇa saṁjña-viśeṣaḥ

brāhme śrī-bhagavad-brahma-saṁvāde—
nivasāmi sadā brahman śālāgrāmākhya-veśmani |
tatraiva ratha-cakrāṅka-bheda-nāmāni me śṛṇu ||313||

sanātanaḥ: rathasyeva cakraṁ ratha-cakrākāraṁ yat sudarśana-cakraṁ, tasya aṅke cihna-viṣaye


yo bhedas tasmin sati yāni nāmāni nāma-bhedā bhavanti, tāni me mattaḥ śṛṇv ityarthaḥ ||313||

dvāra-deśe same cakre dṛśyate nāntarīyake |


vāsudevaḥ sa vijñeyaḥ śuklābhaś cātiśobhanaḥ ||314||

sanātanaḥ: nāntarīyake avāntare; yadvā, antaraṁ madhyam antarā vicchedo vā tad-vihīne;


anatimadhyadeśasthe saṁlagne vetyarthaḥ ||314||

dve cakre eka-lagne tu pūrva-bhāgas tu puṣkalaḥ |


saṅkarṣaṇākhyo vijñeyo raktābhiś cātiśobhanaḥ ||315||
pradyumnaḥ sūkṣma-cakras tu pīta-dīptis tathaiva ca |
śuṣiraṁ chidra-bahulaṁ dīrghākāraṁ tu tad bhavet ||316||
aniruddhas tu nīlābho vartulaś cātiśobhanaḥ |
rekhā-trayaṁ tu tad dvāri pṛṣṭhaṁ padmena lāñchitam ||317||
saubhāgyaṁ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ |
śyāmaṁ nārāyaṇaṁ vidyān nābhi-cakraṁ tathonnatam ||318||
dīrgha-rekhā-samopetaṁ dakṣiṇe śuṣiraṁ pṛthu |
ūrdhvaṁ mukhaṁ vijānīyāt dvāre ca hari-rūpiṇam ||319||
kāmadaṁ mokṣadaṁ caiva arthadaṁ ca viśeṣataḥ |
parameṣṭhī lohitabhaḥ padma-cakra-samanvitaḥ ||320||
bilvākṛtis tathā pṛṣṭhe śuṣiraṁ cātipuṣkalam |
kṛṣṇa-varṇas tathā viṣṇuḥ sthūle cakre suśobhanaḥ |
bramacaryeṇa pūjyo’sāv anyathā vighnado bhavet ||321||

kvacic ca—
kapilo narasiṁho’tha pṛthu-cakre ca śobhane |
brahmacaryādhikārī syān nānyathā pūjanaṁ bhavet ||322||
narasiṁhas tribinduḥ syāt kapilaḥ pañca-bindukaḥ |
brahmacaryeṇa pūjyaḥ syād anyathā sarva-vighnadaḥ ||323||
sthūlaṁ cakra-dvayaṁ madhye guḍa-lākṣā-savarṇakam |
dvāropari tathā rekhā padmākārā suśobhanā ||324||
sphuṭitaṁ viṣamaṁ cakraṁ nārasiṁhaṁ tu kāpilam |
sampūjya muktim āpnoti saṁgrāme vijayī bhavet ||325||

pādme kārttika-māhātmye ca—


yasya dīrghaṁ mukhaṁ pūrva-kathitair lakṣaṇair yutam |
rekhāś ca keśarākārā nārasiṁho mato hi saḥ ||326||

brāhme [PadmaP 5.120.61]—


vārāhaṁ śakti-liṅge ca cakre ca viṣame smṛte |
indranīla-nibhaṁ sthūlaṁ tri-rekhā-lāñchitaṁ śubham ||327||

pādme ca tatraiva—
varāhākṛtir ābhugnaś cakra-rekhāsv alaṅkṛtaḥ |
vārāha iti sa prokto bhukti-mukti-phala-pradaḥ ||328||

brāhma eva—
dīrghā kāñcana-varṇā yā bindu-traya-vibhūṣitā |
matsyākhyā sā śilā jñeyā bhukti-mukti-phala-pradā ||329||

kvacic ca—
matsya-rūpaṁ tu deveśaṁ dīrghākāraṁ tu yad bhavet |
bindu-trayam āyuktaṁ kāsya-varṇaṁ viśobhanam ||330||

brāhma [PadmaP 5.120.63] eva—


kūrmas tathonnataḥ pṛṣṭhe vartulāvarta-pūritaḥ |
haritaṁ varṇam ādhatte kaustubhena ca cihnitaḥ ||331||

pādme ca tatraiva—
kūrmākārā ca cakrāṅkā śilā kūrmaḥ prakīrtitaḥ ||332||

brāhma [PadmaP 5.120.64] eva—


hayagrīvo’ṅkuśākāro rekhā cakra-śamīpagāḥ |
bahu-cakra-samāyuktaṁ pṛṣṭhe nīrada-nīlakam ||333||

kvacic ca—
hayagrīvāṅkuśākāre rekhāḥ pañca bhavanti hi |
bahu-bindu-samākīrṇe dṛśyante nīla-rūpakāḥ ||334||

pādme ca tatraiva—
hāyagrīvā yathā lambā rekhāṅkā yā śilā bhavet |
tathāsau syād dhayagrīvaḥ pūjito jñānado bhavet ||335||

kiṁ ca—
aśvākṛti mukhaṁ yasya sākṣamālaṁ śiras tathā |
padmākṛtir bhaved vāpi hayaśīrṣas tv asau mataḥ ||336||
brāhme [PadmaP 5.120.65-67] eva—
vaikuṇṭham maṇi-varṇābhaṁ cakram ekaṁ tathā dhvajam |
dvāropari tathā rekhā padmākārā suśobhanā ||337||
śrīdharas tu tathā devaś cihnito vanamālayā |
kadamba-kusumākāro rekhā-pañcaka-bhūṣitaḥ ||338||
vartulaś cātihrasvaś ca vāmanaḥ parikīrtitaḥ |
atasī-kusuma-prakhyo bindunā pariśobhitaḥ ||339||

anyatra ca—
vāmanākhyo bhaved devo hrasvo yaḥ syān mahā-dyutiḥ |
ūrdhva-cakras tv adhaś cakraḥ so’bhīṣṭārtha-prado’rcitaḥ ||340||

brāhme [PadmaP 5.120.68] eva—


sudarśanas tathā devaḥ śyāma-varṇo mahā-dyutiḥ |
vāma-pārśve gadā-cakre rekhe caiva tu dakṣiṇe ||341||

pādme kārttika-māhātmye—
cakrākāreṇa paṅktiḥ sā yatra rekhā-mayī bhavet |
sa sudarśana ity evaṁ khyātaḥ pūjā-phala-pradaḥ ||342||

brāhme [PadmaP 5.120.69]—


dāmodaras tathā sthūlo madhye cakraṁ pratiṣṭhitam |
dūrvābhaṁ dvāra-saṅkīrṇaṁ pītā rekhā tathaiva ca ||343||

pādme ca tatraiva—
upary-adhaś ca cakre dve nātidīrghaṁ mukhe bilam |
cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ ||344||

anyatra ca—
sthūlo dāmodaro jñeyaḥ sūkṣma-randhro bhavet tu yaḥ |
cakre ca madhya-deśa-sthe pūjitaḥ sukhadaḥ sadā ||345||
nānā-varṇo hy anantākhyo nāga-bhogena cihnitaḥ |
anantaḥ sa tu vijñeyaḥ sarva-pūjā-phala-pradaḥ ||346||

pādme ca tatraiva—
ananta-cakro bahubhiś cihnair apy upalakṣitaḥ |
anantaḥ sa tu vijñeyaḥ sarva-pūjā-phala-pradaḥ ||347||
[PadmaP 5.120.72-74]
dṛśyate śikhare liṅgaṁ śālagrāma-samudbhavam |
yasya yogeśvaro nāma brahma-hatyāṁ vyapohati ||348||
āraktaḥ padmanābhākhyaṁ paṅkaja-cchatra-saṁyutam |
tulasyā pūjayen nityaṁ daridras tv īśvaro bhavet ||349||
candrākṛtiṁ hiraṇyākhyaṁ raśmi-jālaṁ vinirdiśet |
suvarṇa-rekhā-bahulaṁ sphaṭika-dyuti-śobhitam ||350||

kiṁ ca—
ardha-candrākṛtir devo hṛṣīkeśa udāhṛtaḥ |
tam arcya labhate svargaṁ viṣayāṁś ca samīhitām ||351||
vāma-pārśve same cakre kṛṣṇa-varṇaḥ sa bindukaḥ |
lakṣmī-nṛsiṁho vikhyāto bhukti-mukti-phala-pradaḥ ||352||
trivikramas tathā devaḥ śyāma-varṇo mahā-dyutiḥ |
vāma-pārśve tathā cakre rekhā caiva tu dakṣiṇe ||353||
pradakṣiṇāvarta-kṛta-vanamālā-vibhūṣitā |
yā śilā kṛṣṇa-saṁjñā sā dhana-dhānya-sukha-pradā ||354||

gautamīye—
bahubhir janmabhiḥ puṇyair yadi kṛṣṇa-śilāṁ labhet |
goṣpadena tu cihnena janus tena samāpyate ||355||
catasro yatra dṛśyante rekhāḥ pārśva-samīpagāḥ |
dve cakre madhya-deśe tu sā śilā tu caturmukhā ||356||

kiṁ ca, pādme tatraiva—


vajra-kīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai |
śālagrāma-śilā yā sā viṣṇu-pañjara-saṁjñitā ||357||

sanātanaḥ: śuṣiraṁ mukha-cchidraṁ yat tad-dīrghākāraṁ bhavet, chidra-bahulañca avāntara-


bahu-cchidra-yuktam ityarthaḥ | nābhicakraṁ cakrasya nābhir madhya-bhāga ityarthaḥ | tāraṁ
praṇava-rūpam, ūrdhva-mukhatvāt māhātmyād vā; yadvā, tārayatīti tathā tam, uparyadhaśca cakre
dve ityevaṁ tatraiva pūrva-kathitair dāmodara-lakṣaṇair yuktam | vārāhaṁ vijānīyād iti pūrva-
kriyayaiva sambandhaḥ | evamagre'pi kvacit | sā vajra-kīṭodbhavā rekhāmayī paṅktiś cakrākāreṇa
viśiṣṭā yatra bhavet, taṁ dūrvābhaṁ dvāri saṅkīrṇaṁ ca vijānīyāt; śālagrāma-samudbhavaṁ
liṅgaṁ cihnaṁ cakram ityarthaḥ | śikhare yasyopari dṛśyate, hiraṇyākhyaṁ hiraṇyagarbhākhyaṁ
vinirdiśet; pāṭhāntaraṁ sugamam; yatra yasyāṁ; sā śālagrāmaśilā ||315-357||

nāgavat kuṇḍalī-bhūta-rekhā-paṅktiḥ sa śeṣakaḥ |


padmākāre ca paṅktī dve madhye lambā ca rekhikā |
garuḍaḥ sa tu vijñeyaś catuś cakro janārdanaḥ ||358||
catuś cakraḥ sūkṣma-dvāro vanamālāṅkitodaraḥ |
lakṣmī-nārāyaṇaḥ śrīmān bhukti-mukti-phala-pradaḥ ||359||

sanātanaḥ: evaṁ nāma-bhedena vāsudevādyā lakṣmī-nārāyaṇāntāḥ pañcatriṁśad-bhedāḥ |


tatrāpi keṣāñcil-lakṣaṇa-bhedena pratyekaṁ bahudhā bhedo jñeyaḥ ||358-359||

etal lakṣaṇa-yuktās tu śālagrāma-śilāḥ śubhāḥ |


yāś ca tāsv api sūkṣmāḥ syus tāḥ praśasta-karāḥ smṛtāḥ ||360||

sanātanaḥ: śubhāḥ praśastāḥ syuḥ ||360||

tathā ca śrī-bhagavad-brahma-saṁvāde tatraiva—


yathā yathā śilā sūkṣmā mahat puṇyaṁ tathā tathā |
tasmāt tāṁ pūjayen nityaṁ dharma-kāmārtha-siddhaye ||361||
tatrāpy āmalakī-tulyā sūkṣmā cātīva yā bhavet |
tasyām eva sadā brahman śriyā saha vasāmy aham ||362||
atha śrī-śālagrāma-śilā-māhātmyam

śālagrāma-śilā-sparśāt koṭi-janmāgha-nāśanam |
kiṁ punar yajanaṁ tatra hari-sānnidhya-kārakam ||363||

pādme māgha-māhātmye tatraiva—


yaḥ pūjayed dhariṁ cakre śālagrāma-śilodbhave |
rājasūya-sahasreṇa teneṣṭaṁ prativāsaram ||364||
yad āmananti vedāntā brahma nirguṇam acyutam |
tat-prasādo bhaven nṛṇāṁ śālagrāma-śilārcanāt ||365||
mahākāṣṭha-sthito vahnir mathyamānaḥ prakāśate |
yathā tathā harir vyāpī śālagrāme prakāśate ||366||
api pāpa-samācārāḥ karmaṇy anadhikāriṇaḥ |
śālagrāmārcakā vaiśya naiva yānti yamālayam ||367||
na tathā ramate lakṣmyāṁ na tathā nija-mandire |
śālagrām-śilā-cakre yathā sa ramate sadā ||368||
agnihotraṁ hutaṁ tena dattā pṛthvī sa-sāgarā |
yenārcito hariś cakre śālagrāma-śilodbhave ||369||
kāmaiḥ krodhaiḥ pralobhaiś ca vyāpto yo’tra narādhamaḥ |
so’pi yāti harer lokaṁ śālagrāma-śilārcanāt ||370||
yaḥ pūjayati govindaṁ śālagrāme sadā naraḥ |
āhūta-samplavaṁ yāvat na sa pracyavate divaḥ ||371||

sanātanaḥ: āhūtaḥ kālagatyā jīva-karmabhir vā ākārita iva yaḥ saṁplavaḥ pralayaḥ; yadvā,
yajña-bhāgārthaṁ mantrair āhūtā ye devādayas teṣāṁ saṁplavo nāma nāśaḥ, tat-paryantam;
yadvā, bha-kārasthāne ha-kāraḥ chāndasaḥ, sarvabhūta-saṁplava-paryantam ityarthaḥ | divaḥ
ūrdhva-lokāt vaikuṇṭha-lakṣaṇāt; krama-gaty-apekṣayā svargād eva vā ||371||

vinā tīrthair vinā dānair vinā yajñair vinā matim |


muktiṁ yāti naro vaiśya śālagrāma-śilārcanāt ||372||

sanātanaḥ: matiṁ jñānam ||372|| 

narakaṁ garbha-vāsaṁ ca tiryaktvaṁ kṛmi-yonitām |


na yāti vaiśya pāpo’pi śālagrāme’cyutārcakaḥ ||373||

sanātanaḥ: he vaiśya, jātyā karmaṇā ca sarvathā pāpo'pi ||373||

dīkṣā-vidhāna-mantra-jñaś cakre yo balim āharet |


sa yāti vaiṣṇavaṁ dhāma satyaṁ satyaṁ mayoditam ||374||

sanātanaḥ: baliṁ pūjām upahāraṁ vā, dhāma gṛhaṁ śrī-vaikuṇṭhalokam ityarthaḥ ||374|| 

naivedyair vividhaiḥ puṣpair dhūpair dīpair vilepanaiḥ |


gīta-vāditra-stotrādyaiḥ śālagrāma-śilārcanam ||375||
kurute mānavo yas tu kalau bhakti-parāyaṇaḥ |
kalpa-koṭi-sahasrāṇi ramate sannidhau hareḥ ||376||
liṅgais tu koṭibhir dṛṣṭair yat phalaṁ pūjitais tu taiḥ |
śālagrāma-śilāyāṁ tu ekenāpīha tat phalam ||377||
śālagrāma-śilā-rūpī yatra tiṣṭhati keśavaḥ |
tatra devāsurā yakṣā bhuvanāni caturdaśa ||378||
śālagrāma-śilāyāṁ tu yaḥ śrāddhaṁ kurute naraḥ |
pitaras tasya tiṣṭhanti tṛptāḥ kalpa-śataṁ divi ||379||
śālagrāma-śilā yatra tat-tīrthaṁ yojana-trayam |
yatra dānaṁ japo homaḥ sarvaṁ koṭi-guṇaṁ bhavet ||380||
śālagrāma-samīpe tu krośa-mātraṁ samantataḥ |
kīkaṭo’pi mṛto yāti vaikuṇṭha-bhavanaṁ nara ||381||

sanātanaḥ: nara he vaiśya, nara iti prathamāntapāṭho vā; kīkaṭo'pīti kīkaṭa-deśodbhavaḥ—


adhamo'pītyarthaḥ ||381||

śālagrāma-śilā-cakraṁ yo dadyād dānam uttamam |


bhū-cakraṁ tena dattaṁ syāt sa-śaila-vana-kānanam ||382||

skānde kārttika-māhātmye [padma 5.120.4-43] śrī-śiva-skanda-saṁvāde—


śālagrāma-śilāyāṁ tu trailokyaṁ sa-carācaram |
mayā saha mahāsena līnaṁ tiṣṭhati sarvadā ||383||

sanātanaḥ: mahāsena he kārtikeya ||383|| 

dṛṣā praṇamitā yena snāpitā pūjitā tathā |


yajña-koṭi-samaṁ puṇyaṁ gavāṁ koṭi-phalaṁ labhet ||384||
kāmāsakto’pi yo nityaṁ bhakti-bhāva-vivarjitaḥ |
śālagrāma-śilāṁ vipra sampūjyaivācyuto bhavet ||385||

sanātanaḥ: bhakti-viśvāsa-lakṣaṇā, bhāvaḥ premā, tābhyāṁ vivarjito'pi; acyuta iva bhavet


sārūpya-prāptyā ||385|| 

śālagrāma-śilā-bimbaṁ hatyā-koṭi-vināśanam |
smṛtaṁ saṅkīrtitaṁ dhyātaṁ pūjitaṁ ca namaskṛtam ||386||
śālagrāma-śilāṁ dṛṣṭvā yānti pāpāny anekaśaḥ |
siṁhaṁ dṛṣṭvā yathā yānti vane mṛga-gaṇā bhayāt ||387||
namaskaroti manujaḥ śālagrāma-śilārcane |
pāpāni vilayaṁ yānti tamaḥ sūryodaye yathā ||388||

sanātanaḥ: yānti apayānti ||388||

kāmāsakto’thavā kruddhaḥ śālagrāma-śilārcanam |


bhaktyā vā yadi vā’bhaktyā kṛtvā muktim avāpnuyāt ||389||
vaivasvataṁ bhayaṁ nāsti tathā maraṇa-janmanoḥ |
yaḥ kathāṁ kurute viṣṇoḥ śālagrāma-śilāgrataḥ ||390||

sanātanaḥ: maraṇa-janmanoḥ, tābhyāmapi bhayaṁ nāsti ||390||


gītair vādyais tathā stotraiḥ śālagrāma-śilārcanam |
kurute mānavo yas tu kalau bhakti-parāyaṇaḥ |
kalpa-koṭi-sahasrāṇi ramate viṣṇu-sadmani ||391||
śālagrāma-namaskāre’bhāvenāpi naraiḥ kṛte |
bhayaṁ naiva kariṣyanti mad-bhaktā ye narā bhuvi ||392||

sanātanaḥ: abhāvena bhāva-rāhityenāpi, mad-bhaktā iti pāṭhe mayā saha kṛṣṇa-bhedāparādhato


bhayaṁ naiva kariṣyantītyarthaḥ; yadvā, mat mattaḥ saṁhārakād api; bhaktāḥ kṛṣṇa-bhaktāḥ ||
392|| 

mad-bhakti-bala-darpiṣṭhā mat-prabhuṁ na namanti ye |


vāsudevaṁ na te jñeyā mad-bhaktāḥ pāpino hi te ||393||
śālagrāma-śilāyāṁ tu sadā putra vasāmy aham |
dattaṁ devena tuṣṭena sva-sthānaṁ mama bhaktitaḥ ||394||
padma-koṭi-sahasrais tu pūjite mayi yat phalam |
tat phalaṁ koṭi-guṇitaṁ śālagrāma-śilārcane ||395||
pūjito ‘haṁ na tair martyair namito’haṁ na tair naraiḥ |
na kṛtaṁ martya-loke yaiḥ śālagrāma-śilārcanam ||396||
śālagrāma-śilāgre tu yaḥ karoti mamārcanam |
tenārcito’haṁ satataṁ yugānām ekaviṁśatim ||397||
kim arcitair liṅga-śatair viṣṇu-bhakti-vivarjitaiḥ |
śālagrāma-śilā-bimbaṁ nārcitaṁ yadi putraka ||398||
anarhaṁ mama naivedyaṁ patraṁ puṣpaṁ phalaṁ jalam |
śālagrāma-śilā-lagnaṁ sarvaṁ yāti pavitratām ||399||
yo hi māheśvaro bhūtvā vaiṣṇava-liṅgam uttamam ||
dveṣṭi vai yāti narakaṁ yāvad indrāś caturdaśa ||400||
sakṛd apy arcite bimbe śālagrāma-śilodbhave |
muktiṁ prayānti manujā nūnaṁ sāṅkhyena varjitāḥ ||401||
mal-liṅgaiḥ koṭibhir dṛṣṭair yat phalaṁ pūjitais tu taiḥ |
śālagrāma-śilāyāṁ tu ekenāpi hi tad bhavet ||402||
tasmād bhaktyā ca mad-bhaktaiḥ prīty-arthe mama putraka |
kartavyaṁ satataṁ bhaktyā śālagrāma-śilārcanam ||403||
śālagrāma-śilā-rūpī yatra tiṣṭhati keśavaḥ |
tatra devāsurā yakṣā bhuvanāni caturdaśa ||404||
śālagrāma-śilāgre tu sakṛt piṇḍena tarpitāḥ |
vasanti pitaras tasya na saṅkhyā tatra vidyate ||405||

sanātanaḥ: yena sakṛd api tarpitāḥ, tasya pitaro yāvat kālaṁ tarpitā bhavanti, tasya saṅkhyā
nāstītyarthaḥ | vasantīti pāṭhe svargādāv iti śeṣaḥ ||405||

pramāṇam asti sarvasya sukṛtasya hi putraka |


phalaṁ pramāṇa-hīnaṁ tu śālagrāma-śilārcane ||406||

sanātanaḥ: pramāṇam iyattā ||406||

yo dadāti śilāṁ viṣṇoḥ śālagrāma-samudbhavām |


viprāya viṣṇu-bhaktāya teneṣṭaṁ bahubhiḥ makhaiḥ ||407||
(atra-prabhṛti ślokā ākare na dṛśyante)
mānuṣye durlabhā loke śālagrāmodbhavā śilā |
prāpyate na vinā puṇyaiḥ kali-kāle viśeṣataḥ ||408||
sa dhanyaḥ puruṣo loke saphalaṁ tasya jīvitam |
śālagrāma-śilā śuddhā gṛhe yasya ca pūjitā ||409||
saṁniyamyendriya-grāmaṁ śālagrāma-śilārcanam |
yaḥ kuryān mānavo bhaktyā puṣpe puṣpe’śvamedha-bhāk ||410||
kāle vā yadi vākāle śālagrāma-śilārcanam |
bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇya-bhāk ||411||
dveṣeṇāpi ca lobhena dambhena kapaṭena vā |
śālagrāmodbhavaṁ devaṁ dṛṣṭvā pāpāt pramucyate ||412||
aśucir vā durācāraḥ satya-śauca-vivarjitaḥ |
śālagrāma-śilāṁ spṛṣṭvā sadya eva śucir bhavet ||413||
tila-prastha-śataṁ bhaktyā yo dadāti dine dine |
tat phalaṁ samavāpnoti śālagrāma-śilārcane ||414||
patraṁ puṣpaṁ phalaṁ mūlaṁ toyaṁ dūrvākṣataṁ suta |
jāyate meruṇā tulyaṁ śālagrāma-śilārpitam ||415||
vidhi-hīno’pi yaḥ kuryāt kriyā-mantra-vivarjitaḥ |
cakra-pūjām avāpnoti samyak śāstroditaṁ phalam ||416||

sanātanaḥ: cakraṁ śrī-śālagrāma-śilārūpaṁ, tasya pūjāṁ yaḥ kuryāt ||416|| 

tatraiva cānyatra—
skandhe kṛtvā tu yo’dhvānaṁ vahate śaila-nāyakam |
tenoḍhaṁ tu bhavet sarvaṁ trailokyaṁ sa-carācaram ||417||

sanātanaḥ: adhvānaṁ vyāpya pathītyarthaḥ; śaila-nāyakaṁ śrī-śālagrāma-śilām ityarthaḥ ||417||

brahma-hatyādikaṁ pāpaṁ yat kiñcit kurute naraḥ |


tat sarvaṁ nirdahaty āśu śālagrāma-śilārcanam ||418||
na pūjanaṁ na mantrāś ca na japo na ca bhāvanā |
na stutir nopacāraś ca śālagrāma-śilārcane ||419||
śālagrāma-śilā yatra tat tīrthaṁ yojana-trayam |
tatra dānaṁ ca homaś ca sarvaṁ koṭi-guṇaṁ bhavet ||420||
śālagrāma-śilāyāṁ tu yaḥ śrāddhaṁ kurute naraḥ |
pitaras tasya tiṣṭhanti tṛptāḥ kalpa-śataṁ divi ||421||
śālagrāma-samīpe tu krośa-mātraṁ samantataḥ |
kīkaṭo’pi mṛto yāti vaikuṇṭha-bhuvanaṁ naraḥ ||422||

pādme ca—
śālagrāma-śilā-cakraṁ yo dadyād dānam uttamam |
bhū-cakraṁ tena dattaṁ syāt sa-śaila-vana-kānanam ||423||

garuḍa-purāṇe—
tiṣṭhanti nityaṁ pitaro manuṣyās
tīrthāni gaṅgādika-puṣkarāṇi |
yajñāś ca medhā hy api puṇya-śailāś
cakrāṅkitā yasya vasanti gehe ||424||

sanātanaḥ: yatra yasmin gṛhe cakrāṅkitāḥ śrīśālagrāma-śilā vasanti, tatra pitrādayo nityaṁ
tiṣṭhanti, tatra yajñā vividha-pūjāḥ, medhā hiṁsālakṣaṇā aśvamedhādayaḥ; yajñāśveti pāṭhe
aśvamedha-yajñā ityarthaḥ; yadvā, yajñe'śvānāṁ medhā hiṁsā, arthas tu sa eva ||424||

pādme kārttika-māhātmye śrī-yama-dhūmrakeśa-saṁvāde—


śālagrāma-śilāyāṁ tu yair naraiḥ pūjito hariḥ |
saṁśodhya teṣāṁ pāpāni muktaye buddhito bhavet ||425||
kārttike mathurāyāṁ tu sārūpyaṁ diśate hariḥ |
śālagrāma-śilāyāṁ vai pitṝṇ uddiśya pūjitaḥ |
kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām ||426||

bṛhan-nāradīye [1.38.67-68] ca yajñadhvajopākhyānānte—


śālagrāma-śilā-rūpī yatra tiṣṭhati keśavaḥ |
na bādhante’surās tatra bhūta-vetālakādayaḥ ||427||

sanātanaḥ: tatra kārtika-māse, tatrāpi śrī-mathurāyāṁ viśeṣam āha—kārtika iti ||426-427||

śālagrāma-śilā yatra tat-tīrthaṁ tat tapo-vanam |


yataḥ sannihitas tatra bhagavān madhusūdanaḥ ||428||

śālagrāma-śilās tāś ca yadi dvādaśa pūjitāḥ |


śataṁ vā pūjitaṁ bhaktyā tadā syād adhikaṁ phalam ||429||

atha bāhulye tāsāṁ phala-viśeṣaḥ

pādme māgha-māhātmye [3.31.124-126] devadūta-vikuṇḍala-saṁvāde—


śilā dvādaśa bho vaiśya śālagrāma-śilodbhavāḥ |
vidhivat pūjitā yena tasya puṇyaṁ vadāmi te ||430||
koṭi-dvādaśa-liṅgais tu pūjitaiḥ svarṇa-paṅkajaiḥ |
yat syād dvādaśa-kāleṣu dinenaikena tad bhavet ||431|
yaḥ punaḥ pūjayed bhaktyā śālagrāma-śilāśatam |
uṣitvā sa harer loke cakravartīha jāyate ||432|

sanātanaḥ: svarṇa-paṅkajaiḥ kṛtvā pūjitaiḥ sadbhiḥ pūjiteṣv ityarthaḥ yat phalaṁ syāt, ihaloke
cakravartī san jāyate, śrī-bhagavad-bhakti-pracāraṇārtha-māhātmyecchāviśeṣeṇeti jñeyam ||431-
432||

skānde kārttika-māhātmye [padma 6.120.31-33] śrī-śiva-skanda-saṁvāde—


dvādaśaiva śilā yo vai śālagrāma-samudbhavāḥ |
arcayed vaiṣṇavo nityaṁ tasya puṇyaṁ nibodha me ||433||
koṭi-liṅga-sahasrais tu pūjitair jāhnavī-taṭe |
kāśī-vāse yugāny aṣṭau dinenaikena tad bhavet ||434||
sanātanaḥ: jāhnavī-taṭe koṭi-liṅga-sahasraiḥ pūjitair yat phalaṁ, yugāny aṣṭau vyāpya kāśīvāse
ca yat phalaṁ tat ||434|| 

kiṁ punar bahunā yas tu pujayed vaiṣṇavo naraḥ |


na hi brahmādayo devāḥ saṁkhyāṁ kurvanti puṇyataḥ ||435||

sanātanaḥ: bahavaḥ bahvīḥ; subahur iti kvacit pāṭhaḥ | puṇyataḥ puṇye viṣaye saṅkhyāṁ na
kurvanti, kartuṁ na śaknuvantītyarthaḥ; yadvā, puṇyato hetoḥ saṅkhyāṁ na kurvanti,
asaṅkhyeyasya saṅkhyākaraṇāparādhena puṇya-kṣayāpatter ityarthaḥ ||435||

atha tat-kraya-vikraya-niṣedhaḥ

tatraiva [padma 3.31.144-146]—


śālagrāma-śilāyāṁ yo mūlyam udghātayen naraḥ |
vikretā cānumantā ca yaḥ parīkṣām udīrayet ||436||

sanātanaḥ: yaśca anumantā, mūlye sammatikartā, yaśca tāṁ parīkṣya guṇa-doṣādikaṁ vicārya
tanmūlyam anumodayet; pāṭhāntare mūlyārthaṁ parīkṣā kriyatām ity uccārayedapi yaḥ; yadvā,
vicāreṇa guṇa-doṣādikam api vaded ityarthaḥ ||436||

sarve te narakaṁ yānti yāvad āhūta-samplavam |


ataḥ saṁvarjayed vipra cakrasya kraya-vikrayam ||437||

atha pratiṣṭhā niṣedhaḥ

tatraiva—
śālagrāma-śilāyāṁ tu pratiṣṭhā naiva vidyate |
mahā-pūjāṁ tu kṛtvādau pūjayet tāṁ tato budhaḥ ||438|| iti |

ato’dhiṣṭhāna-vargeṣu sūryādiṣv iva mūrtiṣu |


śālagrāma-śilaiva syād adhiṣṭhānottamaṁ hareḥ ||439||

sanātanaḥ: mūrtiṣu pratikṛtiṣv api ||439|| 

atha sarvādhiṣṭhāna-śraiṣṭhyam

pādme [3.31.115-117] tatraiva—


hṛdi sūrye jale vātha pratimā-sthaṇḍileṣu ca |
samabhyarcya hariṁ yānti narās te vaiṣṇavaṁ padam ||440||
athavā sarvadā pūjyo vāsudevo mumukṣubhiḥ |
śālagrāme-śilā-cakre vajra-kīṭa-vinirmite ||441||
adhiṣṭhānaṁ hi tad viṣṇoḥ sarva-pāpa-praṇāśanam |
sarva-puṇya-pradaṁ vaiśya sarveṣām api muktidam ||442||

sanātanaḥ: athaveti pūrvāparitoṣe; sarvadā pūjyatve hetuḥ—adhiṣṭhānaṁ hīti ||441-442||

tatraiva kārttika-māhātmye yama-dhūmrakeśa-saṁvāde—


pūjā ca vihitā tasya pratimāyāṁ nṛpātmaja |
śailī dārumayī lauhī lepyā lekhyā ca saikatā |
manomayī maṇimayī śrī-mūrtir aṣṭadhā smṛtā ||443||
śālagrāma-śilāyāṁ tu sākṣāt śrī-kṛṣṇa-sevanam |
nityaṁ saṁnihitas tatra vāsudevo jagad-guruḥ ||444||

sanātanaḥ: tu-śabdaḥ pūrvato vaiśiṣṭaye tad evāha—sākṣāditi ||444|| 

skānde kārttika-māhātmye śrī-śiva-skanda-saṁvāde—


suvarṇārcā na ratnārcā na śilārcā surottama |
śālagrāma-śilāyāṁ tu sarvadā vasate hariḥ ||445||

sanātanaḥ: suvarṇasya arcā pratimā, tadādiṣu hariḥ sarvadā na vasatītyarthaḥ; yadvā, na hareḥ
priyeti śeṣaḥ ||445||

ata evoktam—
hatyāṁ hanti yad-aṅghri-saṅga-tulasī steyaṁ ca toyaṁ pade
naivedyaṁ bahu-madya-pāna-duritaṁ gurv-aṅganā-saṅgajam |
śrīśādhīna-matiḥ sthitir hari-janais tat-saṅgajaṁ kilbiṣaṁ
śālagrāma-śilā-nṛsiṁha-mahimā ko’py eṣa lokottaraḥ ||446||

sanātanaḥ: pādatoyaṁ śrī-caraṇodakaṁ, śrīśaḥ śālagrāmaśilārūpa eva bhagavān, tad-


adhīnamatiḥ tat-smaraṇam ityarthaḥ | hariśca śālagrāmaśilātmaka eva, tasya janaiḥ sevakaiḥ saha
sthitiḥ ||446||

śālagrāma-śilā-rūpa-bhagavan-mahimāmbudheḥ |
ūrmīn gaṇayituṁ śakyaḥ śrī-caitanyāśrito’pi kaḥ ||447||

sanātanaḥ: ūrmīn iti samudra-taraṅga-gaṇavat māhātmya-paramparā ityarthaḥ | śrī-yukta-


caitanyaṁ sarvajñatvādikaṁ tenāśrito'pi | svamate śrī-caitanyadevam āśrita parama-śaktimattvaṁ
prāpto'pītyarthaḥ | yathor mayaḥ kenāpi na gaṇayituṁ śakyante, tadvat anantatvāditi bhāvaḥ ||
447||

atha śālagrāma-śilā-pūjā-nityatā

pādme—
śālagrāma-śilā-pūjā vinā yo’śnāti kiñcana |
sa caṇḍālādi-viṣṭhāyām ākalpaṁ jāyate kṛmiḥ ||448||

skānde ca—
gauravācala-śṛṅgāgrair bhidyate yasya vai tanuḥ |
na matir jāyate yasya śālagrāma-śilārcane ||449|| iti |

sanātanaḥ: gauravaṁ garimā, tad-yuktasyācalasya; yadvā, gauraveṇa acalaṁ sthiraṁ yac-


chṛṅgam arthāt parvata eva tasyāgraiḥ | pāṭhāntaraṁ sugamam | bhidyate vidāryate; yadvā,
śṛṅgāgrebhyo nipātya cūrṇīkriyata ityarthaḥ ||448-449||
evaṁ śrī-bhagavān sarvaiḥ śālagrāma-śilātmakaḥ |
dvijaiḥ strībhiś ca śūdraiś ca pūjyo bhagavataḥ paraiḥ ||450||

sanātanaḥ: evaṁ likhita-prakāreṇa śālagrāmaśilātmakaḥ tat-svarūpaḥ śrī-bhagavān eveti tad-


bhajane sarveṣām adhikāro'bhipretaḥ; tadevābhivyañjayati—sarvair dvijādibhir janaiḥ samyak
pūjya iti | tatra dvijair iti trivarṇair vipra-kṣatriya-vaiśyair ityarthaḥ | nanu—

brāhmaṇasyaiva pūjyo'haṁ śucerapy aśucerapi |


strī-śūdra-kara-saṁsparśo vajrapāta-samo mama || iti |

śālagrāma-śilāprasaṅge śrī-bhagavad-vacanena strī-śūdrāṇāṁ tat-pūjāṁ niṣidhyate, tatra likhati—


bhagavataḥ parair iti | yathā-vidhi dīkṣāṁ gṛhītvā bhagavat-pūjāparaiḥ sadbhir ityarthaḥ ||450||

tathā skānde śrī-brahma-nārada-saṁvāde cāturmāsya-vrate śālagrāma-śilārcā-prasaṅge—


brāhmaṇa-kṣatriya-viśāṁ sac-chūdrāṇām athāpi vā |
śālagrāme’dhikāro’sti na cānyeṣāṁ kadācana ||451||

tatraivānyatra—
striyo vā yadi vā śūdrā brāhmaṇāḥ kṣatriyādayaḥ |
pūjayitvā śilā-cakraṁ labhante śāśvataṁ padam ||452|| iti |

ato niṣedhakaṁ yad yad vacanaṁ śrūyate sphuṭam |


avaiṣṇava-paraṁ tat tad vijñeyaṁ tattva-darśibhiḥ ||453||

yathā—
brāhmaṇasyaiva pūjyo’haṁ śucer apy aśucer api |
strī-śūdra-kara-saṁsparśo vajrād api suduḥsahaḥ ||454||
praṇavoccāraṇārcaiva śālagrāma-śilārcanāt |
brāhmaṇī-gamanāc caiva śūdraś caṇḍālatām iyāt ||455||

sanātanaḥ: tad eva śrī-nāradoktyā pramāṇayati—brāhmaṇeti | satāṁ vaiṣṇavānāṁ śūdrāṇāṁ,


śālagrāme śrī-śālagrāma-śilārcane, anyeṣām asatāṁ śūdrāṇām | ataeva śūdram adhikṛtyoktaṁ
vāyu-purāṇe—
ayācakaḥ pradātā syāt kṛṣiṁ vṛtty-artham ācaret |
purāṇaṁ śṛṇuyān nityaṁ śālagrāmaṁ ca pūjayet || iti |
evaṁ mahā-purāṇānāṁ vacanaiḥ saha—brāhmaṇasyaiva pūjyo’ham iti vacanasya virodhān
mātsarya-paraiḥ smārtaiḥ kaiścit kalpitam iti mantavyam | yadi ca yuktyā siddhaṁ sa-mūlaṁ syāt
tarhi cāvaiṣṇaviḥ śūdrais tādṛśībhiś ca strībhis tat-pūjā na kartavyā, yathā-vidhi gṛhīta-viṣṇu-
dīkṣākaiś ca taiḥ kartvyeti vyavasthāpanīyam | yataḥ śūdreṣv antyajeṣv api madhye ye vaiṣṇavās
te śūdrādayo na kilocyante | tathā ca nāradīye—
śvapaco’pi mahīpāla viṣṇor bhakto dvijodhikaḥ iti |
itihāsa-samuccaye—
na śūdrā bhagavad-bhaktaṁ niṣādaṁ śvapacaṁ tathā |
vīkṣate jāti-sāmānyāt sa yāti narakaṁ dhruvam || iti |
pādme ca—
na śūdrā bhagavad-bhaktās te tu bhāgavatā narāḥ |
sarva-varṇeṣu te śūdrā ye na bhaktā janārdane || iti |
etad-ādikaṁ cāgre vaiṣṇava-māhātmye vistareṇa vyaktaṁ bhāvi | kiṁ ca, bhagavad-dīkṣā-
prabhāvena śūdrādīnām api vipra-sāmyaṁ siddham eva | tathā ca tatra—yathā kāñcanatāṁ yāti
ity ādi | etac ca prāg-dīkṣā-māhātmye likhitam eva | ata eva tṛtīya-skandhe devahūti-vākyam [BhP
3.33.6]—
yan-nāma-dheya-śravaṇānukīrtanād
yat-prahvaṇād yat-smaraṇād api kvacit |
śvādo’pi sadyaḥ savanāya kalpate
kutaḥ punas te bhagavan nu darśanāt || iti |
savanāya yajanāya kalpate yogyo bhavatīty arthaḥ | ata eva vipraiḥ saha vaiṣṇavānām ekatraiva
gaṇanā | tathā ca hari-bhakti-sudhodaye śrī-bhagavad-brahma-saṁvāde—
tīrthāny aśvattha-taravo gāvo viprās tathā svayam |
mad-bhaktāś ceti vijñeyāḥ pañca te tanavo mama || iti |

caturtha-skandhe [BhP 4.21.12] śrī-pṛthu-mahārāja-varṇane—


sarvatrāskhalitādeśaḥ sapta-dvīpaika-daṇḍa-dhṛk |
anyatra brāhmaṇa-kulād anyatrācyuta-gotrataḥ || iti |
īmahārājasyoktau [BhP 4.21.37]
mā jātu tejaḥ prabhaven maha-rddhibhis
titikṣayā tapasā vidyayā ca |
dedīpyamāne ñjita-devatānāṁ
kule svayaṁ rāja-kulād dvijānām || iti |
atra śrī-svāmi-pādānāṁ ṭīkā—mahatyaś ca tā ṛddhayaś ca tābhir yad-rāja-kulasya tejas tat tasmāt
sakāśād dvijānāṁ viprāṇāṁ kule ajito devatā-pūjyo yeṣāṁ vaiṣṇavānāṁ, teṣāṁ kule mā jātu
prabhavet | kadācid api prabhavaṁ na karotu | kathambhūte ? samṛddhibhir vināpi svayam eva
titikṣādibhir dedīpyamāna iti |

purañjanoktau [BhP 3.26.24] ca—


tasmin dadhe damam ahaṁ tava vīra-patni
yo 'nyatra bhūsura-kulāt kṛta-kilbiṣas tam |
paśye na vīta-bhayam unmuditaṁ tri-lokyām
anyatra vai mura-ripor itaratra dāsāt || iti |
tatrāpi saiva ṭīkā—he vīra-patni ! yas te kṛtāparādhaḥ | tasminn ahaṁ brāhmaṇa-kulād anyatra
anyasmin muraripu-dāsād itaratra ca damaṁ dadhe, daṇḍaṁ karomīty adi | īdṛśāni ca vacanāni
śrī-bhāgavatādau bahūny eva santi | itthaṁ vaiṣṇavānāṁ brāhmaṇaiḥ saha sāmyam eva sidhyati |
kiṁ ca—viprād dviṣaḍ-guṇa-yutāt [BhP 7.9.10] ity ādi-vacanair vaiṣṇava-brāhmaṇebhyo nīca-
jāti-jātānām api vaiṣṇavānāṁ śraiṣṭhyaṁ nirdiśyatetarām | ata evoktaṁ śrī-bhagavatā śrī-
hayagrīveṇa śrī-hayaśīrṣa-pañcarātre śrī-puruṣottama-pratiṣṭhānte—
mūrtipānāṁ tu dātavyā deśikārdhena dakṣiṇā |
tad-ardhaṁ vaiṣṇavānāṁ tu tad-ardhaṁ tad-dvijanmanām || iti |
ato yuktam eva likhita sarvair bhagavataḥ paraiḥ pūjya iti | tathā ca brahma-vaivarte
priyavratopākhyāne dharma-vyādhasyāpi śrī-śālagrāma-śilā-pūjanam uktam—
tataḥ sa vismitaḥ śrutvā dharma-vyādhasya tad-vacaḥ |
tasthau sa ca samānīya darśayāmāsa tav ubhau ||
ninikta-vasanau vṛddhāvāsanasthau nijau gurū |
śālagrāma-śilāṁ caiva tat-samīpe supūjitam || iti |
atrācāraś ca—satāṁ madhya-deśe’smin viśeṣato dakṣiṇa-deśe ca mahattamānāṁ śrī-vaiṣṇavānāṁ
pramāṇam iti dik | evaṁ śrī-bhāgavata-pāṭhaādāv apy adhikāro vaiṣṇavānāṁ draṣṭavyaḥ | yato
vidhi-niṣedhā bhagavad-bhaktānāṁ na bhavantīti devarṣi-bhūtāpta-nṝṇāṁ pitṝṇām [BhP 11.5.41]
ity ādi-vacanaiḥ | tathā karma-parityāgādināpi na kaścid doṣo ghaṭata iti tāvat karmāṇi kurvīta
[BhP 11.20.9] iti, yadā yasyānugṛhṇāti bhagavān [BhP 4.29.46] ity ādi vacanaiś ca vyaktaṁ
bodhitam evāsti | etat sarvam agre śrī-vaiṣṇava-māhātmye vistareṇa vyaktaṁ bhāvi ||454-455||
śvādatvam atra śva-bhakṣaka-jāti-viśeṣatvam eva śvānam attīti nirukter vartamāna-prayogāt
kravyādavat tac-chīlatva-prāpteḥ | kādācitka-bhakṣaṇa-prāyaścitta-vivakṣāyāṁ tv atītaḥ prayogaḥ
kriyeta | rūḍhir yogam apaharatīti nyāyena ca tad virudhyate | ataeva śvapaca iti tair vyākhyātam |
savanaṁ cātra soma-yāga ucyate | tataś cāsya bhagavan-nāma-śravaṇādy-ekatarāt sadya eva
savana-yogyatā-pratikūla-durjātitva-prārambhaka-prārabdha-pāpa-nāśaḥ pratipadyate | uddhavaṁ
prati bhagavatā ca – tasmāt bhaktiḥ punāti man-niṣṭhā śvapākān api sambhavāt [BhP 11.14.20] iti
kaimutyārtham eva proktam ity āyāti | kintu yogyatvam atra śvapacatva-prāpaka-prārabdha-pāpa-
vicchinnatva-mātram ucyate | savanārthaṁ tu guṇāntarādhānam apekṣata eva | brāhmaṇa-
kumārāṇāṁ śaukre janmani yogyatve saty api sāvitra-daiksya-janmāpekṣāvat | sāvitrādi-janmani
tu sad-ācāra-prāpter iti savane pravṛttir na yujyate | tasmāt pūjyatva-mātre tātparyam ity
abhipretya ṭīkā-kṛdbhir apy uktam anena pūjyatvaṁ lakṣyata iti | tathāpi jāti-doṣa-haratvena
prārabdha-hāritvaṁ tu vyaktam evāyātam |

sandhāryaā vaiṣṇavair yatnāc chālagrāma-śilā’suvat |


sā cārcyā dvārakā-cakrāṅkitopetaiva sarvadā ||456||

sanātanaḥ: asuvat prāṇavat, yatnāt sandhāryā arcyā pūjayitavyā ||456||

brāhme tatraiva—
śālagrāmodbhavo devo devo dvāravatī-bhavaḥ |
ubhayoḥ saṅgamo yatra muktis tatra na saṁśayaḥ ||457||

skānde śrī-brahma-nārada-saṁvāde—
cakrāṅkitā śilā yatra śālagrāma-śilāgrataḥ |
tiṣṭhate muni-śārdūla vardhante tatra sampadaḥ ||458||

tatraivānyatra—
pratyahaṁ dvādaśa śilāḥ śālagrāmasya yo’rcayet |
dvāravatyāḥ śilā-yuktāḥ sa vaikuṇṭhe mahīyate ||459||

atha śrī-dvārakā-cakrāṅka-lakṣaṇāni

śrī-prahlāda-saṁhitāyām—
ekaḥ sudarśano dvābhyāṁ lakṣmī-nārāyaṇaḥ smṛtaḥ |
tribhis trivikramo nāma caturbhiś ca janārdanaḥ ||460||
pañcabhir vāsudevas tu ṣaḍbhiḥ pradyumna ucyate |

sanātanaḥ: ekaḥ ekacakro yaḥ sa sudarśana ityarthaḥ; dvābhyāṁ cakrābhyām evam agre'py
ūhyam ||460|| 

saptabhir baladevas tu aṣṭabhiḥ puruṣottamaḥ ||461||


navabhiś ca nava-vyūho daśabhir daśa-mūrtikaḥ |
ekādaśaiś cāniruddho dvādaśair dvādaśātmakaḥ |
anyeṣū bahu-cakreṣu anantaḥ parikīrtitaḥ ||462||

sanātanaḥ: nava-vyūhaḥ nṛsiṁha-varāha-hayagrīva-nārāyaṇa-brahmāṇaḥ pañca, śrī-


vāsudevādyaś catvāraḥ, evaṁ nava-vyūha-rūpaḥ; matsya-kurmādi-daśāvatārātmakaḥ | ekādaśair
ity ārṣam, ekādaśabhiḥ | pāṭhāntare ekādaśa cakrāṇi yadi syūs tarhi aniruddha ityarthaḥ |
evamagre'pi; dvādaśātmakaḥ dvādaśāditya-rūpaḥ, keśava-nārāyaṇādi-dvādaśarūpo vā ||462||

atha dvādaśa-cakrāṅka-māhātmyam

vārāhe—
ye kecic caiva pāṣāṇā viṣṇu-cakreṇa mudritāḥ |
teṣāṁ sparśana-mātreṇa mucyate sarva-pātakaiḥ ||463||

gāruḍe—
sudarśanādyās tu śilāḥ pūjitāḥ sarva-kāmadāḥ ||464||

skānde ca—
bhaktyā vā yadi vābhaktyā cakrāṅkaṁ pūjayen naraḥ |
api cet sudurācāro mucyate nātra saṁśayaḥ ||465||

dvārakā-māhātmye ca dvārakā-gatānāṁ śrī-brahmādīnām uktau—


etad vai cakra-tīrthaṁ tu yac chilā cakra-cihnitā |
muktidā pāpināṁ loke mleccha-deśe’pi pūjitā ||466||

atha teṣv eva cakra-bhedena phala-bhedaḥ

kapila-pañcarātre—
eka-cakras tu pāṣāṇo dvāravatyāḥ suśobhanaḥ |
sudarśanābhidho yo’sau mokṣaika-phala-dāyakaḥ ||467||
lakṣmī-nārāyaṇo dvābhyāṁ bhukti-mukti-phala-pradaḥ |
ebhiś cācyuta-rūpo’sau phalam aindraṁ prayacchati ||468||
catur-bhujaś catuś-cakraś catur-varga-phala-pradaḥ |
pañcabhir vāsudevaś ca janma-mṛtyu-bhayāpahaḥ ||469||
ṣaḍbhiḥ pradyumna evāsau lakṣmīṁ kāntiṁ dadāti saḥ |
saptabhir balabhadro’sau gotra-kīrti-vivardhanaḥ ||470||
dadāti vāñchitaṁ sarvam aṣṭabhiḥ puruṣottamaḥ |
nava-cakro nṛsiṁhas tu phalaṁ yacchaty anuttamam ||471||
rājya-prado daśabhis tu daśāvatārakaḥ smṛtaḥ |
ekādaśabhir aiśvaryam aniruddhaḥ prayacchati ||472||
nirvāṇaṁ dvādaśātmāsau saukhyadaś ca supūjitaḥ ||473||

atha varṇādi-bhedena doṣa-guṇāḥ pūjyatvāpūjyatve ca

tatraiva—
kṛṣṇa mṛtyu-prado nityaṁ dhūmraś caiva bhayāvahaḥ |
asvāsthyaṁ karburo dadyān nīlas tu dhana-hānidaḥ ||474||
chidro dāridrya-duḥkhāni dadyāt sampūjito dhruvam |
pāṇḍaras tu mahad duḥkhaṁ bhagno bhāryā-viyogadaḥ ||475||
putra-pautra-dhanaiśvarya-sukham atyantam uttamam |
dadāti śukla-varṇaś ca tasmād enaṁ samarcayet ||476||

sanātanaḥ: chidraḥ sa-cchidra ityarthaḥ; śuklaḥ śubhraḥ varṇo yasya saḥ ||475-476|| 

śrī-prahlāda-saṁhitāyām—
kṛṣṇā mṛtyu-pradā nityaṁ kapilā ca bhayāvahā |
rogārtiṁ karburā dadyāt pītā vitta-vināśinī ||477||
dhūmrābhā vitta-nāśāya bhagnā bhāryā-vināśikā |
sac-chidrā ca trikoṇā ca tathā viṣama-cakrikā |
ardha-candrākṛtir yā ca pūjyās tā na bhavanti hi ||478||

sanātanaḥ: tāḥ sa-cchidrādyāḥ kṛṣṇādayo vā ||478|| 

gārgya-gālavayoḥ—
sukhadā sama-cakrā tu dvādaśī cottamā śubhā |
vartulā caturasrā ca narāṇāṁ ca sukha-pradā ||479||

sanātanaḥ: dvādaśī dvādaśātmaka-saṁjñikā dvādaśa-koṇā vā ||479||

trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca |


ardha-candrākṛtir yā tu pūjārhā na bhavet tu sā |
phalaṁ notpadyate tatra pūjitāyāṁ kadācana ||480||

iti śrī-gopāla-bhaṭṭa-vilikhite śrī-bhagavad-bhakti-vilāse


ādhiṣṭhāniko nāma
pañcamo vilāsaḥ

You might also like