You are on page 1of 9

 

The Vārttikas of Kātyāyana:

Adhyāya No. 3

3.2.1.- 3.2.188.
 

 
 

3.2.1;karmaṇi aṇ  

;;1;karmaṇi nirvartyamāṇavikriyamāṇe cet vedādhyāyādīnām upasaṅkhyānam  

;;2;yatra ca niyuktaḥ  

;;3;hṛgrahinīvahibhyaḥ ca  

;;4;aparigaṇanam vā  

;;5;anabhidhānāt  

;;6;akārāt anupapadāt karmopapadaḥ vipratiṣedhena  

;;7;śīlikāmibhakṣyācaribhyaḥ ṇaḥ pūrvapadaprakṛtisvaratvam ca  

;;8;īkṣikṣamibhyām ca  

;;9;na tu ambhobhigamā ānnādāya iti ca kṛtām vyatyayaḥ chandasi 

3.2.3;ātaḥ anupasarge kaḥ  

;;1;kavidhau sarvatra prasāraṇibhyaḥ ḍaḥ  

;;2;ke hi samprasāraṇaprasaṅgaḥ ślokavārttika: nityam prasāraṇam hvaḥ yaṇ vārṇāt āṅgam na 
pūrvatvam yaḥ anādiṣṭāt acaḥ pūrvaḥ tatkārye sthānivattvam hi provāca bhagavān kātyaḥ tena 
asiddhiḥ yaṇaḥ te ātaḥ kaḥ liṭ na eṅaḥ pūrvaḥ siddhaḥ āhvaḥ tathā sati 

3.2.4;supi sthaḥ  

;;1;supi sthaḥ bhāve ca  

;;2;yogavibhāgāt siddham 

3.2.5;tundaśokayoḥ parimṛjāpanudoḥ  

;;1;tundaśokayoḥ parimṛjāpanudoḥ ālasyasukhāharaṇayoḥ  

;;2;kaprakaraṇe mūliavibhujādibhyaḥ upasaṅkhyānam 

3.2.8;gapoḥ ṭak  

;;1;surāsīdhvoḥ pibateḥ  

;;2;bahulam taṇi 
3.2.9;harateḥ anudyamane ac  

;;1;acprakaraṇe śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhanuḥṣu ghraheḥ upasaṅkhyānam  

;;2;sūtre ca dhāryarthe 

3.2.13;stambakarṇayoḥ ramijapoḥ  

;;1;stambakarṇayoḥ hastisūcakayoḥ 

3.2.14;śami dhātoḥ sañjñāyām  

;;1;śami sañjñayām dhātugrahaṇam kṛñaḥ hetvādiṣu ṭapratiṣedhārtham 

3.2.15;adhikaraṇe śeteḥ  

;;1;adhikaraṇe śeteḥ pārśvādiṣu upasaṅkhyānam  

;;2;digdhasahapūrvāt ca  

;;3;uttānādiṣu kartṛṣu  

;;4;girau ḍaḥ chandasi  

;;5;taddhitaḥ vā 

3.2.16;careḥ ṭaḥ  

;;1;careḥ bhikṣāgrahaṇam jñapakam karmaṇi aprasaṅgaḥ 

3.2.21;divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilipivalibhakti‐
kartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyataddhanuraruḥṣu  

;;1;kiṃyattadbahuṣu kṛñaḥ ajvidhānam 

3.2.24;stambaśakṛtoḥ in  

;;1;stambaśakṛtoḥ vrīhivatsayoḥ 

3.2.26;phalegrahiḥ ātmambhariḥ ca  

;;1;bhṛñaḥ kukṣyātmanoḥ mum ca 

3.2.28;ejeḥ khaś  

;;1;khaśprakaraṇe vātasunītilaśardheṣu ajadheṭtudajahātibhyaḥ 

3.2.29;nāsikāstanayoḥ dhmādheṭoḥ  

;;1;stane dheṭaḥ  

;;2;muṣṭau dhmaḥ ca 

3.2.38;priyavaśe vadaḥ khac  

;;1;khacprakaraṇe gameḥ supi upasaṅkhyānam  

;;2;vihāyasaḥ viha ca  

;;3;khac ca ḍit vā  
;;4;ḍe ca 

3.2.48;antātyantādhvadūrapārasarvānanteṣu ḍaḥ  

;;1;ḍaprakaraṇe sarvatrapannayoḥ upasaṅkhyānam  

;;2;urasaḥ lopaḥ ca  

;;3;suduroḥ adhikaraṇe  

;;4;nisaḥ deśe;[aparaḥ āha ḍaprakaraṇe anyeṣu api dṛśyate ] 

3.2.49;āśiṣi hanaḥ  

;;1;dārau āhanaḥ aṇ antyasya ca ṭaḥ sañjñāyām  

;;2;cārau vā  

;;3;karmaṇi sami ca 

3.2.55;pāṇighatāḍaghau śilpini  

;;1;rājaghe upasaṅkhyānam 

3.2.56;āḍhyasubhagasthūlapalitanagnāndhalpriyeṣu cvyartheṣu acvau kṛñaḥ karaṇe khyun  

;;1;khyuni cvipratiṣedhānarthakyam lyuṭkhynoḥ aviśeṣāt  

;;2;mumartham iti cet na avyayatvāt  

;;3;uttarārtham tu 

3.2.57;kartari bhuvaḥ khiṣṇuckhukañau;;ślokavārttika: iṣṇucaḥ ikārāditvam udāttatvāt kṛtam bhuvaḥ 
nañaḥ tu svarasiddhyartham ikārāditvam iṣṇucaḥ 

3.2.59;ṛtvigdadhṛksraguṣṇigañcuyujikruñcām ca  

;;1;dhṛṣeḥ dvirvacanam antodāttatvam ca 

3.2.60;tyadādiṣu dṛśaḥ anālocane kañ ca  

;;1;dṛśeḥ samānānyayoḥ ca upasaṅkhyānam  

;;2;kṛdarthānupapattiḥ tu  

;;3;ivārthe tu taddhitaḥ 

3.2.61;satsūdviṣadruhaduhayujavidachidibhidijinīrājām upasarge api kvip  

;;1;sadādiṣu subgrahaṇam 

3.2.68‐ 69;adaḥ ananne, kravye ca  

;;1;adaḥ ananne kravyegrahaṇam vāsarūpanivṛttyartham 

3.2.71;mantre śvetavahokthaśaspuroḍāśaḥ ṇvin  

;;1;śvetavahādīnāṃ ḍas  

;;2;padasya ca  
;;3;rvartham 

3.2.78;supi ajātau ṇiniḥ tācchīlye  

;;1;ṇinvidhau sādhukāriṇi upasaṅkhyānam  

;;2;brahmaṇi vadaḥ 

3.2.83;ātmamāne khaḥ ca  

;;1;karmakartari ca 

3.2.84;bhūte  

;;1;niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ  

;;2;avyayanirdeśāt siddham  

;;3;na vā tadvidhānasya anyatra abhāvāt  

;;4;bhūtādhikārasya prayojanam kumāraghātī śīrṣaghātī ākhuhā biḍālaḥ sutvānaḥ sunavantaḥ 
suṣupuṣaḥ anehāḥ agnim ādadhānasya 

3.2.87;brahmabhrūṇavṛtreṣu kvip  

;;1;brahmādiṣu hanteḥ kvibvacanam niyamārtham  

;;2;tathā ca uttarasya niyamāṛtham 

3.2.93;karmaṇi iniḥ vikriyaḥ  

;;1;karmaṇi kutsite 

3.2.102;niṣṭhā  

;;1;niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ  

;;2;dviḥ vā ktaktavtugrahaṇam  

;;3;ādikarmaṇi niṣṭhā  

;;4;yat vā bhavantyarthe  

;;5;nyāyyā tu ādyapavargāt  

;;6;vā ca ādyatanyām 

3.2.106‐ 107;liṭaḥ kānac vā, kvasuḥ ca  

;;1;kānackvasoḥ vāvacanam chandasi tiṅaḥ darśanāt  

;;2;na vā anena vihitasya ādeśavacanāt  

;;3;kitkararaṇam saṃyogārtham  

;;4;ṝkārāntaguṇapratiṣedhārtham vā 

3.2.108;bhāṣāyām sadavasaśruvaḥ  

;;1;bhāṣāyām sadādibhyaḥ vā liṭ  
;;2;tadviṣaye luṅaḥ anivṛttyartham  

;;3;anadyatanaparokṣayoḥ ca  

;;4;apavādavipratiṣedhāt hi tayoḥ bhāvaḥ  

;;5;tasya kvasuḥ aparokṣe nityam 

3.2.109;upeyivān anāśvān anūcānaḥ ca;[upeyuṣi nipātanam iḍartham ]  

;;1;upeyuṣi nipātanam iḍartham iti cet ajādau atiprasaṅgaḥ  

;;2;ekādiṣṭasya īybhāvārtham tu  

;;3;vyañjane yaṇādeśārtham vā ślokavārttika: na upeyivān nipātyaḥ dvirvacanād iṭ bhaviṣyati paratvāt 
anyeṣām ekācām dvirvacanam nityam iti āhuḥ asya punaḥ iṭ ca nityaḥ dvivracanam ca na vihanyate hi 
asya dvirvacane ca ekāctvāt tasmāt iṭ bādhate dvitvam  

;;4;anūcānaḥ kartari 

3.2.110;luṅ  

;;1;luṅlṛṭoḥ apavādaprasaṅgaḥ bhūtabhaviṣyatoḥ aviśeṣavacanāt  

;;2;na vā apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam  

;;3;vaseḥ luṅ rātriśeṣe  

;;4;jāgaraṇasantatau 

3.2.111;anadyatane laṅ  

;;1;anadyatane iti bahuvrīhinirdeśaḥ adya hyaḥ abhukṣmahi iti  

;;2;parokṣe ca lokavijñāte prayoktuḥ darśanaviṣaye 

3.2.114;vibhāṣā sākāṅkṣe  

;;1;vibhāṣā sākāṅkṣe sarvatra 

3.2.115;parokṣe liṭ;;ślokavārttika: parobhāvaḥ parasya akṣe parokṣe liṭi dṛśyatām utvam vā ādeḥ 
parāt akṣṇaḥ siddham vā asmāt nipātanāt  

;;1;parokṣe liṭ atyantaāpahnave ca 

3.2.118;laṭ sme  

;;1;sma purā bhūtamātre na sma purā adyatane ślokavārttika: smādividhiḥ purāntaḥ yadi aviśeṣeṇa 
kim kṛtam bhavati na sma purā adyatane iti bruvatā kātyāyanena iha anuvṛttiḥ anadyatanasya lāt 
sme iti tatra na asti nañkāryam aparokṣānadyatanaḥ nanau ca nanvoḥ ca nivṛttau na purā adyatane 
iti bhavet etat vācyam tatra ca api laṅgrahaṇam atha buddhiḥ aviśeṣād sma purā hetū tatra ca api 
śrṇu bhūyaḥ aparokṣe ce iti eṣaḥ prāk purisaṃśabdanāt avinivṛttaḥ sarvatra anadyatanaḥ tathā sati 
nañā kim iha kāryam smādau aparokṣe ca iti akāryam iti śakyam etat api viddhi śakyam hi 
nivartayitum parokṣe iti lāt sme iti atra syāt eṣā tava buddhiḥ smalakṣaṇe api evam eva siddham iti 
laṭ sme iti bhavet na arthaḥ tasmāt kāryam parārtham tu 

3.2.120;nanau pṛṣṭaprativacane  

;;1;nanau pṛṣṭaprativacane iti aśiṣyam kriyāsamāpteḥ vivakṣitatvāt 
3.2.122;puri laṅ ca asme  

;;1;haśaśvadbhyām purā  

;;2;smaḥ sarvebhyaḥ vipratiṣedhena 

3.2.123;vartamāne laṭ  

;;1;pravṛttasya avirāme śiṣyā bhavantī avartamānatvāt  

;;2;nityapravṛtte ca kālāvibhāgāt  

;;3;nyāyyā tu ārambhānapavargāt  

;;4;asti ca muktasaṃśaye virāmaḥ  

;;5;santi ca kālavibhāgāḥ ślokas: na vartate cakram iṣuḥ na pātyate na syandante saritaḥ sāgarāya 
kūṭasthaḥ ayam lokaḥ na viceṣṭā asti yaḥ hi evam paśyati saḥ api anandhaḥ .mīmāṃsakaḥ 
manyamānaḥ yuvā medhāvisammataḥ kākam sma iha anupṛcchati kim te patitalakṣaṇam anāgate na 
patasi atikrānte ca kāka na yadi samprati patasi sarvaḥ lokaḥ patati ayam himavān api gacchati 
anāgatam atikrāntam vartamānam iti trayam sarvatra gatiḥ na asti gacchati iti kim ucyate 
kriyāpravṛttau yaḥ hetuḥ tadartham yat viceṣṭitam tat samīkṣya prayuñjīta gacchati iti avicārayan 
bisasya vālāḥ iva dahyamānāḥ na lakṣyate vikṛtiḥ sannipāte asti iti tām vedayante tribhabhāvāḥ 
sūkṣmaḥ hi bhāvaḥ anumitena gamyaḥ 

3.2.124;laṭaḥ śatṛsānacau aprathamāsamānādhikaraṇe  

;;1;lasya aprathamāsamānādhikaraṇena ayogāt adeśānupapattiḥ yathā anyatra  

;;2;yogaḥ iti cet anyatra api yogaḥ syāt  

;;3;laṭaḥ śatṛśānacau aprathamāsamānādhikaraṇe iti cet pratyayottarapadayoḥ upasaṅkhyānam  

;;4;prasajyapratiṣedheuttarapade ādeśānupapattiḥ  

;;5;siddham tu pratyayottarapadayoḥ ca iti vacanāt  

;;6;tatra pratyayasya ādeśanimittatvāt aprasiddhiḥ  

;;7;uttarapadasya ca subantanimittatvāt śatṛśānacoḥ aprasiddhiḥ  

;;8;na vā lakārasya kṛttvāt prātipadikatvam tadāśrayam pratyayavidhānam  

;;9;tiṅādeśāt subutpattiḥ  

;;10;tasmāt uttarapadaprasiddhiḥ śatṛśānacau yadi laṭaḥ vā 

3.2.126;lakṣaṇahetvoḥ kriyāyāḥ  

;;1;lakṣaṇahetvoḥ kriyāyāḥ guṇe upasaṅkhyānam  

;;2;kartuḥ ca lakṣaṇayoḥ paryāyeṇa acayoge  

;;3;tattvānvākhyāne ca  

;;4;sadādayaḥ ca bahulam  

;;5;iṅjuhotyoḥ vāvacanam  

;;6;māṅi ākrośe 
3.2.127;tau sat  

;;1;tau sat iti vacanam asaṃsargārtham ślokavārttika: avadhāraṇam lṛṭi vidhānam yogavibhāgataḥ ca 
vihitam sat  

;;2;uttarayoḥ lādeśe vāvacanam  

;;3;sādhanābhidhānam  

;;4;svaraḥ  

;;5;upagrahapratiṣedhaḥ ca  

;;6;alādeśe ṣaṣṭhīpratiṣedhaḥ  

;;7;dviṣaḥ śatuḥ vāvacanam 

3.2.135;tṛn  

;;1;tṛnvidhau ṛtvikṣu ca anupasargasya  

;;2;nayateḥ ṣuk ca  

;;3;na vā dhātvanyatvāt  

;;4;neṣatu neṣṭāt iti darśanāt  

;;5;tviṣeḥ devatāyām akāraḥ ca upadhāyāḥ aniṭvam ca  

;;6;kṣadeḥ ca yukte  

;;7;chandasi tṛc ca 

3.2.139;glājisthaḥ ca ksnuḥ  

;;1;snoḥ kittve sthaḥ īkārpratiṣedhaḥ  

;;2;akiti guṇapratiṣedhaḥ  

;;3;bhuvaḥ iṭpratiṣedhaḥ ca  

;;4;sthādaṃśibhyām snuḥ chandasi ślokavārttika: sthoḥ gittvāt na sthaḥ īkāraḥ kṅitoḥ īttvaśāsanāt 
guṇābhāvaḥ triṣu smāryaḥ śryuko aniṭtvam gakoḥ itoḥ 

3.2.141;śam iti aṣṭābhyaḥ ghinuṇ  

;;1;ghinuṇ akarmakāṇām  

;;2;uktam vā 

3.2.146;nindahiṃsakliśakhādavināśaparikṣipapariraṭaparivādivyābhāṣāsØaḥ vuñ  

;;1;vuñm anekācaḥ  

;;2;nindādibhyaḥ vuñvacanam anyebhyaḥ ṇvulaḥ pratiṣedhārtham  

;;3;tṛjādipratiṣedhāṛtham vā 

3.2.150;jucaṅkramyadandramyasṛgṛdhijvalaśucalaṣapatapadaḥ  

;;1;padigrahaṇam anarthakam anudāttetaḥ ca halādeḥ iti siddhatvāt  
;;2;asarūpanivṛttyartham tu 

3.2.158;spṛhigṛhipatidayinidrātandrāśṛaddhābhyaḥ āluc  

;;1;āluci śīṅgrahaṇam 

3.2.171;ādṛgamahanajanaḥ kikinau liṭ ca  

;;1;kikinoḥ kittvam ṝkāraguṇapratiṣedhāṛtham  

;;2;utsargaḥ chandasi sadādibhyaḥ darśanāt  

;;3;bhāṣāyām dhāñkṛsṛjaninimibhyaḥ  

;;4;sāsahivāvahicācalipāpatīnām nipātanam 

3.2.178;anyebhyaḥ api dṛśyate  

;;1;kvibvidhiḥ anupapadārthaḥ  

;;2;vacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ ca  

;;3;dyutigamijuhotīnām dve ca  

;;4;dhāyateḥ samprasāraṇam ca 

3.2.180;viprasambhyaḥ ḍu asañjñāyām  

;;1;ḍuprakaraṇe mitadrvādibhyaḥ upasaṅkhyānam dhātuvidhitukpratiṣedhārtham 

3.2.188;matibuddhipūjārthebhyaḥ ca;;ślokavārttika: śīlitaḥ rakṣitaḥ kṣāntaḥ ākruṣṭaḥ juṣṭaḥ iti api 
ruṣṭaḥ ca ruṣitaḥ ca ubhau abhivyāhṛtaḥ iti api hṛṣṭatuṣṭau tathā kāntaḥ tathā ubhau saṃyotodyatau 
kaṣṭam bhaviṣyati iti āhuḥ amṛtāḥ pūrvavat smṛtāḥ 

You might also like