You are on page 1of 9

सुदरकाडरामायणिनणयः

{॥ सुदरकाडरामायणिनणयः ॥}

रामाय शावतसुिवतृतषगुणाय

सववराय बलवीयमहाणवाय ।

नवा िललघियषुरणवमुपपात

िनपी तं िगिरवरं पवनय सूनुः ॥ १॥

चुोभ वािरिधरनुययौ च शीं

यादोगणैः सह तदीयबलािभकृटः ।

वृाच पवतगताः पवनेन पूव

ितोऽणवे िगिरदागमदय हे तोः ॥ २॥

शैलो हरय िगिरपिवनाशकाले

ितोऽणवे स मतोविरतामपः ।

है मो िगिरः पवनजय तु िवमाथ-

मुि वािरिधमवधदनेकसानुः ॥ ३॥

नैवा िवमणमैछदिवमोऽसौ

िनःसीमपौषबलय कुतः मोऽय ।

आलय पवतवरं स ददश गछ

दे वैतु नागजनन िहतां वरेण ॥ ४॥

Stotram Digitalized By Sanskritdocuments.org


िजासुिभनजबलं तव भमेतु

यविमछिस तिदयमरोिदतायाः ।

आयं िवय सपिद िविनःसृतोऽमा

दे वाननदयदुत वकमेषु र ॥ ५॥

वा सुरणियतां बलमय चों

दे वाः तुटु वुरमुं सुमनोऽिभवृा ।

तैरातः पुनरसौ िवयतैव गछ

छायाहं ितददश च सिहकाय ॥ ६॥

लकावनाय सकलय च िनहे ऽयाः

सामयमितहतं ददौ िवधाता ।

छायामवािपदसौ पवनामजय

सोऽयाः शरीरमनुिवय िबभेद चाशु ॥ ७॥

िनःसीममामबलिमयसुदशयानो

हवैव तामिप िवधातृवरािभगुता ।

लबे स लबिशखरे िनपपात लका-

ाकारपकिगराथ च सचुकोचे ॥ ८॥

भूवा िबडालसिमतो िनिश तां पुर च

ाय ददश िनजपवत स लका ।

Stotram Digitalized By Sanskritdocuments.org


ोऽनयाऽऽवथ िविजय च तां वमुट-

िपटां तयानुमत एव िववेश लका ॥ ९॥

मागमाणो बिहचातः सोऽशोकविनकातले ।

ददश शशपावृमूलथतरमाकृित ॥ १०॥

नरलोकिवडबय जान रामय त ।

तय चेटानुसारेण कृवा चेटाच संिवद ॥ ११॥

ताचेटासमेताया अगुलीयमदातः ।

सीताया यािन चैवासनाकृतेतािन सवशः ॥ १२॥

भूषणािन िधा भूवा तायेवास तथैव च ।

अथ चूडामण िदयं दातुं रामाय सा ददौ ॥ १३॥

ययेतन पयित िनशाचरगणातु ते ।

ुलोकचािरणः सव पययृषय एव च ॥ १४॥

तेषां िवडबनायैव दै यानां वचनाय च ।

पयतां किलमुयानां िवडबोऽयं कृतो भवे ॥ १५॥

कृवा कायिमदं सव िवशकः पवनामजः ।

Stotram Digitalized By Sanskritdocuments.org


आमािवकरणे िचं चे मितमतां वरः ॥ १६॥

अथ वनमिखलं तावणयावलय

िितहिमममेकं वजियवाऽऽशु वीरः ।

रजिनचरिवनाशं कांमाणोऽितवेलं

मुहुरितरवनादी तोरणं चारोह ॥ १७॥

अथाणोशाननः कपीचेटतं पर ।

िददे श िककरा बहू  किपनगृतािमित ॥ १८॥

समतशो िवमृयवो वरारय िककराः ।

समासदमहाबलं सुरातरामनोऽगज ॥ १९॥

अशीितकोिटयूथपं पुरःसराटकायुत ।

अनेकहे ितसकुलं कपीमावृणोल ॥ २०॥

समावृततथाऽऽयुधैः स तािडतच तैभृश ।

चकार ता समतशतलहारचूणता ॥ २१॥

पुनच मिपुका स रावणचोिदता ।

ममद सतपवतभा वरािभरिता ॥ २२॥

Stotram Digitalized By Sanskritdocuments.org


बलागािमनतथा स शववासुगवता ।

िनहय सवरसां तृतीयभागमिणो ॥ २३॥

अनौपमं हरेबलं िनशय रासािधपः ।

कुमारममामनः समं सुतं ययोजय ॥ २४॥

स सवलोकसािणः सुतं शरैववष ह ।

िशतैवरामितैन चैनमयचालय ॥ २५॥

स मडमयगासुतं समीय रावणोपम ।

तृतीय एष भांशको बलय हीयिचतय ॥ २६॥

िनधाय एव रावणो राघवय नायथा ।

युधीिजमया हतो न चाय शतरीयते ॥ २७॥

अततयोः समो मया तृतीय एष हयते ।

िवचाय चैवमाशु तं पदोः गृ पुलुवे ॥ २८॥

स चवमातुरं िवधाय रावणामज ।

अपोथयरातले णेन मातीतनुः ॥ २९॥

िवचूणते धरातले िनजे सुते स रावणः ।

Stotram Digitalized By Sanskritdocuments.org


िनशय शोकतािपततदजं समािदश ॥ ३०॥

अथेिजमहाशरैवरासयोिजतैः ।

ततच वानरोमं न चाशकिचालने ॥ ३१॥

अथामुमं िवधेमुमोच सवदुःसह ।

स तेन तािडतो हिरयिचतयिनराकुलः ॥ ३२॥

मया वरा िवलिघता नेकशः वयभुवः ।

स माननीय एव मे ततोऽ मानयायह ॥ ३३॥

इमे च कुयुर क टरसां गणाः ।

इतीह लयमेव मे स रावणच यते ॥ ३४॥

इदं समीय बव थतं कपीमाशु ते ।

बबधुरयपाशकैजगाम चामय त ॥ ३५॥

अथ गृ तं कप समीपमानयंच ते ।

िनशाचरेवरय तं स पृटवांच रावणः ॥ ३६॥

कपे कुतोऽिस कय वा िकमथमीशं कृत ।

इतीिरतः स चावद णय राममीवर ॥ ३७॥

Stotram Digitalized By Sanskritdocuments.org


अवेिह दूतमागतं दुरतिवमय मा ।

रघूमय मात कुलये तवेवर ॥ ३८॥

न चे दायिस वर रघूमियां तदा ।

सपुिमबाधवो िवनाशमाशु यायिस ॥ ३९॥

न रामबाणधारणे माः सुरेवरा अिप ।

िविरचशवपूवकाः िकमु वमपसारकः ॥ ४०॥

कोिपतय तय कः पुरः थतौ मो भवे ।

सुरासुरोरगािदके जगयिचयकमणः ॥ ४१॥

इतीिरते वधोतं यवारयिभीषणः ।

स पुछदाहकमणे ययोजयिनशाचरा ॥ ४२॥

अथाय वसचयैः िपधाय पुछमनये ।

ददुददाह नाय तमसखो हु ताशनः ॥ ४३॥

ममष सवचेटतं स रसां िनरामयः ।

बलोतच कौतुका दधुमेव तां पुरी ॥ ४४॥

ददाह चािखलां पुर वपुछगेन विनना ।

Stotram Digitalized By Sanskritdocuments.org


कृिततु िववकमणोऽयदताय तेजसा ॥ ४५॥

सुवणरनकािरतां स रासोमैः सह ।

द सवशः पुर मुदािवतो जगज वै ॥ ४६॥

स रावणं सपुकं तृणोपमं िवधाय वै ।

तयोः पयतोः पुर िवधाय भमसायौ ॥ ४७॥

िवलय चाणवं पुनः वजाितिभः पूिजतः ।

भय वानरेिशतुमधु भुं समेियवा ॥ ४८॥

रामं सुरेवरमगयगुणािभरामं

साय सवकिपवीरवरैः समेतः ।

चूडामण पवनजः पदयोनधाय

सवगकैः णितमय चकार भया ॥ ४९॥

रामोऽिप नायदनुदातुममुय योय-

अयतभतभिरतय िवलय िकिच ।

वामदानमिधकं पवनामजय

कुव समालषदमुं परमािभतुटः ॥ ५०॥

इित ीमदानदतीथयमहाभारततापयिनणये रामचिरते

Stotram Digitalized By Sanskritdocuments.org


हनुमितयानं सुदरकाडकथािनणयः ॥

From Hanumatstutimanjari, Mahaperiaval Publication

Proofread by PSA Easwaran psaeaswaran at gmail

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Sundarakanda Ramayana Nirnaya Lyrics in Devanagari PDF


% File name : sundarakANDarAmAyaNanirNaya.itx
% Location : doc\_hanumaana
% Author : madAnandatIrtha
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Processed by Sowmya Ramkumar
% Proofread by : PSA Easwaran psaeaswaran at gmail
% Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication
% Latest update : September 18, 2014
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 8, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like