You are on page 1of 11

अक्षरं नाम किम ् इति वयं दृष्टवन्ि: ।

अक्षराणि िातन ? स्वराक्षराणि , व्यञ्जनाक्षराणि


, गुणििाक्षराणि , संयुक्िाक्षराणि च इति।

स्वरा: --- ह्रस्व स्वरा: --- अ इ उ ऋ ल ृ (5)

दीर्घ स्वरा: ---- आ ई ऊ ॠ ए ऐ ओ


औ (8)

अनस्
ु वार: --- 1 ; ववसगघ: --- 1

व्यञ्जनातन --- वगीयव्यञ्जनातन --- 25

अवगीयव्यञ्जनातन --- 8

स्वर व्यञ्जनयो: मेलनं गुणििाक्षराणि ।

ि् +अ= ि ; ि+आ= िा ......

अक्षरािां मेलनं पदम ्।


अज: , राम: , बालि: सीिा , बाललिा , अजा ,
पुस्ििम ् , वनम ् , फलम ् .....

संस्िृि भाषायां पदानां ववभाग:भवति।

1)सुबन्ि (or) नाम पदम ् (noun)

2)तिङन्ि (or) कियापदम ् (verb)

सब
ु न्िे ---- अजन्ि शब्दा: ,सवघनाम शब्दा: च
स्ि: ।
इदानीम् वयं एतेषां वववरणं पश्याम।
सुबन्ता: कान् सूचयवन्त।

They are declined to show --- gender - ललङ्ग

Number - वचन

Case – ववभक्क्ि
त्रय: विङ्गा: सवन्त । ते के ?
There are three genders :---
1)masculine – पवुं िङ्ग:
2) feminine – स्त्रीविगं : And
3) neuter – नपुंसकविङ्ग:
त्रीवण वचनावन सवन्त। तावन कावन ?
There are three numbers :---
1) Singular एिवचनम ्

2) Dual द्वववचनम ्

3)Plural बहुवचनम ्

सवघनाम शब्द: पश्याम:।


Singular Dual Plural
Masculine. स: िौ िे

Feminine. सा िे िा:

Neuter. िि ् िे िातन

Masculine एष: एिौ एिे


Feminine एषा एिे एिा:

Neuter एिि ् एिे एिातन

नामपदम ्
Singular Dual Plural
Masculine. बालाि: बालिौ बालिा:

Feminine बाललिा बाललिे बाललिा:

Neuter फलम ् फले फलातन

प्रश्न पदं किम ् ?


Singular. Dual. Plural
Masculine ि: िौ िे

Feminine िा िे िा:

Neuter किम ् िे कावन


_______________________________________

Masculine
Singular ---- स: क: ? = स: बािक: ।

एष: क: ? = एष: बािक: ।


Masculine Dual ----- तौ कौ? = तौ बािकौ।
एतौ कौ ?= एतौ बािकौ।
Masculine plural ---- ते के ? = ते बािका:।
एते के ? = एते बािका:।
Feminine
Singular ----- सा का? = सा बाविका।
एषा का ? = एषा बाविका।
Feminine Dual----- ते के ? = ते बाविके ।
एते के ? = एते बाविके ।
Feminine plural ---- ता: का: ? = ता: बाविका: ।

एता: का:? = एता: बाविका: ।


Neuter
Singular ---- तत् वकम?् = तत् फिम।्
एतत् वकम् ? = एतत् फिम।्
Neuter
Dual ---- ते के ? = ते फिे।
एते के ? = एते फिे।
Neuter
Plural ---- तावन कावन ? = तावन फिावन।
एतावन कावन? = एतावन फिावन।
अकारान्त ( पलुं िङ्ग) पदालि।
राम:= र् + आ + म+् अ:
बािक:= ब्+आ+ि+् अ+क्+अ:
लिक्षक:= ि+् इ+क्+ष+् अ+क्+अ:
गजािि:=ग+् अ+ज्+आ+ि्+अ+ि्+अ:
मयरू :=म+् अ+य+् ऊ+र+् अ:
आकारान्त (स्त्रीलिगुं ) पदालि।
सीता=स्+ई+त्+आ
अम्बा=अ+म+् ब्+आ
िािा=ि्+आ+ि्+आ
अग्रजा=अ+ग+् र+् अ+ज+् आ
लिलक्षका=ि+् इ+क्+ष+् इ+क्+आ
अकारान्त (िपुंसकलिङ्ग) पदालि।
विम=् व+् अ+ि्+अम्
फिम=् फ्+अ+ि्+अम्
कमिम=् क्+अ+म+् अ+ि+अम्
पस्तकम=् प+् उ+स+् त+् अ+क्+अम्
कन्दकम=् क्+अ+ि्+द+् उ+क्+अम्
अकारान्त: पुंविङ्ग शब्दा: ।
Singular Dual Plural
बाि: बािौ बािा:
अग्रज: अग्रजौ अग्रजा:
वपतृव्य: वपतृव्यौ वपतृव्या:
वक्ष
ृ :
विक्षुक:
वशष्य:
जनक:
पुत्र:
अश्व:
सेवक:
स:
गायक:
आकारान्त स्त्रीविगं शब्दा:।
अनज
ु ा अनज
ु े अनज
ु ा:
बािा बािे बािा:
गङ्गा गङ्गे गङ्गा:
सीता
अम्बा
सतु ा
अग्रजा
रमा
अजा
सन््या
सा
गावयका

अकारान्त नपस
ुं कविङ्ग शब्दा:
फिम् फिे फिावन
वमत्रम् वमत्रे वमत्रावण
जिम्
वनम्
पुष्पम्
नयनम्
तत्
एतत्

You might also like