You are on page 1of 2

श्रीपाद श्रीवल्लभ चरित्रसारामत

ृ ् पोथीच्या पहिल्याच अनुष्ठान केल्यानंतर स्वप्नामध्ये प्रसादरूप मिळालेला


श्रीपाद श्रीवल्लभ मालामंत्र ...

*श्रीपाद श्रीवल्लभ माला मं तर् *

*ॐ नमो भगवते श्रीपादप्रभू दत्तात्रेयाय*

*सहस्त्रकोटी उदितते जाय अवधु ताय*

*सु मतीनं दनाय नरसिं हसु ताय*

*मातृ पितृ पु ण्यप्रकटरुपाय* *आनं दवर्धनाय*

*बापनाचार्यप्रियाय ॐ गं * *गणे शस्वरूपाय*

*द्रां कालाग्नीशमन दत्तस्वरूपाय*

*हौं महादे व शिवाय कालभै रवाय*

*श्रीं ह्रिं लक्ष्मी ऐश्वर्यसं पत्कराय* *व्यं कटे शाय*

*क्षौं उग्रनृ रसिं ह भक्तसं रक्षकाय* *श्रीपादाय*

*साक्षात् गं धर्वपु रवासाय* *नृ सिंहसरस्वती दत्तात्रेयाय*

*प्रज्ञापु रवासाय सर्वांतरयामी श्रीस्वामी* *समर्थ नृ हसिं हभान* *यतीश्र्वराय*

*गायत्री सावित्री चै तन्य मं तर् गर्भाय* *आदित्याय*

*ॐ दत्त दत्त दत्त श्रीपाद श्रीवल्लभ दिगं बराय*

*ऐं ह्रिं क्लिं महासरस्वती महालक्ष्मी महाकाली*

*त्रयरूप अनघाशक्तीपिठाय*

*वासवीसहित सर्वशक्ती सं पंन्नाय*

*जीवशक्ती चै तन्यशक्ती प्रदायकाय*

*मम सर्व पापराशी ज्वालय ज्वालय*

*दृष्ट ग्रहान निवारय निवारय*

*सर्व शत्रूं सं हारय सं हारय*


*मनोवां च्छित पु रय पु रय*

*मम सद्बद्ध
ु ी प्रेरकाय द्रां दत्तात्रेयाय*

*ॐ क्लिं सर्वसु खप्रदाय रक्ष रक्ष* *रक्षिताय*

*श्रीपाद श्रीवल्लभ दिगं बर यतीराजाय नमो नमः*

चित्रकार शेखर साने

You might also like