You are on page 1of 21

 

The Vārttikas of Kātyāyana:

Adhyāya No. 2
 

 
2.1.1;samarthaḥ padavidhiḥ  

;;1;pṛthagarthānām ekārthībhāvaḥ samarthavacanam śloka: subalopaḥ vyavadhānam yatheṣṭam 
anyatareṇa abhisambandhaḥ svaraḥ saṅkhyāviśeṣaḥ vyaktābhidānam lkupasarjanaviśeṣaṇam 
cayogaḥ  

;;2;vāvacanānarthakyam ca svabhāvasiddhatvāt  

;;3;saṅghātasya aikārthyāt na avayavasaṅkhyātaḥ subutpattiḥ  

;;4;parasparavyapekṣā sāmarthyem eke  

;;5;tatra nānākārakāt nighātayuṣmadasmadādeśepratiṣedhaḥ  

;;6;racaye samāsapratiṣedhaḥ  

;;7;samarthatarāṇām vā  

;;8;samudāyasāmarthyāt vā siddham  

;;9;ākhyātam sāvyayakārakaviśeṣaṇam vākyam  

;;10;ekatiṅ  

;;11;samānavākye nighātayuṣmadasmadādeśāḥ  

;;12;yoge pratiṣedhaḥ cādibhiḥ  

;;13;samarthanighāte hi samānādhikaraṇayuktayukteṣu upasaṅkhyānam asamarthatvāt  

;;14;rājagavīkṣīre dvisamāsaprasaṅgaḥ dviṣaṣṭhībhāvāt  

;;15;siddham tu rājaviśiṣṭāyāḥ goḥ kṣīreṇa sāmarthyāt  

;;16;padavidhau samarthavacanam varṇāśraye śāstre ānantaryavijñānāt  

;;17;samarthādhikārasya vidheyasāmānādhikaraṇyāt nirdeśānarthakyam  

;;18;siddham tu samarthānām iti vacanāt  

;;19;ekaśeṣanirdeśāt vā  

;;20;samānādhikaraṇeṣu upasaṅkhyānam asamarthatvāt  

;;21;dravyam padārthaḥ iti cet  

;;22;na vā vacanaprāmāṇyāt  

;;23;luptākhyāteṣu ca  

;;24;tadarthagateḥ vā  

;;24;samāsaḥ dvayoḥ dvayoḥ cet dvandve anekagrahaṇam  

;;26;dvayoḥ dvayoḥ samāsaḥ iti cet na bahuṣu dvitvābhāvāt  

;;27;samāsāntapratiṣedhaḥ ca;[śloka: susūkṣmajaṭakeśena sunatājinavāsasā samantaśitirandhreṇa 
dvayoḥ vṛttau na sidhyati ]  

;;28;aviśeṣeṇa bahuvrīhau anekapadaprasaṅgaḥ  
;;29;tatra svarasamāsāntapuṃvadbhāveṣu doṣaḥ  

;;30;na vā avayavatatpuruṣatvāt  

;;31;tasya antodāttatvam vipratiṣedhāt  

;;32;nimittisvarabalīyastvāt vā  

;;33;ekaśitipātsvaravacanam tu jñāpakam nimittisvarabalīyastvasya 

2.1.2;sup amantrite parāṅgavat svare  

;;1;āmantritasya parāṅgvadbhāve ṣaṣṭhyāmantritakārakavacanam  

;;2;tannimittagrahaṇam vā  

;;3;avacane hi subantamātraprasaṅgaḥ  

;;4;subantasya parāṅgavadbhāve samānādhikaraṇasya upasaṅkhyanam ananantaratvāt  

;;5;svare avadhāraṇāt ca  

;;6;param api chandasi  

;;7;avyayapratiṣedhaḥ ca  

;;8;anavyayībhāvasya  

;;9;svare avadhāraṇam subalopārtham  

;;10;na vā subantaikāntatvāt  

;;11;prātipadikaikāntaḥ tu sublope 

2.1.3;prāk kaḍārāt samāsaḥ  

;;1;prāgvacanam sañjñānivṛttyartham 

2.1.4;saha supā  

;;1;sahavacanam pṛthak asamāsārtham  

;;2;ivena vibhaktyalopaḥ pūrvapadaprakṛtisvaratvam ca 

2.1.10;akṣaśalākāsaṅkhyāḥ pariṇā;;ślokavārttika: akṣādayaḥ tṛtīyāntāḥ pūrvoktasya yathā na tat 
kitavavyavahāre ca ekatve akṣaśalākayoḥ 

2.1.17;tiṣṭhadguprabhṛtīni ca  

;;1;tiṣṭhadgu kālaviśeṣe  

;;2;khaleyavādīni prathamāntāni anyapadārthe 

2.1.18;pāre madhye ṣaṣṭhyā vā  

;;1;pāre madhye ṣaṣṭhyā vāvacanam  

;;2;avacane hi ṣaṣṭhīsamāsābhāvaḥ yathā ekadeśipradhāne  

;;3;ekārāntanipātanam ca 
2.1.20;nadībhiḥ ca  

;;1;nadībhiḥ saṅkhyāsamāse anyapadārthe pratiṣedhaḥ 

2.1.23;dviguḥ;;ca;[R: dvigoḥ tatpuruṣatve samāsāntāḥ prayojanam ] 

2.1.24;dvitīyā śritātitapatitagatātyastaprāptāpannaiḥ  

;;1;śritādiṣu gamigāmyādīnām upasaṅkhyānam  

;;2;śritādibhiḥ ahīne dvitīyāsamāsavacanānarthakyam bahuvrīhikṛtatvāt  

;;3;ahīne dvītīyāsvaravacanānarthakyam ca  

;;4;jātisvaraprasaṅgaḥ tu  

;;5;tatra jātādiṣu vāvacanāt siddham 

2.1.29;atyantasaṃyoge ca  

;;1;atyantasaṃyoge samāsasya aviśeṣavacanāt ktena samāsavacanānarthakyam  

;;2;anatyantasaṃyogārtham tu 

2.1.30;tṛtīyā tatkṛtārthena guṇavacanena  

;;1;tṛtīyāsamāse arthagrahaṇam anarthakam arthagatiḥ hi avacanāt  

;;2;nirdeśyam iti cet tṛtīyārthanirdeśaḥ api 

2.1.31;pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ  

;;1;pūrvādiṣu avarasya upasaṅkhyānam  

;;2;sadṛśagrahaṇe uktam 

2.1.32;kartṛkaraṇe kṛtā bahulam  

;;1;kartṛkaraṇe kṛtā ktena 

2.1.33;kṛtyaiḥ adhikārthavacane  

;;1;kṛtryaiḥ adhikārthavacane anyatra api dṛśyate  

;;2;sādhanam kṛtā iti vā pādahārakādyartham 

2.1.34‐ 35;annena vyañjanam bhakṣyeṇa miśrīkaraṇam  

;;1;annena vyañjanam bhakṣyeṇa miśrīkaraṇam iti asamarthasamāsaḥ  

;;2;kārakāṇām kriyayā sāmarthyāt  

;;3;vacanaprāmāṇyāt iti cet nānākārakāṇām pratiṣedhaḥ  

;;4;siddham tu samānādhikaraṇādhikāre ktaḥ tṛtīyāpūrvapadaḥ uttarapadalopaḥ ca  

;;5;ṣaṣṭhīsamāsaḥ ca yuktapūrṇāntaḥ  

;;6;na vā asamāse adarśanāt  

;;7;yuktārthasampratyayāt ca sāmarthyam  
;;8;sampratyayāt ca tadarthādhyavasānam  

;;9;sampratīyamānārthalope hi anavasthā 

2.1.36;caturthī tadarthārthabalihitasukharakṣitaiḥ  

;;1;caturthī tadarthamātreṇa cet sarvaprasaṅgaḥ aviśeṣāt  

;;2;balirakṣitābhyām ca anarthakam vacanam  

;;3;vikṛtiḥ prakṛtyā iti cet aśvaghāsādīnām upasaṅkhyānam  

;;4;arthena nityasamāsavacanam  

;;5;sarvaliṅgatā ca 

2.1.42;dhvāṅkṣeṇa kṣepe  

;;1;dhvāṅkṣeṇa iti arthagrahaṇam 

2.1.43;kṛtyaiḥ ṛṇe  

;;1;kṛtyaiḥ niyoge yadgrahaṇam 

2.1.47;kṣepe  

;;1;kṣepe gatikārakapūrve uktam 

2.1.51;taddhitārthottarapadasamāhāre ca  

;;1;dvigusañjñā pratyayottarapadayoḥ cet itaretarāśrayatvāt aprasiddhiḥ  

;;2;arthe cet taddhitānutpattiḥ bahuvrīhivat  

;;3;samāsataddhitavidhau iti cet anyatra samāsasañjñābhāvaḥ  

;;4;siddham tu pratyayottarapadayoḥ ca iti vacanāt  

;;5;dvigoḥ vā lugvacanam jñāpakam taddhitotpatteḥ  

;;6;samāhārasamūhayoḥ aviśeṣāt samāhāragrahaṇānarthakyam taddhitārthena kṛtatvāt  

;;7;abhidhānārtham tu  

;;8;dvandvatatpuruṣayoḥ uttarapade nityasamāsavacanam  

;;9;uttarapadena parimāṇina dvigoḥ samāsavacanam  

;;10;anyatra samudāyabahuvrīhitvāt uttarapadaprasiddhiḥ  

;;11;sarvatra matvarthe pratiṣedhaḥ 

2.1.55;upamānāni sāmānyavacanaiḥ  

;;1;upamānasamāse guṇavacanasya viśeṣabhāktvāt sāmanyavacanāprasiddhiḥ  

;;2;na vā śyāmatvasyo uhhayatra bhāvāt tadvācaktvāt ca śabdasya sāmānyavacanaprasiddhiḥ 

2.1.57;viśeṣaṇam viśeṣyeṇa bahulam  

;;1;viśeṣaṇaviśeṣyayoḥ ubhayaviśeṣaṇatvāt ubhayoḥ ca viśeṣyatvāt upasarjanāprasiddhiḥ  
;;2;na vā anyatarasya pradhānabhāvāt tadviśeṣakatvāt ca aparasya upasarjanaprasiddhiḥ 

2.1.58;pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāḥ ca  

;;1;bahulavacanasya akṛtsnatvāt uttaratrānukramaṇasāmarthyam 

2.1.59;śreṇyādayaḥ kṛtādibhiḥ  

;;1;śreṇyādiṣu cvyarthavacanam 

2.1.60;ktena nañviśiṣṭena anañ  

;;1;nañviśiṣṭe samānaprakṛtivacanam  

;;2;nuḍiḍadhikena ca śloka: avadhāraṇam nañā cet nuḍiḍviśiṣṭena na prakalpeta atha cet 
adhikavivakṣā kāryam tulyaprakṛtikena iti  

;;3;kṛtāpakṛtādīnām ca upasaṅkhyānam  

;;4;siddham tu ktena visamāptau anañ  

;;5;gatapratyāgatādīnām ca upasaṅkhyānam 

2.1.69;varṇaḥ varṇena  

;;1;varṇena tṛtīyāsamāsaḥ etapratiṣedhe varṇagrahaṇam  

;;2;samānādhikaraṇe dviḥ varṇagrahaṇam  

;;3;samānādhikaraṇādhikāre pradhānopasarjanānām param param vipratiṣedhena  

;;4;samānādhikaraṇasamāsāt bahuvrīhiḥ  

;;5;kadā cit karmadhārayaḥ sarvadhanādyarthaḥ  

;;6;pūrvapadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ  

;;7;uttarapadārthātiśaye ātiśāyikaḥ bahuvrīheḥ bahvāḍhyatarādyarthaḥ  

;;8;samānādhikaraṇādhikāre śākapārthivādīnām upasaṅkhyānam uttarapadalopaḥ ca 

 
 

2.2.3;dvitīyatṛtīyacaturthaturyāṇi anyatarasyām  

;;1;dvitīyādīnām vibhāṣāprakaraṇe vibhāṣāvacanam jñāpakam avayavavidhāne 
sāmānyavidhānābhāvasya 

2.2.5;kālāḥ parimāṇinā  

;;1;kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ  

;;2;siddham tu kālaparimāṇam yasya sa kālaḥ tena  

;;3;ekavacanadvigoḥ ca upasaṅkhyānam  

;;4;uktam vā 

2.2.6;nañ;;śloka: tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam tapaḥśtrutābhyām yaḥ hīnaḥ 
jātibrāhmaṇaḥ eva saḥ  

;;1;nañsamāse bhāvavacane uktam 

2.2.7;īṣat akṛtā  

;;1;īṣat guṇavacanena 

2.2.8;ṣaṣṭhī  

;;1;kṛdyogā ca  

;;2;tatsthaiḥ ca guṇaiḥ  

;;3;na tu tadviśeṣaṇaiḥ 

2.2.10;na nirdhāraṇe  

;;1;pratipadavidhānā ca 

2.2.14;karmaṇi ca  

;;1;karmaṇi iti ṣaṣṭhīnirdeśaḥ cet akartari kṛtā samāsavacanam  

;;2;tṛkakābhyam ca anarthakaḥ pratiṣedhaḥ  

;;3;ktanirdeśe asamarthatvāt apratiṣedhaḥ  

;;4;pratiṣedhyam iti cet kartari api pratiṣedhaḥ  

;;5;pūjāyām ca pratiṣedhānarthakyam  
;;6;tasmāt ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhaḥ 

2.2.18;kugatiprādayaḥ  

;;1;prādiprasaṅge karmapravacanīyapratiṣedhaḥ  

;;2;vyavetapratiṣedhaḥ ca  

;;3;siddham tu kvāṅsvatidurgativacanāt  

;;4;prādayaḥ ktārthe;[etat eva ca saunāgaiḥ vistaratarakeṇa paṭhitam svatī pūjāyām duḥ nindāyām 
āṅ īṣadarthe kuḥ pāpārthe prādayaḥ gatādyarthe prathamayā atyādayaḥ krāntādyarthe dvitīyayā 
avādayaḥ kruṣṭādyarthe tṛtīyayā paryādayaḥ glānādyarthe caturthyā nirādayaḥ krāntādyarthe 
pañcamyā ];[ 

;;5;avyayam pravṛddhādibhiḥ  

;;6;ivena vibhaktyantalopaḥ pūrvpadaprakṛtisvaratvam ca  

;;7;avyayam avyayena  

;;8;udāttavatā tiṅā gatimatā ca avyayam 

2.2.19;uapadam atiṅ  

;;1;upapadam atiṅ iti tadarthapratiṣedhaḥ  

;;2;kriyāpratiṣedhaḥ vā  

;;3;ṣaṣṭhīsamāsāt upasargasamāsaḥ vipratiṣedhena  

;;4;na vā ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ 

2.2.23;śeṣaḥ bahuvrīhiḥ  

;;1;śeṣavacanam padataḥ cet na abhāvāt  

;;2;arthataḥ cet aviśiṣṭam 

2.2.24;anekam anyapadārthe  

;;1;śeṣavacane uktam;[śloka: susūkṣmajaṭakeśena sunatājinavāsasā ]  

;;2;anekavacanam upasarjanārtham  

;;3;na vā ekavibhaktitvāt  

;;4;padārthābhidhāne anuprayogānupapattiḥ abhihitatvāt  

;;5;na vā anabhihitatvāt  

;;6;sāmānyābhidhāne hi viśeṣānabhidhānam  

;;7;vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyopacārānupapattiḥ;[aparaḥ āha .. ]  

;;8;siddham tu yathā guṇavacaneṣu  

;;9;uktam vā  

;;10;parigaṇanam kartavyam bahuvrīhiḥ samānādhikaraṇānām  
;;11;avyayānām ca  

;;12;saptamyupamānapūrvapadasya uttarapadalopaḥ ca  

;;13;samudāyavikāraṣaṣṭhyāḥ ca  

;;14;prādibhyaḥ dhātujasya vā  

;;15;nañaḥ astyarthānām  

;;16;na vā anabhidhānāt asamānādhikaraṇe sañjñābhāvaḥ  

;;17;arthaniyame matvarthagrahaṇam  

;;18;tathā ca uttarasya vacanārthaḥ  

;;19;karmavacanena aprathmāyāḥ  

;;20;kartṛvacanena api  

;;21;subadhikāre astikṣīrādivacanam  

;;22;na vā avyayatvāt;[śloka: asidvitīyaḥ anusasāra pāṇḍavam saṅkarṣaṇadvitīyasya balam kṛṣṇasya 
vardhatām ] 

2.2.25;saṅkhyayā avayayāsannādūrādhikasaṅkhyāḥ saṅkhyeye  

;;1;saṅkhyāsamāse sujantatvāt saṅkhyāprasiddhiḥ  

;;2;na vā asujantatvāt  

;;3;sujabhāvaḥ ahihitārthatvāt samāse  

;;4;aśiṣyaḥ saṅkhyottarapadaḥ saṅkhyeyavābhidhyāyitvāt  

;;5;matvarthe vā pūrvasya vidhānāt  

;;6;kababhāvārtham vā 

2.2.2 

,28;diṅnāmāni antarāle, tena saha iti tulyayoge  

;;1;diksamāsasahayogayoḥ ca antarālapradhānābhidhānāt  

;;2;matvarthe vā pūrvasya vidhānāt  

;;3;kababhāvārtham vā 

2.2.27;tatra tena idam iti sarūpe  

;;1;tṛtīyāsaptamyanteṣu ca kriyābhidhānāt  

;;2;na vā ekaśeṣapratiṣedhārtham  

;;3;pūrvadīrghārtham ca  

;;4;matvarthe vā pūrvasya vidhānāt  

;;5;kababhāvārtham vā 
2.2.29;cārthe;;dvandvaḥ;[śloka: upāsnātam sthūlasiktam tūṣṇīṅgaṅgam mahāhradam droṇam cet 
aśakaḥ gantum mā tvā tāptām kṛtākṛte ]  

;;1;cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ;[śloka: ahaḥ ahaḥ 
nayamānaḥ gām aśvam puruṣam paśum vaivasvataḥ na tṛpyati surāyāḥ iva durmadī ]  

;;2;siddham tu yugapadadhikaraṇavacane dvandvavacanāt  

;;3;tatra puṃvadbhāvapratiṣedhaḥ  

;;4;vipratiṣiddheṣu ca anupapattiḥ  

;;5;śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ  

;;6;vigrahe tu yugapadvacanam jñāpakam yugapadvacanasya  

;;7;samudāyāt siddham iti cet na ekārthatvāt samudāyasya  

;;8;tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ iti cet na bahutvābhāvāt  

;;9;anyavācakena anyasya vacanānupapattiḥ iti cet plakṣasya nyagrodhatvāt nyagrodhasya plakṣatvāt 
svaśabdena abhidhānam  

;;10;kāraṇāt dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham  

;;11;darśanam hetuḥ iti cet tulyam  

;;12;tadviṣayam ca  

;;13;anyatra api tadviṣayadarśanāt  

;;14;ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt plakṣeṇa nyagrodhasya 
nyagrodhaprayogaḥ  

;;15;abhidhānam punaḥ svābhāvikam  

;;16;ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ  

;;17;siddham tu adhikāntā saṅkhya saṅkhyayā samānādhikaraṇādhikāre adhikalopaḥ ca 

2.2.30;upasarjanam pūrvam  

;;1;upasarjanasya pūrvavacanam paraprayoganivṛttyartham  

;;2;na vā aniṣṭadarśanāt  

;;3;ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya apūrvanipātaḥ 

2.2.34;alpāctaram;[śloka: mṛdaṅgaśaṅkhatūṇavāḥ pṛthak nadanti saṃsadi ]  

;;1;atantre taranirdeśe śaṅkhatūṇavayoḥ mṛdaṅgena samāsaḥ  

;;2;anekaprāptau ekasya niyamaḥ aniyamaḥ śeṣeṣu  

;;3;ṛtunakṣatrāṇām ānupūrvyeṇa samānākṣarāṇām  

;;4;abhyarhitam  

;;5;laghakṣaram  
;;6;varṇānām ānupūrvyeṇa  

;;7;bhrātuḥ ca jyāyasaḥ  

;;8;saṅkhyāyāḥ alpīyasaḥ  

;;9;dharmādiṣu ubhayam 

2.2.35;saptamīviśeṣaṇe bahuvrīhau  

;;1;bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam  

;;2;vā priyasya  

;;3;saptamyāḥ pūrvanipāte gaḍvādibhyaḥ paravacanam 

2.2.36;niṣṭhā  

;;1;niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ paravacanam  

;;2;na vā uttarapadasya antodāttavacanam jñāpakam parabhāvasya  

;;3;pratiṣedhe tu pūrvanipātaprasaṅgaḥ tasmāt rājadantādiṣu pāṭhaḥ  

;;4;praharaṇārthebhyaḥ ca  

;;5;dvandve ghi ajādyantam vipratiṣedhena  

;;6;ubhābhyām alpāctaram 

2.3.1;anabhihite  

;;1;anabhihitavacanam anarthakam anyatra api vihitasya abhāvāt abhihite  

;;2;śnambahujakakṣu nānādeśatvāt utsargāpratiṣedhaḥ  

;;3;anabhitaḥ tu vibhaktyarthaḥ tasmāt anabhihitavacanam  

;;4;abhihite prathamābhāvaḥ  

;;5;tiṅkṛttaddhitasamāsaiḥ parisaṅkhyānam  

;;6;utsarge hi prātipadikasāmānādhikaraṇye vibhaktivacanam  

;;7;dvayoḥ kriyayoḥ kārake anyatareṇa abhihite vibhaktyabhāvaprasaṅgaḥ  

;;8;na vā anyatareṇa anabhidhānāt  
;;9;anabhihite hi vidhānam  

;;10;anabhihitavacanam anarthakam prathamāvidhānasya anavakāśatvāt  

;;11;avakāśaḥ akārakam iti cet na astiḥ bhavantīparaḥ prathamapuruṣaḥ aprayujyamānaḥ api asti  

;;12;vipratiṣedhāt vā prathamābhāvaḥ  

;;13;kṛtprayoge tu param vidhānam ṣaṣṭhyāḥ tatpratiṣedhārtham 

2.3.2;karmaṇi dvitīyā  

;;1;samayānikaṣāhāyogeṣu upasaṅkhyānam;[aparaḥ āha dvitīyāvidhāne 
abhitaḥparitaḥsamayānikaṣādhyadhidhigyogeṣu upasaṅkhyānam ];[aparaḥ āha: ubhasarvatasoḥ 
kāryā dhiguparyādiṣu triṣu dvitīyā āmreḍitānteṣu tataḥ anyatra api dṛśyate ];[śloka: bubhukṣitam na 
pratibhāti kim cit (P I;444;11;R II;770] 

2.3.4;antarāntareṇa yukte  

;;1;antarāntareṇayuktānām apradhānavacanam 

2.3.5;kālādhvanoḥ atyantasaṃyoge  

;;1;atyantasaṃyoge karmavat lādyartham 

2.3.8;karmapravacanīyayukte dvitīyā  

;;1;karmapravacanīyayukte pratyādibhiḥ ca lakṣaṇādiṣu upasaṅkhyānam saptamīpañcamyoḥ 
pratiṣedhārtham  

;;2;uktam vā 

2.3.9;yasmāt adhikam yasya ca īśvaravacanam  

;;1;yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet avacanāt siddham  

;;2;prathamānupapattiḥ tu  

;;3;svavacanāt siddham 

2.3.12;gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani  

;;1;adhvani arthagrahaṇam  

;;2;āsthitapratiṣedhaḥ ca  

;;3;ceṣṭāyām anadhvani striyam gacchati ajām nayati iti atiprasaṅgaḥ  

;;4;siddham tu asamprāptavacanāt  

;;5;adhvanaḥ ca anapavādaḥ 

2.3.13;caturthī sampradāne  

;;1;caturthīvidhāne tādarthye upasaṅkhyānam  

;;2;kḷpi sampadyamāne  

;;3;utpātena jñāpyamāne;[śloka: vātāya kapilā vidyut ātapāya atilohinī pītā bhavati sasyāya 
durbhikṣāya sitā bhavet ]  
;;4;hitayoge ca 

2.3.16;namaḥsvastisvāhāsvadhālaṃvaṣaḍyogāt ca  

;;1;svastiyoge caturthī kuśalārthaiḥ āśiṣi vāvidhānāt  

;;2;alamiti paryāptyarthagrahaṇam 

2.3.17;manyakarmaṇi anādare vibhāṣā aprāṇiṣu  

;;1;manyakarmaṇi prakṛṣyakutsitagrahaṇam 

2.3.18;kartṛkaraṇayoḥ tṛtīyā  

;;1;tṛtīyāvidhāne prakṛtyādibhyaḥ upasaṅkhyānam 

2.3.19;sahayukte apradhāne  

;;1;sahayukte apradhānavacanam anarthakam upapadavibhakteḥ kārakavibhaktibalīyastvāt anyatra 
api 

2.3.20;yena aṅgavikāraḥ  

;;1;aṅgāt vikṛtāt tadvikārataḥ cet aṅginaḥ vacanam 

2.3.21;itthambhūtalakṣaṇe  

;;1;itthambhūtalakṣaṇe tatsthe pratiṣedhaḥ  

;;2;na vā itthambhūtasya lakṣaṇena apṛthagbhāvāt 

2.3.22;sañjñaḥ anyatarasyām karmaṇi  

;;1;sañjñaḥ kṛtprayoge ṣaṣṭhī vipratiṣedhena  

;;2;upapadavibhakteḥ ca upapadavibhaktiḥ 

2.3.23;hetau nimittakāraṇahetuṣu sarvāsām prayadarśanam 

2.3.28;apādāne pañcamī  

;;1;pañcamīvidhāne lyablope karmaṇi upasaṅkhyānam  

;;2;adhikaraṇe ca  

;;3;praśnākhyānayoḥ ca  

;;4;yataḥ ca adhvakālanirmāṇam  

;;5;tadyuktāt kāle saptamī  

;;6;adhvanaḥ prathama ca 

2.3.32;pṛthagvinānānābhiḥ tṛtīyā anyatarasyām  

;;1;pṛthagādiṣu pañcamīvidhānam  

;;2;anadhikārāt  

;;3;adhikāre hi dvitīyāṣaṣṭhīviṣaye pratiṣedhaḥ 
2.3.35;dūrāntikārthebhyaḥ dvitīyā ca  

;;1;dūrāntikārthebhyaḥ pañcamīvidhāne tadyuktāt pañcamīpratiṣedhaḥ  

;;2;na vā tatra api darśanāt apratiṣedhaḥ;[śloka: dūrāt āvasathāt mūtram dūrāt pādāvasecanam dūrāt 
ca bhāvyam dasyubhyaḥ dūrāt ca kupitāt guroḥ ] 

2.3.36;saptamī adhikaraṇe ca  

;;1;saptamīvidhāne ktasya inviṣayasya karmaṇi upsaṅkhyānam  

;;2;sādhvasādhuprayoge ca  

;;3;kārakārhāṇām ca kārakatve  

;;4;akārakārhāṇām cākārakatve  

;;5;tadviparyāse ca  

;;6;nimittāt karmasaṃyoge;[śloka: carmaṇi dvīpinam hanti dantayoḥ hanti kuñjaram keṣeṣu camarīm 
hanti sīmni puṣkalakaḥ hataḥ ] 

2.3.37;yasya ca bhāvena bhāvalakṣaṇam  

;;1;bhāvalakṣaṇe saptamīvidhāne abhāvalakṣaṇe upasaṅkhyānam  

;;2;siddham tu bhāvapravṛttau yasya bhāvārambhavacanāt 

2.3.46;prātipadikārthaliṅgaparimāṇavacanamātra prathamā  

;;1;prātipadikārthaliṅgaparimāṇavacanamātre prathamālakṣaṇe padasāmānādhikaraṇye 
upasaṅkhyānam adhikatvāt  

;;2;na vā vākyārthatvāt  

;;3;abhihitalakṣaṇāyām anabhihite prathamāvidhiḥ  

;;4;uktam vā  

;;5;abhihitānabhihite prathamābhāvaḥ  

;;6;tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamāvidhiḥ  

;;7;uktam pūrveṇa  

;;8;śatṛśānacoḥ ca nimittabhāvāt tiṅaḥ abhāvaḥ tayoḥ apavādatvāt 

2.3.50;ṣaṣṭhī śeṣe  

;;1;pratyayāvadhāraṇāt śeṣavacanam  

;;2;arthāvadhāraṇāt vā  

;;3;ṣaṣṭhī śeṣe iti cet viśeṣyasya pratiṣedhaḥ  

;;4;tatra prathamāvidhiḥ  

;;5;uktam pūrveṇa 

2.3.52;adhīgarthadayeśām karmaṇi  
;;1;karmādiṣu akarmakavadvacanam  

;;2;karmābhidhāne hi liṅgavacanānupapattiḥ  

;;3;ṣaṣṭhīprasaṅgaḥ ca 

2.3.61;preṣyānubruvoḥ haviṣaḥ devatāsampradāne  

;;1;haviṣaḥ aprasthitasya 

2.3.62;caturthyarthe bahulam chandasi  

;;1;ṣaṣthyarthe caturthīvacanam 

2.3.65;kartṛkarmaṇoḥ kṛti  

;;1;kartṛkarmaṇoḥ ṣaṣṭhīvidhāne kṛdgrahaṇānarthakyam lapratiṣedhāt  

;;2;tasya karmakartrartham iti cet pratiṣedhe api tadantakarmakartṛtvāt siddham 

2.3.66;ubhayaprāptau karmaṇi  

;;1;ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhe akādiprayoge apratiṣedhaḥ 

2.3.67;ktasya ca vartamane  

;;1;ktasya ca vartamāne nāpuṃsake bhāve upasaṅkhyānam  

;;2;śeṣavijñānāt siddham 

2.3.69;na lokāvyayaniṣṭhākhalarthatṛnām  

;;1;lādeśe salliḍgrahaṇam kikinoḥ pratiṣedhārtham  

;;2;tayoḥ alādeśatvāt  

;;3;ukapratiṣedhe kameḥ bhāṣāyām apratiṣedhaḥ  

;;4;avyayapratiṣedhe tosunkasunoḥ apratiṣedhaḥ  

;;5;śānaṃścānaśśatṝṛṇām upasaṅkhyānam  

;;6;dviṣaḥ śatuḥ vāvacanam 

2.3.70;akenoḥ bhaviṣyadādhamarṇyayoḥ  

;;1;akasya bhaviṣyati  

;;2;inaḥ ādharmarṇye ca 

2.3.71;kṛtyānām kartari vā  

;;1;bhavyādīnam karmaṇaḥ anabhidhānāt kṛtyānām kartṛgrahaṇam 

 
 

2.4.1;dviguḥ ekavacanam  

;;1;pratyadhikaraṇam vacanotpatteḥ saṅkhyāsāmānādhikaraṇyāt ca dvigoḥ ekavacanavidhānam  

;;2;tatra anuprayogasya ekavacanābhāvaḥ advigutvāt  

;;3;siddham tu dvigvarthasya ekavadvacanāt  

;;4;ekaśeṣapratiṣedhaḥ ca  

;;5;na vā anyasya anekatvāt  

;;6;samāhāragrahaṇam ca taddhitārthapratiṣedhārtham  

;;7;na vā samāhāraikatvāt 

2.4.2;dvandvaḥ ca prāṇitūryasenāṅgānām ca  

;;1;prāṇitūryasenāṅgānām tatpūrvapadottarapadagrahaṇam  

;;2;yogavibhāgāt siddham 

2.4.3;anuvāde caraṇānam  

;;1;stheṇoḥ  

;;2;adyatanyām ca 

2.4.7;viśiṣṭaliṅgaḥ nadīdeśaḥ agrāmāḥ  

;;1;grāmapratiṣedhe nagarapratiṣedhaḥ  

;;2;ubhayataḥ ca grāmāṇām 

2.4.11;gavāśvaprabhṛtīni ca  

;;1;gavāśvaprabhṛtiṣu yathoccāritam dvandvavṛttam 

2.4.12;vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjasnapaśusakunyaśvavaḍavapūrvāparādharottarāṇām  

;;1;bahuprakṛtiḥ phalasenāvanaspatimṛgaśakuntkṣudrajantudhānyatṛṇānām  

;;2;paśuśakunidvandve virodhinām pūrvavipratiṣiddham  
;;3;aśvavaḍavayoḥ pūrvaliṅgatvāt paśudvandvanapuṃsakam  

;;4;pratipadavidhānāt siddham  

;;5;ekavacanam anarthakam samāhāraikatvāt 

2.4.26;paravat liṅgam dvandvatatpuruṣayoḥ  

;;1;paravat liṅgam dvandvatatpuruṣayoḥ iti cet prāptāpannālampūrvagatisamāseṣu pratiṣedhaḥ  

;;2;pūrvapadasya ca  

;;3;samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam  

;;4;nipātanāt siddham  

;;5;upasarjanahrasvatvam vā  

;;6;paravat liṅgam iti śabdaśabdārthau  

;;7;prāptādiṣu ca ekadeśigrahaṇāt siddham 

2.4.29;rātrāhnāhāḥ puṃsi  

;;1;anuvākādayaḥ puṃsi 

2.4.30;apatham napuṃsakam;[ 

;;1;puṇyasudinābhyām ahnaḥ ]  

;;1;pathaḥ saṅkhyāvyayādeḥ  

;;2;dviguḥ ca;[ 

;;4;akārāntottarapadaḥ dviguḥ striyām ]  

;;3;vā ābantaḥ;[ 

;;6;anaḥ nalopaḥ ca  

;;7;pātrāidbhyaḥ pratiṣedhaḥ ] 

2.4.32;idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau  

;;1;anvādeśe samānādhikaraṇagrahaṇam devadattam bhojaya imam ca iti aprasaṅgārtham  

;;2;anvādeśaḥ ca kathitānukathanamātram  

;;3;ādeśavacanam sākackārtham  

;;4;śitkaraṇam sarvādeśārtham  

;;5;na vā antyasya vikāravacanānarthakyāt  

;;6;arthavat tu ādeśapratiṣedhāṛtham  

;;7;tasmāt śitkaraṇam 

2.4.34;dvitīyāṭaussu enaḥ  

;;1;enat iti napuṃsakaikavacane 
2.4.35;ārdhadhātuke  

;;1;jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin vidhānam  

;;2;tatra utsargalakṣaṇapratiṣedhaḥ  

;;3;sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyadvidhiprasaṅgaḥ  

;;4;paurvāparyābhāt ca sāmānyena anupapattiḥ  

;;5;siddham tu sārvadhātuke pratiṣedhāt 

2.4.36;adaḥ jagdhiḥ lyapti kiti;;ślokavārttika: jagdhiḥ vidhiḥ lyapi yat tat akasmāt siddham asti kiti iti 
vidhānāt hiprabhṛtīn tu sadā bahiraṅgaḥ lyap bharati iti kṛtam tat u viddhi jagdhau siddhe 
antaraṅgatvāt ti kiti iti lyap ucyate jñāpayati antaraṅgāṇām lyapā bhavati bādhanam 

2.4.37;luṅsanoḥ ghasḷ  

;;1;ghasḷbhāve aci upasaṅkhyānam 

2.4.42‐ 43;hanaḥ vadhi liṅi, luṅi ca  

;;1;vadhau vyañjanānte uktam 

2.4.45;iṇau gā luṅi  

;;1;iṇvat ikaḥ 

2.4.49;gāṅ liṭi  

;;1;gāṅi anubandhakaraṇam viśeṣaṇāṛtham  

;;2;jñāpakam vā sānubandhakasya ādeśavacane itkāryābhāvasya  

;;3;prayojanam cakṣiṅaḥ khyāñ  

;;4;laṭaḥ śatṛśānacau  

;;5;yuvoḥ anākau  

;;6;meḥ ca ananubandhakasya amvacanam 

2.4.54;cakṣiṅaḥ khyāñ  

;;1;cakṣiṅaḥ kśāñkhyāñau  

;;2;khaśādiḥ vā  

;;3;asiddhe śasya yavacanam vibhāṣā  

;;4;prayojanam sauprakhye vuñvidhiḥ  

;;5;niṣṭhānatvam ākhyāte  

;;6;ruvidhiḥ puṅkhyāne  

;;7;ṇatvam paryākhyāte  

;;8;sasthānatvam namaḥ khyātre  

;;9;varjane pratiṣedhaḥ  
;;10;asanayoḥ ca  

;;11;bahulam taṇi  

;;12;annavadhakagātravicakṣaṇājirādyartham 

2.4.56;ajeḥ vīaghañapoḥ  

;;1;ghañapoḥ pratiṣedhe kyapaḥ upasaṅkhyānam 

2.4.58;ṇyakṣatriyārṣañitaḥ yūni luk aniñoḥ  

;;1;aṇiñoḥ luki tadrājāt yuvapratyayasya upasaṅkhyānam;[aparaḥ āha aṇiñoḥ luki 
kṣatriyagotramātrāt yuvapratyayasya upasaṅkhyānam kartavyam aparaḥ āha abrāhmaṇagotramātrāt 
yuvapratyayasya upasaṅkhyānam ] 

2.4.62;tadrajasya bahuṣu tena eva astriyām  

;;1;tadrājādīnām luki samāsabahutve pratiṣedhaḥ  

;;2;abahutve ca lugvacanam  

;;3;dvandve abahuṣu lugvacanam  

;;4;siddham tu pratyayārthabahutve lugvacanāt  

;;5;dvandve abahuṣu lugvacanam  

;;6;gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk  

;;7;ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni  

;;8;na vā sarveṣām dvandve bahvarthatvāt 

2.4.64;yañañoḥ ca  

;;1;yañādīnām ekadvayoḥ vā tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam 

2.4.67;na gopavanādibhyaḥ  

;;1;gopavanādipratiṣedhaḥ prāk haritādibhyaḥ 

2.4.69;upakādibhyaḥ anyatarasyām advandve  

;;1;advandve iti dvandvādhikāranivṛttyartham 

2.4.70;āgastyakauṇḍinyayoḥ agastikauṇḍinac  

;;1;āgastyakauṇḍinyayoḥ prakṛtinipātanam  

;;2;lukpratiṣedhe vṛddhyartham  

;;3;pratyayāntanipātane hi vṛddhyabhāvaḥ  

;;4;adhikārāt pratyayalopaḥ 

2.4.74;yaṅaḥ aci ca  

;;1;ūtaḥ aci 

2.4.77;gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu  
;;1;gāpoḥ grahaṇe iṇpibatyoḥ grahaṇam 

2.4.79;tanādibhyaḥ tathsoḥ  

;;1;tathāsoḥ ātmanepadavacanam  

;;2;ekavacanagrahaṇam vā  

;;3;avacane hi aniṣṭaprasaṅgaḥ 

2.4.81;āmaḥ  

;;1;āmaḥ leḥ lope luṅloṭoḥ upasaṅkhyānam  

;;2;āmantebhyaḥ ṇalaḥ pratiṣedhaḥ  

;;3;āmantebhyaḥ arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ iti cet amaḥ pratiṣedhaḥ  

;;4;uktam vā  

;;5;luk ādeśāpavādaḥ  

;;6;tiṅkṛtābhāvaḥ tu  

;;7;subantapadatvāt siddham  

;;8;lakārasya kṛttvāt prātipadikatvam tadāśrayam pratyayavidhānam  

;;9;avyayatvam makārāntatvāt  

;;10;svaraḥ kṛdantaprakṛtisvaratvāt  

;;11;tathā ca nighātānighātasiddhiḥ  

;;12;nañā tu samāsaprasaṅgaḥ  

;;13;uktam vā 

2.4.82;avyayāt āpsupaḥ  

;;1;avyayāt āpaḥ lugvacanānarthakyam liṅgābhāvāt 

2.4.83;na avyayībhāvāt ataḥ am tu apañcamyāḥ  

;;1;na avyayībhāvāt ataḥ iti yogavyavasānam  

;;2;pañcamyāḥ ampratiṣedhārtham  

;;3;ekayoge hi ubhayoḥ pratiṣedhaḥ  

;;4;tuḥ niyāmakaḥ  

;;5;ami pañcamīpratiṣedhe apādānagrahaṇam  

;;6;karmapravacanīyayukte apratiṣedhārtham  

;;7;na vā uttarapadasya karmapravacanīyayogāt samāsāt pañcamyabhāvaḥ 

2.4.84;tṛtīyāsaptamyoḥ bahulam  

;;1;saptamyāḥ ṛddhinadīsamāsasaṅkhyāvayavebhyaḥ nityam 
2.4.85;luṭaḥ prathamasya ḍāraurasaḥ  

;;1;ṭitām ṭeḥ evidheḥ luṭaḥ ḍāraurasaḥ pūrvavipratiṣiddham  

;;2;ātmanepadānām ca iti vacanāt siddham  

;;3;tat ca samasaṅkhyārtham;[ślokavārttika: ḍāraurasaḥ kṛte ṭeḥ e yathāt dvitvam prasāraṇe 
samasṅkhyena na artha asti siddham sthāne arthataḥ antarāḥ āntaryataḥ vyavasthā trayaḥ eva ime 
bhavantu sarveṣām ṭeḥ etvam ca paratvāt kṛte api tasmin ime santu ]  

;;4;ḍāvikārasya śitkaraṇam sarvādeśārtham  

;;5;nighātaprasaṅgaḥ tu  

;;6;siddham alaḥ antyavikārāt  

;;7;ḍiti ṭeḥ lopāt lopaḥ  

;;8;anittvāt vā  

;;9;praśliṣṭanirdeśāt vā  

;;10;tiṅgrahaṇam ekadeśavikṛtasya ananyatvāt  

;;11;svare vipratiṣedhāt siddham;[ślokavārttika: pratyayasvarāpavādaḥ lasārvadhātukānudāttam tena 
tatra na prasaktaḥ pratyayasvaraḥ kadā cit pratyayasvaraḥ tu tāseḥ vṛttisanniyogaśiṣṭaḥ tena ca api 
asau udāttaḥ lopsyate tathā na doṣaḥ ] 

You might also like