You are on page 1of 2

मेधासूक्तं

तैत्तिरीयारण्यकम् - ४ प्रपाठकः १० - अनुवाकः ४१-४४

ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑ पः। छन्दो॒भ्योऽध्य॒मृता᳚थ्संब॒भूव॑।


स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु। अ॒मृत॑स्य देव॒धार॑णो भूयासम्।
शरी॑रं मे॒ विच॑र्षणम्। जि॒ह्वा मे॒ मधु॑मत्तमा।
कर्णा भ्यां॒᳚ भूरि॒विश्रु॑वम्। ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः।
श्रु॒तं मे॑ गोपाय। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ मे॒धादे॒वी जु॒षमा॑णा न॒ आगा᳚द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना।
त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता᳚न् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚।
त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑ऽऽग॒तश्री॑रु॒त त्वया᳚।
त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते वसु॒ सानो॑ जुषस्व॒ द्रवि॑णो न मेधे॥

मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती।


मे॒धां मे॑ अ॒श्विना॑वु॒भावाध॑त्तां॒ पुष्क॑ रस्रजा।
अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑।
दैवीं मे॒धा
᳚ सर॑स्वती॒ सा मां ᳚ मे॒धा सु॒रभि॑र्जुषता॒ꣳ स्वाहा᳚॥

आमां ᳚ मे॒धा सु॒रभि॑र्वि॒श्वरू॑ पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या।


ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां ᳚ मे॒धा सु॒प्रती॑का जुषन्ताम्।
मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒
मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒
मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु।

ॐ वाक्देव्यै च॑ वि॒द्महे॑ ब्रह्मप॒त्न्यै च॑ धीमहि। तन्नो॑ वाणी प्रचो॒दया᳚त्।


ॐ हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि। तन्नो॑ हंसः प्रचो॒दया᳚त्।

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

medhāsūktaṃ

taittirīyāraṇyakam - 4 prapāṭhakaḥ 10 - anuvākaḥ 41-44

oṃ yaśchanda̍sāmṛṣa̱bho vi̱ śvarū̍paḥ| chando̱bhyo’dhya̱mṛtā̎thsaṃba̱bhūva̍|


sa mendro̍ me̱ dhayā̎ spṛṇotu| a̱mṛta̍sya deva̱dhāra̍ṇo bhūyāsam|
śarī̍raṃ me̱ vica̍rṣaṇam| ji̱ hvā me̱ madhu̍mattamā|
karṇā̎bhyā̱ ṃ bhūri̱ viśru̍vam| brahma̍ṇaḥ ko̱śo̍’si me̱ dhayā pi̍hitaḥ|
śru̱taṃ me̍ gopāya| oṃ śānti̱ ḥ śānti̱ ḥ śānti̍ḥ ||
oṃ me̱ dhāde̱ vī ju̱ṣamā̍ṇā na̱ āgā̎dvi̱ śvācī̍ bha̱drā su̍mana̱syamā̍nā|
tvayā̱ juṣṭā̍ nu̱damā̍nā du̱ruktā̎n bṛ̱hadva̍dema vi̱ dathe̍ su̱vīrāḥ̎|
tvayā̱ juṣṭa̍ ṛ̱ṣirbha̍vati devi̱ tvayā̱ brahmā̍’’ga̱taśrī̍ru̱ta tvayā̎|
tvayā̱ juṣṭa̍ści̱ traṃ vi̍ndate vasu̱ sāno̍ juṣasva̱ dravi̍ṇo na medhe||

me̱ dhāṃ ma̱ indro̍ dadātu me̱dhāṃ de̱ vī sara̍svatī|


me̱ dhāṃ me̍ a̱śvinā̍vu̱bhāvādha̍ttā̱ ṃ puṣka̍rasrajā|
a̱psa̱rāsu̍ ca̱ yā me̱ dhā ga̍ndha̱rveṣu̍ ca̱ yanmana̍ḥ|
daivīṃ̎ me̱ dhā sara̍svatī̱ sā māṃ̎ me̱ dhā su̱rabhi̍rjuṣatā̱ ꣳ
̱ svāhā̎||

āmāṃ̎ me̱ dhā su̱rabhi̍rvi̱ śvarū̍pā̱ hira̍ṇyavarṇā̱ jaga̍tī jaga̱myā|


ūrja̍svatī̱ paya̍sā̱ pinva̍mānā̱ sā māṃ̎ me̱ dhā su̱pratī̍kā juṣantām|
mayi̍ me̱ dhāṃ mayi̍ pra̱jāṃ mayya̱gnistejo̍ dadhātu̱
mayi̍ me̱ dhāṃ mayi̍ pra̱jāṃ mayīndra̍ indri̱ yaṃ da̍dhātu̱
mayi̍ me̱ dhāṃ mayi̍ pra̱jāṃ mayi̱ sūryo̱ bhrājo̍ dadhātu|

oṃ va̱kde̱ vyai ca̍ vi̱ dmahe̍ brahmapa̱tnyaī ca̍ dhīmahi| tanno̍ vāṇī praco̱dayā̎t|
oṃ ha̱ṃsa̱ ha̱ṃsāya̍ vi̱ dmahe̍ paramaha̱ṃsāya̍ dhīmahi| tanno̍ haṃsaḥ praco̱dayā̎t|

oṃ śānti̱ ḥ śānti̱ ḥ śānti̍ḥ ||

You might also like