You are on page 1of 3

वाक्ये ववद्यमानं कृदन्तपदं चित्वा प्रत्ययस्य नाम लिखत

1. पत्रं कोशात ् उद्घाट्य वाियतत।

2. स्वालमसन्दे शं सः आनीतवान ्।

3. पुष्पेण ववकलसतव्यम।

4. छात्रः अध्येतुं शािां गच्छतत।

5. रामः श्िोकार्थं ज्ञातवान ्।

6. पठते बािकाय िेखनी यच्छतु।

7. पठन ् बािक: मां न दृष्टवान ् ।

8. नगरे शोभमानम ् उपवनं भवतत ।


9. कम्पमानात ् वक्ष
ृ ात ् फिातन पतन्न्त ।

10. बािकेन पाठः पठठतः ।

11. तेन चित्रं दृष्टम ्।

12. िोर: धाववतः।

13. िोरे ण धाववतम ्।

14. सेवक: ग्रामं गतः ।

15. सेवकेन ग्राम: गतः।

16. बािकः पाठं पठठतवान ् ।

17. सेवकः ग्रामं गतवान ् ।


18. माता क्षीरम आनीतवती ।

19. िोर: धाववतवान ् ।

20. छात्रेण उत्तरं वक्तव्यम ्।

21. बािेन पाठ: पठनीयः ।

22. सववः भगवद्गीता अभ्यसनीया।

23. मुकुटं ववधातुं यततष्ये ।

24. नप
ृ स्य मनोरर्थं तनवेद्य जगाम ।

You might also like