You are on page 1of 15

The Vārttikas of Kātyāyana:

Adhyāya No. 3

3.1.1.- 3.1.141.
 

 
 

3.1.1;pratyayaḥ  

;;1;pratyayādhikāre prakṛtyupapadopādhīnām apratiṣedhaḥ  

;;2;nimittasya nimittikāryārthatvāt anyatra api  

;;3;pradhāne kāryasampratyayāt vā siddham  

;;4;vikārāgameṣu ca paravijñānāt  

;;5;ṣaṣṭhīnirdiṣṭasya ca tadyuktatvāt  

;;6;pratyayavidhānānupapattiḥ tu  

;;7;tasmāt tatra pañcamīnirdeśāt siddham  

;;8;arthāśrayatvāt vā 

3.1.2;paraḥ ca  

;;1;paravacanam anarthakam pañcamīnirdiṣṭatvāt parasya  

;;2;vikārāgameṣu ca uktam  

;;3;atyantāparadṛṣṭānām vā parabhūtalopārtham  

;;4;prayoganiyamārtham vā  

;;5;prakṛteḥ arthābhidhāne pratyayādarśanāt  

;;6;dvayasajādīnām ca kevaladṛṣṭatvāt  

;;7;vāvacane ca anutpattyartham  

;;8;vāvacane ca uktam  

;;9;tatra pratyayaniyame prkṛtiniyamābhāvaḥ  

;;10;prakṛtiniyame pratyayāniyamaḥ  

;;11;siddham tu ubhayaniyamāt 

3.1.3;ādyudāttaḥ ca  

;;1;ādyudāttatvasya pratyayasañjñāsanniyoge prayojanam yasya sañjñākaraṇam tasya 
ādyudāttārtham  

;;2;asanniyoge hi yasmāt saḥ tadādeḥ ādyudāttatvam tadantasya ca anudāttatvam  

;;3;na vā prakṛteḥ ādyudāttavacanam jñāpakam tadādeḥ agrahaṇasya  

;;4;prkṛtisvarasya ca vidhānasāmarthyāt pratyayasvarābhāvaḥ  

;;5;āgamānudāttārtham vā  
;;6;na vā āgamasya anudāttavacanāt  

;;7;avacane hi sīyuḍādeḥ ādyudāttatvam  

;;8;ādyudāttasya vā lopārtham  

;;9;na vā bahiraṅgalakṣaṇatvāt  

;;10;avacane hi ñinnitkitsu atiprasaṅgaḥ  

;;11;pratyayādyudāttatvāt dhātoḥ antaḥ  

;;12;pitsvarāt titsvaraḥ ṭāpi  

;;13;citsvaraḥ cāpi pitsvarāt  

;;14;na vā ādyutāttasya pratyayasañjñāsanniyogāt  

;;15;ṭāpi svaritenaikādeśaḥ  

;;16;cāpi citkaraṇāt 

3.1.5;guptijkibhyaḥ san  

;;1;gupādiṣu anubandhakaraṇam ātmanepadārtham 

3.1.6;mānbadhadānśānbhyaḥ dīrghaḥ ca abhyāsasya  

;;1;abhyāsadīrghatve avarṇasya dīrghaprasaṅgaḥ  

;;2;na vā abhyāsavikāreṣu apavādasya utsargābādhakatvāt 

3.1.7;dhātoḥ karmaṇaḥ samānakartṛkāt icchāyām vā  

;;1;karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam  

;;2;sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma  

;;3;sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt  

;;4;subantāt ca aprasaṅgaḥ kyajādīnām apavādatvāt  

;;5;anabhidhānāt vā  

;;6;karmasamānakartṛkagrahaṇānarthakyam ca icchābhidhāne pratyayavidhānāt  

;;7;akarmaṇaḥ hi asamānakartṛkāt vā anabhidhānam  

;;8;aṅgaparimāṇārtham tu  

;;9;vāvacanānarthakyam ca tatra nityatvāt sanaḥ  

;;10;tumunantāt vā tasya ca lugvacanam  

;;11;liṅuttamāt vā  

;;12;āśaṅkāyām acetaneṣu upasaṅkhyānam  

;;13;na vā tulyakāraṇatvāt icchayāḥ hi pravṛttitaḥ upalabdhiḥ  

;;14;upamānāt vā siddham  
;;15;sarvasya vā cetanāvattvāt saṅgrahaśloka: śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthikaḥ sarūpaḥ 
pratyayaḥ na iṣṭaḥ sanantāt na san iṣyate 

3.1.8;supaḥ ātmanaḥ;;kyac;[śloka: samānādhikaraṇānām sarvatra avṛttiḥ ayogāt ekena 
dvitīyānupapattiḥ tu ]  

;;1;kyaci māntāvyayapratiṣedhaḥ  

;;2;gosamānākṣaranāntāt iti eke 

3.1.9;kāmyac ca  

;;1;kāmyacaḥ citkaraṇānarthakyam kasya idarthābhāvāt 

3.1.10;upamānāt ācāre  

;;1;adhikaraṇāt ca 

3.1.11;kartuḥ kyaṅ salopaḥ ca  

;;1;salopaḥ vā  

;;2;ojopsarasoḥ nityam  

;;3;ācāre galbhaklībahoḍebhyaḥ kvip vā 

3.1.12;bhṛśādibhyaḥ bhuvi acveḥ lopaḥ ca halaḥ  

;;1;bhṛśādiṣu abhūtatadbhāvagrahaṇam  

;;2;cvipratiṣedhānarthakyam ca bhavatyarthe kyaṅvacanāt  

;;3;bhavatiyoge cvividhānam  

;;4;ḍāci vacanaprāmāṇyāt  

;;5;bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ  

;;6;sopasargāt iti cet aṭi doṣaḥ 

3.1.13;lohitādiḍājbhyaḥ kyaṣ  

;;1;lohitaḍājbhyaḥ kyaṣvacanam  

;;2;bhṛśādiṣu itarāṇi 

3.1.14;kaṣṭāya kramaṇe  

;;1;sattrakakṣakaṣṭagahanebhyaḥ kaṇvacikīrṣāyām 

3.1.15;karmaṇaḥ romanthatapobhyam varticaroḥ  

;;1;tapasaḥ parasmaipadam ca 

3.1.17;śabdavairakalahābhrakaṇvmeghebhyaḥ karaṇe  

;;1;sudinadurdinābhyām ca  

;;2;nīhārāt ca 

3.1.19;namovarivaścitraṅaḥ kyac  
;;1;namasaḥ kyaci dvitīyānupapattiḥ  

;;2;prakṛtyantaratvāt siddham  

;;3;kyajādiṣu pratyayārthanirdeśaḥ 

3.1.21;muṇḍamiśraślakṣṇalavaṇavratavastrahalakalakṛtatūstebhyaḥ ṇic  

;;1;halikalyoḥ atvanipātanam sanvadbhāvapratiṣedhārtham 

3.1.22;dhātoḥ ekācaḥ halādeḥ kriyāsamabhihāre yaṅ  

;;1;yaṅvidhau dhātugrahaṇe uktam  

;;2;ekājjhalādigrahaṇe ca  

;;3;ūrṇoteḥ ca upasaṅkhyānam ślokavārttika: sūcisūtrimūtryaṭyartyaśyūrṇugrahaṇam yaṅvidhau 
anekājahalādyartham vācyaḥ ūrṇorṇuvadbhāvaḥ yaṅprasiddhiḥ prayojanam āmaḥ ca 
pratiṣedhārtham ekācaḥ ca iḍupagrahāt  

;;4;kriyāsamabhihāre yaṅaḥ vipratiṣedhena loḍvidhānam  

;;5;na vā nānārthatvāt kartṛkarmaṇoḥ hi lavidhānam kriyāviśeṣe svārthe yaṅ  

;;6;uttarayoḥ vigraheṇa viśeṣāsampratyayāt nityagrahaṇānarthakyam  

;;7;kriyāsamabhihāre ca na etebhyaḥ 

3.1.25;satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyaḥ ṇic  

;;1;satyasya kṛñi āpuk ca  

;;2;ṇividau arthavedasatyānām apuk ca 

3.1.26;hetumati ca  

;;1;hetumati iti kārakopādānam pratyayārthaparigrahārtham yathā tanūkaraṇe takṣaḥ  

;;2;hetunirdeśaḥ ca nimittamātram bikṣādiṣu darśanāt  

;;3;kṛṣyādiṣu ca anutpattiḥ nānākriyāṇām kṛṣyarthatvāt  

;;4;yajyādiṣu ca aviparyāsaḥ nānākriyāṇām yajyarthatvāt  

;;5;tat karoti iti upasaṅkhyānam sūtrayatyādyartham  

;;6;ākhyānāt kṛtaḥ tat ācaṣṭe iti kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam  

;;7;ākhyānāt ca pratiṣedhaḥ  

;;8;dṛśyarthānām ca pravṛttau  

;;9;āṅlopaḥ ca kālātyantasaṃyoge maryādāyām  

;;10;citrīkaraṇe prāpi  

;;11;nakṣatrayoge jñi  

;;12;na vā sāmānyakṛtatvāt hetutaḥ hi aviśiṣṭam  

;;13;svatantraprayojakatvāt aprayojakaḥ iti cet muktasaṃśayena tulyam  
;;14;pravṛttiḥ hi ubhayatra anapekṣya  

;;15;kurvataḥ prayojakaḥ iti cet tulyam 

3.1.27;kaṇḍvādibhyaḥ yaṅ  

;;1;kaṇḍvādibhyaḥ vāvacanam  

;;2;avacane hi nityapratyayatvam  

;;3;tatra dhātuvidhitukpratiṣedhaḥ  

;;4;hrasvayalopau ca vaktavyau ślokavārttika: dhātuprakaraṇāt dhātuḥ kasya āsañjanāt api āha ca 
ayam imam dīrgham manye dhātuḥ vibhāṣitaḥ 

3.1.30;kameḥ ṇiṅ  

;;1;ṇiṅi ṇitkaraṇasya sāvakāśatvāt vṛddhipratiṣedhaprasaṅgaḥ  

;;2;mitpratiṣedhasya ca arthavattvāt  

;;3;uktam vā 

3.1.31;āyādayaḥ ārdhadhātuke vā  

;;1;āyādibhyaḥ yat ārdhadhātukam āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā 
aniṣṭaprasaṅgaḥ  

;;2;siddham tu sārvadhātuke nityavacanāt anāśritya vāvidhānam  

;;3;syādibalīyastvam tu vipratiṣedhena tulyanimittatvāt  

;;4;na vā āyādividhānasya anavakāśatvāt 

3.1.32;sanādyantāḥ dhātavaḥ  

;;1;sanādiṣu antagrahaṇe uktam 

3.1.33;syatāsī lṛluṭoḥ;[apavādavipratiṣedhāt śabādibādhanam apavādaḥ nāma 
anekalakṣaṇaprasaṅgaḥ apavādavipratiṣedhāt śyanādibādhanam ] 

3.1.34;sip balulam leṭi  

;;1;sip utsargaḥ chandasi  

;;2;sanādyante neṣatvādyarthaḥ  

;;3;prakṛtyantaratvāt siddham  

;;4;neṣatu neṣṭāt iti darśanāt  

;;5;pitkaraṇānarthakyam ca anackatvāt  

;;6;iṭaḥ anudāttārtham iti cet āgamānudāttatvāt siddham  

;;7;sip bahulam chandasi ṇit 

3.1.35;kāspratyayāt ām amantre liṭi  

;;1;kāsgrahaṇe cakāsaḥ upasaṅkhyānam 
3.1.36;ijādeḥ ca gurumataḥ anṛcchaḥ  

;;1;gurumataḥ āmvidhāne liṇnimittāt pratiṣedhaḥ  

;;2;gurumadvacanam kimartham iti cet ṇali uttame yajādipratiṣedhāṛtham  

;;3;upadeśavacanāt siddham  

;;4;ṛcchipratiṣedhaḥ jñapakaḥ uccheḥ āmbhāvasya  

;;5;uktam vā  

;;6;ūrṇoteḥ ca upasaṅkhyānam ślokavārttika: vācyaḥ ūrṇoḥ ṇuvadbhāvaḥ yaṅprasiddhiḥ prayojanam 
āmaḥ ca pratiṣedhārtham ekācaḥ ca iḍupagrahāt 

3.1.38;uṣavidajāgṛbhyaḥ anyatarasyām  

;;1;videḥ ām kit bhāradvājīyāḥ paṭhanti videḥ ām kit nipātanāt vā aguṇatvam iti 

3.1.39;bhīhrībhṛhuvām śluvat ca  

;;1;śluvadatideśe prayojanam dvitvettve 

3.1.40;kṛñ ca anuprayujyate liṭi  

;;1;kṛñaḥ anuprayogavacanam astibhūpratiṣedhārtham  

;;2;ātmanepadavidhyartham ca  

;;3;iṣṭaḥ sarvānuprayogaḥ  

;;4;sarvānuprayogaḥ iti cet aśiṣyam arthābhāvāt  

;;5;arthābhāvāt ca anyasya  

;;6;liṭparārtham vā  

;;7;arthasamāpteḥ vā anuprayogaḥ na syāt  

;;8;viparyāsanivṛttyartham vā  

;;9;vyavahitnivṛttyartham ca 

3.1.43;cli luṅi  

;;1;clyutsargaḥ sāmānyagrahaṇārthaḥ  

;;2;ksavidhāne ca aniḍvacane clisampratyayārthaḥ  

;;3;ghasḷbhāve ca  

;;4;cleḥ citkaraṇam viśeṣaṇāṛtham  

;;5;iditkaraṇam sāmānyagrahaṇārtham 

3.1.44;cleḥ sic  

;;1;sicaḥ citkaraṇānarthakyam sthānivatvāt  

;;2;arthavat tu citkaraṇasāmarthyāt hi iṭaḥ udāttatvam  
;;3;tasmāt citkaraṇam  

;;4;iditkaraṇam nakāralopābhāvārtham  

;;5;na vā hanteḥ sicaḥ kitkaraṇam nakāralopābhāvasya  

;;6;idittvāt vā sthānivattvāt  

;;7;spṛśamṛśakṛṣatṛpadṛpaḥ sic vā;[R: caṅaṅoḥ praśliṣṭanirdeśāt siddham ciṇaḥ anittvāt ] 

3.1.45;śalaḥ igupadhāt aniṭaḥ ksaḥ  

;;1;ksavidhāne igupadhābhāvaḥ cleḥ guṇanimittatvāt  

;;2;na vā ksasya anavakāśatvāt apavādaḥ guṇasya  

;;3;aniḍvacanam aviśeṣaṇam cleḥ nityādiṣṭatvāt  

;;4;na vā ksasya sijapavādatvāt tasya ca aniḍāśrayatvāt aniṭi prasiddhe ksaviddhiḥ  

;;5;śeṣe sijvidhānam 

3.1.46;śliṣaḥ āliṅgane  

;;1;śliṣaḥ āliṅgane niyamānupapattiḥ vidheyabhāvātyogavibhāgāt siddham  

;;2;siddham tu śliṣaḥ āliṅgane aciṇviṣaye  

;;3;aṅvidhāne ca śliṣaḥ anāliṅgane  

;;4;yogavibhāgāt siddham 

3.1.48;ṇiśridrusrubhyaḥ kartari caṅ  

;;1;ṇiśridrusruṣu kameḥ upasaṅkhyānam;[śloka: nākam iṣṭamukham yānti suyuktaiḥ vaḍavārathaiḥ 
atha patkāṣīṇaḥ yānti ye acīkamatabhāṣiṇaḥ ]  

;;2;karmakartari ca  

;;3;na vā karmaṇi avidhānāt kartṛtvāt ca karmakartuḥ siddham 

3.1.52;asyativaktikhyātibhyaḥ aṅ  

;;1;asyatigrahaṇam ātmanepadārtham  

;;2;karmakartari ca 

3.1.67;sārvadhātuke yak  

;;1;bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamānupapattiḥ atadarthatvāt  

;;2;vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇābhāvaḥ ślokavārttika: supām karmādayaḥ api arthāḥ 
saṅkhyā ca eva tathā tiṅām prasiddhaḥ niyamaḥ tatra niyamaḥ prakṛteṣu vā  

;;3;bhāvakarmaṇoḥ yagvidhāne karmakartari upasaṅkhyānam  

;;4;vipratiṣedhāt hi śapaḥ balīyastvam  

;;5;yogavibhāgāt siddham ślokavārttika: bhāvakarmaṇoḥ iti anuvṛttyā eva siddhe sati anivṛttiḥ yakaḥ 
bhāvāya kartari iti ca yogavibhāgaḥ śyanaḥ pūrvavipratiṣedhāvacanāya 
3.1.78;rudhādibhyaḥ śnam  

;;1;śnami śitkaraṇam pvādihrasvārtham  

;;2;na vā dhātvanyatvāt  

;;3;bahulam pit sārvadhātukam chandasi 

3.1.79;tanādikṛñbhyaḥ uḥ;;ślokavārttika: tanāditvāt kṛñaḥ siddham sijlope ca na duṣyati ciṇvadbhāve 
atra doṣaḥ syāt saḥ api proktaḥ vibhāṣayā 

3.1.83;halaḥ śnaḥ śānac hau  

;;1;śnāvikārasya śitkaraṇānarthakyam sthānivatvāt  

;;2;arthavat tu jñāpakam sārvadhātukādeśe anubandhāsthānivattvasya  

;;3;prayojanam hitātaṅoḥ apittvam  

;;4;tabādiṣu ca aṅittvam  

;;5;tasya doṣaḥ mipaḥ ādeśe pidabhāvaḥ  

;;6;videḥ vasoḥ śittvam  

;;7;kitkaraṇāt vā siddham 

3.1.84;chandasi śāyac api  

;;1;śāyac chandasi sarvatra 

3.1.85;vyatyayaḥ bahulam;[yogavibhāgaḥ kartavyaḥ ];;ślokavārttika: suptiṅupagrahaliṅganarāṇām 
kālhalacsvarakartṛyaṅām ca vyatyayam icchati śāstrakṛt eṣām saḥ api ca sidhyati bāhulakena 

3.1.86;liṅi āśiṣi aṅ  

;;1;āśiṣi aṅaḥ prayojanam sthāgāgamivacividayaḥ  

;;2;dṛśoḥ ak pitaram ca dṛśeyam mātaram ca 

3.1.87;karmavat karmaṇa tulyakriyaḥ  

;;1;karmavat akarmakasya kartā  

;;2;karma dṛṣṭaḥ cet samānadhātau  

;;3;karmasthabhāvakānam karmasthakriyāṇām ca  

;;4;ātmanepadaśabādividhipratiṣedhaḥ  

;;5;karmakartari kartṛtvam svātantryasya vivakṣitatvāt  

;;6;tatra lāntasya karmavadanudeśaḥ  

;;7;itarathā hi kṛtyaktakhalartheṣu pratiṣedhaḥ  

;;8;siddham tu prākṛtakarmatvāt  

;;9;ātmasaṃyoge akarmakartuḥ karmadarśanāt  

;;10;padalopaḥ ca  
;;11;sakarmakāṇām pratiṣedhaḥ anyonyam āśliṣyataḥ iti  

;;12;tapeḥ vā sakarmakasya vacanam niyamārtham  

;;13;tasya ca tapaḥkarmakasya eva  

;;14;duhipacyoḥ bahulam sakarmakayoḥ  

;;15;sṛjiyujyoḥ śyan tu  

;;16;karaṇena tulyakriyaḥ kartā bahulam  

;;17;sravatyādīnām pratiṣedhaḥ  

;;18;bhūṣākarmakiratisanām ca anyatra ātmanepadāt 

3.1.89;na duhasnunamām yakciṇau  

;;1;yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam;[bhāradvājīyāḥ paṭhanti yakciṇoḥ 
pratiṣedhe ṇiśrigranthibrūñātmanepadākarmakāṇām upasaṅkhyānam iti 

3.1.90;kuṣirajoḥ prācām śyanparasmaipadam ca  

;;1;kuṣirajoḥ śyanvidhāne sārvadhātukavacanam  

;;2;avacane hi liṅliṭoḥ pratiṣedhaḥ 

3.1.91;dhātoḥ  

;;1;dhātuvadhikāraḥ prāk lādeśāt  

;;2;lādeśe hi vyavahitatvāt aprasiddhiḥ ślokavārttika: ādye yoge na vyavāye tiṅaḥ syuḥ na syāt etvam 
ṭeḥ ṭitām yat vidhatte eśaḥ śittvam yat ca loṭaḥ vidhatte yat ca api uktam laṅliṅoḥ tat ca na syāt  

;;3;prayojanam prātipadikapratiṣedhaḥ  

;;4;svapādiṣu  

;;5;aṅgasañjñā ca  

;;6;kṛtsañjñā ca  

;;7;upapadasañjñā ca  

;;8;dhātugrahaṇam anarthakam yaṅvidhau dhātvadhikārāt  

;;9;anadhikāre hi aṅgasañjñābhāvaḥ  

;;10;hetumadvacanam tu jñāpakam anyatrābhāvasya  

;;11;kaṇḍvādiṣu ca vyapadeśivadvacanāt 

3.1.92;tatra upapadam saptamīstham  

;;1;tatragrahaṇam viṣayārtham  

;;2;upapadasañjñāyām samarthavacanam  

;;3;nimittopādanam ca  

;;4;anupādāne hi anupapade pratyayaprasaṅgaḥ  
;;5;nirdeśaḥ sañjñākaraṇārthaḥ  

;;6;tatravacanam upapadasanniyogārtham 

3.1.94;vā asarūpaḥ astriyām  

;;1;asarūpasya vāvacanam utsargasya bādhakaviṣaye anivṛttyartham  

;;2;tatra utpattivāprasaṅgaḥ yathā taddhite  

;;3;siddham tu asarūpasya bādhakasya vāvacanāt  

;;4;anubandhabhinneṣu vibhāṣāprasaṅgaḥ  

;;5;siddham anubandhasya anekāntatvāt  

;;6;prayoge cet lādeśeṣu pratiṣedhaḥ  

;;7;striyām pratiṣedhe ktalyuṭtumunkhalartheṣu vibhāṣāprasaṅgaḥ  

;;8;striyāḥ prāk iti cet ktvāyām vāvacanam  

;;9;kālādiṣu tumuni  

;;10;arhe tṛjvidhānam 

3.1.95;kṛtyāḥ  

;;1;kṛtyasañjñāyām prāṅṇvulvacanam  

;;2;arhe kṛtyatrjvacanam tu jñāpakam prāṅṇvulavanānarthyasya 

3.1.96;tavyattavyānīyaraḥ  

;;1;kelimaraḥ upasaṅkhyānam  

;;2;vaseḥ tavyat kartari ṇit ca  

;;3;taddhitaḥ vā 

3.1.97;acaḥ yat  

;;1;yati jāteḥ upasaṅkhyānam;[atyalpam idam ucyate takiśasicatiyatijanīnām upasaṅkhyānam iti 
vaktavyam ]  

;;2;hanaḥ vā vadha ca  

;;3;taddhitaḥ vā 

3.1.100;gadamadacarayamaḥ ca anupasarge  

;;1;anupasargāt careḥ āṅi ca agurau 

3.1.103;aryaḥ svāmivaiśyayoḥ  

;;1;svāmini antodāttatvam ca 

3.1.105;ajaryam saṅgatam  

;;1;ajaryam kartari 
3.1.106;vadaḥ supi kyap ca  

;;1;vadaḥ supi anupasargagrahaṇam 

3.1.108;hanaḥ ta ca  

;;1;hanaḥ taḥ cit striyām chandasi 

3.1.109;etistuśāsvṛdṛjuṣaḥ kyap  

;;1;kyabvidhau vṛñgrahaṇam  

;;2;añjeḥ ca upasaṅkhyānam sañjñāyām 

3.1.112;bhṛñaḥ sañjñāyām  

;;1;bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ anyena vihitatvāt  

;;2;pratiṣedhaḥ kimarthaḥ iti cet astrīsañjñāpratiṣedhārthaḥ  

;;3;siddham tu striyām sañjñāpratiṣedhāt ślokavārttika: aparaḥ āha sañjñāyām puṃsi dṛṣṭatvāt na te 
bhāryā prasidhyati striyām bhāvādhikāraḥ asti tena bhāryā prasidhyati atha vā bahulam kṛtyāḥ 
sañjñāyām iti tat smṛtam yathā yatyam janyam yathā bhittiḥ tathā eva sā  

;;4;samaḥ ca bahulam 

3.1.114;rājasūyasūryamṛṣodyarucyakupakṛtapacyāvyathyāḥ  

;;1;sūryarucyāvyathyāḥ kartari  

;;2;sūsartibhyām sarteḥ utvam suvateḥ vā ruḍāgamaḥ kupyam sañjñāyām  

;;3;kṛṣṭapacyasya antodāttatvam ca karmakartari ca 

3.1.118;pratyapibhyām graheḥ  

;;1;pratyapibhyām graheḥ chandasi 

3.1.122;amāvasyat anyatarasyām;;ślokavārttika: amāvasoḥ aham ṇyatoḥ nipātayāmi avṛddhitām 
tathā ekavṛttitā tayoḥ svaraḥ ca me prasidhyati 

3.1.123;chandasi niṣṭarkyadevahūyapraṇīyocchiṣyamaryastaryādhvaryakhanyakhānya‐
devayajyāpṛcchyapratiṣīvyabrahmavādyabhāvyastāvyopacāyyapṛḍāni;;ślokavārttika: niṣṭarkye 
vyatyayam vidyāt nisaḥ ṣatvam nipātanāt ṇyat āyādeśaḥ iti etau upacāyye nipātitau ṇyat ekasmāt 
caturbhyaḥ kyap caturbhyaḥ yataḥ vidhiḥ ṇyat ekasmāt yaśabdaḥ ca dvau kyapau ṇyadvidhiḥ catuḥ 

3.1.124;ṛhaloḥ ṇyat  

;;1;pāṇau sṛjeḥ ṇyadvidhiḥ  

;;2;samavapūrvāt ca  

;;3;lapidamibhyām ca 

3.1.125;oḥ āvaśyake  

;;1;āvaśyake upapade iti cet dyotye upasaṅkhyānam  

;;2;dyotye iti cet svarasamāsānupapattiḥ  
;;3;oḥ āvaśyake ṇyataḥ stauteḥ kyap pūrvavipratiṣiddham 

3.1.127;ānāyyaḥ anitye;;ślokavārttika: ānāyyaḥ anityaḥ iti cet dakṣiṇāgnau kṛtam bhavet ekayonau tu 
tam vidyāt āneyaḥ hi anyathā bhavet 

3.1.129;pāyyasānnāyyanikāyyadhāyyāḥ mānahavirnivāsasāmedhenīṣu  

;;1;pāyyanikāyyayoḥ ādipatvakatvanipātanam 

3.1.130;kratau kuṇḍapāyyasañcāyyau  

;;1;kuṇḍapāyye yadvidhiḥ 

3.1.131;agnau paricāyyopacāyyasamūhyāḥ  

;;1;samūhyaḥ iti anarthakam vacanam sāmānyena kṛtatvāt  

;;3;ūhivigrahāt ca brāhmaṇe siddham 

3.1.132;cityāgnicitye ca  

;;1;agnicityā bhāve antodāttaḥ 

3.1.133;ṇvultṛcau  

;;1;ṇvuli sakarmakagrahaṇam  

;;2;na vā dhātumātrāt darśanāt ṇvulaḥ  

;;3;tṛjādiṣu vartamānakālopādānam adhyāyakavedādhyāyakārtham  

;;4;na vā kālamātre darśanāt anyeṣām 

3.1.134;nandigrahipacādibhyaḥ lyuṇinyacaḥ  

;;1;ac api sarvadhātubhyaḥ  

;;2;pacādyanukramaṇam anubandhāsañjārtham apavādabādhanārtham ca 

3.1.135;igupadhajñāprīkiraḥ kaḥ  

;;1;igupadhebhyaḥ upasarge kavidhiḥ meṣādyarthaḥ  

;;2;na vā budhādīnām darśanāt anupasarge api 

3.1.137;pāghrādhmādheṭdṛśaḥ śaḥ  

;;1;jighraḥ sañjñāyām pratiṣedhaḥ 

3.1.138;anupasargāt limpavindadhāripārivedyudejicetisātisāhibhyaḥ ca  

;;1;anupasargāt nau limpeḥ  

;;2;gavi ca vindeḥ sañjñāyām 

3.1.140;jvalitikasantebhyaḥ ṇaḥ  

;;1;tanoteḥ ṇaḥ upasaṅkhyānam 

3.1.141;prusṛlvaḥ samabhihāre vun  
;;1;prusṛlvaḥ sādhukāriṇi vunvidhānam 

You might also like