You are on page 1of 128

sdhanaml vol.1 ^1 1.

o nama sarvabuddhabodhisattvebhya / rmtrisamaya vande sarvasampatmukhodayam / bhavadurgatikhinnn cintartnam ivdbhutam // astyeva sdhana samyak prvcryair ihoditam / kin tu vistarabhru sakiptam updiyate // iha khalu rtrisamayajje mahtantrarje mahnantre mantramaale rajomaale v vidhival labdhdhikro mantr taduktasamayasamvarastha prvasev cikra prvatraydiu guhghrmalayandiu v viviktavijaneu manorameu vasan dau tvad im mlavidy buddhapratimy agrato malaka pupbhikra ktv pramya bodhicittam utpdya sarvabuddhabodhisattvebhya tmana nirytya tatpramlambanajpamabhyasan sahasra japet / tata sarvamantr lakajpa kto bhavati / sarvarakdimantr csya siddh bhavanti / tatreya vidy^2 002|01 nama sarvabuddhabodhisattvnm amal malahrak anant 002|02 samuta sarvajin asmanih varad mama dentu atyudra 002|03 varamagyra sama sarvad anantam / tatra ime vajrapad / arara 002|04 asama sama samantnanta dharma te khaa khaa mahvrcale 002|05 sama sama asahamahbale kaa kaa mahvargrike haha haha 002|06 vajravajrhvaye dhara dhara hu hu mala samabalgravikrame kuru 002|07 kuru turu turu sarvath sarva hi jvala jvala agre agrii hu 002|08 pha svh / 002|09 tata sarvakaramvaraakayrtha sarvatathgatahdaya atkara 002|10 tenaiva vidhin aasahasra japet / saddharmadanantarydika 002|11 karmvaraa prahyate / ida ca tat-

002|12 namas traiyadhvikn tathgatn sarvatrpratihatvaptidharmatvalnm 002|13 o asama sama samantato 'nantatvatptisani 002|14 hara hara smara smara vigatarga buddhadharma te sara sara 002|15 samabal hasa hasa traya traya gaganamahbaralake jvala 002|16 jvalanasgare svh / 002|17 tata svaparbhyudayasdhangam eva prvasevvidhim anutihet / 002|18 tatrdau prtatevotthya sarvabuddhabodhisattvna 002|19 svmino adhysayet / eva praamet / 002|20 lokadhtuv ananteu yvanta samut jin / 002|21 kyena manas vc tn sarvn prammy aham // ^3 003|01 tato bodhicittam utpdayet003|02 utpdaymi sambodhau citta bodhya dehinm / 003|03 bhadracary ciraymi sarvasattvahitodaymi // 003|04 tata sarvavighnavinrtham acalahdayam amoghacaa vajramudr 003|05 budhv trir uccrayet / tatreya vajramudr / dakiahastam 003|06 rdhva prasta ktv vddhguhena tarjanyagramkramet / 003|07 eo vajralak / mantra / nama samantavajr tr 003|08 amoghacaa mahroaa sphaya hu bhramaya bhramaya hu tra h 003|09 m / svastika ca badhnyt / ligulimabhyantaramui 003|10 ktv madhyame scyau tarjnyau cguhgra atsasakte 003|11 dhrayet / mantra / o hara hara mahnimitta hu pha 003|12 svh / 003|13 tato mukhaaucdika ktv sukhsanopavia paapustaka003|14 pratimdn manyatamasygrato daadiksthitabuddhabodhisattvn 003|15 avalambya muktkusumvakraa maalaka ktv prvavad 003|16 gthay sarvguta pramya bodhicittam utpdya eva sarva003|17 buddhabodhisattvebhya tmna nirytayet / aham eva nm 003|18 sarvabuddhabodhisattvnm tmna nirytaymi sarvath sarva003|19 kla pratighantu m sarvabuddhabodhisattv adhitihantu m 003|20 mahkruik nth siddhivaradyak ca bhavantv iti / 003|21 tata sarvappni deayet / sarvappn rgadveamohajn ^4

004|01 004|02 004|03 puya004|04 004|05 004|06 004|07 004|08 004|09 004|10 004|11 nama 004|12 004|13 004|14 004|15 004|16 004|17 004|18 004|19 004|20 ^5

srvakliknaen deaymi yath buddh bhagavanto jnantni / tata puyam anumodyam / sarvabuddhabodhisattvn ye jnasambhr laukikalokottars traikaliks tn agrynumodanay 'numodey yath buddh bhavanto jnantti / tata paryakvasthita im samayamudr badhnyt / pramjali irasi sthita samayamudr / mantra / nama susiddhe sdhani agre karue varade tayi tayi atibale namo 'stu varasiddhidyakebhyo mahkpebhya svh / anay sarvamudrmantr samaya sandarito bhavati / tata prvavad vajramudr buddh acalahdayam anusmaret / samantavajrm acala klacaa sdhaya hu pha / tato vajroamudr irasi nyaset, dakiamuau aguhaka sthitaka kuryt / mantra / nama sarvabuddhabodhisattvn triikgri namo 'stu te / samantt trigucalgradharme vidhunhi kleadukhajaln jagata sarvasukhn dadhi cu treda trisamaye kuru svh / anay mantr mahynn na parihyate nirvighnasiddhi ca bhavati / puna ca mah mahrak pacasu nyaset / mahrak bhavati / uttnam ajali ktv kanyasnmike karamadhye

005|15 tato vajramaapamudray svasthna vajram ayam adhitihet / 005|16 pram jaly tarjjandvayam anmikdvaya ca madhyaparvabhagnam 005|17 abhyantarata praveya catusthkrea e scykrea 005|18 vajramaapamudr / mantra / nama samantavajr o ha hu 005|19 vajrgrabhuvane ma hu pha / tato vajraprkra tanmudray 005|20 nyaset / uttnamajali kv anmikdvaya madhye 005|21 nyasya madhyam sc tarjanyugala vajrkrea ttyaparve ^6 006|01 nyaset aguhau ca prvata / prkramudr / mantra nama 006|02 samantavajr o ha hu vajramaale bandha bandha hu pha / 006|03 tatas tadupari vajrapajara tanmudray nyaset / 006|04 pramjaleranmikyugala tarjjanyugla vipartaphabhagnam iti / 006|05 anmiktarjanyor upari cakrea tveva deyau ta eva deye 006|06 vipartaphabhagna madhyam sc tath kanihikguhau / 006|07 pajaramudr / mantra / nama samantavajr o ha hu vajrgrabhuvane 006|08 mu hu pha / 006|09 tato vajrajvalvahitas tanmdray nyaset / abhayakarasyopari 006|10 vma sahatgulka dakiena bhrmayet / 006|11 vajrajvl / mantra / nama samantavajr o ha hu vajrajvle 006|12 hu pha / 006|13 tata sm badhnyt / dakiakaramuy tarjanmucchrit 006|14 ktv dakiena bhramayet / asm nma smbandhan / 006|15 asy mantra / nama samantavajr o ha hu mahsmbandhe 006|16 bandha bandha vajre vajrii hu pha / 006|17 tata sa eva ktarakparikara svasthnasthitebhya eva 006|18 buddhabodhisattvebhyas tathgatasambhavamudray arghya prakalpayet / 006|19 tatas te samanvharanti siddhivaradyak ca bhavanti / 006|20 muikarasasthn kanihikbhy vikasitbhy tathgatasambhavamdr / 006|21 mantra / nama sarvabuddhabodhisattvn 006|22 amalavikrntatejini araje svh / tato bhyagandhdyupacr-

005|01 kanyas bahiscadavanat anmik tasy upari 005|02 aguo nyaset / macyam scprv tasy prvetarjanyau 005|03 kuciyitv ttyaparve nyaset / asah nma mahmudr / 005|04 mantra / nama samantavajr om ha sphaymahe hu pha / 005|05 tato mahkavacamudray ajitavajray kavaca kuryt / 005|06 anyasguhau akulkrea any sasaktamlamadhygr / 005|07 ajitavajr / mantra / nama samantavajr o ha hu 005|08 vajramaye varakavace ho vajra vajra hu pha / 005|09 tad eva mrdibhi sutarmadhyo bhavati / evam tamarak 005|10 ktv sthnarak kuryt / tatra vajrsanamudray 005|11 sana vajramayam adhitihet / paryaka baddhv uttnavmakarasyopari 005|12 dakiakara niveayedutsage vajrsanamudr / 005|13 mantra / nama samantavajr o ha hu vajrsane va 005|14 hu pha /

^7 007|01 sambhave acalavajramudray pariodhya gandhdn 007|02 prati prati svamantrair aavrn abhimantrya pj kuryt / 007|03 tatra gandhamantra / namas traiyadhvikn sarvatathgatn 007|04 asamagandhottame bhagavati sphura hima gaganaka mahodeyesarvrthasdhani 007|05 svh / pupamantra / namas traiyadhvikn sarvatathgatn 007|06 varttvarttamahpupavati svh / dhpamantra / 007|07 nama straiyadhvikn sarvatathgatn agre agraikhe 007|08 dhmaikhe svh / dpamantra / namas traiyadhvikn sarvatathgatn 007|09 lante jvalante dpajyotiikhe svh / 007|10 naivedyamantra / namas traiyadhvikn sarvatathgatn arara 007|11 parara karara balede bali dadhi mahbali svh / 007|12 tato daadiglokadhtusthitacitrapjgny eva nirytayet / 007|13 pramjali baddhv ye asam aparigrah daadiglokadhtuu 007|14 pjgavie stahlaj ratnaparvatakalpavkdayo 007|15 jalaj smudraratndaya kanakapakajdaya ca ye cnye 007|16 sarvalokadhtuu divyamanuyak sarvarpaabdagandharasa007|17 spardayas tn sarvn buddhabodhisattvebhyo nirytaymty 007|18 udharet / manomays tu pjmeghn eva pravarttayet / pramudr 007|19 sakucitgrapramjalilaka baddhv eva vadet / 007|20 sarvabuddhabodhisattvdhihnabalena samapradhipuyabalena ^8 008|01 vidymantrabalena ca sarvabuddhabodhisattvaparanmaaleu varodr 008|02 samantabhadrabodhisattvacarybhir nirht mahpjmegh 008|03 prasarantm iti cintayitv im pjdhihnakartr 008|04 mahvidhyrjm aau vrn uccrayet / nama sarvabuddhabodhisattvn 008|05 sarvath udgate sphura hima gaganaka samantata 008|06 svh / 008|07 tata sarvabuddhabodhisattvn vicitraguavarasagtimeghasamudr 008|08 dharmamagtimeghasamudr ca sarvalokadhtuviodhak 008|09 sarvatra pravarttantm iti cintayitv im 008|10 stutisagtimeghbhir nirhrakatr vidyrjm aau vrn uccrayet /

008|11 nama sarvabuddhabodhisattvn sarvatra 008|12 sakusumitbhijrini namo 'stu te svh / tata 008|13 sarvalokadhtusamudreu sarvatra sarvasattvtmabhvasam 008|14 sarvabuddhabodhisattvanirmamegh sarvrambhaebhyo nicrya 008|15 sarvasattvn sarvadukhni praamayantu sarvalaukikalokottarasampade 008|16 yvat samantabhadrakydiuddhi prpyantv iti 008|17 cintayitv ima mahvidyrjam aau vrn uccrayet / 008|18 nama sarvabuddhabodhisattvn namo 'stu te mahvajra sarvasattvahitakara 008|19 tiha sarvatra sarve dharmm adhihya svh / 008|20 sarva caitat pjdika mantrdibalenvitatha sambhavatti 008|21 raddheyam / kualamla caitat anuttarasamyaksambodhv eva parimayet / 008|22 yath buddh bhavanto abhyanujnanti parimyamnam ^9 009|01 etat kualamla tathha parimaymty anena puyenha 009|02 samantabhadracaryay bodhim abhisambudhya sarvasattvn api 009|03 samantabhadracaryuddhau pratihpaymti / 009|04 tata sarvabuddhabodhisattvdhihnapratilambhrtha tanmudr 009|05 buddh prvokta atkaram anusmaret packara v / hastadvayam 009|06 anyonyagha sasaktam rdhvamukhgulka sayojya tarjanyau 009|07 kanihike ca akulkrea madhyamnmikscyor madhye 009|08 aguhadvaya samam rdhvamukha dhrayet atkaramudr / packaramudr 009|09 tu sampujali ktv tarjandvayenguhgra payet, 009|10 es tu tathaiva scykr / mantra / nama sarvabuddhabodhisattvn 009|11 vra hu kha / 009|12 tata sarvamudrsagrahabhta samantvabhsoa dharmacakra 009|13 v badhnyt / prastasamottnobhayapin 'nmike karamadhye 009|14 nakhena nakha paridhyguhgrea nyaset / kanyasau 009|15 scykrea sahatgrau tathaiva madhyamesamanakhaikhsasakte 009|16 madhyapradeinyau scykrea samantvabhsoam / eva

009|17 tarjanyau sacrya nakhena nakam labheta maalkrea / 009|18 dharmacakramudr / anayor yathkarama mantra / ma ha / o 009|19 dhuna ytaya cchinda cakrea vajrii hu anayor anyatar badhv ^10 010|01 mantra sakd uccrya sthito niao v japet / mrdibhir nbhibhyate, 010|02 siddhi csybhimukhbhavati / tata ghrasiddhyartha 010|03 tvad dharmodayamudr baddhv tanmantram anusmaret / vmahastena 010|04 mui baddhv tarjjankanihau ca prasrayed rddhva 010|05 dharmodyamudr / mantar / nama sarvabuddhabodhisattvn 010|06 sarvath sarvatrake svh / svamudr ca mantra sakd uccrya 010|07 samaya darayet / svamudr tu yathyoga vedetavy / 010|08 tata sarvabuddhabodhisattvapramlambanajpam abhyasan 010|09 yathbhilaita mantra na druta na vilambita asatsakalpavarjita 010|10 mantrkaragatacitta tvaj japet yvan na khedo bhavati / tata 010|11 utthyryagaavyhdistri tathgatahdaya sakd anusmtya 010|12 vcayet / pjayitv antata pramya v bhujta / bhujat 010|13 cnena mantrehram aa vrn abhimantrita ktv agrapia 010|14 sarvabuddhabodhisattvebhyo nivedya madhyamtray bhoktavyam / 010|15 tatrya mantra / nama sarvabuddhabodhisattvn o balandade 010|16 tejomlini svh / bhuktaed vrycalymoghacaahdayena 010|17 sakd abhimantryotsapio dtavya / sa tatrnubandha 010|18 sukhasiddhit dadti / bhuktavirnta ca ppadeandika 010|19 ktv saddharmrma eva tihet / yadi akto 010|20 bhavati aparhe 'pi sarvam etat rakdiparikara pjdika 010|21 ca ktv japet, no cet prvhaktam eva rakdi ^11 011|01 avisarjita sthitam eva dham adhimucyrycalavajramudray 011|02 samantray vidhnnutsrya packardnm anyatamena mudrsahitena 011|03 rak ktv pjstutydika vidhya prvavat 011|04 jpa kuryt / vikle ca prkrapajardika visarjya 011|05 ramimliny kavaca kuryt / anyonygulilim

011|06 abhyantaram ui ktv madhyame scykrea prasrayet tarjanyugala 011|07 tasystyaparve nyaset, aguhau ca prvata / 011|08 ramimlinmudr / mantra / namas traiyadhvikn tathgatn 011|09 mahsamayagati gate samate sama sarvath sattvatrake 011|10 dharmadhtvabhyantarasagate svh / prvartrparartrajgarik 011|11 ca saddharmasvdhyydin kartavy / madhyame yme 011|12 macakarahity ayyy sarvabuddhabodhisattvn sarvgata 011|13 praamann eva svapet vijapti ca kuryt / adhitihantu m sarva011|14 buddhabodhisattv anuttarasiddhivaradyak ca bhavantu sarvopadrav 011|15 ca praamayantv iti / ayam eva vidhi pratyaha yvat 011|16 pauramsy lakajpo v yvad v siddhinimittni 011|17 prdurbhvanti / tata pauramsyditithiu ktabhaktacchedopavsa 011|18 poadhasambar pallavopavia kuaikopavio 011|19 v caityapaapuapustakapratimdnm anyatamasygrata 011|20 ktakusumvakramaalaka ktarakpjdiparikara prvavad ^12 012|01 dharmodayamudr baddhv tanmantram anusmaret / tata svadevatmudr 012|02 baddhv tanmantra saptavrn uccrya samaya darayet / 012|03 tata sarvabuddhabodhisattvn praamya cakrapjdika ghtv 012|04 samantabhadratathgatakydiuddhim abhilaan svasamhitasiddhau 012|05 hdayam dhya sarvabuddhabodhisattvapramlambanajpam 012|06 abhyasan sarvabuddhabodhisattvapuyajnasambhrnumodanbhysacetanay 012|07 sandhyrgatt prabhti tvat japed 012|08 yvat arddhartre sryodaye v tac cakrdika avaya 012|09 prajvalati / jvalite ckt buddhopda iva mahnimittni 012|10 pupavidundubhidhvanidivyaghoatathgatasdhukrdni 012|11 buddhaketrakampandni ctyadbhutni bhavanti 012|12 sarvavidydharakulni ca sannipatanti / tair abhiicyate / 012|13 sarvalokadhtuu buddhabodhisattvrdhaka pacbhija sarvabuddha012|14 bodhisattvbhinandito bodhisattvacarycr vidydhararjo 012|15 bhavati anantavidydharastrparivra sukhnuyy na ca

012|16 tasmt kyddhyate / tenaiva ca kyennuprvasambhropacayata 012|17 sarvabodhisattvabhmir kramati yvad abhisabuddhyate 012|18 ceti / any ca buddhabodhisattvadaranacintmaibhadraghadi012|19 sarvalaukikalokottarasiddhayo 'nenaiva vidhin smnya012|20 viayapaaladena v vidhin tantram avalokya nirvicikitsai 012|21 sdhany / niyata siddhyanttyayamupyavat ^13 013|01 013|02 013|03 013|04 013|05 013|06 013|07 013|08 013|09 013|10 013|11 013|12 013|13 013|14 013|15 013|16 013|17 013|18 013|19 013|20 013|21 ^14 014|01 dhatarayatnavat bhvyam / tanmlatvt sarvasiddhn ca 014|02 sa ca samaya / na saddharma pratikeptavya, na guruv avamanyan 014|03 kry, na madyapna krya, na macaayy kary, na 014|04 vajrkr bhakay na laghany ity evamdir avaya tantre 014|05 jtavya / vistarabhayt tu na likhyate / sntum icchat ca 014|06 trisamayajpinrycalahdayenmoghacaenaiva vajramudryuktena sdhanavidhi anupyais tu yathakti sdhana karttavyam / yathokte nha akta iti nvasditavyam / antata ekm apy tmarak ktv smbandhana ca pjdika ca cintayitv tanmantrnuccrya yvad iccha japet sdhayed v / vrynurpa karmnurpa cvayam eva sidhyati / eko 'pi trailokya rakitu amati tantravacant / amoghasiddhi cya trisamayarja nirvighnasiddhi ca / manitavidhir iti prvasevdividhirahita sarvabuddhabodhisattvlambanamtra ktv jagadarthacittena mantrnuhnam / atra ca yena tenpi vidhin manitena v mantr sdhyamn sidhyanti / tad yath atraivokta viviktavijane sthne saganikyaparivarjite sattvn anutpin ninpi pjay vinpi paena vinpi snndisamudcrae vinipatitenpi sdhyam avaya sidhyatti / punar ukta dve ctyadbhute / yath yath mantr sdhyante tath tath anurp bhavanti / yena ca vidhin yojyante tenaiva sidhyantti / punar apy uktambodhicitta dha yasya niak ca matir bhavet / vicikits na kartavy tasyeda sidhyati dhravam // iti / tasmd vryam utpdya vicikits vihya sdhayitavyam avaya sidhyati / atra ca siddhyarthin samayarakae

014|07 sarvamttikdisnnyadravybhimantraaduotsraasmbandhdika 014|08 kryam / tenaiva sarvavighn pramyanti / 014|09 014|10 ^15 2. 015|02 015|03 015|04 015|05 015|06 015|07 015|08 015|09 015|10 015|11 015|12 015|13 015|14 015|15 015|16 015|17 015|18 015|19 015|20 ^16 016|01 sakals trilokivaradgrasdhak 016|02 nths triyadhvagatik anvt // 016|03 iti trisamayarjakalpokt vajradharasagt stuti / 016|04 ida tat sarvabuddhnm adbhutaguavistaram / 016|05 sidhyanti sarvamantr vai sakduccrito 'pi hi // 016|06 anena stotrarj vai toits te tathgat / 016|07 dadanti vipul siddhi kalpasth kalpacoditm // 016|08 darayanti ca tmnam secanakavigraham / nama sarvabuddhabodhisattvebhya asamcal samatasradharmia karutmak jagati dukhahria / asamantasarvaguasiddhidyino amalcal samavargradharmia // gaganasamopamakat na vidyate gualeareukaike 'py asmike / sadasattvadhtuvarasiddhidyiu vigatopameu asamantasiddhiu // satatmal karuavegatotthit praidhnasiddhir avirodhadharmat / jagato 'rthasdhanaparsamantinsatata virocati mahkptmanm // na virodhat karuacrikkul vrajate trilokivarasiddhidyik / amitmiteu susamatptit gat gati gatev api aho sudharmat // trisamaye 'gradiddhi varad dadantu me varadnatgragatit gat sad / // iti trisamayarjasya sdhana samptam ktir iya paitakumudkaramatipdnm //

016|09 vairocanamahntham akobhya ratnasambham // 016|10 amitbha jina suddham amogharja ca sarvata / 016|11 rasa rasyana tattva pravadanti vari ca // 016|12 ae siddhayo ramy vipul arthasampada / 016|13 sarvparipri ca dadanti manasepsit / 016|14 jnam yurbala vega dadanti parama ubham // 016|15 iti / etad eva stotra vajramaalllakramahyogatantre 016|16 'pi snusasa sampahitam iti / 016|17 namo buddhya / 016|18 buddhs traiyadhvikn natv buddhaputr ca bhvata / 016|19 vakymi samaya kicit rmantrasamayoditama // 016|20 na saddharma pratikepyo na santyajya kadcana / 016|21 sambuddh bodhisattv ca na kry tev andti // ^17 017|01 017|02 017|03 017|04 017|05 017|06 017|07 017|08 017|09 017|10 017|11 017|12 017|13 017|14 017|15 017|16 017|17 017|18 017|19 017|20 ^18 3. gurau vidhey nvaj na hantavy ca dehina / na svaya mantramudr ca kry ny ca naiva t // mtsarya madyapna ca kraya na savath / vajrkr na laghy ca bhajany ca naiva te // na macaayana krya na mudrdiu gauravam / na bladharmat kry gurau v devatsu v // abhicro na kartavya sulnapardhayo / na krya karaya v nnumodya ca kilviam // sakept pratikla yat tan na krya partamano / samayo 'ya mahkalpe rmantrisamaye smta // kauktyam jvamala rati sagaiksu ca / vicikitsakat bhri parikraparigraha // lasya lnacittatva tmokardayas tath / antaryakar dharm kalparje 'tra krtit // doair ambhir nirmukta prvoktasamaye sthita / sarvsagojjhita rddha sthirasambodhim nasa // jagattrayahitodyukta vmanakyaceita / siddhi trisamayoktena sdhayed vidhinopsitm // [trisamayarjasdhanam /] // ktir iya paitaratnkaraguptapdnm //

018|02

nama kyamunaye tathgatya /

018|03 natv sarvatathgatn guagadhrn parrtha guro 018|04 rvajrsananmabhitatano masradoagrahai / 018|05 aspavarabuddhatdamaama tatsdhana tattvato 018|06 nnvaratathgatdircandeha tath likhyate // 018|07 tata purato bhagavanta vakyamavidhin varabhujdi018|08 samanvitabuddha sarvatathgatdisamanvita vicintya pupdika 018|09 prayacchet / o namo akobhyya hu o vajrapupe 018|10 hu svh / pratyeka vratraya dadyt / o namo vairocanya 018|11 o o vajrapupe hu svh / o namo ratnasambhavya tr 018|12 o vajrapupe svh / o namo 'mitbhya hr o 018|13 vajrapupe hu svh / o namo 'moghasiddhaye kha o vajrapupe 018|14 hu svh / o namo locanyai lo o vajrapupe 018|15 hu svh / o namo mmakyai m o vajrapupe 018|16 hu svh / o namo pdaryai p o vajrapupe hu 018|17 svh / o nanas tryai t o vajrapupe hu svh / 018|18 punar apy akobhyarpavajrsanya prabhtaprabhtatara pupa 018|19 dadyd anenaiva kramea / o vajradhpe hu svh, o vajragandhe ^19 019|01 hu svh, o vajranaivedye hu svah, o vajradpe 019|02 hu svha, itydibhi pjvidhi ktv maitrydibhvanpurasara 019|03 tata svahdyakrapariata candramaala tasyopari 019|04 hukra suvaravara tadraminirgatn gurubuddhabodhisattvn 019|05 dv snnapjmeghaprasarai sampjya tata ppadean 019|06 puynumodan pariman triaraagamana 019|07 jinamrgarayaa bodhicittotpda ca kuryd ratnatraya me 019|08 araamitydin / tata unyat vibhvayet / sarvadharmn 019|09 nisvabhvarpn vibhvya akararpa bodhicittasvarpa 019|10 prabhsvaram tmna payet / dhkarartha 019|11 mantram uccrayet o svabhvauddh sarvadharm svabhvauddho 019|12 'ham / tad eva jyotrpapariata candramaalam / 019|13 tasyopari hukram akrdioaasvarapariveita punar api

019|14 019|15 019|16 019|17 ^20

kakrdivarena pariveita uklavara sakalasamastapariata candramaalarpa vicintayet / tasyopari hukrkarabja tatpariata vajra ptavara tatrpi vajravaraake hukra samastam etat pariamya vajrsanarpa

020|01 suvaravara tasya caturmrsanam / te ca skandhaklea020|02 mtyudevaputramr gauraraktakaymavar / yathkramea 020|03 mrtim e vibhvya ebhir mrai parighitasihsana 020|04 tasyopari vivapadma vajra ca tatra sthita bhagavanta dvibhuja 020|05 vajraparyakaniaa savyakara bhsparam udrnvitam avasavyabhutsagasthita 020|06 raktavastrcchditagtra ntam tmna 020|07 vibhvayed yog / tato 'hakram utpdayet / o dharmadhtusvabhvtmako 020|08 'ha / tato bhagavato dakie mantreya 020|09 bodhisattva gauravara dvibhuja jamakuadhria savyaghtacmararatnam 020|10 avasavyena ngakearapupacchadhria 020|11 tath vme lokevara bodhisattva uklavara dakie ghtacmararatna 020|12 vmena kamaladhria bhagavanmukha vyavalokayantau 020|13 tau bhvayet / 020|14 pact aaganysa kuryt / bhagavato cakuorubhayo 020|15 candramala tadupari kikra uklavara, rotrayo candramaaropari 020|16 jakra nlavara, nspuayo candramaalopari 020|17 khakra ptavara, jihvy candramaalopari gakra 020|18 raktavara, lalacandramaalopari skakra ymavara, stanadvaye 020|19 candramaalopari sakra uklavaram iti aaganysa ^21 021|01 vibhvya, tata svahdi candramaale hukrapariatavajra 021|02 tadvajravaraake candramaalopari hukra tatsarva parimya 021|03 jnasattva samayasattvavat vicintayet / 021|04 tata irasi candramaala tasyopari ukrapariata

021|05 cakra uklavara tanmadhye candrastha-ukra ceti bhagavata 021|06 kyaviuddhibhvan / kahe candramaala tasyopari 021|07 krapariatadalapadma raktavara tanmadhye candramaalastha 021|08 kram iti bhagavato vgviuddhivvan / nbher rdhva 021|09 candramaala tasyopari hukrapariata vajra kavara 021|10 tanmadhye candramaalastha hukram iti bhagta cittaviuddhibhvan / 021|11 buddhatvaphaladyin buddhasiddhir iti / tata 021|12 kasthita bhagavanta hdbjaramin kya ja hu va 021|13 ho ity akaracatuayena purata sthpayet / tasmai 021|14 arghyapdycamana prokaa ca dadyt / pact krdibhojana 021|15 prayacchet ity amtsvdo vihita / tata sarvabuddhna 021|16 namasymty anay stuty stuti kuryt / tato jnasattvena 021|17 saha samayasattvam ekktya samayas tva samayas tva samayam aha 021|18 o hu ity anena mantredvaya kuryt / pacd ^22 022|01 022|02 022|03 022|04 022|05 4. 022|07 prvoktena vidhnena nyatbhvannantara candramaale 022|08 nla hukram akrdisitaoaasvarapariveita 022|09 tata sitakakrdicatustriadvyajanapariveita sarvam etat 022|10 pariamya candramaala tadupari punas tad eva bja 022|11 tatparimena ptavajra tadvaraake 'pi tadbja sarvam etat 022|12 pariamya rmadvajrsanabuddhabharakam tmna jhaiti 022|13 nipdayet / dvibhujaikamukha pta caturmrasaghaita022|14 mahsihsanavara, tadupari vivapadmavajre vajraparyakasasthita 022|15 vmotsagasthitavmakara bhsparamudrdakiakara bhvankhinno japa kuryt / o vajra hu svh iti japamantra / pact samyaksambodhau puya parimya visarjya viharet yathecchayeti / anena puyena sarvasattvs tathgatajnaprpt ghr bhavantu / // vajrsanabharakasdhanopadeavidhi parisampta //

022|16 bandhkargrunavastrvaguhitatanu sarvgapratyagsecanakavigraha 022|17 vicintya o dharmadhtusvabhvtmako 'ham iti advyhakra ^23 023|01 kuryt / tad anu bhagavato dakie maitreya bodhisattva 023|02 suvaragaura dvibhuja jamakuadhria ghtacmaradakiakara 023|03 ngakearapallavadharavmakaram / tath vme lokevara 023|04 bodhisattva ukla jamukuina cmaradhridakiabhuja 023|05 kamaladhrivmakaram / etad dvaya bhagavan mukham abhivkyama 023|06 payet / tata aaganysa kuryt / bhagavata cakuo candrastha023|07 sitakikra rotrayo candrasthanlajakra tato nspue 023|08 candrasthaptakhakra jihvy candrasthalohitgakra lale 023|09 candrasthaharitaskakra stanntarle candrasthasitasakra / 023|10 tato hdi candrasthahukrajavajra tadvaraake 'pi sacandrahukra, 023|11 kahe candramaale krajapadme candrasthakram iti 023|12 vguddhibhvan / irasi candre sita-okrajracakre 023|13 candrastha-okram iti kyaviuddhibhvan / nbher rdhva 023|14 candrasthasavajrahukram iti cittaviuddhibhvaneti / tato 023|15 hdbjasamkajnasattvam arghyapdydinnvidha023|16 pjsantarpaastutipramaprvaka samayasattvena sahaikktya o 023|17 samayas tva samayas tva samayam aha o hu iti 023|18 mantredvayhakram utpdayet / tato bhvankhinno mantra japet / 023|19 o vajra hu svh / 023|20 ^24 5. 024|02 namo vajrsanya // iti vajrsanasdhana samptam //

024|05 tato 'pi ppadeandika vidhya nyat cmukhktya 024|06 tanmantredhitihet / tata prvapraidhnasacodanay 024|07 rpakyam abhinirmpayet sattvrthavidhaye / aimaalamadhye 024|08 ptahukra payet akrdisitaoaasvaraveitam, 024|09 tato 'pi bahi sitakakrdivarasamhair veita tatsakalapariata 024|10 aimaalam akalakam avalokya savyakarea bhsparamudram 024|11 utsagasthitvasavyahasta kyavastrvaguhana 024|12 nlagauraraktaymacaturmropari vivapadmavajrvasthita nta 024|13 lakaavyajanennvitagtram / tasya bhagavato dakie maitreya024|14 bhodhisattva gaura dvibhuja jamukuina savyakarea cmara024|15 ratnadhriam avasavyena ngakearapupacchadhriam / tath 024|16 vmato lokevara ukla dakiakarea cmaradhara vmakarea 024|17 kamaladharam / bhagavan mukhvalokanaparau ca tau bhvayet / tata 024|18 aaganysa kuryt / bhagavata cakuo candrasthitauklakikra, 024|19 rotrayo aimaalvasthita jakra nla, nspue ^25 025|01 candrasthaptakhakra, jihvy candrastha raktagakra, lale 025|02 candrastha ymaskakra, stanamadhye candrasthauklasakra cintayet / 025|03 tad anu jnasattvabhvan ktv irasi candramaalopari 025|04 okraja sitam aracakra tadupari candrastha okra, 025|05 kahe candropari krajam aadalapadma tanmadhye candrastha 025|06 kra, hdi candrasthahukraja vajra svabjagarbha 025|07 kyavkcittaviuddhy ca etad eva bhvayet / iti bhagavantam 025|08 kheda yvad bhvayitv mantra japet / tatraia mantra / 025|09 o vajra hu svh / 025|10 ^26 6. // iti vajrsanasdhana samptam //

024|03 dau mukhdiuddhi vidhya svahdyakrapariatacandre 024|04 ptahukra payet / tatkiraair kya gurubuddhdn pjayet /

026|02

ryaaakarmahvidyyai nama

027|15 ima mantrarjam uccryottihet / o vajrasattva samayamanuplaya 027|16 vajrasattvenopatiha, dho me bhava, sutoyo me bhava; ^28 028|01 supoyo me bhava, anurakto me bhava, sarvasiddhi me prayaccha, 028|02 sarvakarmasu ca me citta reya kuru, hu hahahaha ho bhagavan 028|03 sarvatathgatavajram me muca vajrbhava mahsamayasattva 028|04 / evam ukt yathmukha vihared iti / 028|05 7. 028|07 padmakulodbhava ntha sarvajaktamaulinam / 028|08 praamya sdhana vakye sarvarogavinanam // 028|09 prathama tvad crynugat siddhi028|10 tasmc ca sarvabhvena guru pjayed yatnata / 028|11 guru parituena karmasiddhi prajyate // 028|12 maalapraviasya siddhir anujt ca sarvath / 028|13 svasamayasamvara rakayan sidhyate dhruvam // 028|14 mukhaaucdiprvaka devaghe padigatabharakam avatrya 028|15 svahdaye dyakarea candramaala tasyopari aamasya 028|16 caturthaka bja saptamadvityensana prathamacaturthena maita 028|17 oaena sayukta uklavara manorama tato vivaramn 028|18 nicrya tau ramibhir nipannn gurn sabuddhamrtn dv 028|19 pjayitv abhivandya cnena mantrea o vajrapupe hu, 028|20 o vajradhpe hu, o vajradpe hu, o vajragandhe hu, 028|21 o vajranaivedye hu tato^29 ratnatraya me araa sarva pratidimy agham / anumode jagatpuya buddhabodhau dadhe mana // bodhe araa ymi buddha dharma gaottamam / bodhau citta karomy ea svaparrthaprasiddhaye // utpdaymi prama varabodhicitta nimantraymi bahusarvasattvn / // ryaaakarmahvidysdhana samptam /

026|03 dau tvan mantr sukhsanopavia mukhaaucdika 026|04 ktv svahdi candrasthasitahrkravinirgataramibhir 026|05 gurubuddhabodhisattvn purato buddhdn dv sampjya triaraagamandika 026|06 kuryd ratnatraya me araam itydin / 026|07 yvanta sattv sattvasagrahena saght aaj v 026|08 jaryuj v sasvedaj v aupapduk v rpio v rpio v 026|09 sajino v asajino v naivasajnsajino 026|10 v yvat kacit sattvadhtu prajapyamna prajpya 026|11 te sarve may anupadhieanirvadhtau pratihpayitavy 026|12 iti / tata o svabhvauddh sarvadharm svabhvauddho 026|13 'ham iti vratrayam uccrayet / tad anu nyat muhrtam 026|14 lambayet / tadanantra svahdaye sitapadmopari candramaala 026|15 tasyopari sitahrkra tato nicarad anekaramiatasahasra 026|16 dhytv tena sarvasattvnm aendiklasacita 026|17 rgdikleasamha sattvn viodhyante / tat ^27 027|01 punas tatraiva praveayet / tatpapariatam tmna lokevararpa 027|02 sarvlakrabhita uklavara caturbhuja vmata padmadhara, 027|03 dakiato akarastradhara, aparbhy hastbhy hdi sapujalisthita 027|04 dhyyt / dakie maidhara tadvadvara bhujnvita 027|05 padmntaroparistha vme tathaiva aparapadmasth aakar 027|06 mahvidy / tata o mahsukha vajrasattva ja hu va 027|07 ho suratas tva alalalalaho a a a a ity adhihnamantrajjam 027|08 uccrayet / eva dhytv tato lokevartmahdayacandramaald 027|09 akastrakra uklavara mukhena nirgatya 027|10 nbhau pravianta cakrabhramaayogena ima mantrarja sarva027|11 buddhahdayacintmaikalpa payed animittayogena / tato japa 027|12 ktv bhramaapraveandika prpycireaiva klena rddha 027|13 kpvn gurubhakto yog sidhyati / 027|14 o maipadme hu iti jpamantra / tata utthnakle

i cariye varabodhicrik buddho bhaveya jagato hitya // iti praidhiprvaka sarvadharmanairtmya bhvayet anena mantrea / o nyatjnavajrasvabhvtmako 'ham / bja myopamkra traidhtukam aeata dyate spyate caiva yath my hi sarvata / na copalabhyate caiva sarvasya jagata sthiti // iti adhimucya / tato 'ndiklnamasatkalpanbjam apanya svabhvam adhimucet / o svabhvauddh sarvadharm svabhuddh sarvadharm svabhvauddho 'ha / tata prvoktabjanipanna padma tasyopari hrkra tatsarva nipanne sati rmallokantha vajrapadmagarbhacandrastha vajraparyaka aiprabha kundenduvaram ujjvala jamakuadhara ntam amitbhaktaekhara vyghracarmanivasana caturbhuja nnlakrabhita, dakiekare akamldhara, vmakare padmamaivibhita, dvau hastau sayuktau sarvarjendramudr hdi sasthita tato 'hakra kuryt aham eva lokevara iti / tato jnasattvam kya yathopadeata svamantrerghyapdydika dadyt / samjamudray ekktynena mantrea saha vinyaset / o suratavajra alalalalaho samayas tva samayas tva samayam aham / yathopadeato abhiekakavacapaabandhdhimokaasamatlapjstuti ca ktv bhvanprvaka japa kuryt / svahdi candropari aakara pradpamlm iva ghntaradyotin payet / mantra o maipadme hu / akaralaka japet / tato dvityattyena vigatakalmao bhavati, pacnantaryakrio 'pi koijpena siddhyati / tata utthtukmo 'rghydika dattv viihakrea viharet / catusandhya japitv kualamla pariamybhipretasiddhaye ardhartrau jnasattva visarjya atkara coccrya kyavkcittarak ca ktv yathsukha vihared iti / yadi rogdi nayitu icchati tad yathopadeata puyanakatrepatitagomayena bharakasygrata caturasra maalaka kuryt / abhipretaaakaravidarbhitam aottaraata japet / amsena sidhyati na saaya iti / // kraavyhmnyena racita sdhana samptam // 8. prvavidhnena candramaala saptattyaka bja trayodakrntam indubinduvibhita tenaiva nipanna rmallokantha jamakuadhara nta candrum iva nirmala sarvlakrabhita

vmena padmadhara dakie varada padmacandrsanastha bhvayet / hastadvayena mui ktv madhyamapadmasakocam iva anay mdray mudrayet / tato jpa kuryt o maipadme hu / akaralakea vigatakalmao bhavati, dvitye ttye svapnni payati, pacnantaryakrio 'pi koijpena sidhyati / rmallokanthasdhana sampta // 9. hrkrajnanipanno hlhalo mahadvapu / trinetra trimukha caiva jamakuamaitam // ardhacandradhara deva kaplaktaekharam / jinabimbajantastha sarvbharaabhitam // sitravindanirbhsa grdirasnvitam / abhuja hasita vaktra vyghracarmasuvsasam // dakie kare varada dvitye ckamlikam / ttye aranarttana vme padmavibhitam // dvitye kucadhara caiva ttye dhanur eva ca / dakie trila caiva sarpea pariveitam // vme prakapla tu pupair nnsugandhibhi / raktapadmasthita caiva lalitkepasasthitam // ratncalaguhntastha bhvayed yogacintaka / sphuradbuddhamayair bimbai vividhai prtihryakai // sarvhra tu bhujno nirvikalpasamdhin / antarjalpo japen mantrn bhvayet kramayogata / kipra ca prpyate bodhir anuttarasukhvah // sarvakmaprasdhanahlhalaparitoaavajr nma samdhi // 10. hccandre nyasya hrkra dharmanairtmyabhvanam / ktv sasphrya tasmc ca raktaramn nabhasamn // tai ca lokevarkra jagat sthvarajagamam / ktv sambodhisattvrtha jta hdi praveya ca // hrkra parvtya jhaiti jnayogata / ta sita raktavara tu padmargasamadyutim // pacabuddham akuadhara hareotphullalocanam / vmato sparddhay nla dhtv oaapatrakam // padma vikayanta ca hdi dakiapin /

mayropari madhyasthe niaa candramaale // sattvaparyakam bhujya sagrarasotsavam / caityntasthamahkarma kugravihriam / bhvayed vajradharmgrya nitya bodhim avpnuyt // bhvankhinno hccandre nyasya mlm ivvikiptacitto japet / tatrya japyo mantra o vajradharme hr / sdhanopyik sakipt vajradharmasya // 11. nama aakarlokevarya / samyak parahitodyuktamanas ''lambya dehinm / nieadukhopaama satsukhe ca pratihitam // tanman hdi sacintya bhvayec chubhraddhitim / tatprabhbhi sphurantbhis tanu svm avabhsayet // viramya vidhivan mantr sahtya sadvitarkkita / sphuam uccrayen mantra vetadhdhitibhsvaram // svanbhimaalenaiva praveya hdi saharet / iti kurvan tridh dhyyt kyavkcittaodhanam // tatra svadehasasthena kyde uddhim tmana / bahirgatena mantrea prin tu vicintayet // doccritamantrottha purato devattrayam / mantroccraasahrakramt pratyekam caret // vicitrapjnirma tannipdanam eva ca / paripri tata uddhim irthe parimanm // mantrajpa tata kuryt vidhin 'nte japasya tu / pjdi prvavat ktv devat hdi saharet // samdhipratilambhdau catusandhyam ima vidhim / kurvan laka japen mantr vijaneu ghdiu // vsacint vin kryo jpasphuraasasktai / ppakaydau sarvatra caturasra ca maalam // krayitv padyasya puro dhytvthav vibhum / maalrccanamarcc v ktv kuryd amn vidhn // tatrya devatkropadeaparyakina sita skamlbja sampujalim / dv vibhu tatpratim dev vrsanritm // ry tu cintayet pt vme ratnacchabhtm / riktasavyakar ratnamaili vrsannugm //

ity ryaaakarmahvidylokevarabharakopadeaparamparytasdhana vidhi // 12. kvacit aakarsdhane bhagavn samaipustakkitapadmadhara, maidharas tu pustakarahitamaipadmadhara, aakar tu mairahitaustakapadmadhar / pjmantra o lokevara pupa pratccha svh eva dhpa dpa itydi boddhavyam / anyadevaty tatsambodhana kryam / jnamaalktavaya mantra, o mahsukha vajrasattva ja hu va ho suratas tva alalalalaho a a a a // [aakarsdhanam] 13. nama khasarpaya / prathama tvan mantr sukhsanopavia kgamukhaaucdika ucvavake svahdi akrea candramaala vibhvya tadupari sitahrkra tadramibhirkygrato 'mbre gurubuddhabodhisattvdn nya hdbjaramisambhavapjmeghai sampjya ppadeandika ktv caturbrahmavihrabhvan ca tata nyat bhvayet, o yatjnavajrasvabhvtmako 'ham iti cdhitihet / tad anu prvavat hrkra vibhvya gaganakuhare sasphrya sahtya tadudbhta lokevaram tmna bhvayet tukoiprabha jamakuina amitbhaktaekhara sarvlakravibhita smeramukha ardhaparyakena padmacandrsanastha dakiena varada vmena padmadharam / dakiaprve ryatrsudhanakumrau vmaprve bhkuhayagrvau / tatah irasi okra, kahe kra, hdi hukram iti sacintya khedaparyanta yvat tihet / khade tu mantra japet / tatrya mantra o hr svh / //ity ryakhamarpaalokevarasdhanam // 14.

nama khasarpaya / abhimataphaladnodbhsikalpadrumar sugatanayamahdhvakemaktsrthavha / bhavasamasamabhva sarvabhvasvabhva amayatu jagadaha so 'yam ambhojapi // prtarmukhdisauddhi vidhya vijanlaye / hccandrabjakiraai mduviarasasthita // svabja hdaye dhytv pranduparibhsvaram / sacodya tatkarair agre samnya namo 'gae // rmatkhasarpaa ntha gurubuddhaughasatsutn / pjayed vividhai pjmeghais tadbjasambhavai / tato 'bhivandya kurvta ppasya deandikam // yad andimati sasre sasarat may ktam akuala krita v kriyama v parebhyanumodita tat sarva bhagavatm agrato deaymi / sabuddhabuddhaputrair ryair anyai ca yat kta kualam / anumodya tad avaea samyak parimaymi sambodhau // ^39 buddha gacchmi araa karum ayam uttaram / dharma ca sarvadharmea rasarpa nirajanam // muditdibhpravia ca bodhisattvagua tath nivtti ca kartukmn buddhn parahitavidhnya cirasthitaye ycaymi sarvvaraavimlanahetubhtn bodhau cittam utpdaymi sasutasugataikamrga ca ayaviuddhy samrito 'smi / tata eknekaviyogd etat sakalam eva calcala jagat nyam iti vicintya o yatjnavajrasvabhvtmako 'ham iti nytm adhitihet / adhihya praktiviuddhy sarve ime dharms tathham ity avalokya o svabhvauddhy sarvadharm svabhvauddho 'ham iti pahet / tato vijnamtrtmako bhvaka prvapraidhisacodita pakrapariatavivavarakamale akraja sphuratkiraasamhavyptanabhasthala vibhvya tatpariata svabjagarbha nllakta vikacakamalam avalokayet / tata etat sakalapariatam tmna bhagavanta dhyyt himakarakoikiravadta deham rdhvajamakuam amitbhaikhara vivanalinaniaa aimaale ardhaparyakaniaa sakallakravigraha smeramukha dvir aavaradeya dakie varadakara vmakarea sanlakamaladhara karavigalatpyadhrbhyavahrarasika tadadha samropitordhvamukha mahkukimatikam atiitivara scmukha

tarpayanta rmatpotalakcalodaranivsina karusnigdhavilokana grarasaparyupsitam atinta nnlakalaktam / tasya puratas tr dakiaprve sudhanakumra / tatra tr ym vmakaravidhta sanlam utpala dakiakarea vikayant nnlakravat abhinavayauvanodbhinnakucabhr / sudhanakumra ca ktjalipua kanakvabhsidyuti kumrarpadhr vmakakiavinyastapustaka sakallakravn / pacime bhkt hayagrva uttare / tatra bhku caturbhuj hemaprabh jakalpin vme tridakamaaludhrihast dakie vandanbhinaykastradharakar trinetr / ^41 hayagrvo raktavara kharvalambodara rdhvajvalatpigalakea bhujagayajopavt kapilataramarureparicitamukhamaala raktavartulatrinetra bhrukukuilabhrka vyghracarmmbara dayudha dakiakarea vandanbhinay / ete sarva eva svanyaknanapreritadayo yathobham avasthit cintny / tata svahdi aimaalopari hrkra vibhvya tasmc ca nnkrn ramn sasphrya traidhtukam prya sarvasattvn lokevarapade pratihpya tn ramn punas tatraiva bjkare praveayet / punas tatkiraair eva jnasattvam kya samayasattvena saha kranrayor iva ekarpat dhyyt / tata kyavkcittaviuddhy yathkrama irasi sita okra kahe raktam kra hdi kahukra vicintayet / am cnavaratanisaradanantakiraajlavidhvastanikhilasattvarikaluasaght iti bhvan yathakti sphukuryt / pava dhra praj saubhgyrogyasampadam / labhate bhvanyogt sktkra ca vryavn // bhvankhinnas tu mantram ekgracetas japet / tatrya mantra o hr svh / am ca var aradamalatrakmlikeva prabhsvar sphuradanekaramaya / japakhedt tu puya pariamayya utthya yathsukha devathakram udvahan viharet / vidhya sdhana hdya rmallokevarasya yat / may puya samsdi tens t tatpada jagat // //iti khasarpaasdhana samptam / kti padmkaramatipdnm // 15.

iha ubhakaranm upsaka ubhakarmakr karuyamna sa kila potalakagamanodyata gacchan khmaale khasarpaanm grmo 'sti tatroita / tasya tu bhagavatryavalokitevarea pratydeo datta / m gaccha tvam ihsmn vairocanbhisabodhitantrarjakramea sthpya tena mahn ^43 sattvrtho bhaviyati / tatrsau bhagavanta rghram eva kritavn ity e ruti / tatra bhagavata sdhanya disampatti kriyate / tathhi vara bhiko lavipattir na punar divipattir iti atas tatra tvat kaikn nirtmakn sarvadharmn vyavalokya vyapagatasakalavikalpa kpayo 'ho bata am sattv kleakarmdibhir upadrut, tato jtijarmaraadukhair atva pyamn santo 'nekaprakradukham anubhanvati / tato 'ha lokevaro bhtv te dukhdyapanaymi sarvajajne pratipaymi / ity eva pratijaya ktv svahdi pakrajasahasradalapadmavaraakamadhye akaraja candramaalopari t su bh ha iti paca bjni vivyasya etad ramimlbhi sacodynya tn gurubuddhabodhisattvn gaganatale purovarttina ktv vandanpjppadeantriaraagamandisaptavidh pjm ekdaavidh v ktv matrkarudicaturbrahmavihrabhavan kuryt / tata o nyatjnavajrasavabhvtamako 'ha ity uccrya nyatbodhi ktv bhagavn avalokitevaro yogtman bhyate / sa ca aratkagaura jamaku irasi amitbhadhr sarvlakrabhita ratnasihsanopari sahasradalapadmastha lalitkepa dvibhujaikamukha vmena ^44 dakienmtadhrsravadvarada sattvaparyaksna / agaratas tr kanakaymavar unnatapnapayodhar sarvlakrabhit utpalakaliksannakaradvayrpitanetr / tad anu sudhanakumra kanakojjvala ratnbharao ratnamaku vmakakvasaktakamalika ktjalipua / tad anu bhku jamakuin murdhni caitylakt kanakojjval raktavastraparidhn dakiahastena namaskra kurv apareakamldhar vmakarbhy tridakamaaluvyagr / tad anu hayagrvo jvaladbhsura pigalordhvakea ngbharao raktavara lambodaro vyghracarmmbara daahasta / eva pactamako bhagavn bhvanya saparivra pjayitavyo 'py evavidha / tata ktamaale tatrdau maala ktv rak kuryt / o maidhari vajrii raka raka m hu pha svh / o vajrekhe hu maalamantra / o gaccha bhagavan maalakasihsane o iti mantrakto

'dhyeay ktamaalamadhyasihsanopari sahasradalapadmastha pactmaka pjayed iti / tatra pjmantr - o vajrapupe hu / o vajradhape hu / o vajragandhe hu / o vajrloke hu / o vajrhre hu / iti sapjya sastutya mantrajpa kuryt / o sarvatathgatapjmeghaprasarasamhe hu / pjdhihna^45 mantra o t su bh h pha pha svh / o sarvathgatasulalitanamitair nammi bhagavanta ja hu va ho pratccha kusumjali ntha ho iti vandanmantra / o mu svh iti visarjanamantra / o kha kha khhi khhi gha gha ghantu srvabhautik ima bali svh iti balimantra / atha pjrambhakle evam uccrya citta odhanya yat sarvaducaritebhyo virati karomi, sarvabuddhabodhisattvaik ikiye, yvat pjvidhi na samarthaymi / yad eva na kriyate tad rgaja dveaja mohaja kualamla syt / iha sarva eva sattv rgadveamohay / tathhi rgajakualamlena nandopanandau ngarjnau, dveajena rvaa, mohajena vairavao yako bhta / ity ato rgadveamohdn parihtya cittaviuddhy karumayacittena sarvy eva dndikualamlni kartavyni / // iti khasarpaasdhana sampta // ^46 16. nama khasarpaya / prathama tvan mantr sukhsanopavia svahdi akrea candramaala tata hrkra sitavara tadudbhitaramibhir agrato 'mbare gurubuddhabodhisattvn payet / tn svahdbjaramibhi sampjya ppadeandika kuryt / o nyatjnavajrasvabhvtmako 'ham iti adhihet / tmna nyaty vyavalokya prvoktahrkrea sphuraasaharaakramea lokevararpam tmna bhvayet sarvgasitavara jatmukuamaitam amitbhaktaekhara sarvbharaabhita ardhaparyakina dakie varadahasta vme padmadhara padmacandrsanastham / dakiaprve ryavasudhrsudhanau, vmaprve bhkuhayagrvau / bhagavata irasi candre o kahe hdi hu eva vibhvayet / dhynt khinno yog mantra japet / tatrya mantra o hr svh / ryvalokitevarakhasarpaasdhana samptam iti //

sihandasya nthasya nirvydhi syt tato jagat // ^47 17. nama sihandya / dvibhujaikamukha ukla trinetram sihavhanam / sihandam aha vande sarvavydhihara gurum // dau tvan mantr mukhaaucdika ktv mano 'nukle sthne sukhsanopavia uklkrapariata candramala tadupari uklahrkra hdi payet / tadramibhis traidhtukam avabhsykanihabhuvanavarttina sihanda sarvagurubuddhabodhisattvnkya purata kadee sasthpya tad anu pjppadeandika ktv caturbrahmavihrn vibhvya nyatjnavajrasvabhv sarvadharm o nyatm adhitihet / tata pradhnam anusmtya uklapakrapariata kamala tadupari uklkrapariata candaramaala tadupari uklakrapariata vetasiha tadupari uklkrapariata vetapadma tadvaraake uklahrkra sphuradramivisara etat sarva pariamya sihandarpam tmna payet sarvgaukla dvibhuja ekamukha trinetra jamukuadharam amitbhlaktairasa mahrjallay sthita sihsane vyghracarmmbaradhara sphuratpacatathgata asalulitapacacra ardhacandrlakta vmahastaitauklapadmopari sitakhaga tatsampasitha uklapadmopari nnsugandhikusumapariprauklakaroaka ^48 dakie sitapadmopari sitaphaiveita sitatriladaa evabhta bhagavanta dhytv dhynt khinno mantr mantra japet / tatrya mantra o sihanda hu pha svh / vidhir atra pratimkte paagatasya v bhagavata purata pratimaalam ekavradhray / tatreya dhra - namo ratnatrayya nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya tadyath o akae vikae nikae kaakae karoavrye svh / apatitagomayam abhimantrya aau maalakn kuryt / pratimaala trayodaa vrn varttayan dhra pratimaalmalitaeagomaya dhray sapta vrn abhimantrya tena vydhi pralepayet / saptame divase trayodae divase ekaviatitame v pacnantaryakrio 'pi sidhyanti yadi na sidhyanti tad 'ha pacnantaryakr sym / // sihandasdhana samptam / vidhya sdhana dhanya yad albhi ubha may / ktir iya paitvadhtarmadadvayavajrapdnm // ^49 18. namo lokanthya // prvavat kramayogena lokantha aiprabham / hrkrkarasabhta jamukuamaitam // vajradharmajantastha aearogananam / barada dakie haste vme padmadhara tath // lalitkepasastha tu mahsaumya prabhsvaram / varadotpalakar saumy tr dakiata sthit // vandandaahastas tu hayagrvo 'tha vmata / raktavaro mahraudro vyghracarmmbarapriya // tadvaraakadale padme maitreydi ca vinyaset / maitreya ptavara ca ngapupavaraprada / kitigarbha ymavara kalaa cbhaya tath // vajrapi ca uklbho vajrahasto varaprada / khagarbho nabhaymbho cintmaivaraprada // majughoa kanakbha khagapustakadhraka(ria) / gaganagajo raktavaro nlotpalavaraprada // ^50 vikambh tu kravaro ratnottamavaraprada / samantabhadra ptbho ratnotpalavaraprada // dhpadicaturdev ca vajrkuydidvrag / varyudhe yathprva maalasynusrata // evavidhai samyukta lokantha prabhvayet / sarvakleamaltto bhavet pramanoratha // atra mantra o hr svha / //iti lokanthasdhana samptam // 19. lobjt sarva prvavad vidhya uddhiparyanta tato lo pariamya lokantha candraprabha sarvbharaojjvala jamukuina

padmacandropari paryakina vme padmadhara dakie varada cintayet / samayamudr / muidvaya baddhv madhygulyau padmasakockrea yogayet / o maipadme hu mantra japet / //lokevarasdhana samptam // ^51 20. nama sihandya / prathama mukhaaucdika ktv sukhsanastho yog svahdi sryamaale kra dv purato gurubuddhdn nya ppadeandika kuryt / tata nyatm mukhktydhihya ca praidhim anusmaret / tata akrapariata candra tasyopari okrapariata raktapadma tadupari krapariata vetasiha tasyopari candre hrkrasambhava sihandabharaka veta jamakuina trinetra dvibhuja tapasviveadhara mahrjallay sthita vmahastd utthitapadmopari jvaladrdhvakhaga dakie sitatrila sitaphaiveita vme nnsugandhipupai pra vetakapla amitbhamukuina sphuratpacatathgata mahnirmarpia dhyyt / japamantra o hr sihanda hu pha / // iti sihandasdhanam // ^52 21. namo ratnatrayya / nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya tadyath o akae vikae nikae kaakae karoe karoavrye svh / e bhagavata ryvalokitevarasya purato pratye apatitagomayenau maalakn ktv pratimala trayodaa vrn uccrayitavy / tata sapta vrn gomayaeam abhimantrya vydhim upalepayet / sarvavydhn upaamayati / yadi saptame divase trayodae v ekaviatitame v disave pacnantaryakrio 'pi na sidhyanti tad aha pacnantaryakr sym iti / // sihandnma dhra sampt //

^53 22. nama sihndya / prathama tvan mantr mukhaaucdika ktv gduviare upaviya sukhsanastha svahdi candramaale sitahrkra dtv tadramisamkn purato gurubuddhabodhisattvn dhyyt / tad anu pjppadeandika ktv nyat vibhvya o nyatjnavajrasvabhvtmako 'ha ity anendhitihet / tato jhaiti pakrapariata raktapadma tadupari sikrapariata vetasiha tasyopari candre hrkrasambhava sihandalokevararpam tmna dhyyt uklam amitbhajamukuina trinetra dvibhuja tapasviveadhara mahrjallay sthita vmahastd utthitapadmopari jvalatkhaga dakie sitatrila sitaphaiveita vme nnsugandhipupai pra vetakapla sphuratpacatathgata mahnirmarpia dhyyt iti / japamantra o hr sihanda hu pha / // sihandasdhana samptam // ^54 23. tad anantara dhra bhavati / namo ratnatrayya nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya tadyath o akae nikae kaakae karoe karoavrye svh / aya mantropacra bhagavato 'grata pratye apatitagomayenau maalakn ktv pratimaalake trayodaa vrn uccrayet / gomayaea saptbhimantrya vydhim upalepayet / sarvavydhn anupaamayati / yadi saptame divase trayodaa divase ekaviatitame v divase pacnantaryakrio 'pi na sidhyaty aya tad 'ham eva pacnantaryakr bhaviymi / // sihandadhra sampt // 24. nama khasarpaya / natv khasarpaa ntha nthabhta ca dukhinm / sakipatt vistara kicit sdhana tasya likhyate //

prathama tvan mantr pipddika vria praklya paramaucirbhtv vijanagiriguhy sthne ucau v kvacit cittnukle mduviarmalopavia svahdi prathamasvarapariata nirdoadokaramaalam lokya cetas tanmadhye ^55 aradindugata kiravalprayojjvala hrkrabja payet / tato 'pi hrkrabjt nistya jaganmohatamastomadhvasakribhir akukrair marcivisarair daasu diku ye cnantalokadhtava avatihante tn sarvn prakya tatra sthit apy asakhyey apramey ca gurubuddhabodhisattv nabhodee ckya sasthpyante / pact te nabhodeavarttin paramakruikn gurubuddhabodhisattvn pupadhpadpagandhamlyavilepanacracvaracchatradhvajaghapatk dibhir atiayavat pj vidhya ppadean kuryt / yatkicit asy jtvanysu v jtiv andinidhne jtisasre sasarat may ppaka karma kyena vc manaspi kta krita kriyamam anumodita tatsarva bhagavat trailokyamahotsavn gurubuddhabodhisattvn purata pratideaymty anena vidhin pradeya punar akaraasavara pratighya puynumodan kuryt / sabuddhapratyekarvakabuddhn tatsutnm api bodhisattvn sattvnm api trailokyodaravarttin yad eva kuala tatsarva anumodaymti / tad anu ratnatrayaaraagamanam / buddha araa gacchmi dvipadnm agryam, dharmaaraa gacchmi virgm agryam, sabhaaraa ^56 gacchmi ganm agryam iti / pacn mrgrayaam / mrga sambuddhokta sa crayayo may nnya iti / tadanantaram adhyea kuryt / sattvrthamsasra kurvantu bhagavanta sabuddhs tatsut api mahbodhisattvs tihantu mm parinirvd iti / tad anu ycan tathvidh niruttaradharmadean bhagavantas tathgat deayantu yay tvaritam eva sattv sasrgdhasgara tarantti / tad anu ycannantara puyapariman kuryt / saptavidhnuttarapjay yad eva kualam utpanna tad eva sabodhaye parimaymti / atha v samsata saptavidhnuttarapjscakn loknamn pahetkyena vc manas kta yat ppa jinn purato dimi / lokatray kuala tu sarva nitya pramodd anumodaymi // ratnatraya ymi sadham atra mrga jinokta araa raye ca / sattvrtham atrpi kurvantu buddh suc ca te satata bhavasya //

^57 tihantu yvat sthitir eva tvat nirvntu m te pitara prajnm / sadean te nanu td v dharmasya kurvantu mahprabhv // sasrasindho sahaspi sattv pra yath yanti sukha prabhtam / puya prabhta yadihpi sarva sabodhaye tat parimaymi // jinebhyas tat sutebha ca gurubhyo jgatmaham / tmna sarvabhvena nirytaymi sarvad // ity ambhi saptavidh pj vidhya o hu mur iti visarjayet / tadanantaram apramni catvri maitrkarumuditopeki vakyamakramea dhyyt / tatreya maitri sarvasattveu atiaitahitaikaputrakasnehalaka / karu tu kd ? agdhprasasrasgaramadhye patitnantasattvadhtn samuddharmtyadhyaya / mudit puna kd? dhtutrayvasthitn sattvn yni sucaritni teu tadbogaivarydiu hacittat / keyam upek? pratighnunayanibandhanam apahya hithiteu sattveu paramahitcaraa catupramabhvannantara sarvadharmapraktipariuddhat ^58 cintayet / sarva evm dharm prakty svarpea pariuddh aham api praktipariuddha itydikam mukhayet / imm eva sarvadharmapraktipariuddhat o svabhvauddh sarvadharm svabhvauddho 'ham ity anena dhkuryt / na ca praktipariuddhe sarvadharme sadyo muktiprasago durvra syt / satya paramaya prasago 'sagata eva / kuto 'sagata? sasrahetukargdimalaavalatvt sarvadharmm / katha puna tadapagama syt? viiamrgabhvanay / tay sa niruddhyate / ata evha bhagavn nirodha skt kartavya iti / tasmt praktipariuddh sarvadharm itydi vacanam upapannam eva ity ala bahubhitay / sarvadharmapraktipariuddhatm mukhktya sarvadharmanyat dhyyt / tatreya nyat manomtram eveda tena tenkrea praktmaka pratibhsate yath svapne nsti manso bhya monogrhya grhybhvt / grhakam api mano nsti / tata ca manasvarp sarvadharm / te grhyagrhakdisakalakalpanprapacanyattattva paramrtha iti yvat / ayam artha advaitaprakamtrtmaka sacarcara jagad iti cintanyam / imm eva nyat o nyatjnavajrasvabhvtmako 'ha ity amun mantredhitihet / tad anu kalakkanirmukta^59

kapkaramaalruha ubhrtiubhra hrkrabja bhagavanta rmatkhasarpaalokevara aradamalaharikamaalaatodayatiubhradeha paramagrojjvalaramayamrti nnratndybharaavirjitavigraha jamakuadhria vikasitapualkalocana bhagavadamitbhajinaratnaviobhitairodea hemavluksalilaklitvadtmbarvtaarra akaacakrapramam atikramanyasitmbhoruhopari sthita nikalakavidhumaalsanastha ardhaparyakina savyakarea varada avasavyena vikasitamanohrisitravindadhara evambhta bhagavanta nipdya tadrpam tmna vibhvayet / bhagavato dakiaprve cryatrsudhanau vmaprve ca bhku-hayagrvau cintanyviti / irasi nikalakendumaalopari okram, tad anu kahe vimalasomamaalopari kram, hdaye yvad icchati tvad bhvayet / tad anantaram asyaiva samayasattvarpasya bhagavato lokantharpasya hdisthakalakkaviviktaaimaaloparisthitakrttikendukundasannibhahr krabjavinirgatparyantaramivisarais trailokyjnndhakr^60 pahribhir gatv andisasiddho bhagavn jnasattvarpa sudrd dvpadednyate / samnya tam eva bhavaganta purato nabhapradee ca sasthpya nnratnakhacitacmkardibhjanvasthitasugandhodakena surabhikusumena ca tasyaivntajnasattvarpasya bhagavato lokanthasya carargha dattv tad anu divyapupadhpadpanaivedyagandhamalyavilepanacracvaracchatradhva jaghapatkdibhir bhyaguhyapjnivahair nnprakrais tam eva bhagavanta jnasattvtmakam arcayet / puna punar abhyarcya stutv ca ja hu va ho ity anenkaracatuayena mudr darayet / kicid ucchrita sapujali ktv madhyame sckuryt, ecgulya kicit sakocya sammukhamasali dhrayet, aguhau tarjandvayasampe sthpayed iti vikasitakamalamudreyam / anay mudray tam evnta bhagavanta jnasattvalakaa paritoypi samayasattvarpe bhagavaty antarbhvya o hu ity anennayor advaitam adhimucet / tadanantara kalakapaalanirmuktaubhrumaalamadhyvaln anauadhamaalaatakaranikarojjvalahrkrabjavinirgat asakhyey apramey ca bhagavata rkhasarpaalokevarabharakadaadigvarttino 'nekalokadhtn avabhsya tatra sthit^61

nm api sattvn svaramikyamuktrjapaapravlavairyendranldiratnavaraena dridrydidukham apaharanti / niruttarakaikanairtmydidharmadeany pyadhrprabandhena tn santarpayanti / puna punaranavaratannprakra parrtha ktv jagad api bhagavallokevararpea nipdya tatrpi himrccimaalamadhyavarttini sphaikamaikiraasakahrkrbje ta eva bhagavanta samgatyntarbhavantty evamdi sphuraasaharaakramea yvat khedo na jyete tvad bhvayet / tatrpi bhvankhinno mantra japet / tatrya mantra o hr svh / mantro 'ya bhagavato lokanthasya hdayam / asdhraaprabhva evsau mantrarja sarvair eva jinavarai abhyarcita satkto namaskta ceti / samdher utthito jagallokevararpa vkya tadahakrea yathea viharet iti / pryo 'nena vidhin bhagavanta cintayet khagjandipramukhasakal mahsiddhaya samgatya pdayo patanti, ki puna kudrasiddhaya ? api tu t ca nitarm eva / ye vijanavanamanagiriguhsn bhagavanta bhvayanti te ca acird eva niyatamatrabhagavanta payanti / svayam eva bhagavs te vsapravsdika dadyt / ytu ki bahu^62 vacanya paramtidurlabha buddhatva api te pitalvalnabadarakaphalamivvatihati iti / // kicit vistara rkhasarpaalokevarasdhana samptam / r khasarpaanthasya ktv sdhanam uttamam / yat puyamarjita tena ytu loka pura mune // / kti sthavirnupamarakitnm // 25. sihandam aha vande sarvavydhihara gurum / bhvanyogamtrea mucyate sarvakilvit // prathama tvat mukhaaucdika ktv ucivastraprvta pavitrabhmau sukhsanopavia svahdi vande hrkra vibhvya tena raminkya sarvatathgatn pjayitv ppadeandika kuryt / tato maitrkarumuditopek ca vibhvya svabhuddhamantroccraaprvaka nyat bhvayet o svabhvauddh sarvadharm svabhvauddho 'ha o nyatjnavajrasvabhvtmako 'ha iti / etad anantara pratibhsamtraka svakyam avalokya raktarephapariata rakta-

^63 dalapadmopari hrkraparimena vetasiha tasyopari phacandre hrkra saramika tenaivkya sarvatathgatapreveentmaka sihanda lokevararpa bhvayet vetavara trinetra jamukuina nirbhaa vyghracarmaprvta sihsanastha mahrjalla candrsana candraprabha bhvayet / dakie sitaphaiveita trila veta, vme nnsugandhikusumaparipritapadmabhjana, vmahastd utthapadmopari jvalatkhaga svakye pacatathgata sphuranta payet / tato hdbjenkya jnasattva praveayitv tathgatn sphrybhiicedtmna maulvamitbhamudraa cintayet / tato mantra japet devatmrttin / tatrya mantra o hr sihanda hu pha svh / tad anu sugandhdimaala ktv pjrtha pupdika haukayitv arcayet / punar mlmantra japet / o namo ratnatrayya nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya / tad yath o akae vikae nikae kaakae karoe karoavrye svh / anena mantrea maalamttik ghtv ekaviativrn vartya vydhi pralepya svastho bhavati / // iti sihandalokevarasdhana samptam // ^64 26. prathama tvat mantr sukhsanopavia svahdi pakrapariatadalakamalasyopari akraparimena candramaala tasyopari hrkra saramika dv tena raminkykanihabhuvanavarttilokevara purato nabhasthala dv ppadeandika kuryt / tad yath ppadean, puynumodan, puyapariman, triaraagamana, tmabhvaniryytan, adhyea, bodhicittotpdana ktv caturbrahmavihravn bhvayet maitrkarumuditopek / tata nyat bhvayet o nyatjnavajrasvabhvtmako 'ham / pratibhsamtra svakya vyavalokya hdi madhye pakrajadalapadmasyopari akrea candramaala tasyopari raktahrkraraminkasarvatathgatapraveentmna lokevararpa vibhvayet / uklavara jatmukuina dakiahastavarada taditaraubhrapadmahasta ardhaparyakina sarvlakrabhita amitbham akuina dvtriallakaadhara atyanuvyajana candrsana candraprabhamtmna vibhvayet / tato dakie

ryatrsudhanau, vme bhkuhayagrvau, prve vairocana, dakie ratnasambhava, pacime amitbha, uttare amoghasiddhi, gneyy locan, naity mmak, ^65 vyavy par, ainy vajradhtvar / tato hdbjaraminkya jnasattva praveayet / cakurdyadhihna kyavkcittdhihna ktv abhieka prrthayet / yathhi jtamtrea snpit sarvatathgat / tathha snpayiyami uddha divyena vri // o sarvatathgatbhiekasamayariye hu pha svh / locandidaadevat sasphrya pjstuti ktv mantram japet / tatrya mantra o hr svh / //khasarpaasdhana samaptam // 27. namo hlhalya / prvavac chnyatparyanta bhvayitv hrkrabjanipanna hlhala mahkpam / trinetra trimukha caiva jamakuamaitam // prathamsya sita nladakia vmalohitam / akrdhadhara mrddhni kaplaktaekharam // jantasthajina samyak sarvbharaabhitam / sitravindanirbhsa grarasasundaram // ^66 abhuja smeravaktra ca vyghracarmmmbarapriyam // varada dakie pau dvitye ckamlikam / ttye aranarttana ca vme cpadhara tath / dvitye sitapadma ca tritye stanam eva ca // vmajnun sit svbhadev dadhana / vmena kamaladhar dakiena bhujena bhagavadloganapar kusumaobhitajakalp / dakiaprve sarppaveita trila, vmaprve padmasthakapla nnsugandhikusumai sampra, raktapadmacandre llkepasthita vibhvayet bhavantam / tato mantra japet o vajradharma hr / // iti hlhalalokevarasdhanam //

28. namo hlhalya / siddha hlhala natv jagadvydhivinanam / mahmaymaya tasya vakymi sdhanakramam // tatrdau tvan mantr kvacin mano 'kukle pthivpradee sthitv dyanutpann sarvadharma praktiparinirvt mysvapnagandharvanagaropam ity adhimokea dhytmikam evam ahajnam adhihya daadiganantaparyantalokadhtuvyavasthitn buddhabodhisattvavidykrodhaganavalambya o sarvavit pra pra vartta vartta herityanena vividhapjmeghn sphrayitv manasbhyarccbhvena praamya dharatalavinyastajnumaalo hdi ktjalir eva bryt samanvharantu m buddh bhagavant bodhisattv mahkpvidhydevy mahkrodh sarvalokadhtuvyavasthit bodhiaraa ymi buddha dharma gaottamam / dadmi tebhya tmna prati ghantu nyak // andimati sasre sasarat maysmin v janmani yatkyavkyamanobhi ppaka karma ratnatraycryopdhyyamtapitbhikubhikusmnyasattvn svadybhykhyna savarttanya dridrya savarttanya vydhi savarttanya / atha v yat svata karma kta kritam anumodita ca tatsarva yumaka purastt yad sadya kta yac ca tat sarva animittayogennupalambhamna pratideaymi / anantabhyo 'py eva kariymi / yac ca prathamacittopdam updya yvad anuttar samayaksambodhir yvac ca nirupdhie nirvadhturatrntare sarvabuddhabodhisattvavidykrodhagaarvakapratyekabuddhn anye ca pthagjann kualamla tatsarvam amunodaymi / buddhapremas tvad anumodanay utpdaymi parama bodhicittam anuttaram / yath traiyadhvik nth sambodhau ktanicay // sarva caitat kualamla parimaymi / samyaksambodhau samyaksambuddhavarttitay parimanay tato vajrjali^68 r vibhvya o sarvatathgatasait sattvn sarvasiddhaya sapadyant sarvatathgat ca mm adhitihetm / o svabhvauddh sarvadharm svabhvauddho 'ham iti udrayan svairasi

mucet / ata eva svabhvauddh sarvadharm vimokt vighnopaamo bhavati iti ntra sandeha krya / proktavikalpaprabandhd vighnn / tad anu svahccandre akrodbhavahdaya sphuradamitamaykha vinyasya sarvadharmanairtmya bhvayet / tebhya svahdaykarebhyo ramimeghna sasphrya tat sampayet sthiracaln sarvabhvn / hlhalarpa nipdya vicintayet / tatraiva praveya myopama sakala jagad ity avagacchan tmna hlhalarpa akakoisasa jamakuadhriam / sitravindanirbhsa nlakaha trinetram // mahpannagasamuddhtaraktapadmopari sthitam / ratncalaguhntastha vyghracarmma(mbara)subsasam // paryakena samdhistha(sthita) caturbhujavirjitam / kuikkadhara vra amitbhaktaekharam // trilamuddhvakhavga kulikbaddhayaikam / citayet tasya vmena dakiena kaplakam // kusumaparipra kulika ca ktaphaa bhagavantam avalokayantam / tata pacgavinysa mudrbhir mantrasahatbhi kuryt / uttnabhjo karayor nibandhaprve cacalatay ikhy parvadvitya khalu saspet / nyasyeta tlau karaprvata ca mlamudreyam / ^69 asy eva tu mudrystarjjany vipartata / veayitv ca tlbhy avaabhya iro bhavet // imm eva nyaset mrddhni vipartaprayogata / ikh bhavati tasyaiva hlhalanievina // pthag muidvaya baddhv madhyame ktakhale / tre c ca tlau ca prvata kavaco bhavet / vikipya tltm eva kalpayedastrakarmabhi // tr tarjjan, tlo 'guha, dhr 'nmik, madhy ikhti paryya / athsa mudr mantr bhavati / o sa svah hlhalahdaya / o jvalini svh ira / o prajvlanadpya svh ikh / o aghryya svh kavaca sarvge / anantaaktigarbh pha astra karadvaye / tad eva svayam evha ryahlhala ity ahakravntmna hlhala bhvayed yvat khedo na jyate / sati ca khede svahccandre svajvlahukra vinyasya tanmaykhvabhsini ca paryanteu mantreu mantkri vinyasya kuryt japa smhita / hdaya v japen mantra mlmantramathpi v // hnmantrakoijapte tu mly lakajpay / sarvath tasya sidhyanti sampattivydhayo 'khil // yvad iccha japa ktv bhvanm api aktita / kamayitv tato ntha preayet / mlamudray //

atha paavidhnena bhagavantam rdhayitum icchati tad pae prvoktarpa lakayet ity aya paavidhi / ^70 dvitya kathyate suvaravara yadi v trinetra bujadvayopetasunlakaham / ratncalastha sumamhita tanu halhala pigalajaa likhec ca // krntapdau (pucchau) vasunlarpvarddha gatoddaaktasvakyau / prvadvaye nthamudkamau likhec ca sarpau purata kaplam // pupair vicitrai paripram etat padadvaya hastadvaya samntt / (pramam etat kathita jinena) adhas tu jnusthitadhpahasto niveanya khalu sdhako 'tra // ato 'nyatamapaa prasrya prtarevpatitagomayena maalaka ktv mlamudray mantrasahitay vhayed abhinayena paktau pacganysa ca kuryt prvoktavidhibhir eva mudrbhi samantrasahitbhi / tato mlamudrayaiva pacopacrea mnasbhi ca pjbhi sampjya bhagavanta sambodhayan mudrm upadarayet kanyakhale(l) v sandhitrphe niveet / ikhdhrvidhi yau tarjjanyau ktascakau / o visphuligahsakeari iti mantra / tata prvoktarpam tmna vicintayet / tadrparahito v navasta prvavat mlmantra trayodaa vrnuccrayet / maalakagomayena vydhi pralopayet / amsai sarvavydhaya ^71 pramyanti / atha v lakam eka japet / sarvpariprio 'tra na kry vicra / tatrryam ryahlhalahdayamantra / nama sarvabuddhabodhisattvebhyo mahpuruavabhebhyo nama ryvalokitevara-mahevara-mahsthmaprpta-ryamaitreyasamantabhadra-ryavajrapiprabhtibhyo mahbodhisattvaprabhtibhyo namasktv bhagavann ryvalokitevara tavahdayam varttayiymi sarvakmaprasdhanam / adhya sarvabhtebhyo bhavamrgavinanam // tad yath / he bodhisattva priyabodhisattva mahbodhisattva he hale ryvaloktevara paramamaitracitta hitacitta mahkruika kuru kuru mahvidyeti dhuru dhuru dhardhara calendrcala namas te 'stu hr sarvasattvbhayaprada harihariharivhanodbhava bhavbhava bhavnagha kuru kuru kuru kuru dhuru dhuru suru suru muru muru curu curu suprasditmalavimalamrtti ryvalokitevara mahkruika kjinadhara akadhara daadhara jamakuvalambitapralambadhara mala mala kala kala cala cala tala tala nala nala phala phala hulu hulu hulula

halhala ho bodhisattva mahbodhisattva namas te 'stu h h h kuru kuru hdayamanusmara samayam anusmara jtim anusmara ida me krya ktamanoratha me paripraya svh / preaa ca sarvavad iti / iti puyajana sarvo bhyd hlhala iti / aha ca majughaa sy jagadprapraka // bodhi majughoasya pdmbujarajoras / prajplitanmnya kathita padmabhdvidhi // // ryahlhalasdhana samptam // ^72 29. natv hlhala bhakty sarvpariprka / sakepd ucyate sdhana karutmana // dau manohare sthne sulipte candrandin / avatrya padistha bhagavanta pjayed iti // pupdihaukanamantra o vajrapupe hu, o vajradhpe hu, o vajradpe hu itydin / o sarvatathgatapjmeghaprasarasamhe sphura ima gaganaka hu sarvapjhaukanamantra / prapjya puratas tasya niadya ca sukhsane / maitr vibhvya jagati karu ca mahkpa // vinyasya hdaye mantra hrkra candrapata / payedgaganam pra sambuddhai sannatai sphuam // hrkrujapjbhis tn prapjya gatabhrama / deandya tu ppder vidadhyt puyavddhaye // triratnaaradyagrya mantram enam udrayet / sarvadharmgranairtmyadyotaka karumana // o svabhvauddh sarvadharm svabhvauddho 'ham iti / ^73 mantrrtham mukhkurvana sarva vastu mahtman / grhyagrhakanirmukta bhvayet jnamtrakam // pratytmam avedya ta dv hrkra aisasthitam / tajjamabja sita dhyyt hrkrnvitapukaram // tata sasphrya buddhaugha jagad buddha vidhya ca / puna praveya tatraiva bhyd hlhala svayam // trimukha abhuja nto ratncalaguhraya / raktapadmasthite candre lalitkepasasthita // sitaptamahnlamlavmetarnana /

vyghracarmmmbaras tryaka sarvbharaasundara / varadkaarn savye vme satkminkucam / sitapadma ca kodaa bibhram karapallavai // kapla vmato nyasya nnpupai prapritam / viabhdveita svaye trila ca tathmbuje // amitbhamaisacca kaplaktaekhara / aikhaayutottugajamakuasacaya // vidhtakalpanjla sphuradbuddhaugharamika / ittha hlhalo bhtv svahtkahairasu ca // ^74 hu o bhvayec candre nlruasitn kramt / htkahayos tath madhye dhyeyo hr candrasasthita // tata sthiracaln bhvn bhvayas ts tadktn / sarvsatkalpanirmukto japen mantra samhita // o hlhala hr / antarjalpam atispaa na druta na vilambitam / yathsukha japa ktv visau pratipjya ca / sastutya ca dhktya samuccrya atkaram // tatreda atkaram - o vajrasattva samayam anuplaya, vajrasattvatvenopatiha, dho me bhava, sutoyo me bhava, supoyo me bhava, anurakto me bhava, sarvasiddhi me prayaccha, sarvakarmasu ca me citta reya kuru, hu hahahaha ho bhagavan sarvatathgatavajra m me muca, vajrbhava mahsamayasattva / o kto va sarvasattvrtha siddhir datt yathnug / gacchadhva buddhaniya punar gamanya ca // anena sacodya ena mantram uccrayet / o akro mukha sarvadharmm dyam anutpannatvt mur iti / dhynt samutthito yog dna dadyt svaaktita / ^75 rpdikmn bhujno nirasteakalpana / prpnoty anuttar bodhim acirt sdhakottama // likhitv sdhana prpta yan may ubham uttamam / tena ktsna jagad bhyd acirea hllaha // // hlhalasdhana samptam iti // 30.

prvoktavidhnena vivapadmacandre raktahrkrapariata padmanarttevaram tmna bhvayet sattvaparyakaniaa dvibhujaikamukha rakta sakallakradhara amitbhamukua vmaprve paravsinsamlia liganbhinayasthitavmabhujena raktapadmadhara narttanbhinayena scmdray vikayadaparadakiakaram / tata o kyavkcittavajrasvabhvtmako 'ha iti mantram uccrayet / tad anv aasu diku aadev cintayet / tatradalaraktapadmaprvapatre vilokin ukl raktapadmadhar; dakiapatre tr harit palapadmadhar; pacimadale bhri pt cakranlotpaladhar; uttaradale bhku ukl ptapadmadhar; prvakoadale padmavsin pt mjiha^76 padmadhar; dakiakoadale vajrapadmevar kavar sitapadmadhar; pacimakoadale vivapadm ukl kapadmadhar; uttarakoadale vivavajr vivavar vivapadmadhar / sarv et sattvaparyakinyo dvibhujaikamukh saumy / kariky tu bhagavn eva / tato mantra japet / mantra o hr padmanarttevara hu / // padmanarttevaralokanthasdhanam // 31. namo padmanarttevarya / tatra vivapadmopari candre raktahrkrapariata padmanarttevara raktavaram ekamukha jamukuina trinetra aabhuja sarvlakrabhita sarpayajopavtam ardhaparyakena tava, prathamabhujadvayena ntybhinaya dvityadakiabhujena hdi vikayanta scmudr vmabhujena raktapadma irai dhta ttyabhujadvayena vajravaddaatriladhara caturthabhujadvayena akastrakuikdhara aadevparivta evabhta padmanarttevaralokantha bhvayet / // padmanarttevarasdhanam // ^77 32.

prvoktavidhnena nyatbhvannantara vivapadmasthacandropari sitahrkra vibhvya tatparimena padmanarttevarmnyenryvalokitevarabharakam tmna vibhvayet / ekamukha adaabhujam ardhaparyakina amitbhajajamaala, sarvakarair vivapadmadhriam, yoginvndaparivta, dakiavmaprvasthitatrsudhanabhkuhayagrva, divylakravastrabhaa / tato mantra japet / o hr padmanarttevara hu / vydhydyupaame mahnuasa / // iti padmanarttevarasdhanam // 33. prvoktavidhnena nyatbhvanntara sitahrkranipanna harihariharivhanodbhava bhagavantam ryvalokitevara sarvgaukla jamakuina ntavea, dakiakarea bhagavanta tathgata skia kurvanta, dvityena akamldhria, ttyena dukuhaka lokam upadeayanta, vmena daadhara, ttyena kjinadhara, ttyena kamaaludhara, sihagaruaviuskandhasasthitam tmna dhytv o hr hu iti mantra japet / // harihariharivhanodbhavasdhanam // ^78 34. dau tvan mantr sukhsansno jagadabhyuddharaaya ppadeandikasaptavidhnuttarapj ktv yakranipanna vyumaala dhanvkra nlapatkkita, tasyopari rophodbhava raktavaram agnimaala, trikoa raktarekhkita tadupari vakraparinipanna vruamaala vartula uklavara uklapatkkita tadupari lakrasambhava mhendramaala caturasra ptavara ptatriucikavajracatukoaobhita tadupari sukranipanna saptaratnamaya aga sumeru tasyopari pakrapariata vivadalakamala tasyopari tmna vicintya o hr hu kramea irasi kahe hdi vinyasytmna andiklasacitakarmvaraavigata harihariharivhanodbhava lokevaramrtti suvararatnaramijvlkula kumrarpa vicintayet mantr / pact svahdi puyajnaviuddhy candramaala

sryamaala ca tatra hrkravinirgataramijvlbhir jnasattvam kya vakyamarpa sapjya prvoktapjbhi jnasattvasamayasattvayor ekkarat bhagavanta harihariharivhanodbhava bhagavallokevara sthiracittentmna vibhvayet abhuja uklavara jamukuina ntavea dakiakarea sambuddha skia kurvanta dvityenkaldhara ttyena durgatisthitaloka ubham upadeayanta; ^79 vmena daadhara dvityena kjinadhara ttyena kamaaludhara bhagavanta cintayet / tatra viuddhi / vyvagnimaalbhy harir iti viuddhi satata bhvayan yog sarvasattvrthakaraasamartho bhavati, sarvajanapriyo bhavati, mahprjo bhavati, nrogo nirupadrava ca dhanhyo bhavati, vaaviakarmi mahsamartho bhavati / japamantra gurpadeato jeyam / // harihariharivhanodbhavalokevarasdhanam // 35. prathama tvat mano 'nukle sthne yogipaa prakya tasygrato mhendramaalamadhye kukumena candramaala krayet o vajrarekhe hu iti mantrea / tad anu ja hu va padmasthahor iti mantrevhana ktv maalamadhye trailokyavaakarokevarabharaka pjayed anena mantrea o trailokyavaakarya vajrapupe hu pratccha svha / tata o munivajre mur iti visarjya svahdi raktkra vicintya ^80 tatparimena srya raktahrkra tadramisamkmitbhatathgata sapjya ppadeandika ktv trailokya ca vaa vidhaya ramn svabje praveya tatparimena jhaiti lokevara sarvgamahrgaraktam ekamukha dvibhuja trinetra jamakuamaita vajrkitapkuahasta raktapadme vajraparyakaniaa divybharaavastravibhitam tmna vicintya tribhuvanameadvayasthapavajroparisthitannnirmadhribuddhabodhi sattvavajrayogin devdibhir abhieka vibhvya irasy amitbha dhyyt / tato htsrye hr hu y iti jpya tryakaramantra dhytv

o nyatjnavajrasvabhvtmako 'ha, o vajrtmak sarvadharm vajrtmako 'ha iti vajrtmakamantradvaya paet / evam adhyasyato dhunanakampandiguo utpadyate / tad anu o hr a h hrti yakevar svh iti pia dadyt / o kro hr sakalagaavravrevar parikarai a a avatara avatara avatarantu daadiglokapl ida bali gha gha hu svh iti bali dattv devatyogena vihared iti / // sarahapdakta oiynakramea trailokyavaakaralokevarasdhana samptam // ^71 36. namo lokanthya / prathama tvan mantr mano 'nukle sthne yogipaa prakya tasygrato mhendramaalamadhye kukumena candramaala racayet anena mantrea o vajrarekhe hu / ja hu va padmasthaho anena mantrevhana ktv maalamadhye trailokyavaakaralokevarabharaka pjayet anena mantrea o trailokyavaakya vajrpupe hu pratccha svh / o munivajre mu visarjanamantro 'yam / pact svahdi kra cintayet / ta pariamya sryamaala nipadyate / tasyopari aktibja blruasamaprabha draavyam / etasya ramibhir amitbha pjayitv ppadeandika ktv puna arre pravianta etat sarva pariamya jhaiti padmoparistha vajraparyakina vikasitatrinetra jamakuadhria raktavara vajrkitapkuahasta tribhuvanameadvaye pabaddhavajropari sthit nnnirmadhriyo vajrayoginyo 'bhieka prayacchanti, tath bodhisattv nnbharaayukt pj kurvanti, vidy^82 dharahariharahirayagarbhannyoginga ntyavdydika [kurvanti] nnbhtagadinnnarairakaplamlvta tath nncchatracamardika payet / etde samaye amitbhas tathgata irasi draavya / dam tmna vicintayet / pacn nbher upari sryamaala ramimaya vicintayet / pacn nabher upari sryamaalam ramimaya vicintya tasyopari vme aktibja hdi krodhabja krasvarabhita iti bhvyamantra / etat sarva dhytv vajrtmakamantroccraa ktv vajrtmaka cintayet / o

nyatjnavajrasvabhvtmako 'ha iti vajrtmakamantra / etaccbhysayogena dhunanakampanveana ktv advaitajnam utpadyate / sa yog dviradavat garjati, madirmatta iva pacavara viharati / yadi pacavara na viharati tad tasya dehe dhunanakampanveandika na tihati / eva pratyaiva pacavara vihartavyam, tena siddhi syt / siddhe sati paradehe dhunanakampanveana ktv rgadvedika niedhayati / yath siddhirasena viddha tmra kat tyajati tath arram evdvaitarasena viddha rgadvedika tyajati / hr hu y japyamantra / o hr a h hrtti yakevar svh hrtti mantra / a kro ^83 hr sakalagaavravrevar parikarai a a avatara avatara avatarantu daadiglokapl ida bali gha gha hu svh balimantra / // iti sarahapdvatritaoiynavinirgatatrailokyavaakaralokevarasdhana samptam //

37. namo lokevarya / o cii cinai vikloli vikloli amuka sadhanaparivra me vaam naya svh / prvasevyuta japt pact sdhanam rabhet / dakinottaraprve trbhkudevdvayasahita ryvalokitevarabharaka raktavara raktamlymbarnulepana pkuadhanurbadhara caturbhuja graikarasa rakta kusumavatokataroradhastdavasthitam tmana vicintayet trisandhyam / lavahutn aottaraata juhyt / saptht striya purua v vaam nayanti, trisapthn mahpuruam / lavaasahitena madanena putta^84 lik sdhayitv pratikti caturagulapram ktvnirdhme khadirgre mantram uccrayan trisandhya tpayet yasya nmn sa vae bhavati / vajrodakabhvitalavaa parijapyottaraatavra yasya pradyate sa bhakitamtrea vae bhavati /

// raktalokevarasdhana samptam // ^86 ^38. prvoktavidhnena tathaiva nyatnantara raktahrkrajaraktapadma tanmadhye raktakrapariatam ryvalokitevara raktavara (jamakuadhara) amitbhagarbhajamakuadhara vmakaraghtaraktapadma tat ca dakiakarea vikayanta vividhlakravastravibhitam tmna nipdya svahdaye hrkrajaraktapadmadaleu oaasvarapariatarpn ubhrabhramarn cintayet / tata sdhyahdaye 'pi prvavat padma vicintya svahdisthapadmt svavajramrgea bhramarn nissrya o bhramar sdhyahdi padmbhtam karaya ja iti mantrea sdhyavajre praveya tatpadmasthbhta bhramarairkya tn puna^85 r api tadvajrea niksya svavajramrgea tatraiva praveya taccittmtamadhubindumudgiratas tn payed iti / mantra o hu tvad bhvayed aviccheda yvad dinni sapta / sdhya ca pdayo patanta dhyyd iti / // lokevarasya vaydhikravidhi // 39. namo lokanthya / prathama tvat sdhaka prtarutthya sukhsane sattvaparyakenopaviya hdaye prathamasvarapariatacandramaalopari ptahrkra vibhvya tanmarcisamhair bhagavanta bhvyamnam nya tasmd eva bjt sphritapupadhpdibhi sapjya tasya purata ppadeandika vidhya maitrydicaturbrahmavihrabhvan ca kuryt / tad anu sabhybhyantara vastu nyasvabhva vibhvya o svabhvauddh sarvadharm svabhvauddho 'ham iti mantram varttayet / tad anantara nabhapradee prathamasvarea candramaala tadupari ptahrkra tenaiva raktapadma tadbjdhihita tat sarva pariamya bhagavanta ptavara ardhacandrkitajamakuina amitbhopalakitairapradea raktapadmoparisthita kasrahariacarmai prvoktavidhnena nyatbhvannantaram ke rephodbhavasryasthahukrajavivavajrapariata vajraprkra vajrapajara ca vibhvya tanmadhye ca nlahrkrasambhava bhagavantam ryvalokitevara kavara pratylhastha sryamaalasthita pacamukha trinetra dvdaabhuja sitaraktadakiamukhadvaya tathptaharitavmamukhadvaya dakiabhujai amarukhavgkuapavajraaradhara vmabhujais tarjankaplalaraktakamalamaicakracpadhara darkarlasakalavadana amudropeta srdra^87 muamllaktaarra nagna sarvgasundaram tmna jhaiti pratykalayya hccandre hrkramadhyavartt o hu munivaravajre hr hu ja iti mantram akastrkra japet / pacnantaryakrio 'pi lakajpt sidhyati / // myjlakramryavalokitevarasdhanam // 41. nama ryvalokitevarya bodhisattvya mahsattvya mahkaruikya tadyath o cala cala cili cili culu culu kulu kulu mulu mulu hu hu hu hu pha pha pha pha padmahaste svh / dine dine paca vrn vajrparyakina samdhimudropari nnratnapariprakapladhria eeyacarmaktayajopavtina vyghracarmmbaradhara nirbharaa nlakaha nlagulikviiakaha prvadvaye parasparbhisambaddhapucchasamaiphaviiabhagavadavalokanaparor dhvamukhakasarpadvayopalakitam tmnam eva vibhvayet / tato mantra japet / tatrya mantra o sphuligahsa ka / // ity aparimitnuasa nlakahryvalokitevarasdhana samptam // 40.

trisandhyam uccrayet / gardabho 'pi granthaatatraya ghti / padmahast dhrayam / nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya tadyath o dharadhare dhardhare bhadre subhadre svh / somagrahe sryagrahe v pacagavyena praklya aottaraatamn mukhe prakipya tvaj japet yvan na mukto bhavati / lokanthasya paapratimy agrato bhtv ghtena pradpa prajvlya candanena apatitagomayena v maalaka ktv uciscram uttarasdhaka dvri sthpayitv svaya ^88 candrasryam apayan prvasevyuta japtv brahmacaryena sdhayet / arutny api stri vetti tatkat / rutni na kaya ynti dhrabalabhvata / yasya mrdhni pradyante crktya ca pdayo // sa sarvovaat yti yvac candradivkarau / rogs tasya na jyante kingrahataskar // lopant sarvavydhn ntir bhavati nityaa / hrkrabjasambhta lokantha vibhvya ca // dvibhuja varada savye vme padmadhara sitam / jantasthmitbha ca vivbjacandrasasthitam / vajraparyakina ntha bhvayed bidhivad vudha // // sopacramamukh dhra sampt // 42. o prvoktavidhnena nyatbhvannantara uklahrkrodbhava sugatisandaranalokevarabharaka uklavara abhuja varadbhaykamldhara dakie vme padmakutrida[dhra] ca ratnbharaabhita vratastradhria jamukua padmopari candramaalasthita saumyarpa bhvayet / tasya jpamantro 'ya o hr svh / // iti sugatisandaranalokevarasdhanam // ^89 43.

iti nyatbhvannantara vetahrkrodbhava jamukuina abhuja prathamabhujadvayena varadau dvityabhujadvayena ratnapustakau ttyabhujadvayena akamltridaika sarvlakrabhita vrata(akara)stradhria saumyamrtti padmopari candramaale sthita vetavara vibhvayet / mantra ca tathaiva / // pretasantarpitalokevarasdhanam // 44. nama sthiracakrya / rmadgrgarimnirastasakalabhrntipratnojjvala prodyadgauragabhastibimbavimala buddha ca blktim / bibhra karavlamudgataruci praj ca natvdart tmnusmaraya likhyata ida taccakraratna may // dikvanantn susacintya sarvajn jnasgarn / santrastnekasattvaughaparitrasamudyatn // ^90 tebhyo nnvidh pj ceta cintmairutm / ktv loka paritrtu prayacched tmavigraham // tata ubhbhivddhaye kuryd ida mantr sarvi ppni dimi bhta prtynumode jagata ubhni / ratnatraya vai araa praymi sabuddhabodhau vidadhmi ceta // pact punar idam rabheta grhyagrhakahnito jagad ida svapnendrajlopama uddha ca praktiprabhsvaratay vyomopammritam / tmna ca manovilsakalita niritya sakepato mukra punaraujlajaila tatsambhava bhvayet // tata parvttamakhaamaala himrccia kukumapakapijaram / svarojjvalanmlikay samkula vicintayed ddhitidpatadimukham // tata punar muktibjasambhava vibhvayed rgamarcimalam / kakhdivarair akhila samvta tadrdhvamudddhitikukumruam // ^91 tasmi ca mukram udkya mantr tatsambhava bhsvarapatraramyam /

indvara visphuradaujla vicintayen muktibjamadhyam // tatsambhtamudaubuddhavisarair prayanta jagat candrastha bhramarndhabhsvaratarair udbhsvara crakai / dhunvanta nibindhakrapaala raktujlair arala sarvkravarapradnanipua rmadgirmvaram // lltyagrarasbhirma vyjmbhammburuhsyalakmm / vra kumrbharaa dadhna dhyyt pada tasya samhamna // eva vicintya vga mukra bhvayed hdi / jvalanta raktavarbha nirgacchaddptimaalam // tasmt sajtam aracakra hrddatamopaham / prayed ramibhir viva payet janamaya prabhum // nirmita blatigmrccroci sacayair iva / kram akarai raktai raktaupotkarair iva // tatraiva tvad akarai cintayet cakrasyreu prvadakiapacimottareu yathkrama arapacann nbhau nakra gneyanaityavyavyaeneu ca prvavan niprapacn tathaivntarntare akrdn svaraughn bahis tu kakrdni vyajanni iti nicala nictya pacc cakrasya varasahate ca ramisamha hrdda tamomaalam apanayanta svaarraromakpavivarebhyo nistya daadiglokadhtuvyavasthitatathgatahdayajnmtai saha samarasbhya tebhyo nirgatya tair eva romavivarai praviya svaarram avabhsayanta cira dhyyt / sthiracittasya pact sphuraasaharaanyyena tvad bhvayet yvat pratyakam abhti / majuriyo dvaitada dadhnai sahaiva varai parirocamanai / cakre sphubhatvam upgate 'smin aharnnia dhynaktbhiyogt // adprvev api vmayeu kalkalpev akhileu tasya / matir yathea maidpadpt pravarttate hrddatamo nudant // ^93 ida hi cakra hitamhamnai kuthalenpi ca pakam ekam / parkyama sugatasvarpa prabodhayiyatyacird bhaveu // yadha kim api puya cakravinysajta amanasijajanna dpyata tena cakram / navatarairivstamohasndrndhakra vrajatu ca janateyam vgvibho rvilsam // // sthiracakrasdhana samptam iti // 45.

sthiracakram ida rman majuvajrasya tyina / ta natv blabodhya likhyate viadai padai // sukhsanopavio yog gurubuddhabodhisattvnkasthitn vicintya tebhyo manomay nnvidh pj vidhya ppadeandika kuryt / tato viva cittamtra ^94 grhyagrhakavivarjita svapanavat pratibimbavad tmna nicitya kukumrua mukrajta sphuradakrdisvararamirakta cakra payet / tasyopari mukraja bhsvatkakrdiprabhrakta akamaala bhvayet / tasyopari mukraja sphuradamalamindvara mukrdhihitakialka vicintya tatpariata kukumbha pacacra kumrbharaa graikarasa khagapustakadhara vgvaram tmana candrastha dhyyt / tasya hdaye mukraja sthiram aracakra ramimaya jvaladakrdimlikkalita bahi sphuratkakrdimlikopavtam / tasya ca nbhau akra prvre repha dakire pakra pacimre cakra uttarre nakra gneydikoeu ca niprapacn akarn kukumbhn vicintya taccakraramisamha antarram avabhsya punas tair eva romakpavivarai praviynataarram avabhsayanta cira vicintayet / o arapacana mu iti japamantra / sdhana sthiracakrasya ktv puyam uprjitam / tena bhyt jagat sarva majuvjrasamaprabham // // muktakena sthiracakrasdhanam // ^95 46. nama rvdirmajughoya / prathama tvat mukhapraklandika ktv mdusukhasanopavia svahdi pakrajapadmasyopari akrea candramaala tasyopari makraraminkykanihabhuvanavartti andisasiddhamajurkumra purato vibhvya tato bhyapj pupadhpdik ktv abhivandya ca pact ppadean puynumodan puyapariman triaraagamana bodhicittotpda adhyea tmabhvanirytan ktv caturbrahmavihrn bhvayet / puna sakalavastutattvasrasagrhakabht nyat vicintayet o nyatjnavajrasvabhvtmako 'ham iti / puna praidhnam anusmtya

pratibhsamtra svakya vyavalokya svahdi padmacandrasyopari makrabjaramin sarvatathgatapraveentmna majurrpa vibhvayet / ptavara vykhynamudrdhara ratnbharaa ratnamukuina vmenotpala sihsanastha akobhykrntamaulina candrsana candraprabha bhvayed tmnam / tato dakiaprve sukrabjasambhava sudhanakumra nnratnbharaojjvala ratnamukuina sarvadharmaikapustakakaknikipta sapujaliprvaka tihet / vmaprve yamri kavarahukrabjodbhava viktnana mudgarahasta pigordhvakea ^96 ngbharaabhita / tato dakiottaraprve candraprabhasryaprabhau prvdidigbhge vairocanaratnasambhavmitbhmoghasiddhaya, gneydikoeu locan-mmak-par-tr ceti / tato jnasattvapraveena cakurdyadhihna kyavkcittdhihnbhiekapjstuti ca ktv irasi akobhyamudraa pacd dhynavn mantram japet / tatrya mantra o dharmadhtuvgvara mu svh / // majursdhanam // 47. satsaukhya parama samastajagatamicchoraniccho sukha svya svalpam api svabhvamahata samyag gurorjay / prajpakajinvikakarae dakasya salikhyate mandasvalpadhiy may bhagavato majuriya sdhanam // raddh ubhasya janan samupritena tyakt ca yena sakalkualakriypi / tenaiva uddhamanas guruto niamya dhyndika bhagavata satata vidheyam // dau manobhir ucite nicite sugandhipupdibhir bahuvidhair vijanapradee / ^97 cauradhvanipramukhakaakavarjite ca nirvarttye ktyam apara ca sukha niadya // yatnata cacala cittam ekgrktya nirbharam /

parrthamaye ktv bhvayet tadanantaram // sattvev ekatanujatoasamatsalakit mitrat dukhdukhanidnano 'pi jagatmabhyuddidhr daym / cittaprtiviealakaavat sammodikmantato 'sadvysaganivttarpasahit dhyyd upek buddha // tad anu manasi ktv yvad icchprakra vimalarucihimrccirmaala uklavaram / tad upari sukumra nirmalasvaravara kalamamalapatra bhvayed aapatram // candrmbhoruhayorudauvisaravylolayor uttammrddha varddhanalaramikuhara svarkti maktim / prvbhy pihita hitya jagat mantr cira bhvayet atyantottamamajuvajrapadvmicchan manuyottama // pacj jtivipattibdhakajarjydidukhkula candrmbhoruhayugmamaktibhavaichannkta ramibhi / viva vkya cottamasukhe sarvai samagkta buddhais tulyamato 'pi pramanasa svtmnamlokayet // ^98 pacd diku daasvavasthitatannnya tai ramibhi sarvneva gurs tathiva sugatn rbodhisattvn api / ktv tn purato manorathamaya nipdya pjvidhi nnpupasugandhidhpavividhkrea sapjayet // ppder api deandipuratas te vidadhyt tata tnevubhir ekatm upagatnaromavaln bilai / pujkratay praviya hdaye dv tatas tadbhava dhyyan mohamahdripanapua rmajuvajra vibhum // svaccha oaavatsarktidhara rddlapuhasthita vykhyvkulapipadmayugala vmrdhaparyakinam / drgha npi na cpi kharvvamasama saundaryaryraya ratnasvaramaiprakravividhlakramlkulam // nsatya nyasatya mukuratalam iva spaabimbyamna dhytv vra kumra sakalajanaparitrada vdintham / pacd tmnam eva vyapagatakalua majuvajrasya mrtty dhyyed drgha na yvad bhavati bhagavat tulyadehoman // tnta rnta tath snta vyajanakramasahitam / dhynt khinno japen mantra okra snunsikam // aparam iha viea sadguror eva vc vimalamamalabuddhe pragrahyanti santa / ^99

pravaraguruktjo dhynamantrakriyy nahi sakalavieakhypane 'ha samartha // majuriyo yadi kuthalacetaspi sardhana bhagavata satata vidhatte / rdhya sadgurupada matimstathpi jyndhakranikara niyata bhinatti // rmanmajukumrasdhanam ida samyag gurorjay ktv mandadhiy may yadamita puya samsditam / tenysamapsya satvaramaya rmajuvajropama rcintmaikalpavkasado 'py st samasto jana // // rmadvdirsdhana samptam / / ktir iya paitarcintmaidattasyeti // 48. namo majunthya / satkukumruakumrakarpalakm sabuddharaminihatmitamohajlm / prndrabaddhalalitsanamantradharmavykhykara namata kmadavdirjam // prathama prtarutthya pa vivapadme tu hdi / a-candramaalasyordhva hrkra kukumruam // ^100 dv vandanaaucdi ktv dhynlaye ucau / sukhsana ca saviya mantra buddhagukaram // maitr satputrasamprtisahasraguit jane / dukhahetor dukh ca kpmuddharttukmanm // nitya sadguasayojanecch pramudit tath / nijakryamanlocyopekmanyrthakritm // dhytv mantr sphuradramivyhennya tn jinn / tair nabha prita dv ktv pj manomaym // abhyagodvarttanasnnannlakrakria / sphuratpjaughasanmeghn vivak sasphrya devatm // praamya nirmitai kyairasakhyeyai pthak pthak / rgavidveasammohais trividha kyamnasam // savegd deayet ppa ktakritamoditam / yaty savara sattvai srdha kuryt puna puna //

sabuddhamajughodyair dndijanita ubham / samodydhyeya saycya cira saddharmadeanm // triratnaaraa gatv bodhicitta sanmrgakam / ritya o nyatjnavajrtmako 'ham // ^101 tato vivapadmastha makredrdhvasasthitam / sphuratpikara dv ktv majuvara jagat // praviykya sanmantr vdirja vibhvayet / kmrruasatkyamynirjitamanmatham // sihasihsankrnta nirbhrnta lalitsanam / vmaprakohaprveu nlendvaradhriam // sabuddhaguasandoha ratnlakrasojjvalam / niryadramisphuradbuddhasandohlokamlinam // dharmacakramahmudrnibaddhakarapakajam / tadvadindvare tdk vivaknmantraramin // samnya para ntha kgrdibhi samam / sadatva sampdya sarvya samaya tridh / samkya praveytha buddha samyak vaa nayet // o vajrasattva samayadyaho samayas tva samayo 'ha samayas tvam aha ja hu va ho / o kydhihna vgadhihna hu cittdhihna / utpalamudr pikarea jndhihna ca ktv ramisacoditasabuddhakyanirgatadevatkrvarjitakumbhmbujnavaj rair bhavet / pjito daadigbuddhai buddhapjparyaa / sambhyodbhvayed bhavyo bhavasasiddhiuddhaye // ^102 bhyo vibhvya saprpya prarabdhi kyacittayo / hradolakrametha mantrajpa samrebhet // vivamaeaguodadhi ktv pravedi prakurvanta vibhvayan o hu ity nya kampayet / svaya majuvaro bhtv jagat paya ca tanmayam / yatra yatra yujyate karma sattvrthe ca tath nyaset // ratnatrayaprasannn iy smtaye ktam / sdhana vdirjasya syd dhrava lokasiddhaye // sarvn gurubuddabodhisattvn iadevatm antarbhvya taduddiya maalakamrabheta / o hr svh iti hastdipraklancamanamantra / o hu sandhihnamantra / o vajrabhme hu bhmiparigrahamantra / o sarvavighnnutsraya hu svh

gomaydipnyamantra / tata sammrjjananipanne o vajrarekhe hu iti rekhdhihnamantra / puna pupaika maalake dattv o surekhe sarvatathgat adhitihantu svh iti pahitv hasta prakalayet / tad anu pupaika ghtv o maidhari vajrii mahpratisare raka raka m hu pha svh iti svairodae pupa kipanntmarak kuryt / puna o hu ity tmarakdimantra / tanmaala vivapadmarpelambya tad upari candra tad upari kukumrua bhagavadbja tadramisamkamandisasiddhi bhagavanta pradpasakramaanyyenkya tatraiva ^103 ca praveya bhagavanta nipdayet / o majughoya vajrapupe hu, o akobhyya vajrapupe hu, o vairocanya vajrapupe hu, ratnasambhavmitbhmoghasiddhaya, locanmmakpartr / prvavat pupadhpadpanaivedyasugandhavastrasamrambhea adhihna dtavyam / vandanpapadeanpuymodan ktv mantra japet / tato visarjayet o vajra mu / o akro mukha sarvadharmm dyamanutpannatvt / o hu pha svh iti srvabhautikabalimantra / o hrtyai mahyakiyai hara hara sarvappni me k sarvayakii praveani svh hrtmantra / o agraisanebhya svh agrapiamantra / o utsapisanebhya svh utsapiamantra / o sarvatathgatbhiekasamayariye hu hu pratimde snnamantra / // vajrayoginbhita vdirjamajursdhana samptam // ^104 49. namo majuriye / prvoktavidhnena nyatbhvannantara vivapadmopari candramaale raktathrkra dv tadramibhi samntatathgatajnam atraiva praveya tatparimenotpala tanmadhyacandrastha tadbja tadvinirgataramibhir vdirmajurrpa jagan nipdya nijabja eva praveya tatpariatam tmna jhaiti majuriyam abhinipdyayet / dvibhujaikamukha pta lalitkepamudray sihsanastha vykhynamudrsallakaradvaya ratnamakuina divylakrabhitam utpalavmabhujdhihitamrttikamakobhyamakuina eva

samayasattvam utpdya hdbjasamkajnasattva purato dv samayas tva dyaho samayas tva samayo 'ha samayas tvam aham iti samayacodan ktv ja hu va ho iti caturbjkarair karadika krayet / mantras tvayam eva varasandoharja / // iti vdirsdhana samptam // 105. 50. prvoktavidhnena prathama hdndumadhye bja ahasya pacama pacamasvarea prita nyadvayadevenkrnta tadbjaramijagurubuddhabodhisattvn dv pjiyitvbhivandya ca anena mantrena o vajrapupe hu, o vajradhpe hu, o vajradpe hu, o vajragandhe hu, o vajranaivedye hu / tato ratnatraya me araam itydi pahet, praidhnaprvaka sarvadharmanairtmya bhvayet o nyatjnavajrasvabhvtmako 'ham / tatobja myopamakra traidhtukamaeata / dyate spyate caiva yath my hi sarvata / na copalabhyate caiva sarvasya jagata sthiti // ity adhimucya o svabhvauddh sarvadharm svabhvauddho 'ham / prvoktabjanipanna rmajuvajra pacavrakaekhara kumra sarvbharaabhita kukumrua vmenotpala dakiena llay sthita sihsanastham tmna kumrarpea cintayet / asya mudr bhavati - hastadvaya sampujali ktv tarjandvaybhymanmiknakhau pidhya utpalavikacasasthit / hdrkahamrdhva v lakajpa o vgvara mu / // majughoasdhanam // ^106 51. nama rvdirmajughoya / natv jnamaya ntha sarvasiddhipradyakam / tatsdhanam aha vacmi kriytantrnusrata // prathama tvan mantr mano 'bhirucite sthne yathsukham upaviya dukhrave patita sattvadhtu dv praidhi kuryt / dukhit am sattv sasre masaranti te may majughoea bhtv sarvasattv

anuttarapade pratihpayitavy iti / tata padigata bhagavanta majughoa gurubuddhabodhisattv ca purato 'valambya pupdibhi sampjya praipatya ppadeanmakaraasavara puynumodan tmabhvanirytan triaraagamana bodhicittotpda ca kuryt anena gthdvayena ratnatraya me araa sarva pratidimyagham / anubode jagatpuya buddhabodhau dadhe mana // utpdayami varabodhicitta nimantraymi aha sarvasattvn / i cariye varabodhicrik buddho bhaveya jagato hitya // tato mrgrayaam / o svabhvauddh sarvadharm svabhvauddho 'ha ity arthnugamena vratrayam uccrya svabhvauddham adhimucya sarvadharmamairtmya bhvayet / traidhtuka nyama^107 lakaa grhyagrhakavarjita dv svahdaye akrea candramaala tasyopari mukra taptacmkarbha tadudbhtagabhastisamhai sarvalokadhtuprasarnavabhsya yathbhavyatay sattvnam artha ktv sarvatathgatn sacodya tasmin bje praveya tatsarva nipdya majughoasvarpam tmna bhvayed drutakanakanibha dvibhujam ekamukha sihasyopari padmacandrsane ardhaparyakaniaa tricra ratnamukuina candraprabhmaala kumrkrarpia sarvlakrabhita grarasasayukta addhasita dvbhy hastbhy dharmacakramudrdhara avasavyabhujsaktaprajapramitsahitendvara vmajaghritayamntaka mahkrodha nlavara vikaadarkarla pigalakuilakeamraktamaalka bhaynaka bhkughoramukha kaplamlvibhitairasa savyakarea bhagavato jaghvalagna vme daadhara eva vibhvya kyavkcitteu candramaale o hu iti tryakara sitaraktnlavara yathkramea vinyasya tata pjyapjakayor abhedam lambya nnvidhadevatbhi sastyamnam tmna dv sphuraasaharaena tvad bhvayet yvat khedo na jyete ^108 eva bhvayato nitya buddhabodhiprasiddhaye / iha janmani prpnoti majunthamahkpm // bhvankhinna svahdi candramaale mantram vinyasya japed saktamnasa / tatrya japamantra o dharmadhtuvgvara mu / eva japa ktv bhvan cpy akhedata utthtukmacet punas

tathaiva sapjya sastutya kuala parimya kampayed anay gthay yat ktam dukta kicit may mhadhiy puna / kantavya tat tvay ntha yatas trt 'si dehinm jagaddhitya praidhna kuryt / tata anena kualenha buddhatvam adhigamya ca / trareya jagat ktsnamagdhd bhavasgart // tata sarvadharmasamatmadhylambya sarva majughoamaya payan svadevatgarvamudvahan yathsukha vihared iti / eva catusandhya trisandhya v karayam iti / iti sdhanam dhya yadavpi phala may / tenya tribhavo loko bhynmajuvaro 'khilah // // ryarmadvdirmajursdhana samptam iti // ^109 52. prathama tvan mantr sugandhopalipta nnpupvakra bhmibhga ktv tanmadhyasukhsane samupaviya triaraagthm uccrayet / pact svahdaye akra payet tatparimena candramaala tanmadhye mukra cintayet / tato mukrt pacavarn ramimeghn svaromakpebhyo nicrayet / tai ca ramibhir majughoarpai sacchanna gagana payet / tatas tn pupdibhi pjayet / tata ppadean puynumodan praidhndika ca kuryt / tata catur brahmavihra bhvayet / pact tat sarva nya dhytv o nyatjnavajrasvabhvtmako 'ham iti mantram uccrayet / tata punar api svahdyakram payet / tat pariamya candramaala tanmadhye mukra tatparimena majughoarpam tmna payet sihastha kanakagauravara sarvlakrabhita vykhynamudrvyagrakara vmaprve utpaladhara akobhyamakuina dakie sudhanakumra vme yamntaka payed iti / bhvany khinno mantra japet o vgvara mu / // vdirsdhana samptam // ^110 53.

praklyrccanappadeanaubhmoddimaitrydikam mantropdhikasarvadharmatathat candradvayntargatam / ptmbhoja bibhartti ptavilasana makrabja tata candrde parimato jhaiti sa syd vdirja svayam // tata prajkara tnta rnta snta supaitam / varia japen mantra ardhendubindundinam // // prajvddhinidhivdirsdhana samptam / / ktir iya paitarhariharasya // 54. loknugrahakrie kumrkradhrie / majuriye namas tubhya tathatpathadeine // majurkalpoktavidhin vdirsdhana nigadyate / prathama tvat caturasra caturdvra nnratnakhacitavitnopaobhita muktmaya dhvajapatkdimaita maapa vicintya tatra madhye paamasraka tatropaviya idn bodhicittam utpdayet / yvanta sattv sattvasagrahea saghts te ^111 sarve may majurjne pratihpayitavy iti yadv anity kaik nirtmana cittavihayit svapnendrajlasad pratibhsamtr dint praktipariuddh abhv ajt anutpann tathatbhtakoinyat sarvadharm iti nyaty adhivacanam / tvat am sattv avidyndhkt akarmavipkadarina tebhyo gambhra prattyasamutpdakarmakriyvatrya dharma deayitavymti karuy apy adhivacanam / ata evha bhagavn samjdau nyatkarubhinna bodhicittam iti sptam / asyotpdd utpdita bodhicitta bodhisattva ity ucyate / tata sarvabuddhaboddhisattvn manasaiva sampjya tata svahdi hukra raktavara sryakoiatasahasrajvalanabhsurkram tmana jnadeham avalokya tenaiva sryamaala vibhvya tadupari candramaala kukumbha tatra paramkaram anekapuyakoiatasahasranirytana mukra pacavarasamyukta digvyomaparyanta samkya tato jnocchrekt sacodya bhagavanta majuriya taptakcanbha pacavrakumra dharmacakramudrsamyukta prajpramitnvitanlotpaladhria sihastha lalitkepa sarvlakrabhita

grasgarataragaprabhay traidhtukamprayanta anavaratagadyapadmasasktabahalanekarutadharma deayanta sphuraasaharaaprvakam nya ^112 praveya o majuvara hu ity anena dhktya majuvajrasvabhvtmako 'ham iti bhvayet / tato bhvanay khinn japen mantra o majuvara hu / e bhagavato vidhi uciscrasampanna san sapta laki japet / // vdirsdhana samptam // 55. namo 'rapacanya / aadharam iva ubhra khagapustkapi suruciramatinta pacavra kumram / pthurativaramoka padmapatryatka kumatidahanadaka majughoa praamya // laghutaram upadea cakraratnasya kurymarapacanasusiddhyai janmino yena nnam / nikhilapadvboddhr prpnuvantyagrabuddhim aviratam abhiyogd bhvayanto 'rdhavaram // surabikusumkre gandhayogopaskte samaucisumanoje mantravid bhmibhge / kvacid atimduramye viare copaviya sukharatimanimitta bhvayed bodhicittam // ^113 svabhvauddha samudrya mantra vibhvya nya nikhila samantt / paramrthasrtha punar tmadeha prabhsvara ta sakd eva payet // athntarke svahdndumaala svarea cdyena vibhvya bhsvaram / athtra dhkram udkya para ta majughoa vidadhta nirmalam // akoidyutimdadhna nyasec ca sarvbharaojjvala tam / dhynaikaniha kamaloparistha sargam addhasita manojam //

svahdi varamakra visphuranta samkya tamatulaghijla cakram ararpam / tadupari aibimba bhvayet tena mantr aadharakaragaura majughoa tam eva // vihasitasakak dakie crurp gurutarakucayugm kein tasya payet / suruciralalitg vmata copake sakalaguanidhne bhvayet te ca nbhym // nyasyet purastt khalu jlinprabha suubhrephodbhavam eva nirmalam / ^114 pakraja ramimaya manohara candraprabha ta vidadhta phata // jvalangabhastnyatha ckari phuprabhvni vibhvayec ca / anaaila vidhamanti tni kurvanti sujnam anvila ca // cakra bhramat ghramadho vicintya mohndhakra vidhamat samastam / sadaiva tannicalam eva payet akabimba bhadaujlam // akato vai pthuramimegha nistya payed daadigvrajantam / sattvn alaktya tathtmadeham gatya cntye praviantamindau // sadarapacanamantra sajapan mantrimukho dhamatirpadet bhvayan nu bhm / varavimalamanoj pramcpi sarv prahatavimatido prpnuyt t jinnm // varagururativajrair agrasaddharmatejai sugatagaapurastd yo 'bhiikto vidhnt / sumatirajitamitras tena sagranthita hi sadarapacanacakra janmin buddhisiddhyai // ^115 sagrantha cakra suvidhnam agrya puya may' 'pta vipula samantt / yat tena loko nikhilojjhitgha sanmajughoo 'stu sukaikaniha // // arapacanasdhanam // 56.

namo 'rapacanya / prathama tvat mantr mano 'nukle pradee sukhsanopavia svahdydivarodbhavendau caturthasya caturtha bjamkrnta bindudvayasayuta vibhvya tatas tatkaranikarair arapassitaklendhakrahdayo maitrkarumuditopeketi caturbrahmavihara bhvayed vakyamakramea / k mantr ? y sarvasattvev ekaputrapremat / k karu ? y tridukhadukhitn sattvn sasrasgarduddharaakmat / k mudit ? utpditakualamlaparabhogaivarydiu hacittat / kopek ? sarvatra pratighnunayaparahitadharmaty svarasavahin pravttir iti caturbrahmavihrabhvannantara svahdbjaramibhir eva nirgatasamastkadeavypi^116 gurubuddhabodhisattvn sphuraasaharakrea jagadarthakriykaruaikaparn dv svahdbjakiraair eva divyagandhapupaprakardikam nicrya maalaprvaka ktjalin gurubuddhabodhisattvavaraakamalavinyastamrdhn praman vandan / tadramer eva nirgatapupadhpadpagandhacracvaracchatradhvajaghapatkdibhis te ca bhyadhytmyapjdibhi sapjana pj / tata ppadeandika kuryt dvec ca rgd atha mohato 'pi kyena vc manas 'nyato 'pi / ppa kta kritam eva yat yat sarva jinn purato dimi // iti ppadean / puya ca yat sarvatathgatn anyac ca sambodhisamritnm / pratyekabuddhasya ca sadgur sarva jinn svanumodaymi // iti puynumodan / samastaklatrayavarttibuddhnanantadigvypikpguaughn / ^117 prahnadoryagan sadharmn avetya bhakty araa praymi // iti triaraagamanam / saritya jaina pariuddhamrga brahmendrarudraprabhtihanargham ittha mayoprjitapuyavndd utpdaymy ea subodhicittam // iti jinamrgrayaabodhicittotpdau / eva saptavidhnuttarapjnantara guruvacas bhydhytmyanyat vibhvya punas taddhkarartha o svabhvauddh sarvadharm

svabhvauddho 'ham iti gthm uccrya tad anu svacitta pratibhsamtra svacchpratigharpamdisvarodbhavendumaalkrea svacitta vicintya tadupari prvoktabja tadindubjapariata khaga sphuradrpa tad anu muimadhye aadharopari prvoktabja tata khagabjapariata majughoa aratkasamaprabha daadiglokakaranikaradhara dvibhuja kumrkti svayena samastjnocchedanaikaparaprajkhagavyagrakaram sarvlakrabhita raktmbaradhara dhynaikaniha prabuddhapadmnana kamaladalekaa utpditamahpurualakaa indranlamaisannibhkucitapacacra sitadalakamalendau vajraparyakenopavia sarvatathgatajnasvarpa majurrpam tmna vibhvya, eva samayasattvhakravn ^118 yog svahdi akaranipanna ubhram aracakra sphuratkiraagaair aejnavidhvasanakara dakivarttakramestra bhramaddv taduparyantarke divarodbhavendumaala tadupari packara yathkramea jvaladanalasaka saramika samastjnocchedakara gurpadeato vibhvya devatkranipdannalaso mantr sphuradika ktv japa kuryt / atha v hdndumadhye ubhrkranipannamarapacankhya sita sarvlakrabhita ha dhynaikaniha vajraparyakenopavia dakiavmakarbhy asipustakau dhrayanta indranlasakalkucitapacacradhara sphuradindusamnana vadat vara svabjenduyuktahdaya vibhvya, tasya purata uklarephodbhavajlinprabha arapacanavad dvibhujdiyukta svahdndau svabjdhihita dv tad anu phata sitapakranipanna candraprabha svahdndau bjasayuktam avalokya tato dakie ubhracakranipann kei sit sarvlakrabhit pnapayodhara savyvasavyensipustakadhar svahdndau bjnvit vicintya eva uttarea uklanakranipannm upakein ca svahdndau bjasamanvit vibhvya sarvnarapacanasadn vicintayet / ittha devatgaahdbjakiraasphuraasaharaair jagadajnavndam ucchedayan dharmmtasakalastrailpakalpai sarvasattvn santarpayan muhurmuhu svacchpratigharpam tmna vibhvya gurpadeata sam^119 hito mantr japa kuryt / praavdipacabjkaramadhye samayasattvabjntamantra / yad utthnayo bhavet tad svamantra gurpaded uccrya tad anu atkaragth pahet / o vajrasattva

samayam anuplya, vajrasattvatvenopatiha, dho me bhava, sutoyo me bhava, supoyo me bhava, anurakto me bhava, sarvasiddhi me prayaccha, sarvakarmasu ca me citta reya kuru hu hahahaha ho bhagavan sarvatathgatavajra m me maca vajrbhava mahsamayasattva iti atkaramantrapahannantara sphuradika visjya samayasattvagarvea sarverypatheu viharan samhito yog samyagjnasgaraprago bhtv acireaiva klennuttar bodhi prpnotti / salikhya sdhana ubhra muktakeneha muktage / padmkarasya yat puy tad astu bhavam uktaye // // muktakenrapacanasdhana samptam // ^120 57. madhye majuriya nyasyed raktavara prvea jlinprabha haritavara rephkarea dakiena kein ptavr pakrea pacimena candraprabha candravarbha cakrea nakrea upakeinm raktavar likhet / varadam utpalakara majuriya vmena padmadhara varada jlinprabha utpalavaradahastm upakein varadapadmahasta candraprabha raktapadmadhar kein varadakar ca / nbhimle cakram ara bhramanta vhnisamaprabha tadupari candramaala tayopari caturra cakra cakrntargatny akari dhyyen mantrkary eva devatbimbam / te hdaye tny evkari / tata sakaln varn sarvarasaguopetn daadigvypakn iti yvat / // ryamajurbharakabhvanopadea // ^121 58. sadyo 'nubhavamajursdhana sdhu kathyate / prajrthijanryai prajviavymohahnaye // prathama tvad yog kvacin mano 'nukle pradee akrasvarodbhavendusthitadhkrabjavinirgatgukraramykrapa cande pjdika vidhya nyat bhvayet / tata cittkrapariatakumudabandhusthitadhkrbhinivarttitnimittanistria payet / tadagre disvarapariatbjopari asibja sarvam etat pariamya

khagapustakadhriamkucitapacacra raktavastrayugayuta graveadhria smitavikasitavadana akakntitulyaobha vivadalakamalasthabaddhaparyaka sadyo 'nubhavrapacanarpam tmnam keta / tata svahdydisvarapariatamaspadaracakra taduparyagurmtrea svardisabhtam aspantam indumaala tatra ca candrabjajanitam asi tatkoicandra ca prvoktakhagabjavirjita khadgdiparimena ca tathiva majughoa vibhvayet / tadagre ca rephajakhagdisvaramoadhasthitarepha vibhvya khagdipariata jlinkumra bhagavadrpa payet / tath phe tathaiva pacamdhyakarea candraprabha dakie tathaiva cakrea kein stanabharavirjit ntharp vme copakein nakrea tathaiva ca sarve svahnnikare sita svasva^122 bja vicintayet / tato nyakahdbjavinirgatvkajnasattvena sahaikat ca cakra ighra bhramat candrasthadevatcatuayayukta ctmna sthita akeavmaya sphuraasaharaa ca dhyyt / dhyyt khinno japen mantram / tatrya mantrarja arapacanadh iti / sadyo 'nubhavamajursdhana puyam citam / yat ktv tena loko 'stu majughoasama sad // // sadhy 'nubhavavrapacanasdhanam // 59. bjebhya spharayed ramnucchsentha ramibhi / nivsaugair jnasattva bjekya saharet // viramya jnasattvdyabjakasphrasaht / vsasya sthiradh kuryt nirgamgamayo kramt // asividhuvarabja candrabimboparistha kramagatipariaddha vidrutpattiuddham / tad anu ca matipuja majughodirpa bhavati su(ku)maticakra koimokaprada ca // ^123 vidhau bjsitanmuicandrabjni roci / ramktya gatyte cintayet paca devat // purvoktavidhnena nyatbhvannantara vivapadmasrye ptavakrabjapariata jhaiti vajrnagamajurbharakam tmnam

abhinipdayet ptavaram ekamukha trinetra abhuja jadhara dviraavara sagra pratylhapada khagabadarpaadhara dakiakaratraya krmukakuvalayakakellidhrivmakaratraya divybharaavasanabhitam akobhyamukuina dhytv madanaprayogena bhvayet / tath hi iu tu kuca viddhv aokais tayed hdi / khagena bhayet sdhy darpaa darayet tata / utpalena pada baddhv krayet sa vihvalm // muktakem iti / o amukm karaya majughoa hr ja / // iti vajrnagabharakasdhana samptam // ^124 60. prvavat ppadeandika ktv nyatbhvannantara hakraja hakrkrntavaraakamadhye area yukta cpa dhytv tatpariata vajrnaganmryamajughoa ptavara abhuja mlabhujbhy karpritaraktotpalakarikarayuktakusumadhanurddhara dakiadvayena khagadarpaabhta vmayugalenendvararaktokapupapallavadharam akobhydhihitajamakuina pratylhapada oaavarkra mahgrahita dhyyt / tato jnasattvenaikktya o majughoa hr ja iti mantra japet / tribhuvanam api lakea kikarkaroti / atha v kacit kakma tad anantaroktabhvan ktv tadahakragarvitaman svahdi raktaoaadalakamalamnbhilambitansahita sakandam avalambya tannlamle ca raktahukra dv taddaleu pradakiato raktaoaasvarn vibhvya tatkijalkopari niidiv yathkramabhava sryacandramasormaala raktavara tanmadhye ca raktahrkradvayavidarbhita vakyamasvamantra payet / tatas tn svarn raktabhramarnatihapun vibhvya svamantrruakiraasacayair daadiam prya yvad abhy striya sthna gatv ^125 t vyumaalamadhye ropya ramimayenaiva pena subaddhakahmakuena dhaviddhadharmoday purata samnya ktjalipumltacakramadhyavartiraktahukrapritanetrahdayasarvv ayav vibhvayet / tatas tasy api hdaye raktaoaasvarasahita sahukranla oaadalakamalam lokya kin tu mlnavara

tanmadhye hrkravidarbhita nmkara dhyyt / tata svamantrkaraviranaprabhava suraktaniitaskmkuah padmanlasthahukraramibhi rdhvagatai preritamadhukaranikarair anugamyamna svansikdakietaravivard vinirgatya sdhysavyansikdvrea taddhdaya praviya so 'kua tannmkaram karaasthita / te ca madhupstatpadma sarabhasamlnavira ktv svamantratay svarncayantti sucira nicala payet / tatas tataiva tacchvsapreritkuastannma hahddya te ca madhukar svakya svara htya tannsikvmavivarapathena nistn vketa / punar nya vsavyun samknakuabhramarn svansikdakiadvrea praveya tannmkara svahdi mantrea gham kramya t ca svarn pratidalabhramarabalavaktn vicintayed ity anena kramea svavijna tadvijnenaikktya payet / tatas tatpayodhara niitaraktopala^126 kalkarea viddhv mahrgamrcchpatit ca t vilokya khalayeva krmukena taccaraayugala gham baddhya svaphtotpalanlamayena pena gale baddhv samkya svapdayorniptyokena hdaya santya nirabhimnin ktv khagena bhayitv anantaara ktv punar darpaentmyasasth muktake vivastr atirgavihval virahaktaratarmatibhakt darayitv svasavedyam tmnurga krayet / o amukmkaraya majughoa hr ja iti svamantra nmasahitam ekgraman japet / evam anantaroktakramea uklapratipadam rabhya yvac caturdamayutamtra japet / puna pauramsy mahat pj vidhya sakal rtri japet / tata prabhte s niyatam gacchati / gat ca t mahmudrdisiddhyart svadevatpjayena yathsukham upamujta / // vajrnagamajursdhana samptam // ^127 61. tathaiva nyatdibhvannantara vivapadmopari candre sitakraja rdharmadhtuvgvara sarvguukla caturmukham aabhuja pacabuddhamukuina divybharaavastragrdirasnvita dharmacakramudrkahastadvaya kpabakuliadakiahastatrika prajpranitpustakacpavajraghavmakaratrika vajraparyakinam

tmna nipdya svahccandre nlahujtasabjavajra mahmudrsvabhva, ry ptatrkrea sabjaratna dharmamudrsvabhva, kahe raktahrkrajasabjapadma samayamudrsvabhva, mrdhni haritkrajasabjavivavajra karmamdrsvabhva, ittha caturmudrnvitam tmna vibhvya o hu hr bhagavan jnamrtti vgvara mahvca sarvadharma gaganmalasupariuddha dharmadhtujnagarbha iti mantredhitihet / tato vajrabandhamadhyamdvaya ttyaparvabhagna khagkrea dhrayitv tarjjandvayam utthitguhopari kucayitv dhrayed iti samayamudr / tatah svajihvcandrastharaktahrkrabjdhihit dhytv krodhavc mantra japet / tatrya japamantra o vajratkadukhacchedaprajjnamurttaye jnakya vgvara arapacanya te nama / aaatanmadhey ca nmasagti yathkla pahed iti // // dharmadhtuvgvarasdhanam // ^128 62. prvoktavidhnena nyatbhavannantara padmacandrastharaktahokraparinatam aabhuja caturmukha mlamukha raktagaura dakia kukumrua paciama padmarakta uttara ptarakta dvbhy hastbhy dhanurbadhara aparbhy pkuadhara punar aparabhy prajpramitpustakakhagadhara tathparbhy ghavajradhara mahrgagrarasojjvala lalitsanastha vivapadmacandre divyavastrbharaama amitbhajamukuina hdbjaramin''ntasattvn svavae 'vasthpya mantra japet o mahrgavajra rgya sarvasattvn ho / // iti dharmadhtuvgvarasdhanavayavidhi // 63. namo majunthya / nyatbhvanprvaka candramaalopari hokrea nipannam tmna mahrgarpa raktarauga grarasojjvala lalitsanastha

caturmukham aabhuja prathamamukha raktagaura dakia kukumarakta pacima padmarakta uttara ptarakta dvbhy bhujbhy dhanurbadhara aparbhy pkuadhara tath aparbhy prajpramitpustakakhagadhara tath aparbhy ghavajradhara tath vibhvya makuakira^129 vinirgataramibhir rdhvagatnavabhsya mahraktn praatavigrhn payet / yath prvadakiapacimottarake 'dhodikv avasthitn prathamadvityattyacaturthapdaramibhir prynurajjynya svavae sthpitn manas cintayanantarntara mantra japet o mahrgavajra rgaya sarvasattvn ho / tato niyata sarvasattv vabhavanti / // iti niitamatibhvany mahrgarparpottam majuvajrasarvasattvavakaraasamdhi // 64. tathaiva nyatbhvannantara vruamaale sitadalapadmavaraake marapagat sarvadharm ity adhimokata candrasthasitkraparimena dvibhujaikamukha sita vajraparyakopari samdhimudrhastamaeakumrbharaabhita pacacraka majurbharakarpam tmna jhaiti nipdya svahccandrapadmopari khakraja ga kha tanmadhye vajrajihva ra iti vajrajihv, jihvopari raktapadma tadupari buddham amitbha vicintya svatludee adhomukha sravatsudha sitavakra dhyyt / o vakyeda nama iti japamantra / // mahnuasam ida dharmaakhasamdhiscakadharmadhtuvgvarasdhanam // ^130 65. prathama kvacid vijane manohrii ucau bhpradee mdumasrakdyupavia tridukhadukhitamananta sattvadhtum avalokya mayaite sattv majughoapadavmsdya tatpada eva nirvie pratihpany iti karuay samupasthpit anuttaracittair avieacatukikcatukopaobhitacandrarantaghaitagandhakutale

vitatavicitravitnavilambamnagandhapuaparimalabhvitntarle bhramagandhalubdhamadhukararepakavipakiptapupaprakarratnanir mitavividhasihsanasthyino gurubuddhabodhisattvn avalambya citas pacopacray ntyagtavdydisvarpay ca pjay sampjya mama dridryasya na kicid anyadastti ca arra nirytya, buddha araa gacchmi ity di vacas ratnatritayaaraa upetya ppa deayitv punar akaraasavara vidhya puya cnumodya jhaiti sakala nyamlokayet / tato niyatam evaitad artha payan anai svabhvauddhamantra trir uccrayet / tadanantara ca tathaiva nyatvcakamantram api vratraya varttayet / tato jhaiti trilokmlokamaymlokayet / tad anu svahdi paramkarapariate pyagabhastibimbe uciroci dhkrea nirvarttina niitadhra kpam avadhrayet / tanmuisthite ca prcnavaranipdite vetabhnau khagabja ^131 payet / tman saha pacavarapariaty ca vmakarakalitapustaka taditarahastavinyastaprajkhaga pacaratnlaktamakua kucitapacacra bandhkakntivasanayugala yathyathamucitasthnaniveitaruciragrbharaa smitasphuratkapolasthala aradabhravndam ivaikatra ktvasthnamandhakracakitam iva pujktamlokayet / tata svahdi sarvavaragrmapariatam aracakra bhramadagurmailat tanmuau ca tathbhtam eva sacaya svadehe rocipravhena plvayantam iva nirantara digantari niryaddviajjotii vivadalakamalopari sthitamakalakaakamaale racitaniviavajraparyakasthita majuriyam tmnam avalokayet / tatra ca tad eva mahpramakaramketa / khagdiparimena ca prguktavaracihndisamanvita majughoa bhvayet / tadagraphayo ca svasvabjajanitanistranumodopditendubimbtmannanidnai sryaprabhacandraprabhau nyakkt cintayet / anenaiva vidhin vicitraparidhnottarye triratnamukuinyau svnurpbharaabhite keinyupakeinyau savyvasavyavarttinyau dhyyt / pacnm aracakradevatn tathvidhasvahdayakumudinpranthe svasvabja nhrakaragaurajaila payet / tato nyakamano'ntastha^132 bjakiraanlik kuilakoi iras nirgatya sakalatraidhtukamavabhsayantmsanakamaladale dhrayitv

samayasattvbhinnasvarpa jnasattvamnayant vibhvayet / tena cgrato 'vasthitena manas vihitavividhapjanena hu va ja horityuccrayannaikyamlambeta / tadanantara jhaiti sthiradakivarttatvaritam aracakra bhramat candramaalasthit ca pacryadevatcal nirketa / atha romakpavivarai nistya sakalalokam avabhsya sanamgalchannantara pravianta maykhasamha puna puna yvat kheda cintayet / dhynavirasa ca kramea pariataaratkapuri vadanato nirgacchanty akari vicintayan aakara mantrarja japet / atrpi vimukha utthya yathsukha devathaktir vihared iti / kpapervaravci cacala gir gurormajuvarasya sdhanam / vilikhya samprpi mayeha yaddhita praytu tenu jano jinspadam // // arapacanasdhanam // ^133 66. rvajradharma dhpadoajla vmaalasphritaramijalam / samastasambuddhavacasvabhva vksdhana sapraipatya vacmi // mantra svabhvena viuddharpa proccrya bjnilallita san / mymarcyudakacandrakalpa vibhvayel lokam ima samagram // pakrabjaprabhava vibhvya vivmbuja sarvaviuddharpam / akrajanmnamanantabhsa sauddhacandra ca kalsamagram // puna ca guhya parama pavitra bjkara prakaradaujlam / bandhkapupadyutisannika vc prapacaprasaraikahetum // tadbjasambhtam abhtadoa samdhimudrrpitapipadmam / vajrsanastha karubhirma rvajrarga pariuddhargam // ^134 romodarodbhtaviuddhabuddha jmtajlair jagato hitni / kurvantamatyantaviuddhabuddhi vibhvayet sarvajagatsvabhvam // hccandrabimbe kulia nirkya jvlbhirudbhsitasarvalokam / hukranddupapannarpa pactmaka nirgatabuddhamegham // tanmadhyascsphuakoiphaniviadeha tribhvabhsam / mahkara vikatabhribhta santnadukhaprasarndhakram // tasyoccaraccrumarcitanair balrkabimbmalaramyaragai / prajgradt ubhavkprasti jihv vinipdya ca vajrabhtm // tadagrabhge lalitograrge vicintayet tattvamudraroci /

tmaprabhvairanivryavryair nirnyed vdivaraprabhvam // ^135 pratikabhysabalopapatter vksdhane siddhim upgate 'smin / gadyena padyena vadatyajasra stri citri ca vetti yog // stri citri karoty avaya svaya mahrthni jagannimittam / jnti csau paracittavtt rgdyavadyopahat ca tst // tasmin samdhau dhat prayte suskmatvrasphuanicayena / samantabuddhspadamrttidhr bhavaty asau ntra vicrayam // abhysayogena bhavanti pus bhtnyabhtni purasthitni / kmkulnm iva ramyarmacittnuytnanuyogayukti // iti kualam uprjita may yadvidadhatu tena jan jingralakmm / ^136 vigatabhayavidaokaaly aadhararamimanoram samhe // aviratakualnuraktacitt guruvaralabdhasukhopadeal / iti sakalakulopantavttiriyam anuyntu samdhivayahar // aham api sujano bhaveyam uccair jvaladanalvalm adhyavarttimrtti / gurutarakarua kapalaml jaladharapraghanbhinlalakm // kta sujanabhadrena vc sdhanam uttamam / etena sdhayed vca vcm varat vrajet // o hr hu // // vksadhanam // ^137 67. siddhaikavramajughoasadhanrtha caturasramaalaka ktv tanmadhye o vajrasattvasiddha hu svheti pupa dadyt / prvdidiku o vrasattva adhihna hu svheti pupa dadyt / o samayasattvavra hu svheti pupa dadyt / o akayasattvajna hu svheti pupa dadyt / o jnasattvavajra hu svaheti pupa dadyt / eva dhpadika dadyt / prvdidiku o yamntakya hu svheti pupa dadyt / o prajntakya hu svheti pupa dadyt / o vighnntakya hu svheti pupa dadyt / gneydividiku o akkirjya hu svheti pupa dadyt / o nladaya hu svheti pupa dadyt / eva o mahbalya hu svh / o acalya hu svheti pupa dadyd iti maalapj yathvibhavata kry / adhytmapjyai ucisamudcro

bhtv mano 'nukle pradee sukhsanopavia svahdaye sitapakrapariatasitapadmavaraake akrapariatacandramaalasyopari sitaokra pacavararamika bhvayet / tato nistaramibhir pdatald vlgraparyntaprpta bhvyate / tadramyavabhsena paca skandh viodhyante, andiklnargadveamohdayacpanyante / tem apagamt tata paca ^138 skandh pacatathgatasvarp bhvyante tatas te ramayo bjkare pravianta cintany / tato nirmalbhtacittasantne karumaitrmuditopeka bhvayet / tatra dukhd dukhaheto samuddharaalaka karu, jagadekaputrapremalaka maitr, vyavasyasasiddhyupyadarant praharaa mudit, bjkaram eva majughoarpetmna nipdayitum avadhya aalokadharmeu upekaa upek / ittha ca caturbrahmavihra bhvayitv punar bjkarn nismtaramibhi agatikasattvn rgadveamohamnadisamastado apanyante / sattvn niklektya pratinivarttante ramyo bjkare pravianti / punar bjkar nistya ramya pariuddhasattvadhtu svakyenvabhsenavabhsya siddhaikabramajughoarpea gaganatalam prya pratinirvarttante ramyo bjkare pravianti / punar bjkarn nistya ramibhyo nirgatapjdevbhi siddhaikavramajughoabharaka pupadhpdibhi pjyate / pjita san prasanno bhavati / tatas tem agrata ppadeanakaraasavarapuynumodan-puyapariman-tmabhvanirytanmrgrayaa-triaraagamana bodhicittotpd kriyante / pact pjdevatyo bjkare pravianti / pactkto va sarvasattvrtha siddhir datt yathnug / gacchadhvam buddhaviaya punar gamanya mu // iti visarjayet / etena puyasambhrrtha yog jagad kalayati / yad etat ghaapaaakaalayanadevakulaparvatdi^139 carcara tat sarva pratibhsamtra vicrea pratibhsopama mysvapnasadam, aham api nisvabhva svapnopama ittha nyat bhvayan nyatdhkaraya mantra japet / o svabhvauddh sarvadharm svabhvauddho 'ham iti cintayan prktaarrhakra tyaktv yogicittamtrevatihati / pact cintayati kim artha aha nyaty gatas tihati / jagadartho may kartavya eva cintayan taccitta sitapakrarpea dyate / tatpariata ca sitapacapatra ca padma tadvaraake akrapariatacandramaale akrdioaasvarn

dviguktya dvtriallakaaviuddhy tatpariatacandramaala bhvayet / tasyopari sitaokra bhvayet / darajnasvabhvtmako 'ha iti pahati / tata kakrdicatustriadakari aakarapravet catvriadakara dviguktya atyanuvyajanaviuddhy tasyopari dvitya candramaala tayor ekbhvt samat / tata samatjnavn samatjnasvabhvtmako 'ham iti pahati / candrasyopari okra bhvayet / tatpariata ca hetuphalabhta nlotpala bhvayet / tasya varaake candrasthaokra bhvayet / tata pratyavekajnavn pratyavekajnasvabhvtmako 'ham iti pahati / tato bjkarn nistya ramibhi agatikasattvnmantrayet / yat siddhaikavrarpanipanne mayi madyaarre praviya majursukha ^140 bhokya iti mantrya te ramayo bjkare pravianti / tata ktynuhnajnavn ktynuhnajnasvabhvtmako 'ha iti pahati / tato bjkarn nistya ramibhir mantrataagatikasattvn bjkare praveya samarasbhya jjacihnaparvtty siddhaikavro bhagavn candramaalastha candroprayo jagadudyotakr dvibhuja ekamukha uklo vajraparyak divylakrabhita pacacrakaekharo nnramigahana uttihati; vme nlotpaladharo dakie varada / hdaye 'sya sitapadmasthacandramaale okra tatpariatam utpala tadvaraake candrasthabjkara tato nistaramibhya pjdevatya sphuranti dvibhuj sitavar divyavripariprakalaahast jayatu jayatu rsiddhaikavra iti vadantyo bhagavanta snpayanti / tata ca bhagavato maulau akobhya devatya pj kurvanti / tata suviuddhadharmadhtujnavn o suviuddhadharmadhtujnasvabhvtmako 'ham iti pahati / da bhagavanta yvad iccha bhvayet / bhvannantara jpa o vajratkadukhacchedaprajjnamrttaye jnakya vgvara arapacanya te nama / kadcit o vkyeda nama iti jpanantara stutipjpraidhna ktv uttihet / devathakrea sarvalaukikakrya kuryt / // siddhaikavrasdhana samptam // ^141 68. prvavat nyat vibhvya pakrajavivapadme akrajacandramaala tadupari raktahrkrapariatam tmnam

amitbharpa dhyyt samdhimudrdharam aruavara vajraparyakaniaam / tato hccandre hukrajapacascika nlavajramrdha tanamadhye scikgre raktakra dhyyt, jihvgre raktahrkram iti / //vksdhanam // 69. namo vgvajrya prvavat ppadeandyanantara nyatm avalambya candrasthamakrabjanipannam ryamajughoa ptam ekamukha dvibhuja pacavrakumra sarvlakrabhita utpaladhrivmakara llvasthitadakiakara sihsanasthapadmacandrsnam tmna jhaiti dhyyt / tato 'jali baddhv tarjanyvanmiknakhrite ktv vikacotpalamudr dey / o vgvara mu iti japyamantra / // mahrjallamajursdhanam // ^142 70. namo mauriye / ahasya pacama bja pacamasvareopaobhita nyenkrnta tenaiva nipanna rmajughoa pacavrakumra sarvlakrabhita dvibhuja vmenotpaladhara dakiena llay sthita sihsane tmna kumrarpea cintayet / asya mudr hastasvayena sampujali ktv tarjanbhymanmiknakha pidhya utpalavad vikacasasthitau hdi ry kahe mrdhni nyaset / o vgvara mu / // majursdhana samptam // 71. majuvajra praamydau ratsombhabhsvaram / vake 'ha sdhana tasya sakept sphuam uttamam //

prathama tvan mantr mano 'nukle ucibhmipradee sukhsanamadhysna svahdyakrodbhavacandramasi matattva ubhra vinyasya tadramibhir vyomprya bhagavanta gurubharaka ca gagane dv tato bhagavata purata sthito mano mayy pjay majuriya gurubharaka ca pjayet vandeta ca ^143 ubhavddhyartham / tata sarvappa pratideaymi sarvapuyam anumodaymi taccnuttarabodhau parimaymi bodher buddha dharma sagha araa gacchmi utpdaymi sambodhicittam / tato bhagavanta nijabjena sahaikbhta dv sarva traidhtuka sthvara jagama prattyasamutpanna svapnamyprativimbotpamam avicrsaha vicintya praktiprabhsvaram eva kevala pariuddham tmna bhvayet / o svabhvauddh sarvadharm svabhvauddho 'ha ity anena dhkuryt / puna praidhnabalotpannacandramasi ma vkya tadramisphuraair majuvajram tmni praveytmna makrodbhava dhyyt aradinukarkra pacacraka sarvbharaabhita vmakare nlotpaladhara dakiakare varada vivakamalacandrsane paryakasthita / tata svahdndau macandrakntimaiprabhramibhir gaganodaravarttibhir jagadartha kurvata dedpyamna tvad bhvayet, yvat khedo na bhavati / bhvankhinno mantra japet o vkyeda nama upahdaya v japet o hr hu / tata atkaram pahitv majuvajrhakreotthya tathaiva vihared iti / amsena vgvratmsdayati / satatbhysayogena ihaiva janmani buddhatvam api sdhayati / eva dhynasthita prvasevsaptalaki japtv khagdisiddhaya sdhany / tata somagrehe sryagrahe v jtilohaghaita khaga svahastena ghtv candram apayan ^144 tvaj japed yvan mukto bhavati khagavidydharo bhavati / eva vajracakratrilaaramudgarapkudni ajanapdalepatilakavakaraadravyni melayitv sdhanyni / vidydharasdhanni sasktya sdhanyni / krabhaktena dadhibhaktena v saghtena saarkarea ptra prayitv hastena cvaabhya japtv bhakaya pacaatyurbhavati / mn mukhe prakipya japed akurit bhavati tnabhyavahtya kavirbhavati rutidharo vgm medhv ca bhavati / bilvn lakahomena trailokyarjyamsdayati / yathlabdhasitakusumn caturlaka hutv vksiddhir labhyate vgvarasamatva ca / ghtktapacavrhihomena v / caturlakamtrea

yakim karayati ptlakany v / brhmcra bilapadamtram aaatbhimantrita prabhte malaka ktv yathvibhava bhagavanta sampjya ghtenranlena v pibet / vacmarddhatolakaprama tathivbhimantrya ghtena krea tailena v msam eka pibet / jaatgadgadamkatva vinayati / amsenrutny api stri pratyakbhavanti, na jtu vinayanti / rutidharo mattakokilamadhurasvara spaavkyo bhavati / ^145 tatrya atkaramantra - o vajrasattva samayam auplaya, vajrasattvatvenopatiha, dho me bhava, sutoyo me bhava, supoyo me bhava, anurakto me bhava, sarvamiddha me prayaccha, sarvakarmasu ca me citta reya kuru, hu hahahaha ho bhagavan sarvatathgatavajra m me muca, vajrbhava mahsamayasattva / // ryasiddhaikavrasdhanam // 72. prvoktavidhnena nyatbhvannantara sitapadmopari uklaakrajacandre sitadhkrapariatam tmana majurbharaka siddhaikavranmna sarvgadhavala paryakaniaam ekamukha dvibhuja dakie varada vme nlotpaladhara divybharaasundara vicitraparidhna jhaiti nipdya irakahahdaye candrasthao-hukrn payet / krahukrayor madhye dhKraramibhir jagadartha krayan mantra japet o vajratkadukhacchedaprajjnamrttaye jnakya vgvara arapacanya te nama / // siddhaikavrasdhanam // ^146 73. namo 'limanmathya sundarnandanisyanda stu sambhogavigraham / natv sakepato vakye bhgnagasya sdhanam //

dau tvad raktbjapujapratima rherukarpam tmana nipdya vijaptimtra ca traidhtukamkalayya svahdaye ca suraktaoardhadalamahotpalakarikaymaliklisakeparpau sakalabuddhagunuraktvakrahukrau manas'bhilikhya tatas tbhymakrahukrbhy suraktamadhuramarcinicaya nicrya tenaiva crdrakamrajapratimamarcinicayena sattvabhjanalokn viodhya te ca kyavkcittai saha ekktynya tayor eva akrahukrayor bindau praveayet / tato 'krahukarapariata bhramaramithuna masakuruvindaratnopama paramakruyamakarandapnamatta anavaratamukttidrghandahukram adhuravigraha nairtmherukasvabhva vicintayet / tato 'syaiva hdi kausumbhargarajitajalabindusadau saviayaskmkrahukrau payet / tad anu tanmithuna pravsavyurathrha nsikvivarea nistya traidhtukasasthitn sattvn kyavkcittni viodhya ghtva ca punarvsavyumruhya tenaiva path svahtkamalakariky praviet / praviya cntakyavkcittn svakyavkcittai samatm adhimucet / eva ^147 puna punar bhvayet yvaj jhaiti vyaktatar prattirupajyate / pact sdhyasya sdhyy v hdaye jhaiti raktadalakamala vibhvya tmano htkamalakarikys tadbhramaramithuna pravsavyvruha nmikvivarea nistya sdhyansikvivarea svakyavkcittasvarpahtkamalakariky praviet / praviya tasya hdayravindasya kyasvarpea pargentmna dhsarayati / vksvarpa ca makarada pibati, cittasvarpa ca pukara khdati / tad anu sdhaka svakryavsasamraka sdhyasya nsikvivarea nistya tmano nsikrandhrea hdayamahotpalakariky praviya patanta kampayitv kyasvarpa parga tyajanta vksvarpa makaranda cittasvarpa pukara codvamanta cintayet / punas tathaiva gatv tathaiva praviya tathaiva ghtv tathaiva cgatya tathaiva tyajantamudvamanta ca cintayet / eva puna punar yvad anurga darayanti / anurgadarand vidheyat 'vagamyate / avagamya ca yathbhimatasiddhyartha yateta / atra cnay bhaganay lalan narmallasamnas madanavihvaladeh sdhakanmkavacanaprabandh ratyutsuk krayitv yadi dodarannnnuramate tad mahad eva daam padyate / tasmd dv eva sadviparysaviayo 'vadhraya / avadhrya ca bhvan vidheyeti / ^148

vidhysdita puyamalimanmathasdhanam / yadatyuccair janas tena bhyt rkarucala // laahavilaa hi mlasadhussira k jae / rakarea raa alivammahashaa tea // // alimanmathasdhanam // 74. namo majunthya / prathama tvat nirbhsktya sacarcaram tadudbhtam tmna avavarkti vetavara sarvlakrabhita bhvayan majughoa, nbhidee hukrea sryamaala, tadupari hokrea vicitrotpala, tasyopari candramaala bhvayet / tadupari vajratka kanakavara sarvlakrabhita dakie kare khaga vme kare prajpramitpustaka dvndriyasamapatty bhvayet / o vajratka suratas tva(tva) manas japet / svadevatmaalacakra prati bhayet / majughoasama(ya) ihaiva janmani bhavati - o nyatjnavajrasvabhvtmako 'ha, o vajrbhieka sarvabuddh dadantu mm / // vajratkabharakasya sdhana samptam // ^149 149001 75. 149|02 namo majuriye / 149|03 rmajuvajrasya vidhya rpa 149|04 saraktavarojjvalaramiyuktam / 149|05 nirvartya samyak svaraoani 149|06 sacintya vajra hdi padmamadhye // 149|07 bandhkapupktitulyarp 149|08 lambany khalu apadakhy / 149|09 nivsavtena anairae 149|10 nicray nijansay 'm // 149|11 sacintya sdhya purata sthita ca 149|12 ktlali ghritanetrayugmam / 149|13 nspuanaiva ilmukhs te 149|14 sdhyasya bhvy hdaye vianta //

149|15 149|16 149|17 149|18 149|19 149|20 ^150

cayanto hdi padmalna tasyaiva ceto makarandamryai / nikramya tasmc ca punar vianta tatraiva cinty khalu lyamn // vidhnam eva sthirayuktacitt kurvanti ye sandhyacatuaya tu /

150001 khala cpi caturdaordhvair 150|02 dinairalam te vaamnayanti // 150|03 labdha may sadgurusannikt 150|04 rmajughoaikavidhnam etat / 150|05 ity atra kicin na vikalpanya 150|06 bhaved ida ki na ca sambhaved v // 150|07 kim et khalu cittasaj 150|08 ubhkarkhyena yathopadim / 150|09 kurvantu santa parimucya sarva 150|10 kt may 'sya gurupi cai // 150|11 yan me 'tra kicit kuala sunirmala 150|12 prpta likhitv varaapadam / 150|13 tenaiva sattv nikhil bhavantu 150|14 rmajunthena sahaiva yukt // 150|15 // ktir iyam cryaubhkarapdnm / 150|16 etni sdhanvari may likhitv 150|17 sarvea yat kualam ptamatva uddham / 150|18 tenaia loka iha saukhyakara jinatva 150|19 prpnotu hnabhavabhtir atipraka // 150020 / vaydhikramajursdhanam // ^151 76. 151|02 majursdhana uddham adhun sdhu kathyate / 151|03 sakiptamativispaamajnatimirpaham // 151|04 prvoktavidhnena svahccandre ptamukrapariata majukumra 151|05 trimukha abhuja kukumruanlasitadakietaravadana 151|06 sattvaparyakina khagabavarada dakiakaratraya 151|07 prajpramitpustakanlotpalacpavad vmakaratraya

151|08 sagkumrbharaanivasandika nnpupamahobhcratrayavirjita 151|09 tathgataparamuparighaitam tmna dhytv 151|10 o mu iti mantra japet / 151|11 // majursdhanam // 77. 151|13 prvoktavidhnena nyatbhvannantara padme candramaalopari 151|14 sitabindu vibhvya sphuradiprvaka tatparimena 151|15 sidhadhkra kelvalam eva sita arapacanamajuriya 151|16 svabjahdaye vicintya o dh svheti mantra japet / 151|17 ^152 78. 152|02 152|03 152|04 152|05 152|06 152|07 152|08 152|09 152|10 152|11 152|12 152|13 152|14 152|15 152|16 ^153 79. vidadhyddito mantr buddhdn prapjanam / puyn parimdya tato maitrydibhvanam // hccandrabimbamadhyastha mantr bindu vicintayet / divkarakarotsahimabindusamaprabham // tadbindukiraair dhyyt pratiromavinirgatai / jagat sarva vitastydikramea viadkam // sitadhkrarpa ca bindum antargatatviam / drapacana payet tatsarvaparimata // antarnihitadhkra hdi dendumaalam / nsay nisaret pact tanmarcikadambakam // majughoktn sattvn dhyyd ucchvsavyun / nivsavyun pacd dhkre saharedamn // svhnta praavdya tu mantrabjkara japet / araccandrakarkra hccandramaalasthitam // // vidydharapiakapratibaddhamajughoasdhanam // // iti vidydharapiakyasakiptamajursdhanam //

153|02 153|03 153|04 153|05 153|06 153|07 153|08 153|09 153|10 153|11 153|12 153|13 153|14 153|15 153|16 ^154 80.

pradpakalikkranirmbjendumadhyaga / hakradrvako vro raviguptena deita // hu prajvddhyadhikra / jhaiti majuryogam lambya nbhau candramaalopari sitabindu pradpakalikkram saramika vicintya irasi sitahakram anhata lambamnam astaka saramika dhyyt / tad anu binduramin sacodya dravbhtena hakrea ta bindum plvayan sthiracitto mantr na cirea prajm abhibarddhayatti / nbhideopari vyaktaraktadharmodayntare / pacranladambholikaro(rao)dbhsitatejasa // sitahakrato jta ira sandhivinirgatam / payen nda nabhovypidhmrahakrasambhavam // ndo ramir eX / // iti prajvddhividhi //

154|02 gurupda sad natv vajrcrya tathaiva ca / 154|03 praamydau likhiymi majurr yena sidhyati // 154|04 sattvaparyakam sno hdndvakrabhitam / 154|05 akhakundojjvala bja vivaramisamkulam // 154|06 tair nipann sambuddhagurubodhisattv maharddhik, tn 154|07 dv pjayed anena mantrea o vajrapupe hu, o vajradhpe 154|08 hu, o vajradpe hu, o vajragandhe hu, o varanaivedye 154|09 hu / tata 154|10 ratnatraya me araa sarva pratidimy agham / 154|11 anumode jagatpuya buddhabodhau dadhe mana // 154|12 bodhe araa ymi buddha dharma gaottamam / 154|13 bodhau citta karomy ea svaparrthaprasiddhaye // 154|14 utpdaymi varabodhicitta 154|15 nimantraymy aha sarvasattvn / 154|16 i cariye varaboddhicrik 154|17 buddho bhaveya jagato hitya // 154|18 iti / praidhiprvaka sarvadharmanairtmya bhvayed anena mantrea 154|19 o nyatjnavajrasvabhvtmako 'ham / ^155

155|01 bja myopamkara traidhtukam aeata / 155|02 dyate spyate caiva yath my hi sarvat / 155|03 na copalambhyate caiva sarvasya jagata sthiti // 155|04 iti adhimoka kuryt / tato 'ndiklnamasatkalpan155|05 bjam apanya svabhvauddhim adhimucet / o 155|06 svabhvauddh sarvadharm svabhvauddho 'ham iti / tata 155|07 prvoktabjanipanna khaga tattsarumadhye candramaala tasyopari 155|08 prvoktabja tatsarvaparvtty majurrpam tmna 155|09 vicintayet aham eva sarvajagatpatiriti padmacandrsanastha 155|10 sattvaparyakasamsna aiprabham anekakiraasphuraair 155|11 vyptanabhasthala vicitraparidhna jagadnandasvarpa uklavarna 155|12 manorama pacacra mahvra sarvlakrabhita 155|13 dakie udyatakhagakara vmahastena hdi ghtapustakam / 155|14 tato mudr badhnyt / hastadvayena samujali ktv 155|15 tarjanbhymanmiknakhau pidhya utpalavad vikacasasthite 155|16 hrkahamrddhasu vinyasya mantrea pacn nbheradho bhrukrea 155|17 uklavaram avatthapatrasada cintayet candramaalam / 155|18 tasyopari aam asya caturtha prathamaoaena bhita saptamasya ^156 156|01 dvityena prathama caturthena ca bhita tannipann akajakalik 156|02 nbher upari hakrea vikasit cintayet / 156|03 tasyopari candramaala tasyoparyagulntara tyaktv aaracakra 156|04 sateja tasyreu dvdaamtr yugmayugmkara 156|05 nyaset / pratyekrsyopari mlamantrasyaikakkara vinyasya 156|06 cakrbhyantaravaraake dhkra makiraa nicala bhvayet / 156|07 bhyavaraake kliyoga samujjvala aaanamkararahita 156|08 cintayet / punar rdhvato 'gulamantara tyaktv candramaala 156|09 tasyopari arapacana iti dv ghrataram cakara bhramad bhvayed / 156|10 amsn yvat japed anena mantrea o vajratka mu / 156|11 pratidinamayutam eka japet / tato jao 'pi vkpatirbhavati, 156|12 medhv granthasahasra ghti, avicchinnasasktavakt

156|13 mahkavi sarvastrapraga / siddhe sati khagavidydhardhipatir 156|14 bhavati, vidydharbhi saha krati / ida cakravara 156|15 ghamcryopadeena boddhavyam / 156|16 prajcakram ida reha likhitv ya phalodaya / 156|17 tena loka samasto 'ya majurpadampnuyt // 156|18 // ^157 81. 157|02 namo majuriye / // prajcakram ida majurbharakasya sdhana samptam

157|03 tatreya dharmaakhasamdhi / sitavartulavruamaalopari 157|04 makearadalapadmavaraake marapagat sarvadharm iti 157|05 dyotakamabjanipanna dvibhuja uklavajraparyakopari samdhihasta 157|06 kumrabhraa pacacra svacchanirmalajnasvabhva 157|07 majurrpam tmna bhvayet / svahccandropari padme khakrea 157|08 akha tanmadhye o vajrajihva ra iti vajrajihv, 157|09 jihvopari raktapadme samdhisampannam amitbhabuddha tadupari 157|10 tluni vakram adhomukha amtabindu sravanta evam anukramea 157|11 pakamsaamsaparyanta bhvayet / siddhau labdhanimitto 157|12 maalam likhet / bhyata caturasra caturdvra dvraplasamavita 157|13 lsy-mly-gt-nty-pup-dhp dp157|14 gandh ca bhyamaale nyasany / tadabhyantare vartula 157|15 uklaikarekhvta ara tanmadhye uklapadma eva likhitv 157|16 krttikaphlgunavaikhdipauramsy pjnaivedydi157|17 prvaka bali dattv samhito maalamadhye vajraparyakenopavio 157|18 majurrpaparvttam amitbhabuddharpam tmna 157|19 dharmadhtusama prabhsvara bhvayet / tata sarvatathgatn 157|20 kyavkcittamudr sarvadigyt svakyavkcitteu 157|21 pravi dhbht iti sthiracitta svahccandrapadmasthita

^158 158|01 akha spaa payet / ta parinivryvasthitasarvkarasvabhva158|02 kearabindubhyo vkparamava kahadea prpya svararp 158|03 bhavanti / svarnndo nddakararp jihvmsdya 158|04 vajrktiparamparay niekadyotanakar sarvka158|05 sphuranndvaraaoaaghokrst payan ghoea 158|06 prayan gagana o vkyeda nama iti mantra japet / 158|07 paryakam abhinandan sakal rtri japata ca siddhinimittni 158|08 bhavanti / jihvay ramaya sphuranti / siddho 'sti 158|09 abda ca ryate / ohd dantebhya ca vicitr ramayo 158|10 nicaranti / tata prabhti yathcintapadavkyavtta158|11 gthmantravidyhdaydni akhdayatnata eva nicaranti / 158|12 anadhigatni ca stry adhigacchanti, karoti ca / 158|13 sarvajatva ccirdeva bhavati / 158|14 158|15 ^159 82. 159|02 namo majuriye 159|03 prathama tvat sdhaka prtar utthya mukhaaucdika ktv 159|04 dhynagha praviya sukhsane paryakenopaviya svaht159|05 padmacandre raktagauramukra bhvayet / tatas tanmarcisacayair 159|06 agukrair kya bhagavanta vakyamavaramukhabhujacihnsanopeta 159|07 purato vibhvya manomayapupadhpdibhi sampjya 159|08 tadagrata ppadeandika sarva vidhya maitrydibrahmavihracatuaya 159|09 vibhvya sarvadharmanyatm mukhktya o nyat159|10 jnavajrasvabhvtmako 'ham iti mantredhitihet / tata 159|11 ke hukrea pacascika vajra sabja vibhvya 159|12 tadramibhi yathyoga vajraprkra vajrapajara vajrra vajramay 159|13 bhmimrastalam avalambya vajramayarambhya vajraprkrd 159|14 bahir gandhdirpevasthita payet / tadanantara // iti dharmaakhasamdhimajursdhana samptam //

159|15 vajraprkrbhyantare hrkrea padma padmopari akrea 159|16 candramaala tadupari raktagauravara mukram anekabuddhasphuraa159|17 saharakra vibhvya tatpariata majurbharaka raktagaura 159|18 padmacandropari vajraparyakaniaa prathamamukha rakta 159|19 dakia nla vme ukla iti trimukha hastacatuayena 159|20 yathyoga prajkhagadhanurbayogina ratnakirina dvtrial^160 160|01 lakatyanuvyajanavirjita kumra kumrbharaa160|02 bhitam tmna vibhvya hdayapadmacandropari sattvaparyakania 160|03 sattvavat ukl vme sparddhay ghadhar dakie 160|04 hdyutkaraayogena vajradhri ry tathaivvasthit 160|05 ratnavajr pt karadvayena irasi pupaml badhnayant 160|06 kahe padmavajr raktagaur vmena sagarvaghtapadmanl 160|07 dakie tatpatraviksin prvavad evvasthit mrdhni karmavajr 160|08 haritavar triscikavajrnvitahastadvayentmyamrddhna 160|09 dhrayant tathvasthit vibhvya o vajrkua ja, o 160|10 vajrapa hu, o vajrasphoa va, o vajrvea ho ity ebhir 160|11 mantrai padmacandropari yathkrama jnamaalam kya praveya 160|12 baddhv vaktya vajramuidvaya baddhv tarjankanihbhi 160|13 khal ktv racitavajracakramudray uttnata svamukhavyasthpayitv 160|14 arghyapdyapupadhpdibhi sampjya jhaiti 160|15 svaarre praveayet / tad anu sarvatathgatbhiekaprvakam 160|16 akobhyamaulinam tmna vicintayet / mantra o sarva160|17 dharmabhvasvabhva viuddhavajra a a a praktipariuddh 160|18 sarvadharm yad uta sarvatathgatajnakyamajur160|19 pariuddhitm updyeti a sarvatathgatahdaya 160|20 hara hara o hu hr bhagavan jnamrttivgvara mahvca 160|21 sarvagaganmalasupariuddhadharmadhtu jnagarbha iti ^161

161|01 mantredimadhyvasndhihnaprvaka nmasagti pratyaha pratisandhya 161|02 trn vrn ekavra v paryakam abhinandan samhita 161|03 san pahet / eva tvat pahed yvat siddhinimittni 161|04 na payati / tadanantara yathtantra siddher 161|05 upyam anutihed iti / 161|06 83. 161|08 nama rmajuvajrya / 161|09 bhtv rmajuvajro 'ha kury sarvrthasampadam / 161|10 sattvn bhramaatnm itydau paribhvayet // 161|11 hccandre nyasya matattva pjayitv 'bhivandya ca / 161|12 guru sambuddhasanmrtti gacchet triaradikam // 161|13 ratnatraya me araa sarva pratidimy agham / 161|14 anumodo jagatpuya buddhabodhau dadhe mana // 161|15 svbhvbhvata nya nirnimittam ahetukam / 161|16 praidhirahita sarva vasthpagamnmatam // 161|17 o nyatjnavajrasvabhvtmako 'ham / ^162 162|01 162|02 162|03 162|04 162|05 162|06 162|07 162|08 162|09 162|10 162|11 162|12 162|13 162|14 162|15 162|16 162|17 tryasra ukloccasasthna vivbjavajramadhyage / caitya vibhvya sambuddha vajrasattva savidyakam // praveysyena tasyaiva svacitta vajranirgatam / tryakarbhtam abje tu hokradvayarajitam // tatprabhbhis tu tatkya vilna cintayet tata / candrruarasveamalaldiu sabhtam // sthagitasarvadigdevyacodangtitatpar / utthnya vicintytmajagatsaukhyaprasiddhaye // tva vajracitta bhuvanevara sattvadhto tryhi m ratimanojamahrthakamai / kmhi m janakasattva mahgrabandho yadcchase jvita majuntha // tva vajrakya bahusattvapriykacakra buddhrthabodhiparamrthahitanudar / rgena rgasamaya mama kmayasva yadcchase jvita majuntha // tva vajravca sakalasya hitnukamp // ryanmasagtisdhana samptam //

162|18 162|19 162|20 ^163

lokrthakryakarae sad sampravtta / kmhi m suratacarya samantabhadra yadcchase jvita majuntha //

163|01 tva vajrakya samaygra mahhitrtha 163|02 sambodhivaatilaka samatnukamp / 163|03 kmhi m guanidhi bahuratnabhta 163|04 yadcchase jvita majuntha // 163|05 tato 'pi bhagavanta taddevgtyanurodhata / 163|06 mybaddhas tu sacintya mantrartha [ca] vibhvayet // 163|07 sphurabuddhaughanirmaprasdhitajagattraya / 163|08 svatattvodbhavacihnotthamajuvajra svaya bhavet // 163|09 kukumrusamrttir nlasitatraynana / 163|10 bhujadvayasamliasvbhavidydharsyadhk // 163|11 khagababhuja cpanlotpalaparigraha / 163|12 vivadalbjacandrastho vajrsanaaiprabha // 163|13 bhavasagd hi sasra samasagovirgakt / 163|14 rmajuvajrasarvtm sarv my vicintayet // 163|15 o dharmadhtusvabhvtmako 'ham / 163|16 tata praveayed bjaicakurdiu satprabhai / 163|17 ki ya kha skamityebhi sajvrthopasdhanam // 163|18 kitakulikalokeaskambhibhadrakn / 163|19 yad vajyyatanny eva sauri maala sthitam // 163|20 svairakahahccandre o hu mantrasatprabhai / 163|21 kyavkcittavajrais tu mantrdhipatibhvanam // ^164 164|01 164|02 164|03 164|04 164|05 164|06 164|07 164|08 164|09 164|10 164|11 164|12 o sarvatathgatakyavajrasvabhvtmako 'ham, o sarvatathgatavgvajrasvabhvtmako 'ham, o sarvatathgatacittavajrasvabhvtmako 'ham / trivajralakaa vkya hjjnasattvabjata / sarvvarttisambuddhavidyrccikulasekabht // cakukydyadhihnasvamantrodbhavabhsinm / irohnnbhiguhye carae kydivajrabhi // payed ohum iti svhkhyai pacgasatprabhm / kyekobhyaratnemitbhmoghasiddhibhi // vajrbjayogasambhtn sarvadigbhya susasthitn / sabuddhn sajaped yog rpavajrdibhis tath // o sarvatathgatapjvajrasvabhvtmako 'ham, o sarva-

164|13 tathgatnurgea vajrasvabhvtmako 'ham // 164|14 sarvadharmais tu ya deva pratiabdasuabdakai / 164|15 svhakraparvee svamano 'dhipadaivatam // 164|16 namas te varadavajrgra bhtakoi namo 'stu te / 164|17 namas te nyatgarbha buddhabodhi namo 'stu te // 164|18 buddharga namas te 'stu buddhakya namo nama / 164|19 buddhaprti namas tubhya buddhamoda namo nama // ^165 165|01 165|02 165|03 165|04 165|05 165|06 165|07 165|08 165|09 165|10 165|11 165|12 165|13 165|14 165|15 165|16 165|17 165|18 165|19 165|20 165|21 165|22 ^166 166|01 166|02 166|03 166|04 166|05 166|06 166|07 yad ca draukma sy praukma ca kicana / tam eva ntha payeya majuntham avighnata // daadigvyomaparyanta sarvasattvrthasdhane / yath carati majur saiva cary bhaven mama // yavat pratham koi sasrasyntavarjita / bhvayan sattvahityaiva cariymy amtkarm // yvanta sarvabuddh vai nirvt lokabandhak / buddhasmita namas tubhya buddhahsa namo nama / buddhavca namas te 'stu buddhabhava namo nama // abhavodbhava namas te 'stu namas te buddhasambhava / gaganodbhava namas tubhya namas te jnasambhava // myjala namas tubhya namas te buddhanaka / namas te sarvasrvebhyo jnakya namo 'stu te // vivamravidanyac ca dahana soktapacakam / tryakarair amta bhukta kyavkcittauddhikt // hetuaktir acinty hi rgdivigatabhrama / ev eva ca parair bodhi prpnoti hi jagau muni // tryakarntargata mantra sphuratkydivajribhi / ka vypya mantrnte saharasta japet sudh // eva japan khede tu mrdhnndau praavrdrata / pyyane praytytha bodhicitta japet puna // svapnamydivat sarva sarva krya jagaddhita / majuvajratvanipattau bhvayed ania prabhum // ktapjdiko mantr sajjane jtasaspha / tryakarhitasambuddha dhyyt kydikalpitam / prajopytmaka tattva jagad etena vacitam // jagatas tattvanipattau praidhna tu bhayet // rmato majuvajrasya bhvanptaubhdata / majurjnakya sy jagatsarvabhtaprada //

166|08 166|09 166|10 166|11 166|12 166|13 166|14 166|15 166|16 166|17 166|18 166|19 166|20 ^167

te ca sanrtha tu criymi yuge yuge // bldrakarpea vicariymi sarvata / mantrarpea sattvn vinaymi tad tad // vyutthya majunthasya vahan garva samhita / sarvadaivatarps tu viaynupnta japet // uddhendriyaprayogena trimukhn abhujs tath / cakravajramahratnapadmakhagadharyudhn // rpaabdamahgandharasaspravyadhrmikn / kyakuliaratnemitbhmoghabhvajn // pacaviayarps tu sarvabuddhvabodhata / svdhidaivatayogena svapar caiva pjayet // bhojana ayana snnam sana sthnam eva ca / svdhidaivatayogena sarvam eva prakalpayet //

167|01 sakepc caturagasya likhitrthasubhita / 167|02 majuvajro 'stu loko 'ya sa syt saukhyaphalaprada // 167|03 bhvankhinno mantra japet o vkyeda nama / upahdaya 167|04 v japet o hr hu / 167|05 84. 167|09 namo majunthya / 167|08 thl nma sarvakryasamartha paramaguhyatama srvakarmika 167|09 ekkaro nma vidyrjo 'natikramaya sarvasattvn, 167|10 adhya sarvasattvn, magala sarvasattvn, 167|11 sdhaka sarvamantr, prabhu sarvalokn, vara sarvavittevar, 167|12 maitrytmaka sarvavidvidn, kruika sarvajantn, 167|13 naka sarvavighnnm / sakepato yath yath 167|14 prayujyate tath tath karoti / asdhito 'pi sarvakarmi 167|15 karoti / mantra japan ya spati sa vao bhavati / vastram 167|16 abhimantrya prvaret subhago bhavati / dantakham abhimantrya 167|17 bhakayed dantalam apanayati / vetakaravrakha sapta 167|18 vrn abhimantrya aprrthitam anulbhyate / akile ^168 // iti majuvajrasdhanam //

168|01 raundhava crayitv sapta vrn abhimantrya aki prayet, akilam 168|02 apanayati / gajaviotthitagarjanasambhav chatriky 168|03 kiukapatra baddhv mdvagnin pakv ukalpit sukho 168|04 saundhavacrat ktv sapta vrn abhimantrya karau prayet 168|05 tatkad upakamayati / prasavanakle striy ghagarbhy 168|06 ldibhty aruamla niprakodakena piv 168|07 nbhidee lepayet sukhena prasavati / kaaalya v purua 168|08 puraghtam aaatavrn abhimantrya ppayet lepayec ca tatpradea 168|09 tatkad eva nialya karoti / ajravisciktisre 168|10 le ca sauvarcala v lavaa sapta vrn abhimantrya bhakayet 168|12 tasmd vydhito(dhn) mucyate, tadahani svastho bhavati / 168|13 piv loya pacaviatijaptena tukle pyayet paradravarjitena 168|14 svapatnm abhiagamyeta, janayati sutam / ekhika168|15 dvyahikatryahikacturthakasatatanityajvareu pyasa ghtasayukta 168|16 aaatamantrita bhakayet svastho bhavati / kingrahaghteu 168|17 tmamukha aaatbhimantrita ktv nirkayet 168|18 svasthito bhavati / blamtara ptanavetlakumragrahdiu 168|19 sarvamnuaduavruaghteu tmano hastam aaatbhimantrita 168|20 ktv ghtamastaka spet, svastho bhavati / 168|21 ekajaptentmarak, dvijaptena mahrak, trijaptena gharak, 168|22 caturjaptena grmarak, pacajaptena nagararak, eva yvat ^169 169|01 169|02 169|03 169|04 169|05 169|06 169|07 85. 169|09 namo buddhya / ajaptena kaakacakrarak ktv bhavati / etni cpari kudrakarmy anuktny api karoti / anenaiva mantrea str pradardirogeu alambuamla krea piv aaatbhi mantrita ktv kreloya pibet svasth bhavatti / tntarntasamyuktasntmsvaraobhitm / indvarddhabindun' 'krntalipi dv japed gurau // // ekkarakalpakatipayaprayoga sampta //

169|10 169|11 169|12 169|13 169|14 169|15 169|16 169|17 169|18 169|19 ^170

avaninihitajnu savyahastaikakhaga tditarakaramuau tarjansaktapa / niviaghanaarra caaruk caacaku amayatu bhavavighna vighnahantcalo 'yam // daadiku sthit buddh bodhisattv ca nyak / tebhyo nnvidh pj ktv pupdibhir dhiy // santrastn dukhitn dv prayacchednmavigraham / mantr ubhbhivddhyartha kuryt ppasya deanm // tato 'numodya sambuddhabodhisattvagaasya ca / aukaukdisattvn ktsna puya svabhvata //

170|01 triratnaarapanna sambodhau dhanicaya / 170|02 bhvayec caturo brahmavihrs tu yathkramam // 170|03 nys tallakayogd animittn ahetuta / 170|04 praidhnavinirmuktn bhvn bhvd vibhvayet // 170|05 vivbjasryamadhyastha dhyyt hukrasambhavam / 170|06 raktacakurdvaya vra dvibhuja ratnamaulinam // 170|07 sadya ppahara ntha yathecchpariprakam / 170|08 ataspupasaka sphuradbuddhu nirmalam // 170|09 nipyamnadaroha sarvbharaabhitam / 170|10 vme tarjanikpa bhmvrhajnukam // 170|11 khagavyagrograhasta ca rmahcaaroaam / 170|12 kekarkara mahghora bhayasypi bhayakaram // 170|13 samayasattvavad dhyyt jnasattva mahojjvalam / 170|14 tasyaiva hdaye mantr bja cihnasamanvitam // 170|15 dhyyt khinno japen mantra devatkrayogata / 170|16 tato vibakit siddhi prpnoty eva na saaya // 170|17 tatrya mantrarja o caamahroaa hu pha / aya 170|18 mantrarja sakduccrita sarvappni nirdahati, sarvatra 170|19 rakm vahati / mdibhis tayan bhtdibhayam apaharati / 170|20 arve khaikay 'bhilikhya dvre lambvayet / ^171 171|01 abhinavaprastn bln rak karoti / madanena 171|02 puttalik ktv caturagulapramata tasy hdaye sdhyanmasahita 171|03 bhrjamantram abhilikhya prakpet / kaakena 171|04 tu tasy mukha klayet, prativdimukha klita bhavati /

171|05 171|06 171|07 171|08 171|09 171|10 171|11 171|12 171|13 171|14 171|15 171|16 ^172 86.

pdau klayet, gati stambhayet / hdaya klayet, roa stambhayati / mnuajaghsthiklakena lohaklakena v nma ghtv yny agni klayet tni tasya nayanti / aridvre nikhaned ucchdayet abhimantritamanabhasman dvrapae nikiptenoccayati / khagam abhimantrya sagrme pravian jayamsdayati / yasmin krye samutpanne balim upasaharet tat, tasya sidhyati / yad yad icchati mantr tat sarva ubham aubha v karma karoti japamtrea / likhand yan may 'vpta ubha sattvrthasdhakam / tenya nikhilo loko bhyt sambodhibhjanam // // caamahroaasdhana sakalpa samptam / / ktir iya prabhkarakrte //

172|18 tadagre ppadeanpuynumodanpuyaparimdika 172|19 kuryt / tato maitr sarvasatvevekaputraprematlaka, karu 172|20 dukhd dukhaheto sumuddharaakmat, mudit pramodarp ^173 173|01 upek asadvysagaparihnisvabhv bhvayet / 173|02 tata nya traidhtukam avalokya anena mantredhitihet 173|03 o nyatjnavajrasvabhvtmako 'ham / tato 'ntarke 173|04 padmopari sryamaalastha hukrasambhava khaga hukrdhihita173|05 muitamuika parimy tmna cacalarpanipanna 173|06 payet / sphuradvarttularaktapracaacakua pravikaabhkulalataa 173|07 nipitadantauha kovinyastavmajnu dakia173|08 carakrntadurvramra khagavyagrogradakiapi tribhavabhaya173|09 haratarjanmuipa indranlasamadyuti jvaladanalamahcaaroa 173|10 hdbjaramisamkajnasattva samasattve 173|11 praveya abhieka ghyt / abhieknantra irasi 173|12 akobhya payet / tato bhvan khinno mantra japet / 173|13 tatrya mantra o caamahroaa hu pha / 173|14 88. 173|16 173|17 173|18 173|19 173|20 ^174 174|01 bhvayitv jagad ida nisvabhvasvabhva grhyagrhakavinirmukta 174|02 svapnamyopama buddhv nyat vibhvayet o kvacin mano 'nukle sthne sukhsansna svahdaye aadalakamalopari sryamaale kahukra vicintya tadramin' 'kadee gurubuddhabodhisattvn vakyamacaamahroaamanya sampjya ppadeanbodhicittotpadandika ktv maitrkarumuditopekcaturbrahmavihrn // [caamahroaasdhanam] //

172|02 prvoktavidhnena nyatbhvannantara sitapadmopari 172|03 srye kahukrapariata rcaamahroaa bhagavantam 172|04 ataspupasakamacalparanmna ekamukha dvibhuja 172|05 kekarka darvikarlamahghoravadana ratnamaulina darnipitdhara 172|06 muamliraskamraktacakurdvaya dakia 172|07 khagadhara tarjanpahdayasthavmakara sitasarpayajopavta 172|08 vyghracarmanivasana nnratnaviracitbharaa bhmilagnavma172|09 caraamadunnatadakiacaraa sryaprabhmlinam tmna 172|10 vicintya samayasattva jnasattvabhvanprvakam akobhyamukuina 172|11 dhyyt / tad anu jpamantra o caamahroaa hu pha / 172|12 87. 172|14 yog kvacin mano 'nukle sthne sukhsanopavia 172|15 svahdaye sryamaalopari kahukra payet / tadramyka172|16 gurubuddhabodhisattvn ke vyavalokayet / tatas 172|17 tn hukraramivinirgatapupdipacopacrea sampjya // caamahroaasdhanam //

174|03 nyatjnavajrasvabhvtmako 'ham / tad anu amalagagangane 174|04 aadalakamalopari sryamaale kahukrajakhagamuau 174|05 hukra tadramibhi sakalabuddhasandoham nya hukre 174|06 praveya tato hukrasambhavamanalpakalpnalajvlmlkula 174|07 durvramravidhvasina mahnlajmtasakadeha 174|08 vividhbharaaratnavibhita ratnasambaddhamaulisphuratpacavrakumra 174|09 karlasamullasatkundasakadantauhapand 174|10 duasantrsabbhatsarpariya bhkudanturanirkaa yugapat 174|11 ptlasandaritanetradvaya medinmaalruhasavyaikajnu 174|12 aravindasthasrysansnavmghriotthtukma dakiapau 174|13 hukragarbhajvalannlakhaga vmamuau tarjantarjita174|14 vykulnekahariharahirayagarbhdikleavndribandhanya 174|15 vajrkitasuvarapa jagadvchitnantasampattidnaikarakta 174|16 rcaamahroaa bhvayet / mahkrodharjcalasya 174|17 bhagavato hdi padmasryasthahukrasambhavkitagarghakhaga 174|18 pariamya hukrajadvitya caamahroaa hdayntargatabhagavanta 174|19 cintayet / tasypi hdaye padmasryastha hukara174|20 jtajukatadakiagarbhakhaga tadramisamka jnasattva 174|21 samayasattvavad dv jakrejayet camanaprokadika ^175 175|01 dattv hukrea tatraiva praveayet, vakrea bandhayet, 175|02 hokrea toayet / payasi paya iva ekbhta nyaka 175|03 bhvayet / bhagavata cakurotrayor nspuayor mukhairasi 175|04 citte yathyoga vairocankobhyaratnasambhavmitbhmoghasiddhi 175|05 nairtmym adageu nyaset / hdayasthitahukrn nirgatapacatathgatadevgaa ramibhir nya pacmtaprakumbhai snpayitv maulau akobhya devbhir nnvidhantyavdydivividhapjdibhir nandayet / tato bhagavn parrthodyata sarvasattvn rgadveamohdibhi harigarahirayagarbhakandarpdibhir mahmohajlair mahdveajlair mahrgajjair avidyndhakrea bhavacakre bhrmyatas tn payet / tato hnmantrasphuritair mahkrodharjair anekasthn mravndn sasainyn digambarn muktaken krandamnn atrn vajrapena baddhv' 'nya vidhvasya vicrya tkena khagena

cchittv maitrcittena punar nirmya dharme vinetu svapadntike sthpayet / dhyyt khinno mantra japet / citta bhravorantarle samropya vivaikatattvamrttir mahcaamahroaanthasya mantrajapamtrea durddntadnti jagadavayanti rakaa varddhana tui pui tathoccankaraamraatrsana sarvakarma kurvta / o caamahroaa hu pha / // iti caamahroaasdhana samptam // ^176 89. namas tryai / prvavac chnyatparyanta vibhvya padmacandre tbjapariatendvara tbjagarbha, tatparinipann haritm amoghasiddhimaku varadotpaladhridakiavmakar aokakntm rcyekajavyagradakiavmadigbhg divyakumrm alakravat dhytv jnasattvena sahaikktya o tre tuttre ture svh iti mantra japtv tanmanasaiva yathea viharet / //ity ryakhadiravatrsdhanam // 90. namas tryai / prathama svahdndumadhyasthatbjavinirgataramibhir nipannn gurubuddhabodhisattvn dhyyt / t ca bhydhytmyapjbhi sampjya tadagre saptavidhnuttarapj kuryt / tata nyat vibhvya o svabhvauddh sarvadharm svabhvauddho 'ham ity uccrayet / tata candre tsambht sitotpalasthatkrodbht tr ym dvibhuj dakie varad vme sanlendvaradhar sarvbharaabhit padma-candrsane ^177

paryakania cintayet / samayamudr bandhayet / hastadvayena sampujali ktv tarjandvayena madhyame pidhyguhgralagne vikacotpalamudr / tata o tre tuttre ture sh iti mantra japet / // mahattartrsdhana sampta // 91. namas tryai / prvavat nyatparyanta vibhvya pakrajavivakamalamadhye akrejacandre ymatkraj tr ymavar sarvlakradhar vme nlotpalavat dakie varad ardhaparyakania sakiaprve aokaknt pt nnratnamaku vmadakiahastayor aokapallavakuliadhar tath mahmyr pt vmetarakarayor mayrapicchikcmaradhri vmaprve ekaja kharv k vyghrjinadhar trinetr darkarlavadan jvalatpigalordhvake kartrikapladhri tath ryajgul ym vmadakiahastayo koragacmaradhri vibhvayet / eva ca dhynt khinno mantra japet / o tre tuttre ture sh / // iti varadatrsdhana samptam // ^178 92. tkraja tkrkrntamadhyam indvara dhytv tatpariatm ryatr ymavar vmenotpaladhar dakie varad bhadrsanasthitm amoghasiddhimaku dhytv jnasattvenaikktya o tre tuttre ture amuka amuk v vaam naya svh iti sdhyanmasahitamanantaroktena sakhyniyamena japet / ardicihnbhve 'pi sdhyagalam utpalena baddhv svaarrruakiraasacayais taccharram prya svavae sthpayed iti / // vaydhikratrsdhana samptam //

93. athta sampravaymi vajratrprasdhanam / homakarmavidhnena sarvakmrthasdhakam // tatremni mantrapadni bhavati - nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya tad yath o tre tuttre ture sarvaduapradun mama kte jambhaya stambhaya mohaya bandhaya hu hu hu pha pha pha sarvaduastambhani tre svh / ^179 mtmaalamadhyasth trdev vibhvayet / aabhu caturvaktr sarvlakrabhitm // kanakavaranibh bhavy kumrlakaojjvalm / pacabuddhamahmaku vajrasrybhiekajm // navayauvanalvay calatkanakakualm / vivapadmasamsn raktaprabhvibhitm // vajrapatathakhasaccharodyatadakim / vajrkuotpaladhanustarjanvmadhrim / vajraparyakayogena sdhayed bhuvanatrayam // prvea pupatr tu sitavar manoramm / okrkaranipann pupadmakarkumlm // dvibhujm ekavaktr ca sarvlakrabhitm / dakie dhpatr ca dpayaikarkulm // pravar mahbh calatkanakakualm / uttare gandhatr tu gandhaakhakarkulm // raktavaranibh dev bhvayed garbhamaale / dvrapls tato dhyyd akuydiprabhedata // prvadvre vajrkum ekavaktr dvibhuj vajrkuotpalahast dviktavadan kavar, dakiadvre vajrap ^180 ptavar viktnan ekavaktr dvibhj vajrapahast, pacimadvre vajraspho raktavar ekavaktr dvibhuj viktavadan vajrasphoahast, uttaradvre vajraghah vetavar ekavaktr dvibhuj viktavadan vajraghahast, et lhapadasth srysan sryaprabh jvlmlkul

sarpbhara draavy / rdhve avijaymadha sumbh vibhvayet / cakra ca ngapa ca dhytv mantra sphuran japet // o tre tuttre ture svh / dakarair daa devatyo daapramitray / bhvayy prayogena sarvakryaprasiddhaye // etan mantravara reha sarvabuddhair namasktam / pahitasiddhikara tvra vajrapajarabhitam // anena mantrea pacala saptbhimantrita ktv granthi baddhv vindhyym api gacchan na kenpy avalyate / vyghrcauranakrasihasarpadantimahiabhallukagavaydayo nmasmaraamtrea nayanti vilyante / anena mantreotpalnm aottaraata yvad juhyt / o tre tutttre ture amuk me vaam naya svh, anenaiva mantrea kkapaka dvtriad vrn parijapyrighe gopayet sapthenoccayati / o tre tuttre ture cala pracala ghragmini devadattam uccaya hu hu pha / ^181 athparo 'pi prayogo bhavati / o tre tuttare ture amukbhidhn kumr mahya vivhena tasy pit prayacchatu svh / madana caabja ca tathonmattakam eva ca / aokapatra pupa ca juhyt sahasrapacakam // ghtamadhuguahoma kanysiddhau praasyate / sapthena tad yog labhet kany svavchatm // athparo 'pi prayogo bhavati / o tre tuttare ture amukbhidhn svasthnata karaya mamntike ja, anena mantrea badarkaakn pacasahasri svayambhkusumktni juhyt / anena ktena jpm api kanym karayed iti / athparo 'pi prayogo bhavati / rajasvallkarpae bhagavat dvibhujm eknanm akuotpalpahast vilikhya tasy purata pj ktv ime pup ubh divy itydin pact mantra japet bhvnvita - o tre tuttre ture amuk mama psitasvapna kathaya hu pha / pacasahasregacchati / pena galake baddhv akuena vidrya ca sdhya pdatale dhytv dsrpea bhujayet / athparo 'pi prayogo bhavati / trdhra saptbhimantrit ktv' 'kidvaya mrjayet / rjakulasyntike

praviet / atha sa rj iyavad gaurava karoti, viruddha na vakti, prasda ca prayacchati, priylpa kurute, dsatmupaiti, kruddho 'pi vao bhaved iti dapratyaya sadbhta / athparo 'pi prayogo bhavati / trdhra atadh' 'varttya dvivadanvia bhasma ktv raktavarago(gv)ghtena arkatlena vartti ktv prajvlyjalana ptayet / tamajana vajrasryavajradharmbhy sammardya paramnnena dhpayet / bhasman srdhamakimajayet / y payati cakur vajrea s yadi padmanarttevara na rakati tad 'ha tr na bhaveym, ghtit ca buddh bhagavanto may bhaveyur iti / athparo 'pi prayogo bhvati / adaanaiulol ghtv trdhray saptbhimantrit ktv bhgarjamlena gorocanay srdham ekktya lale tilaka paridhya y payati, t vay kurute, nnya ramate, nnyasmin gacchati, svaya na tyajati / athparo 'pi prayogo bhavati / udaraka trdhray saptbhimantrita ktv vajradharmea srdha kanyyai tmblena dadyt / abhyavahte yogavarae mucati, nnya ramate, nnyasmin gacchati, svapati tyajati / athparo 'pi prayogo bhavati / mahtailentmnam abhyagya trdhra japed ayutam eka bhvannvita / japnte lipiakuamalyakulik yasyai dpate, s pacatym pai na muced iti / ^183 athparo 'pi prayogo bhavati / candropargasamaye trdhra japan sev ktv tadbhtalokevara ghya akhacra bhvayet / pramadyai dtavyam / pacatym api tam anuvartate / athparo 'pi prayogo bhvati / trdhramantrea madanaphalam aottaraatavrn parijapya tena phalena hayagrvena srdha y mrakati s vay bhavati / athparo 'pi prayogo bhavati / o tre tuttare ture amukasya bandhamukti kuru mu svh, anena mantrerkadala sdhyanm avidarbhita salikhya kulragartte sthpayet, bandhanamuktir bhavati / // vajratrsdhana sampta //

94. namas tryai / athta sampravakymi vajratrprasdhanam / homakarmavidhnena sarvakmrthasdhanam // tatremni mantrapadni bhavanti / tad yath, nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya, tad yath, o tre tuttre ture sarvaduapradun mama kte jambhaya stambhaya mohaya bandhaya hu hu hu pha pha pha, sarvaduastambhani tre svh / tatrdau tvat svahdi ^184 candramaale tkrabja dhytv tadramisamkagurubuddhabodhisattvn nnvidhapjdibhi sampjya ppadeandika ktv triaraagth pahet / tata caturbrahmavihrn bhvayitv o nyatjnavajrasvabhvtmako 'ham iti mantram uccrayet / tata pakrajapadme candramaalopari tkrabja punar api dhytv tatparimena mtmaalamadhyasth trdev vibhvayet / aabhu caturvaktr sarvlakrabhitm // kanakavaranibh bhvy kumrlakaojjvalm / vivapadmasamsnacandrsanasusasthitm // ptakasitarktasavyvarttacaturmukhm / pratimukha trinetr ca vajraparyakasasthitm // raktaprabh caturbuddhamaku vajraaraakhavaradasaddakialasatkar utpalacpavajrkuavajrapasatarjjanvmasatkarmvajraparyakayogena sdhayed bhuvanatrayam / tadagrata pupatr sitavar manoramm // okrkaranipann pupadmakarkulm / dvibhuj caikavaktr tu sarvlakrabhitm // dakie dhpatr ca kavar surpim / dhpaghakaravyagr sarvlakraobhitm // pacime dpatr ca ptavar manoharm / dpayaidhar divy calatkanakakualm // uttare gandhatr vai gandhaakhakarkulm / raktavaranibh dev bhvayed garbhamaale // ^185 et ekavaktr dvibhuj sarvlakrabhit vajraparyakinyaceti / et a devya atkarlavadan lalitkepasasthit / et sarv maalacakre dhytv hdvjaramisamntajnacakra ja-hu-va-hor ityetair karadika kuryt / prvadvre tato dhyyd vajrku sitadhutim / vajrkuasacihnakakartmakamanoharm // dakiadvre vajrap kmatiratipriym / divylakrabhg vajrapadhar varm // vajraspho ptavar vajrsphokasatkarm / cintayet pacime dvre nnlakrabhitm // vajragham uttaradvre vajraghayudhm atha / raktavar ubh avat payed vai divyarpim // rdhve uavijay ptavar surpim / dhyyt sambdhiphalad mantr cakradhar tata // tadgarbhamaalasydha kavar vibhvayet / sumbh bhsvarasadrp ngapalasatarm // dvibhuj ekavadan sarv jey manohar / akarair daabhi cait devatyo daa nirmit / daapramit uddh sarvakarmaprasiddhaye // tatra dakari - o tre tuttre ture svh / ^186 tath cittavkkydhihnbhiekabinduskmayogajpdayo 'pi dhytavy iti / etan mantravara reha sarvabuddhair namasktam / pahitasiddhikara divya vajrapajarabhitam // iti / atrya upacra / anena mantrea pcala ghtv saptbhimantrita ktv granthi baddhv vindhyavm api gacchan na kenpy avalyate, vyghracauranakrasihasarpadantimahiabhallukagavayvdayo nayanti vilyanta iti / tath anena mantreotpalnm aottaraata juhyt, o tre tuttre ture amuk me vaam naya svh / ym icchati t vaam nayati / tath anena mantrea kkapaka dvtriadvrn parijapyrighe gopayet, sapthenoccayati - o tre tuttre ture cala pracala ghragmini devadattam uccaya hu pha / iti uccanavidhi / athpara prayoga / o tre tuttre ture amukbhidhn

kumr mahyamudvhena tasy pit prayacchatu svh / madana caabja ca unmattakaphala tath / aokapatra pupa ca juhyt sahasrapacakam // ghtamadhuguahoma vai kanysiddhau praasyate / sapthena tato yog labhet kany svavcchitm // iti / ^187 athpara prayoga / o tre tuttre ture amukbhidhn svasthnata karaya mamntike ja ity anena mantrea badarakaakni paca sahasri svayambhkusumktni hotavyni / etena npm api kanym karayati / athparo 'pi prayogo bhavati / rajasvalkarpae bhagavat dvibhujm ekavaktrm akuapotpalahast vilikhya tasy purata pj ktv ime pup ubh divy itydin mantra japet bhvannvita - o tre tuttre ture amuk mamesmita svapna kathaya hu pha / pacasahasregacchati / pena galaka baddhv akuena vidrya ca / caravutpalenaiva baddhv' 'kya samantata / sdhya pdatale dhytv dsrpea bhujayet // athpara prayoga / trdhra saptbhimantrit ktv akidvayamajet / rjakulasyntike praviati, sa rj garavdika karoti, ekntato vayo bhavatti / athpara prayoga / trdhra atadh' 'vartya dvivadanm via bhasma ktv raktavarago(gv)ghtenrkatlena varttik ca ktv prajvlyjana ptayet / tamajana sryavajrbhy sampdya paramnnena dhpayet / tadbhasman srdham aki ajayet / y payati cakurvajrea s yadi padmanarttevara na rakati, tad 'ha tr na bhaveyam, ghtit ca me buddh bhavanto bhaveyur iti / ^188 athpara prayoga / udarakaka dhray saptbhimantrita ktv vajradharmea srdham ekktya tmblena dadyt / abhyavaharati anena prayogavarea mucati svapatnvcarati / athpara prayoga bhavati / adaanaiulol ghtv trdhray saptbhimantrit ktv bhgarjagorocanay srdham ekktya lale tilaka paridhya y payati t vaa kurute /

athparo 'pi prayoga / mahtailentmnam abhyagya trdhram ayutam api japet, bhvayan japnte lipiakena kuamaly akulik ktv yasmai dyate sa pacatym api na mucati / athparo 'pi prayoga / candropargamamaye trdhra japan, sev ca kurvan, tadudbhavalokevarea akhacra bhvayet / tad yasy dyate s [yvat] pacatvam anuvartate / apara prayoga / trdhray madanaphalam aottaraatavrn parijapya tena phalena hayagrvea srdha y mrakati s vay bhavati / aparo 'pi prayogo bhavati / o tre tuttre ture amukasya bandhanamukta kuru svh anena mantrerkadale sdhyanmavidarbhita vilikhya kulragartte gopayet, bandhanamuktir bhavati / // iti vajratrsdhana sampta // ^189 95. namo vajratryai / vajratr namas ktya guruprvakramgatm / tasy ca mdhana spaa likhyate smtaye may // mano 'nukle sthne sukhsanopario yog o raka raka hu hu pha svh iti sthntmayogarak ktv hccandre tkra dv tadramibhi samk bhagavat vajratr samaley vakyamabhujyudh samlambyke pupdibhi sampjya ratnatraya me araa sarva pratidimyagham / anumode jagatpuya buddhabodhau dadhe mana // ity uccrya maitrydibhvan kuryt / sarvasattv may sasradukhd uddhtya mahsukhe buddhatve [pratipayitavy iti] sarvkravaropetanyat bhvayet / cittam eveda bhrnta tena tenkrea pratibhsate / yath svapne cittdanyatra grhya na vidyate grhybhvt, cittam api grhaka na bhavati, tasmd vivam ida nisvabhva pratiktipariuddha dyam anutpanna payet / tad anu ke prvapraidhnabald utpanna uddhalaukikavjnasvabhva rephodbhava sryamaala tadupari kahukrea pariat ukladharmoday rdhvasthit triko

antauir vivapadmavivavajrdhihitamadhy dhytv vivavajravediky ^190 catvri mahbhtni bhvayet / lakraja pthvmaala pta caturasra koeu trisci[ci]kavajrkitam, tadrdhve vakraja varuamaala ukla vartulaghakam, tadupari rephapariatam agnimaala trikoa koeu rephkitam, tadupari yakrapariata vyumaalam ardhacandrkramantadvayena calatpatkkita dhmravara cintayitv, tatpariata kgra pacaratnamaya caturasra caturdvra catustoraabhita hrrdhahrapaasragdmamaita aastambhopaobhita stambhopari (vta)valayavajrvalvta madhyapueu pacasu dvreu adha rdhve ca vivapadmam / tatra madhysane akrdioaasvaraparimena candramalamdarajnasvabhva tadupari kakrdicatustriadvyajanai sryamaala tayor ekat samatjna tadupari tkrajotpalakariky candrasthatkra pratyavekajna tadbjaramibhir kn sarvatathgatn pravee ktynuhnajna tad anu bhagavaty nipatti suviuddhadharmadhtujnam / eva packri sambodhikrameaiva tkranirgatasvabjacihnaparimanipannadaadevaty sahaiva nipann t bhagavat cintayet ptavar ptakaraktavetam iti caturvaktrm aabhuj vajrapaakhaaravaradadakikar vajrkuotpalakrmmukatarjanvmakar sarvlakrabhit raktaprabhvibhit navayauvan vajraparyakin vivapadmsanasthit pacatathgatamukuin dhyyt / prvadale pupatr vet okraj dvibhuj pupamldhri sarvlakrabhitm, tkrea dakie ^191 dhpatr k dhpalkarm, rekrea pracime dpatr paut dpayaikarm, tukrea uttare gandhatr rakt gandhaakar dhyyt, garbhamaale tkrea akuatr akuahastm, dakie rekrea patr kavajrapahast, pacime tukrea sphoatr ptavar nigaahast, uttare rekreveatr rakt ghakarm, adhasi svkrea sumbhatr k ngapakarm,

rdhve hkrea uavijayatr pt cakradhar dhyyt / tad anu hccandrasthitacihnabjapariatajnasattvahccandre tkra dv tadramibhir jnamaalam kya sampjya ja hu va ho ity anena mantrea karaapraveanabandhatoaa kuryt / tad anu cakurdiu mohavajrdaya a cintany, kyavkcitteu o--hukrapariat khecarbhcarnairtm cintany / tad anu hdbjaramibhir kn tathgatn sampjya abhieka prrthayet / abhiicantu m sarvatathgat iti / tais tathgatair jnmtaprakalaair abhiicyate / abhiicyamnn abhiekajin irasi jyante / tatra bhagavaty ranasambhava, pupatrdn yathkrama vairocankobhymitbh 'moghasiddhaya, akuatrdnm api te eva / adhodevaty rdhvadevatyor akobhyavairocanau hdbjanirgatapupdibhi sampjya, vdibhi sastutya, rasavajrdibhi haukita samsdya, pratyeka sphuraenkhedanaparyantena jagadartha krayitv pupdaya kramea bhagavaty hdaye pratih cintany / bhagavaty ^192 api sphuraayogena sarvam eva viva myopamasvapnopamanijacintdhnamka[la]yya svahdbje pratish dhyey / tad anu tadbja ramipujkra kramvalna skmabindurpa mahsukhamaya dhytv tam api nirupalabdhi kuryt / punar jhaiti virbhta maala dv bali dadyt o akro mukha sarvadharm dyam anutpannatvt / o hu pha svh ity anena mantrea dikplebhya / tad anu mantra japet o tre tuttre ture svh / mlmantra v o ryvalokitevarya bodhisattvya mahsattvya mahkruikya, tad yath , o tre tuttre ture sarvaduapradun mama kte jambhaya stambhaya mohaya bandhaya hu hu hu pha pha pha sarvaduastambhani tre svh / vidhya vajratry sdhana yan mayrjitam / ubha tena jan sarve mantrasambuddhabhskar // // iti vajratrsdhanam //

^193 96. namo vajratryai vajratr namasktya sitavar manoramm / tatsdhanavidhi vakye sarvasattvrthahetun // iha bhvandhikto yog svahdi candramaale tkra vicintya mukhaaucdika kuryt / atyantasukhsanopavia svahdbjt rami nicrya tena ramin' 'kya trbharik purato 'ntarke 'vasthpya gurubuddhabodhisattv ca purata ppadeandika kuryt / ppadean akaraasavara anumodan pariman triaraagamana bodhicittotpdana mrgrayaa caturbrahmavihrbhvan / o nyatjnavajrasvabhvtmako 'ham iti nyatbhvan ca vibhvya bimbanipattibhvan ca bhvayet / tata pakrapariata sitam aadalakamala tasyopari akrapariata candra candropari tkrapariata sitam utpala utpalamadhye candra candramadhye tkra tkrd gaganatala viva ca trrpea sasphrya trrpea tribhuvanasthitn sattvn vyavasthpya punas tatraiva tkre sasphrya utpalacandre tkrapariatatrbharikrpetmna payati / sitavar sitakamalopari candrsanasth vajraparyakin sitacandrrit oaabdapumat nnbharaabhit dakie haste varad vmenotpaladhri aeamravidhvasant svakromakpato ^194 buddhabodhisattvn sphurant bhvayet / d bhvan sthirktya mantra japet / svahdi sitam aracakra vicintya ara prati aau akarn vibhvya madhye svhkra dattv japet, manas vcayen mantra o tre tuttre ture svh / anena cintitamtrea sarvamrairavadhyo bhavati / kavit vaktt caiva praj ctyantanirmal kalpnta (api) jvanopyam ukta vajrabht svayam // rjno vaags tasya nt purajanai saha / apyakhaitaromtm sarvaatruu sarvad // (rya)vajratr mahtej sarvasiddhipradyik / dattv tu daki v['pi] suvararajatdikam //

rotavya paray bhakty paitena mahtman / abhiikgralabdho yo gurubhaktipartmaka // sa rot ca bhaved atra prokto jinagaai sad / anyath naiva siddhyati yadi skt svaya jina // vajrtrsdhana samptam / / ktir ida ryangrjunapdnm // ^195 94. prathama tvan mantr svahdyakrapariata candramaala tatra sithatkra ptavara tatpariata navascikavajra tadvaraake tkra bhvayet / tadramibhir ntajnasattvasvabhv bhagavat vakyamabhujacihndyalakt aabhuj caturvaktr vajraparyakania daadevatparivt nabhasi dv svahdbjanirgatapupdipacopacrapjbhi sampjya ppadeanpuynumodan-triaraagamana-bodhicittotpdamaitrkarumuditopek bhvayet / tata sarvadharmn tmna ca svapnopama nisvabhva dyam anutpannam adhimucya mantram uccrayet o nyatjnavajrasvabhvtmako 'ham / tadanantara bodhicittam anusmtya ke rakrapariat sryamaala tatra hukrapariata triscikavajra tadramisambhta tvad icchvistara jjvalyamna vajraprkra tadraminirmitavajrapajara vajrabhmi bhyasmbandha ca dhytv tadramibhir vighnn utsrya pajaramadhye kasvabhv dharmodaym ekrr adha skmgrm upari vil sukl vibhvayet / tanmadhye gaganasvarpavivadalakamalakariksthitatriscikavajra tadvedikvypni caturmahbhtamaalni / yakrapariata ardhacandrkra nla vyumala kaidvaye lalatpatkkitam, tadupari rakraja agnimaala trikoa ^196 rakta kou rephka tasyopari vakraja varuamaala vartula sitaghaka tadupari lakraja mahendramaala pta caturasra koeu triscikavajrkita tatsvabhva myopama

vijna viditv caturmahbhtaparimaja pariuddhabuddhaketrasakeparpa mahmokapura vairocanasvabhva vivavajravedikmadhye nnratnamaya kgramcaturasra caturdvram aastambhopaobhitam / caturvedparikipta catustoraamaitam // hrrddhahrapa(gha)daracmaravicitrapatkghavibhiam / tasya garbhapue aadala padma sakeara varaakopari akrapariata candramaalamdaranasvabhva tasyopari takra pta samatjnasvabhva sryamaalkrntam / tata tkrpariata kanakavara navascikavajra bjagarbhapratyavekasvabhva tannirgataramibhi sphuritv daasu diku bhagavatykrai sattvrtha ktv punas tatraiva bjacihnasaharaaktynuhnasvabhvam / tato bjacihnacandrasryapariat bhagavat suviuddhadharmadhtusvabhvmvajratr caturvaktr sarvlakrabhitm / aabhuj kanakavar kumrlakaojjvalm // navayauvanakntimat calatkanakakualm / caturbuddhamahmuku padmargaprabhnvitm // ^197 vajrapa ara akha bibhrat dakiai karai / vmai ptotpala cpamakua tarjan tath // hembha prathama vaktra ukladakiam uttaram / lohita pacima nla vajraparyakam sanam // mantro hdbjasambhto maaldhipater mukht / nirgato daadevn vibhakto bjat gata // o tre tuttre ture svh / prvadigdaleu candramaalasthni o tretu akari prvdidigdvreu sryamaalasthni ttreture akari rdhve sryamaalastha svkaramadha sryamaalastha hkara tadbjkarapariatni cihnni bjagarbhni bhvayitv tadramibhi sphuraasaharaa ktv tadbjacihnapariat devyavijey daa devatyo daabhmisvarpata / vajraparyakayoginya eksy dvibhuj ca t // candrsth prvatas tr uklavar vibhitm / pupadmnvitakar bhvayet praavodbhavm // dakie dhpatr tu (k) candre tkrasambhavm / dhpakhanvitakar sarvlakrabhitm // pacime dpatr ca ptavar subhitm / dpavknvitakar candre rekrasambhavm //

candre tukrasambht gandhatr tathottre / gandhaakhodyatakar raktavar subhitm // ^198 vidigdale tath cihnam akobhydiprabhedata / vajracakra tath padma akha tadvarabhedata // dvrapls tath dhyyt sryasth sarpabha / prvadvre 'ku ukl bjattkrasambhavm // dakie akuadhar vmato duatarjanm / dakie p pt bjarekrasambhavm // sapatarjanhast raktamaalasacitm / spho ca pacime rakt tubjkarasambhavm // vajrl tarjanhast vajramaalasusthitm / ymm uttarato gha bjarekrasambhavm / vajraghanvitakar ramisth vmatrjanm // koabhgeu cihnni mmakydiviuddhita / bodhicittaghao merurvahnikua mahdhvaja // udhve coavijay srye svkrasambhavm / uklavajradhar ukl vme ca riputarjanm // ngapadhar nl srye hkrasambhavm / vme ca tarjan ghormadha sumbh vibhvayet // sarvs cakurdyadhihna mohavajr nyasyet / netradvayeu vajr ca karayor mtsayik tath / ghre vaktre tu rgvajrikm / ^199 kye ceryvajr tu mano nairtmyayogin // iti cakurdyadhihna ktv kyavkcittdhihna okrea kydhihna krea vgadhihna hukrea cittdhihnam / tata sarvs devatn hdi candramaalastha bjkara payet / tato ramibhir nta jnasattvasya maalam / pupatrdidevatbhi sphuritv sarvapjbhi pjayet / tato jnasattvamaala dvraplprayogena samayamaale praveayet o vajrkui karaya ja, o vajrapi praveya hu, o vajrasphoa bandhaya va, o vajrvea vakuru ho / tadanantara svahdbjanirgataramibhi traidhtukasthin buddhn nya sampjya mtbhir anunthyate, abhiicantu m sarvatathgat buddhajneneti / tatas tair buddhai herukarpai pacmtabhtapacatathgattmakai kalaai pacabhir abhiicyate /

abhiicyamne pupakukumavir dundubhiabda ca bhavati, devatbhi pjyate styate ca / abhiikte mrdhni ratnasambhava utpadyate, madhyapuadevatn yathkrama vairocankobhyitbh'moghasiddhis tathgat dvrapln mukueu bhavanti / uy ratnea, sumbhy mukue akobhya utpadyate / tato bhagavat nirmaoakyai savsu diku sattvrtha kurvant dv mantra japet o tre tuttre ture svh / ^200 etan mantravara reha sarvabuddhair namasktam / pahitasiddhikara divya vajrapajarabhitam // athparo 'pi dhramantra - nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya tadyath o tre tuttre ture sarvaduapradun mama kte jambhaya stambhaya mohaya bandhaya hu hu hu pha pha pha sarvaduastambhani tre svh / // vajratrsdhana samptam / / ktir iya mahpaitasthaviradharmkaramatipdnm // 98. namas tryai / tr praamya mahat janan jinn nieadoarahit guin hitya / tatsdhana suviadai supadai ca bhakty salikhyate vacanata suhdbhihpi // nprva likhyate kicit kin tu vkyd guror api / ruta yat tad api smarttu sakepata pralikhyate // ^201 prathama tvat prtar utthya mantr mukhacaradika praklya pavitrbhya vijaye mano 'nukle sugandhopalipte surabhikusumvakre ca bhpradee sukhsanopavia svahdaye

prathamasvarapariata tumaala vicintya tanmadhye kamanyanlanraja tatkijalke nikalakaakamaala tadupari ptatkrabja payet / tato 'pi ptatkrabjt nistya jaganmohndhakrpahribhir maykhasamhair daasu diku ye cparyant lokadhtavo vidyante, tn sarvnavabhsya tatrasthnapyasakhyeynaprameyn buddhabodhisattv ckadee 'py nyvasthpyante / tad anu tem kadevasthitn mahkruikn buddhabodhisattvn divyapupadhpagandhamlyavilepanacracvaracchatradhvajaghapatkdibhir mahat pj ktv ppadean kuryt / yat ki cid andisasre sasarat may ppaka karma kyena v manas 'pi kta krita kriyamam anumodita v tat sarva pratideaymi, ity anena vidhin pratideya punar akaraasavara pratighya puynumodan kuryt / sugatapratyekarvakajinn tatsutnm api bodhisattvn sadevakasabrahmakalokn yat kuala tat sarvam anumodaymti / tad anu ratnatrayaaraagamanam buddha araa gacchmi yvadbodhimaata / ^202 dharma araa gacchmi yvadbodhimaata / sagha araa gacchmi yvadbodhimaata // iti / pact mrgrayaam, mrgas tathgatokta sa crayayo may nnya iti / tad anu adhyea kuryt / jagadarthamsasra kurvanto bhagavantas tathgats tatsut api tihantu m parinirvntu iti / tad anu ycan, td niruttar dharmadean bhagavantas tathgat deayantu, yay jhaity eva sasria sattv bhavabandhann nirmukt bhavantti / tadanantara puyapariman kuryt / saptavidhnuttarapjppadeankualamlam upajta tat sarva samyaksambodhaye parimaymti / atha v samsata saptavidhnuttarapjscaka lokam ena pahetsarva ppam aha dimi parama prtynumode ubhn janmasthitaye 'rthaye bhagavata saddharmaratnasya ca / ratnn trayam abhyupaimi araa bodhau dadhe mnasa tanmrga ca samraye ubhavidhn sambodhaye nmaye // ity anena saptavidhnuttarapj vidhya o mu iti visarjayet / atha v lacandanaliptg dhynaprvaravt /

bodhyagakusumkr viharadhyva yathsukha // ity anena / tad anantara caturbrahmavihra maitrkarumuditopeksajaka vakyamakramea bhvayet / tatra keya maitr ? ^203 sarvasattvev ekaputraprematlaka, atha v hitasukhopasahrkreti / karu puna kd ? dukhd dukhaheto samuddharaakmat, tridukhamahnalaprajvalitasasralohabhavanapravin jann tato 'pi samuddharmty adhyayo v karu, atha v tridukhadukhinn sattvn sasrmbuddhe samuddharaecch / mudit tu d / pramodo mudit, atha v 'sade buddhitve tadupye ca sarva eva sasria sattv may pratihpayitavy ity adhyayo mudit, yad v vive yni kualni teu tadbhogaivarydiu ca kacittat / kopek ? pratighnunayanibandhanam apahya hithiteu jantuu paramahitcaraam upek, yad v sarvasmin premnuayarahitaparahitadharmaty svarasavhin pravttir upek, atha v lbhlbhayao 'payaonindstutisukhadukhetydyaalokadharmapramukhasakalprastutavypropekaam upek / caturbrahmavihrabhvannantara sarvadharmapraktipariuddhat bhvayet / sarva eva dharm prakty svabhvena pariuddh aham api praktipariuddha itydikam mukhkuryt / im ca sarvadharmapraktipariuddhatm anena mantredhitihet o svabhvauddh sarvadharm svabhvauddho 'ham iti / yadi praktipariuddh sarvadharm kutas tarhi sasram vahati ? grhyagrhakdimalvtatvt / tadvigamopya sanmrgabhvan, tay sa niruddha syt / ata praktipariuddh sarvadharm ^204 iti siddham / sarvadharmapraktipariuddhat vibhvya sarvadharmanyat vibhvayet / tatreya nyat / grhyagrhakdisakalakalpanprapacavacitacitrdvaitaprakamtrtmak a sacarcara vivam iti cintayet / imm eva nyatm anenpi mantredhitihet o nyatjnavajrasvabhvtmako

'ham iti / tad anu prvahdisthamgkamaalamadhyavarttilasannlotpalakijalkbhyantarasthitanikalkaninthamaaloparisthitt ptatkrabjd bhagavatm ryatrm uttamaymavar dvibhuj prahasitavadan niruttareagualin nieadoarahit divysuvaramikyamuktratndybharaabhit manohrihrvaltlaktakucayugm divyakakaakeyrdimaitabhudvay mekhalmalamaigaakiravalsuobhitanitambabhg nnratnakhacitaraannpraviobhitacaraayugal prijtdikusumamajarparimalaparikalitacrunibaddhake bhagavadamoghasiddhitathgataratnavirjitairode atiayamrttimat paramagrojjvalavigrah abhinavayauvanavat aradamalanlotpalanetrr divyasarvapambarvtaarr akaacakrapramasitakamaloparisitaramimaalopavim ardhaparyakasthit dakiakarea varad vmena vikacakntendvara bibhrt nipdya cintayet / eva rp bhagavat yvad icchati tvad vibhvayet / ^205 tadanantaram asy eva bhagavaty hdisthahimumaalamadhyvasthitamajunlasarojakijalkntargatakalakkavajritakumudabndhavamaalamadhyvalnaptatkrabjavinirgatnekamarcimlbhis trailokylokakribhir gatv 'ndisasiddh bhagavat jnasattvarp 'py kd nyate / nya tmkadee 'vasthpya ratnabhjanvasthitasugandhateyena surabhikusumena ca tasy eva bhagavatycarargha dattv divyapupadhpadpanaivedyagandhamlyavilepanacracvaracchatradhvajaghapatkdibhir bhyaguhyapjbhir bahuvidhbhi ca tm eva bhagavat pjayet / puna puna sampjya stutv ca mudr darayet / sampujali ktv madhyame sc kuryt / tayo parvatrayopari kicit sakocya sthpayet / anmike karapae sthpya kanihe prasrya liktya daayed iti vikacopalamudreyam / anay mudray tm eva bhagavat jnasattvarp santoya atraiva samayasattvarpy bhagavaty mantra bhvayed ityanayor advaitam adhimucet /

tad anu vithinnthamaalamadhyaniviavikacanlmbujakijalkntarlnanikala kendumaaloparisthitaptatkrabjanirgat cparyant ca trdevy daadiglokadhtn samavabhsya tatsthitnm pai sattvn nnratnavaraena dridrydidukham apanayanti / kaikanairtmydi^206 dharmadeanmtena tn santarpayanti / puna punar nnprakra jagadartha ktv vivam api trrpa nipdya tatrpi ptatkrabje tcntarbhavantty evamdispuraasaharaakramea yvat khedo na jyate tvad bhvayet / bhvanta khinno mantra japet / tatrya mantra o tre tuttre ture svh / mahprabhva evya mantrarja sarvair eva tathgatair vandita pjita satkta ceti dhynd vyutthito jagat trrpa dv bhagavatyahakrea yathea vihared iti / prayo 'mun kramea bhagavat bhvayato 'amahsiddhayacaraayor nipatanti, ki punar anay siddhaya ? api tu t ca sutarm eva / ya ca vijanagiriguhsna san bhagavat bhvayet sa khalu pratyakata eva t payati / svayam eva bhagavat tasy vsapavsdika dadti / ki bahu vaktavya, paramadulabha buddhatvam api karatalagata tasyvatishate / // iti kicid vistara trsdhana sampta / puya may bhagavata khalu sdhane yat ptpta prakam amala vipula ca tena / tre trilokavidite varasdhana te ktv jano jinapura tvatita praytu // try sdhana kicid vistara viracayya yat / labdha tena ubha loka praytu mapattanam // / ktir iya paitasthavirnupamarakitnm // ^207 99. nama ryamahbhayatriyai /

yasy smaraamtrea naam aabhaynakam / t praamya pravakymi sdhana ca io u // dhytv gaganamadhye tu trm aabhaypahm / pj manomay ktv kuryt ppasya deanm // puynumodan pacd tmapuyasya ytanm / tmabhva tato dadyt arani tridh puna // karoty akraa pact nyatystvanantaram / svahccandre tata padmam aadalavikinam // tanmadhye t vicintyaiva nlbham utpala tata / tasya madhye nunar bja vahniramiprabhsvaram // tena dev samutpdya sarvlakrabhitm / savyato varad dev vme ttpalakar tath // ekavaktr subimb ca navayauvanasasthitm / sugandhipupake ca padmacandroparisthitm // ardhaparyakam avaabhya rakayed bhuvanatrayam / aadevyantarle ca bhvayet trarpim / sphuranmantratay yog ktv dhynamanvila // o tre tuttre ture svh / o o svh prve, o t svh dakie, o re svh pacime, o tu svh uttare, o tt svh vahnikoe, o re svh naity, o tu svh vyavye, o re svh ainym / ^208 sarv vet sphuradrp yath dev tath par // o t triyai vajrapupa pratccha svh pupa deyam / gandhanaivedydika utpalamudray nivedayed iti / ktv sdhanam eveda navadevsamanvitam / hatv 'abhaya ca sarva karotu jagad uttram // // ryamahbhayatry sdhana samptam // 100. prvoktavidhnena nyatbhvannantara raktakrajaraktapadmopari sitakrajapadmabhjane sryasthanlahukrajasabjakartriparimena km ryatrbharik caturbhujaikamukh trinetr kharvalambodar darkarlavadan pratylhapadena avrh ngakabha vyghracarmavasan

avalambamnamuaml pacamudrvibhit khagakartridhridakiakarm utpalakapladhrivmakarskobhyanthapigalajaj atighorahsabhmarp nipdya o hr hu pha iti mantra viayaprjdhikrea japet / niraumlik dhytv khagasthne vicakaa / sphuratsahrayogena sajapet mantram uttamam // // iti mahcnakramryatrsdhanam // ^209 pratylhapadrpitghriavahdghorahs par khagendvarakartrikarpitabhuj hukrabjodbhav / kharv nlavilapigalajajograngair yut jya nyasya kaplake trijagat hantyugratr svayam // mahcnakram natv tr tribhavatrim / tatsdhanam aha vakye yath gurpadeata // ekalge mane v nygre ca sarvad / tatrstha sdhayed yog vidy tribhavamokam // mdumasraka(sa)msno 'nyeu komaleu v / viareu samritya sdhayet siddhim uttamm // jhaity krayogena trivajra sumamhita / triu sthneu ta dhytv rami visphrayet tata // tribhavacria sattvnavabhsynayet puna / sahre ca punar dhyycchnya viva samantata // tata pahet jinamantraka o nyatdisvahvakam / antarka tato dhyyd krd raktapakajam // bhyastasyopari dhyyt krt padmabhjanam / tasya madhye punar dhyyt hukra nlasannibham // ^210 tato hukraja payet kartrik bjabhitm / kartripariata dhyyd tmna trisamam // pratylhapad ghor muamlpralambitm / kharvalambodar bhm nlanrajarjitm // tryambakaikamukh divy ghorahsabhsurm / suprah avrh ngakavibhitm // raktavartulanetr ca vyghracarmvt kaau / navayauvanasaspann pacamudrvibhitm //

lalajjihv mahbhm sadarotkaabham / khagakartrikar savye vmotpalakapladhm // pigograikaja dhyyt maulvakobhyabhitm / bhvancalanipattau bhaved yog mahkavi // jao 'pi yadi mrkha syd bhvanrasatatpara / labhate majuv tu lakamantrasya jpata // tryakaro 'sau mahmantra hukrnto hdi sthita / pacaramisamyukto ajnendhanadhaka // tasya dvravidhi vakye yogcrnusrata / prathama hapara dattv caturthasvarabhitam // ^211 rephrha sphuraddptamindubindusamanvitam / trakra ca tato dadyt caturthenaiva bhitam // drghakrasamyukta hakra yojayet puna / hakra ca tato dadyt sampra siddhamantrakam // niraumlik dhytv khagasthne vicakaa / sphuratsahrayogena sajapet mantram uttamam // kalpayet sthiracittena paito 'ha mahkavi / ajasrabhvanbhysd bhavaty eva na saaya // try sdhana ktv yanmayopacita ubham / bhavantu prinas tena pait jinasane // kti vatavajrasya seya medhprasdhan / agdh pait atra kantum arhanti sdhava // // mahcnakramatrsdhana samptam // ^211 102. nama sitarryai / prvavacchnyatparyanta vibhvya / sitravindamadhyasth tbht candraviarm / baddhavajraparyak varadotpaladhrim // araccandrakarkr pacandrasamritm / sarvlakrasampr oabdavapukramm // dhytv' 'ryatr hdaye tasycakra sitadyuti / aakoakam abhirakarai paripritam // ohvyajanamadhyasthasdhyanmdyanbhikam / dhyyd ekgracitta san amsn dhanicaya //

japed akhinnacitta san mantram ena dakaram // tatraia mantra o tre tuttre ture svh / mtyudoair na lipta syt trhccakrabhvaka / lbh ca sarvasiddhn amsvadhi tatpara // // mtyuvacanatrsdhanam // ^213 103. mtyudoair alipta syt trhccakrabhvaka / lbh ca sarvasiddhn amsvadhi tatpara // vgvaraktdet mtyuvacanasagraht / uddht sitatry bhvan bhayanan // turyavargdyaskratvi visphurit 'mbare / sitbjendvsan dv puratas triaraa pahet // muhrta nyat payet prktropahnaye / tata praktismarthyd bodhicittkara bhavet // sitrvindamadhyasthacandrabimbsanopari / baddhavajraparyak varadotpaladhrim // araccandrakarkr phacandrasamritm / sarvlakrasampr oabdavapumatm // sarvasambuddhatatputramtara kmarpadhm / dhytv' 'ryatr hdaye tasycakra sitadyuti // aakohakam abhir akarai paripritam / o hvyajanamadhyasthasdhyanmdyanbhikam // dhyyd ekgracitta san amsn dhanicaya / japed akhinnacitta san mantram ena dakaram // ^214 okram dito dattv pact tre prayojayet / tuttre syt ture pact svhnta srvakarmika // brahmendraviucandrrkarudradikklamanmadhyai / apy akhaitaromgro mtyu jayati muktavat // valipalitadaurbhgyavydhidridrysakaya / sihdyaamahbhtidukhasandohanana // aycitmbarapnnnaharmyaratndisagama / khagjanapdalepabhadrakumbhdisiddhaya // kavit vaktt medh praj caikntanirmal / any ca vchat siddhicakrd asmt prajyate //

sdhana sitatry mtyuvydhivinanam / uddhtya yacchubha tena jagat tr svaya bhavet // // mtyuvacanasitatrsdhanam // ^215 104. prvavacchnyatdyanantara sukrapariata nnratnamaya sumeru tadupari pakrea vetapadma tadupari akrea candramaala tanmadhye uklahukranipann trbhagavat ukl trinetr caturbhuj pacatathgatamuku nnlakr bhujadvayenotpalamudr dadhn dakiabhujena cintmairatnasayuktavrad sarvasattnm pariprayant vme notpalamajar bibhr dhyyt / tasy dakiaprve mrc pt candrsan nlmbar dvibhuj vmena raktokapallavadhar dakiena sitacmaradhar raktakacukbhara vmaprve mahmyr priyaguym dvibhuj vmena myrapicchadhar dakiena cmaradhar eva vicintya o bhagavati tre mama hdaye pravia svh ity tmnam adhitihet / tato mantra japet / o namas tre manohare hu hare svh / // sitatrsdhanam // ^216 105. tathaiva nyatbhvannantara rephapariatasryasthahubhavavivavajrapariatavajraprkrdi vicintya tanmadhye pakrajapadmopari akrajacandre sitahukraja sabjotpala payet / tatsphuradiprvaka tatpariat bhagavat sitatr trimukh abhuj ptanladakietarmukh pratimukha trinetr varadkastraaradharadakiatrikar utpalapadmacpadharavmapitray ardhaparyakania candrsanacandraprabh jamukuasthitmoghasiddhi pacamuavibhitamastak ardhacandraktaekhar

nnlakradhar dviraavarktim aamanam adhiyasthit hccandrasthitanijabjam tmna vicintya mantra japet o acale animittavare hu hu pha pha svh / poadhena pjpurasara catusadhyy msaika japata ntikdi bhavatti / // abhujauklatrsdhanam // ^217 106. jgultryai nama / natv bhagavat tr jgulrpadhrim / sattvnm anukamprtha likhyate tatprasdhanam // prathama tvan mantr uci snta uklamlymbaradharo vijane sulipte pradee uklasugandhitoyopasikte uklapupaprakarvakre sukhsanopavio jagati maitr karu ca vibhvya o svabhvauddh sarvadharm svabhvauddho 'ham ity uccrayet / tata nyatm mukhktya cintayet uklapakrajapadma atapatra ukla tadupari akrajacandramaalopari uklahrkra sphuradanekaraminikara tadbhav jgul bhagavat bhvayet uklavar caturbhuj jamukuin ukl uklottary sitaratnlakravat uklasarpair bhit sattvaparyaksansn mlabhjbhy v vdayant dvityavmadakiabhujbhy sitasarpbhayamudrdhar candrumlin dhyyt / irasi kahe stanntare nbhau candramaalastha-hr-hukrn vibhvayed kheda yvat / tad anu mantra japet hr / satalaka japet, saptyuta juhyt sitapupa sitlakradhara san / tato bhavati guruevaraprabhva kavi sarvastravirada iti / // ryajgultrsdhana samptam // ^218 107. nama ryatrayai / tr haritaikamukh caturbhuj dvinayan stavatu /

yasy maalacakre dvdaa devyo dvinayan ca // bhagavaty ryatry viiam atidurlabham / pravakymi samsena dhanadkramasdhanam // prpta ktabodhicittotpdo yog svahccandre haritatkra dv ktamukhaaucdika o svabhvauddh sarvadharm svabhvauddho 'ham ity uccrya o amte hu pha ity anena nncchabhir daadigvighnnutsrya svahdi pakrajaraktakamalopari akrajacandrastha svabja vibhvya tatkirakagaganasthagurubuddhabodhisattvn sampjya ppadeandika vidhya nyat ca dhytv 'dhiya ca purato raktarephapariatasryasthakahukrajavivavajra vilokya tatkiraavajrair vajraprkra vajrapajara vjrabhmi ca dhyyt / atha vivavajravediky raktapakrajakamalopari akrajacandrasthaubhrabhrukrapariata sitacakra bhrukramadhya dv padmacandre cakrabjaparimaja sarvaratnamaya caturasrdiguayukta dvipua garbhapuasthakamaladalakariksu navacandrarpaobhita caturdvrastha^219 catusryabhsura kugra payet / tato madhyacandropari tam eva tkram, tata sphuraasaharaam, tatas tadbj trbhagavatm tmna bhvayet candrsanaprabh saumy sattvaparyakasth haritaymm ekavadan dvilocan caturbhuj akastravaradotpalapustakadhar vicitravastrlakravatm / tata o irasi, t lale, re cakuo, tu kahe, tt bhvo, re hdaye, tu nbhau, re guhye, sv jnuno, h pdayor nyasyet / tato hdaye padmacandrasthasvabjaramisacoditalocandibhir devbhir abhiiktam tmnam amoghasiddhimukua dhyyt / atha v puasthacandreu vajratrdidevr jhaiti dv pacd vibhvayet / prve vajratr k vajrahastm, dakie ratnatr pt ratnahastm, pacime padmatr raktakamalahastm, uttare buddhatr pupadmadharm, naityakoe dhpatr k dhpakaacchhastm, vyavyakoe dpatr pt dpayaidharm, ainakoe gandhatr rakt gandhaakhadharm / im

vivapadmapatrasthacandrev aau aiprabh sattvaparyakania vmenotpaladhrik smeravadan nnlakravastradhriya / prvadvre vajrku k vjrkuakarm, dakie vajrap vt vajrapahastm, pacime vajraspho rakt vajrasphoadhrim, uttare vajragha ukl vajraghahastm / ^220 etcaturdvrasryeu payet sryaprabh pigalordhvajvalatke lhapadasthit bhujagabha viktavadan vyghracarmmbaradhar vmakareotpaladhrik / tato jnasattvena sahaikktya svahtkamalagatasvabjam atiskma bhvayet vicalena manas / tato mantra japet o tre tuttre ture dhana me dada svh / tata utthnasamaye o akro mukham itydin mantreotpalamudray bali dattv praidhi vidhya devatcakra svabje antarbhvya svadevathakram udvahan yathsukha viharet / madhyhnasyhnasandhyayos tu svahdbjt jhaiti devatcakra sasphrya prvavad dhynajapdika kuryt / syhnamadhyhnasandhyy punar aya viea / pupdin jnamaala sampjya o tre tuttre ture mur ity anena visarjayed iti / // dhanadatrsdhanam // ^221 108. namo ratnatrayya / nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya namas tryai, tad yath, o tre traya hu hu hu samayasthite bhara sarvbharaabhite padme padme padmabhuje padmsanasthe hasa hasa trailokyavarade sarvadevadnavapjite smarhi bhagavattathgatapurata samaya dhara dhara mahsattvvalokite maikanakavicittbharae o vilokaya bhavati tre hu hu hu pha svh / mlamantra sadhtuke caitye aottarasahasra japet / tato hi pre sati bhagavatm ryatr payati, yam icchati tam vara labhate / o maitre hu lakajpenry agrata upatihati, yad icchati

tam sarva dadti / vin maalakasnnopavsena kevala jpamtrea sidhyati / sarvakrya ca sdhayati / // labdh(ma)mitbhagarbhatantre bhagavatyryatry kalpoddea sampta // ^222 109. namas tryai / sragbhjo bhagavatystry katipayopacro 'yam / sarvjnavinanahetostajjais sad krya // sthne ucau manoje snto mantrmbuyogata sthitv / pjopacrayukte tadabhve bhvite vpi // prvbhimukho yog parahitamanas vibhvit devm / arjunanrajacandre sthnam upetmanekaguabahalm // aradindudhmadhaval navayauvanamaitgalakamkm / nlotpaladalanayan smnte bhaktangasambhtm // kualarucakgadakai ramanmajraghurghursahitai / saobhigtrayai muktphalamlyacrukucayugmm // maitaduklavasan karotpalahricpa[va]dbhkm / cintvacanavilokanahtpp sarvasattvnm // ratnujlabahalitajmbnadapaaobhimrddhnam / amitbhabuddhamadhy jaik dadhat manoharm evam // y bhagavat so 'ha s bhagavatty ahakram utpdayet / sarvatra pjvidhnasya mantrdhihnam ryakarmakena mantrantiprayogena na kartavyam / etac ca trisandhya sarvad ca nityasntena ghtabrahmacaryea trilocaparivartanatatparea daakualakarmaparhravat sarvkualapakakarmaparikayyodyatena manas sdhakena tvad avirata bhvayitavya ^223 yvad asau bhagava svaya na bhavati / atra copadeo hrdatamojlapaalavighanpakaraya / tad yath 'ligu[pta]madhyaharikavalayopari mybja sravatsudhdhria uddhrkasannibha tadadho vtamaalsthne tattvabjasryakoisamaprabha dedpyamna sarvamohndhakra daadiggatammla odhayanta mrddhabjakaritmtadhrbhi plava(nyapla)mna

sthiraman drgha bhvayet / khinna ca tato jihvrumbujadale gurpadeato bja dhytv tato mantraml nicarant maimantrauadhibala tathgatajnmta ckya jaharakpe praviya tnyadho vypya punar udvahant nirkamo yog mantra japet / yad evam aya karoti tad 'sya sapadyanubhavo mahn bhavati, evam eva yadi sapthortrn karoti dhadhynas tad mahprjo vgm pau padmamukhabho gaajo 'viratavkyagadyapadya karoti(kuhei) / sasktnyayatnato vaktum ala bhavati, ntra vikalpa karaya iti / atha stutividhnam abhidhyate / yo 'bht mahpaita rsarvajamitranm bhagavattrcaraenviamnasa kmrakavibudhajanacakravarttitilakas tena vaktrato 'pi sakaagatena tm eva ghagavatm ryatrm rdhya maraobhilaparyaena manas ktordhvadin ktakarapujalin navanutikusumamlay daridrasya mama mandakarmaa sragdhar bhava mta parasminn api janmani bhagavatcaraakmalalbh bhaveyam iti ktapraidhin bhagavaty abhikt tena sragdhareti nma upapannam / sragdharnmn ca vttena racitatvd asy stute sragdhareti nma samuditam, tannmn bhagavaty ^224 stutitvd v, ubhayath 'pi v tannmnayor utpannam iti vrtt / iha hi prajpramit skdadhigantukmo yog vidydharo 'rdhamsa klatraya prvoktavidhnasampanna prvoktasakalavratcrnuplaka ekaman vijane bhagavat stydajasram avicchinnam / tatra copadea pahanavelym uccraamtarimlvalagrgreu yathkrama tattvabjaaktibjamybjni vinyasya bhagavativid kla[tra]yocchalitaramisusnta sannaham itikktv vidhimatiyukta try sragdhary yat kualam / tena samasta bhyjjagadu trisadam // // sragdhary stutividhi sampt // 110. praamya tri bhakty sarvasampattivardhanm / likhyate sdhana tasy yathmnya sampta // prathama tvat yog surabhigandhapupdimanoharadhyngrdika

praviya sukhsane paryaka baddhv svahdaye akrapariata candramaala tasyopari ptatkrabja tatkirakam abhimukham kadee bhagatcakram avalokya svahdbjanistapupdidev sasphrya pupdibhi pj ^225 vidadhyt / tatas tasyaiva bhagavatcakrasygrata ppadeandika kuryt / sarvam tmna ppa pratideaymi, sarvabuddhabodhisattvryapthagjann sarvakualam anumode sarva ctmana kualam anuttary samyaksambodhau parimaymi, eo 'ham bodher buddha araa gacchmi dvipadnm agryam, dharma araa gacchmi samagra mahynam, sagha araa gacchmi avaivarttikabodhisattvagaam, aho batham anuttar samyaksabodhim abhisabuddheya sarva sarvasattvnm arthya hitya sukhya yvad atyantanihae nirvadhtau buddhabodhau pratihpanya ca eo 'ham anuttarasamyaksabodhimrgam raymi yad uta vajraynam / tatas triaraagth pahet / tata sarvasattveu sukhopamahrkr maitrm, sarvadukhpanayankr karum, divyasukhviyoganiyamkr muditm, kleapratipakamrgopasahrkr upek bhvayet / tata sarvadharmn manas 'valambya viccayet / cittam evaitat tena tenkrea bhrnta pratibhsate / yath svapne nsti cittn bhyacitta bhyagrhybhvt cittam api grhaka bhavati / tasmc cittaarr sarvadharm te grhyagrhakanyat paramrtha ity evam ekntena nicitya bhrntisamropita bhrnticihna sarvadharmm kram apahya te praktim eva kevalm advayavijaptilaka ^226 uddhasphaikasak aradamalamadhyhnagaganopammanant payet / idam ucyate lokottara nyatjna niprapaca nirvikalpam / tatas tanmantredhitihet o nyatjnavajrasvabhvtmako 'ham / saiva bhagavat prajpramit saiva param rak / tatas tasya nipandabhtmkravat rak uddhalaukikajnasvabhv bhvayet / tato rephea srya purato vibhvya tasmin ravau hubhava vivavajra tenaiva vajrea vibhvayec ca prkraka vajrapajarabandhana ca vivavajrakiraai pralaynaladusahai sarvata sphuritv

ghanbhya racita tiryak caturasra jvaladvajraprkra uparic ca vajrapajaramadhastt vajramay bhmimrastalaviracit payet / tato ravivivavajrbhy rambhya daadii sphuritv ghanbhya bahirdvre smbandha krya iti lokrtha / tanmadhye kamahbhtasvabhva dharmodaykhya mahvajradharasvabhva aracchaadharadhavalamadha skma upari vila triloa antargaganasvarpa tanmadhye vivadalakamalakarikvasthitavipulavivavajra tadvediky catvri mahbhtni caturmaalkri caturdevsvabhvni uparyupari payet / tatrdau yakrea vyavya dhanvkra dhmavara koidvaye calatpatkkam, tato rakregneya trikoa raktakoeu rephkam, tato vakrea vrua vartula sitaghakam, tato lakrea mahendramaala caturasra ^227 pta koeu triscikavajrkam, tadupari bhrukraja cakra bhvakastvidn tad eva lokottara jna vypakatvena sthita tato vivavajra vedikmadhye caturmahbhtaparimaja pariuddhabuddhaketra sakeparpa mahmokapura vairocanasvabhva nnratnamaya kgramcaturasra caturdvra aastambhopaobhitam / caturvedparikipta catustoraamaitam // hrrdhahrapaasragvitndaracmarai ruciravajrastrai ca sphurabuddhabodhimaubhi calacitrapatkgraghamukharadimukha paramai pacakmopahrai ca haraa dvipua kijalkena bhvayed eka trikoenpara smtam / tanmadhye dvigunlipariata candra tadupari tkrapariata vajra tadvaraake tkra tato 'pi dviguopetaahadadhayalopetadviguaklipariata srya dvayor mal mahsukha paramnandam / darajnavcandra sa tvn saptasaptika / bjai cihnai svadevy ca pratyavekaam ucyate / sarvair aikynuhna nipatti uddhadharmat // iti packrbhi sambodhi / tadbjaramibhi sattvm kya sveadevatcakra tathaiva praveya ca yog cihnabjapariat trdev vibhvayet ^228 aabhu caturvaktr sarvlakrabhitm /

kanakavaranibh bhavy kumrlakaojjvalm // caturbuddhamahmuku vajrasrybhiekajm / navayauvanalvay calatkanakakualm // vivapadmasamsn raktaprabhvibhitm / vajrapa tath akha saccarodyatadakim // vajrkuotpala caiva vme krmukatarjanm / vajratrtmako yog sarvasattvrthapraga // vajraparyakayogena sdhayed bhuvanatrayam / prvea pupatr tu sitavar manoramm // okrajnanipanna pupdmakarkulm / dvibhujm ekavaktr ca sarvlakrabhitm // dakie dhpatr tu kavar surpim / dhpakhkaravyagr sarvlakrabhitm // pacime dpatr ca dpayaikarkulm / ptavar mahbh calatkanakakualm // uttare gandhatr tu gandhaakhakarkulm / raktavaranibh dev bhvayed garbhamaale // dvrapls tato dhyyt akuydiprabhedata / akua dakie haste vmena duatarjanm / sryamaalamadhyasth uklavar manoramm // aku / ^229 padakiahaste tu vmena duatarjanm / raktamaalamadhyasth gaurarp manoramm // pin / dakie tu kare spho vmahastena tarjanm / vajramaalamadhyasth raktavar vibhvayet // vajraspho / vajraghakaravygr vmena duatarjanm / ramimaalamadhyasth rakta-utpalasannibhm // vajragha / koabhgeu cihnni catvri vidhiyogata / bodhicittaghao merur vahnikua mahdhvaja // rdhve coavijay uklavarsurpim / vajra dakiahaste ca vmena duatarjanm // ngapa dakie haste vmena duatarjanm / kavar mahghormadha sumbh vibhvayet // tato dhytv mantra sphuran japet o tre tuttre ture svh / dakarair devatyo daapramitray /

bhvany prayogena sarvakarmaprasiddhaye // mohavajr nyasen netre dveavajr ca karata / ryvajr tath ghre vaktre tu rgavajrikm // ^230 sapare mtsaryavajr vai sarvakleatamo 'pahm / yataneu vijey hdy nairtmyayogin // iti cakurdyadhihnam / dvibhuj caikavaktr syurnnrp hi yoita / katrikaplakaravyagr gataprordhvasasthit // tata kyavkcittdhihnam / okro 'ya mahvajro kyavajravibhaa / (hukra) cittavajro mohavajro vajrasattvapade sthita // kra parama tattva bhya codghaka matam / sarvsm eva mtQ hdi jnam aya jyaset // sattvajnaprayogena buddhabodhim avpnuyt / svamantrkarasambht mudrcihnasya kalpan // sphuraa saharaa ktv maleyn tu sambhava / kadhtumadhyastha bhvayed jnamaalam // pacajnagukra nnrpa samantata / pjayet sarvapjbhir mnayec ca na hpayet // dvraplprayogena jnodahi prasdhayet / samayacakre samveya jnacakra mahojjvalam / sarvabuddhasamo yog advay bhavati kat // o vajrku karaya ja, o vajrap praveaya ^231 hu, o vajrasphoa bandhaya va, o vajrvea vakuru ho / svahdbjanistaramibhir akukrais traidhtukasthitn buddhnkyamtbhi sapjynunthyate / abhiicantu m sarvatathgat bodhivajrea buddhn yath datto mahmaha / mampi tranrthya khavajrdya dadhi me // ity abhieikaycanam / abhieka mahvajra traidhtukanamasktam / dadmi sarvabuddhn triguhylayasambhavam // iti pahadbhir buddhair herukarpai pacmtamtapacatathgattmakai kalaai pacabhir abhiicyate / abhiicyamne pupavir bhavati, dundubhiabdacocchalati, kukumavir bhavati,

rpavajrdibhi pjyate, vajragty locandibhi syate, abhiicyamne mrdhini vajrasrya utpadyate / mukuasya caturdiku vairocankobhymitbhmoghasiddhayas tathgat madhyapuacaturdevn mukue 'pi yathkrama dvraplnm api, uy ratnea, sumbhy mukue akobhya / dveavajri namas tubhya mohavajri namo 'stu te / mtsaryavajri m trhi rgavajri prayaccha me // mahmtre maheryeti sarvavajri prasda me / sarvavajrasamayanth sarvakarmaprasdhik // stuti / ^232 ime pup ubh divy ucaya uciyonaya / may nivedit bhakty pratighya prasda me // pupam / vanaspatiraso hdyo gandhhyo dhpa uttama / may nivedito bhakty pratighya prasda me // dhpa / rakoghna ca pavitra ca tamobhida manaubha / may nivedito bhakty pratighya prasda me // dpa / ime gandh ubh divy ucaya uciyonaya / may nivedit bhakty pratighya prasda me // gandha / tad anu nlapakrapariatadhanvbhadhvajkitavyumaale raktarabjasambhtatrikogneyamaalopari raktakrasambhtapadmabhe vu--j-kha-hu-bjapariata tadbjdhihitagandhrkacandrabhaiajyavrilakaa yath 'sakhyeya pacatathgatasvabhva pacmta gokuadahankhya ca pacabja dhytv tadupari vitastimtram atikramya candrasthahukrasabhtauklapacascikamahvajra dhytv tadadha okra vicintya vyupreritgneyamaalgnin upari vajrgnin ca tat sarva pariata dv tadbpasparena praava vajravilna tasminn evmte navantavat samarasbhta dhytv tadupari uklatkraramibhis trailokyodaravarttisarvmtam ksya ^233

tatrntarbhvya dharmadhtusamatay sarvatathgatahdayavarttijnmtam kya tair eva sahaikktya tadupari tritattva dhytv tenaivbhimantrya sarvamaleyahdaye maalacakara dhytv tajjihvsu uklahukraja yavaphalaprama uklavajra dhytv tena pacmtena maleyntmna ca santarpayed iti / etena maala nipanna trisandhya bhvan ktv tihet / satata devatmrtty sthtavyam / tatrya japamantra o tre tuttre ture svh / etan mantravara reha sarvabuddhair namasktam / pahitasiddhikara tvra vajrapajarabhitam // athparo 'pi dhrimantra, nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya, tad yath, o tre tuttre ture sarvaduapradun mama kte jambhaya stambhaya mohaya bandhaya hu hu hu pha pha pha sarvaduastambhani tre svh / dakarasya vidhnam - anena mantrea pacala saptbhimantrita ktv granthi baddhv vindhyym api gacchan na konpyavalyate / vyghracauranakrasihasarpadantimahiabhallukagavaydayo nmasmaraamtrea nayanti vilyante / anena mantrea utpalnm aottaraata yvat juhyt / o tre tuttre ture amuka me vaamnaya svh / punas tenaiva mantrea kkapaka dvtriadvrn parijapyrighe ^234 gopayet sapthenoccayati / o tre tuttre ture cala pracala ghraymini devadattam uccaya hu pha / athparo 'pi prayogo bhavati / o tre tuttre ture amukbhidhn kumr mahyamudvhena tasy pit prayacchatu svh / madana caabja ca tathonmattakam eva ca / aokapatra pupa ca juhyt pacasahasrakam // ghtamadhugaahoma kanysiddhau praasyate / sapthena tad yog labhet kany svavchatm // athparo 'pi prayogo bhavati / o tre tuttre ture amukbhidhn svasthnd karaya mamntike ja / anena mantrea badarakaakn pacasahasri svayabhkusumktni hotavyni / anena ktena npm api kanym karayati / athparo 'pi prayogo bhavati / rajasvalkarpae bhagavat

dvibhujm ekavadanm akuotpalapahast vilikhya tasy purata pj ktv ime pup ubh divy itydin pjayet / pacn mantra japet bhvannvita o tre tuttre ture amuk kany mamepsita svapna kare kathaya hu pha / pacasahasregacchati / pena galake baddhv akuena hdi vidrya ca sdhy pdatale dhytv dsrpea bhujayet / athparo 'pi prayogo bhavati / trdhra saptbhimantrit ktv tmano 'kadvaya ajayet / rjakula praviata sa rj iyavad gaurava karoti, viruddha na ^235 vakti, prasda ca prayacchati, priylpa ca kurute, dsat samupaiti, kruddho 'pi vao bhaved iti dapratyaya ca sadbhta / athparo 'pi prayogo bhavati / trdhra atadh' 'vatrya dvivadanvia bhasma ktv raktavarago(gbh)ghtenrkadalena vartti ktv prajvlya kajjala ptayet / tat kajjala vajrasryavajradharmbhy sammardya paramnnena dhpayet / bhamman srdham aki ajayet / y payati cakurvajrea s yadi padmanarttevara na rakati tadha tr na bhaveyam, ghatit ca may buddh bhagavanto bhaveyur iti / athparo 'pi prayogo bhavati / adaanaiulol ghtv trdhray saptbhimantrit ktv bhgarjamla gorocanay srdhamekktya lale tilaka paridhya y y payati t t vaa kurute / athparo 'pi prayogo bhavati / udaraka trdhray saptbhimantrita ktv vajradharmea srdha kanyyai tmbalena saha dadyt / abhyavahatamtrea yogavarea na mucati, nnya ramate, nnyasmin gacchati, nnya puruam icchati, svapati tyajati / athparo 'pi prayogo bhavati / mahtailentmnam abhyagya trdhra japet / amita japed bhvayec ca / japnte lipiakena kuamaly akulik ktv yasyai yasyai v dyate s sa pacatva gat gato 'pi na muced iti / ^236 athparo 'pi prayogo bhavati / candropargasamaye trdhra japamna sev ktv tata samudbhta lokevara saghya akhacrena bhvayet / tata pramadyai dtavyam, pacat yvad anuvartate tam eva param icchati nnyam /

athparo 'pi prayogo bhavati / trdhramanrea madanaphalam aottaraatavra parijapya tena madanaphalena hayagrvea srdha y mrakayati s vaky bhavati / athparo 'pi prayogo bhavati / o tre tuttre ture amukasya bandhanamukti kuru mu svh ity anena mantrea arkadale sdhyanmavidarbhita likhitv kulragarte gopayet / tasyvaya bandhanamuktir bhavati / sdhana vajratry salikhya yad uprjitam / tena puyena loko 'ya vrajat sgat gatim // // vajratrsdhana samptam / / ktir iya ratnkarantipdnm // ^237 111. sapjya dev karavrapupair aau atnyeva japet trisandhyam / ia vara ycitam ekam eva msena dadyd dhruvam ryatr // o jambhe mohe svh, namas tryai, nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya, namo bhagavatyai ryatryai, o tre tuttre ture vre dugd uttraya hr hr hr sarvadukhn mocani bhagavati durgottari mahyogevari hr namo 'stu te svh / et bhagavat dugottritr muhu ym caturbhuj vmena pa dakienkuadhri bhaktamvsayant dakiena varad divyamlmbaradhri vmena nlotpalahast sitavastrarvtadeh padmsanasth trikla dhyyet / sarvadukhebhya uttrayati / bandhant mocayati / khalviniveita pena baddha grahagrasta v uttryati / bandhasthena japtavy / sahasram aaata v dine dine japet mocayati / yadi na mucati tad mrdhna sphuati [bhmfy] luhati / svastho vadati amuka muceti / ta yadi na mucati tad irovedan bhavati, jvaro mahn bhavati, viam viscik bhavati, sdhakasya darana dadti, saptame divase 'vaya mocayati / e bhagavat durgottri ^238 kathit hra hr sapta vrn pupam abhimantrya dtavyam /

pj / samadhye kha t vmvartena vu j hu / vmvartena lo m p t / // iti durgottrisdhana samptam // 112. utthya prvasandhyy bhpradee manohare / mdvsanopavia san svahdi candramaale // pacam asya prathama tu dvityasvarayojitam / ardhendubindusayukta sitaramivibhitam // tasya uklamaykhais tu trm kya vyomani / dvibhuj sitadeh tu varadotpaladhrim // pacopacrapjbhi pjayitv tu bhaktita / ppn dean pact tata puynumodanm / tatpariman caiva triaraagamana tath // o nyatjnavajrasvabhvtmako 'ham iti pahet / iti svaparanya vai dhytv yog vidhnavit / sitravindamadhyasthacandrabimbsanopari // prvoktabjanipann trdev manoramm / baddhavajraparyak varadotpaladhrim // ^239 araccandrakarkr phacandrasamritm / sarvlakrasampr oabdavapumatm // sarvasabuddhatatputramtara kmarpadhm / dhytv' 'ryatr hdaye tasy cakra sitadyuti // aakohakam ahbhir akarai paripritam / ohvyajanamadhyasthasdhyanmdyanbhikam // dhyyd ekgracitta san amsn dhanicaya / japed akhinnacitta san mantram ena dakaram // okram dito dattv pact tre prayojayet / tuttre syt ture pact svhnta srvakarmikam // brahmedraviucandrrkarudradikklamanmathai / apy akhaitaromgro mtyu jayati muktavat // valipalitadaurbhgyavydhidridrysakaya / sihdyaamahbhtidukhasandohananam // aycitnnapndiharmyavastrdisagama / khavjanapdalepabhadrakumbhdisiddhaya // kavit vaktt medh praj caikntanirmal /

any ca vchit siddhi cakrd asmt prajyate // // iti mtyuvacanopadeatrsdhana samptam // ^240 113. vivamtyai nama / dhytv candrrkamadhye tv alikalisahite yoyabjbjam eka tenotpannaikavaktr yamakarakamal devat candravarm / rh vetanga sitajalajakar cbhay vetavastr vetlakrayukt prahasitavadan preayan sdhyavema // tasmt sdhya ghtv punar api ca vibhormaale sampravi bhartu cj pralabdh punar amtaghaair locandy prah / ta sdhya snpayanti pravaradaavidh aktaya pjayanti rpdy poayanti prakaadaabalsydayas toayanti // bhtkhychvayanti pravaradaavidh krodhaj playanti nginyacumbayanti tv amarayuvatayo dvdaligayanti / ca kurvanti rak sakalabhuvitale ynti puyarthahetor eva sdhya ca sarva paramasukhakara yogin bhvanyam // // vivamtsdhana samptam // ^241 114. namas tryai / prvakramaprayogena bhagamadhye aimaale / hemavar mahghor trdev mahardhikm / trinetrm aavadan bujaoaabhitm // rdhvapigalake srdraatrdhamuamlktahrm pratylhapadopet jagattr mahbalm / vicitravastranepathy hasant navayauanm // pradhnamukha pta dakie dvitya nla ttya yma caturtha gaganayma vme kundasannibha dvitya rakta ttya gaganayma rdhvsya dhmravarbha mahghora madhysaya vikaotkaa dakiakareu khagotpalaaravajrkuadaakartri-

abhayadhar vmabhujeu sapatarjanikapladhanukhavgasavajrapabrahmairoratnakalaadhar vivapadmacandrasth sryaprabhvibhit vmapdenendra dakiapdenopendra pdadvayamadhye rudra brhmaa ckramya sthit sarvvaraavinan bhvayet / yog laghu siddhim avpnuyt / japamantra o prasannatre amtamukhi amtalocane sarvrthasdhani sarvasattvavaakari hu pha hu svh / // iti sarvrthasdhany prasannatry sdhana samptam // ^242 115. namas tryai / o tre tuttre ture svh / o kurukulle svh / mlamantra arre nyastavya, hdayamantrea jpa kartavya, okra irasi nyastavyam, kukra ikhy nyastavyam, rukra cakui yujayet, kukra kavaca kuryt / lakra mastakamrdhni lekra hdaye nyaset / svkra nbhidee tu hkra pdayor nyaset / eva akaravinysa tmadehe sdhakena kartavya / okra vetavarbha kukra ymam eva ca / rukra raktam evokta kukra vetam eva ca // lakra ptamuddia lekra ymam eva ca / svkra raktam uddia hkra kam eva ca // evam evkar vara kathitam / try mantram evam ehi devi bhagavati, prasda me devi kuru, pj ghtra sannihit bhava vhanamantra / o tre tuttre ture hu pha svh arghamantra / padmamudr baddhv sugandhapupair argho deya / o tre tuttre ture sarvakarmasu yojayet tkra / sa evavidhi o t t t t t iti / anena sarvaatrn stambhayati / aguliu nyastavya / sarvaatror haste darayet, tata stambhito bhavati / o tr tr tr tr tr puna ^243 yasya sapratyayato bhavati / tkra laka japet / grmaata

labhate / o tru tru tru tru [tru] anena sarvarak bhavati / rjakulapravee gorocan aaatbhimantrit ktv tilaka dattv aasu sthneu yojayet / ikhy lale kahe hdaye nbhau jnuno(bhy) pdayo ceti eva mantr nyastavy / anenaiva gorocanay akayajayet / tato rjakulapravee rj samabhimukham avalokya kathayati / atasahasrajpena savasattv vay bhavanti / tru tru tru tru [tru] o asya mantrasya laka jpayet / grmasahasra labhate, bhagavat tr ca payati / dpamantra / o ru ru ru ha ha hu pha svh ikhbandhamantra / o t t tt t bandha t h ha svh adhordhvamantra / aya trjpavidhikramao tru tru tru tru tru hdayamantra / upahdaya t(ti te / anena) aya vaakarmai prayojayet / vakaraamaalam likhya mangrea prakti ktv ikhy t, t guhye, ti pdayor eva vinyasya karavrapupair bhaga tayet / anena mantrea s vay bhavati / krae gorocanay bhrjapatre striy v puruasya v prakti ktv ti irasi, ti hdaye, ti guhyadee, ti pdayo, ta lale eva akaravinysa kuryt / atha paavidhne bhagavat tr likhet caturbhuj raktaymakauklavar vivarp ekahastena pa aparea ^244 khaga utpala tath akuahast akuenkarayant cintayet / yojanaatasahasrdapykarayati / lakajpo deya / ya icchati ta vaam nayati / tato guli vinyaset / tata atrornmbhilikhya hastenvaabhya tvad japet yvat tatklagraha / kavar vicintayet / o tr tr tr tr tr o asya lakajpenbhiekabandho bhavati / atha nlotpalapupair bhagavat tr daasahasrair arcayitv asya jpo deya / ekainenrcayitv japet / asynuast sarvajanapriyo bhavati triklam aaatiko jpa / evam eva sev / rjakule v vyavahre v devgre v araye v sarvatra bhagavat tr rak karoti iti / ryatrbhariky kalpa sampta / 116.

mahrtryai nama / dau tvan mantr [o] svabhvauddha itydi mantredhitiya nyat vibhvya tadanantra ubhrkrodbhtacandramaala tadupari haritatkrabjasambht mahrtr candrsanasth ymavar dvibhuj hastadvayena vysthnamudrdhar ^245 ekavaktr sarvlakrabhit pvadvayenotpalaobh suvarasihsanopari apraydiobh nnpupokacampakangevaraprijtakdibhrjitm amoghasiddhimakuinm mahrtry prve ekajam ardhaparyakopavi nlavar kartrikapladahr sakrodh lambodar pigalajavibhit vyghracarmmbaradharm, dakie prve aokaknt ptavar raktamukuin vajrokadharm, punar vme ryajgul ymavar sarpavaradahastm, dakie mahmyr myrapicchavaradahastm / bhvanvasnasamaye utpalamudr bandhayet / tato 'ltacakrkra payan mantra japet o tre tuttre ture dhana dade svh / jjallsthit dev mahr karunvit / iti mahrtriy sdhana samptam / ^246 117. prvoktena vidhnena svahdi raktamaale / jkrajnanipann vidy nmn tu jgul // ptasaptaphabhog jvalatsanmaibha / trinetr tu trimukh kumrlakojjval // saroahasit caiva sarpamaitamekhal / abhuj lalitkep 'kobhyvaabdhamastak // dakie tu kare vajra dvitye khagamudyatam / ttye ntybhinaya mratrsiarodyat // vme tarjanikpau dvitye viapupakam / ttye dhanurhast ca pupamaitamekhal //

padmsanasth kanakavar raktaprabhmaal sphurantndryudhanirmajvlparikaracchad / sphuradbuddhaughabimbs tu candrakalan svahastn sekayant viasupts tu jkramukharajit // bhvayed viapte tu triky jgul sad / eva hi bhvyamnena cird bodhiravpyate // hastdvayena sarpabhogkrea mrdhni phacchatra prayacchya ^247 tena jgulmudr / mantra japet o nama abarakumri ye crcchaci claya cucclaya saghaani mattamtagi aaviddhe ahe o ja svh / // ryajgulsdhanam // 118. o ilimitte tilimitte ilitilimitte dumbe dumble dumme dummle tarkke tarkkarae marmme marmmarae kamre kamramukte aghe aghane aghanghane ili ile mile ilimile akyie apyie vete vetatue ananurakte svh / iyamasmka bhikavo vidy sarvavet sudaki / ya im vidy sakt oti sa sapta vari ahin na dayate, na csya kye via sakramiyati / ya im vidy bhikavo dhrayiyati sa yvajjva ahin na dayate, na v 'sya kye via sakrmati / yacaimahirdaet tasya saptadh sphuena mrdh arjakasyeva majar / // ryajguldhra // ^248 119. prvoktavidhnena nyatbhvannantara raktakamalacandre ptajkrapariatm ryajgulm tmna jhaiti nipdayet pt trimukh abhuj nlasitadakietaravadan khagavajrabadakiahastacay satarjanpaviapupakrmukavmakaratray sphtaphumaalairasth

sarvadivyavastrbharaabhit kumrlakaojjval akobhykrntamastak dhytv mantra japet o jguli sarvaviapraamani hu svh / // ryajgulsdhanam // 120. eva may rutam ekasmin samaye bhagavn rvasty viharati sma jetavane anthapiasyrme mahat bhikusaghena srdha ardhatrayodaabhir bhikuatai sambahulai ca bodhisattvair mahsattvair anekai ca devangayakagandharvsuragaruakinnaramahoragamanuymanyai ca srdham / tatra khalu bhagavn bhikm mantrayate sma / bhtaprva bhikavo bodhisattvabhto viharmi / himavantasyottaraprve parvate gandhamdane tasya parvatarjasya prgbhre kumratapuyalaka^249 eeyacarmavasan sarpamaitamekhal / viasumbhalik divivatasik // khdant viapupi pibant mlutlatm / smlaeti leti(?) ehi vatsa ohi me // jgulnmha vidy uttam vianan / yatkincit mama nmn hi tatsarva nayate viam // tad yath, o ilimitte tilimitte ilitilimitte dumbe dumble dumme dummle tarkke tarkkee marmme marmmarae kamre kamramukte aghe aghane aghanghane ili ile mile ilimile akyie apyie vete vetatue ananurakte svh / iyam asmka bhikavo vidy sarvavet sudaki / ya im vidy sakt oti sa sapta vari sahin na dayate / na csya kye via sakramiyati / ya im vidy bhikavo dhrayiyati sa yvajjvam ahin na dayate, na csya kye via sakrmati / yacainamahir daet tasya saptadh sphuet mrdh arjakasyeva majar / imni ca mantrapadni sarpasya purato na vaktavyni yatkraa sarp mriyante / tad yath, ir cir cakko vakko ^250

ko koeti mo moeti kuru kurueti nikuru nikurueti puru purueti nipuru nipurueti phue phuarahe phuauuarahe nge ngarahe ngauuarahe sarpe sarparahe sarpauuarahe acche acchale ilavikalavie te tavattle hale halale tue tutue taite taitae sphua sphuatu via svh / iti hi bhikavo jguly mahvidyy sarvadevsurangayakabhtasamgame bhitalapitamudrita pravyhta sarva tat tath avitath nnyathbhta satyatathyam / tath yathvadaviparta aviparyasta buddhasatyam anusmara dharmasatyam anusmara saghasatyam anusmara satyavdin satyam anusmara / anena satyena satyavacanena ida via avia bhavatu, dtra gacchatu, dara gacchatu, agni gacchatu, kuya gacchatu, jala gacchatu, stambha gacchatu, nti gacchatu, svastyayana gacchatu, bhmy nipatatu, via svh / idam avocat bhagavnnandaste ca bhikava s ca sarvvat parat sadevamnusuragatuagandharvakinnaramahoragayakangaparad bhagavato bhitam abhyanandad iti / // ryajgulmahvidy sampt // ^251 121. atha bhagavaty hdayakalpa vykhysyma / o asijihve rlajihve vajrakye grasa grasa jvala jvala mahjvle mahyogevari hu hu pha pha svh / daasahasrajpt sarvaviakarmaamanasamartho bhavati / japacnena vidhin kartavy / triklasny madyamsavaspalutailalavaavivarjitastrikla japet yvad daasanasri / tata siddho bhavati / pact karmi krayed anena vinysena / prathama tvan mantr tmnam da cintayet kumrykra haritavara saptaphavirjitamrdhaja caturbhuja ekamukha ekahastena trila dvityena mayrapiccha ttyena sarpa caturthe prasritbhayam / sarvgena npuramekhalvalayakualdn sarpkrn citayet / ekaikasmt romavivart agnijvl samantnnikamn vicintayet / evam tmani kalpayet aha tvad devat / tata sarpadaaka

purata sasthpya tmrdibhjane udaka pratihpynay vidyay saptavrbhimantrita ta sapta vrn iraprabhtiviam kya tato daka eva prakipet puna puna / etena nirvio bhavati / cala ca via ya yam evga mucati tasmin tasmin sthne mttikay saptajaptay dhrabandha sarpkravalayayogena krayet / etau mudr sarpkrau / ^242 hukra muced daakasyge pibantam iva via cintayet / eva karmasiddhir bhavati nnyath / ity ryajguly bhagavaty kalpa sampta // 122. namo bhagavatyai ryajgulyai / natv bhagavat trm ryajgulirpim / sattvnm anukampya likhyate 'sy prasdhanam // prathama tvan mantr uci snta uklamlymbaradhara uklagandhnulipto vijane sulipte pradee uklasugandhitoyopasikte uklapupaprakarvakre sukhsanopavio jagati maitrkarumuditopek vibhvya o svabhvauddh sarvadharm svabhvauddho 'ham ity uccrya jagad grhyagrhakarahita payet / tadanantara cintayet pakra uklavara tatparita padma sita vikasitaatapatra tadvaraake uklkrea ^253 candramaala dv tadupari uklavarhrkrajtmna ryajgulrp sarvaukl caturbhuj ekamuk jamukuin ukl uklanivasanottary sitaratnlakrabhit uklasarpair vibhit sattvaparyake upavi mlabhjbhy v vdayant dvityavmabhujena sitasarpadhri aparadakienbhayaprad candrumlin dhyyt / irasi kahe stnntare candramaale hr hukrn vibhvayet / tad anu hrkraramin' 'kya gaganasthn jnasattvasamayasattvn ekktya vibhvayet ja hu va ho prayogeeti / punar api hrkraramink sarvatathgat gaganasth sattvrthodyata mmabhiicantu / sucira bahalakya cintayet / eva dhytv japen mantram /

hr iti jpamantra saptalaka japet, saptyuta sitapupa juhyt sitlakrabhita / anena kramea garuevaratva kavitva sarvastraviradatva sarvaviaharatva bhavati na sandeha / // ryajgulsdhana samptam // ^254 123. nama ekajayai / ata para pravkymi yathkalpopadeata / trm ekajamny natv tasy prasdhanam // o hu vajrge mama raka raka pha svh ityanentmarak ktv prathama tvad yog mukhaaucdika ktv kvacid vijane ghanamanacatvrdau sakalajagadabhyuddharaotshavatsala paramasukhbhysna svahdi raktapadmopari candramaale kahukra saramika dhyyt / tasya ramin' 'ke gurubuddhabodhisattvn dv pjayet / ppadeanpuynumodantriaraagamanabodhicittotpddika ktv tmabhvanirytanmrgrayaa cayaviuddhirahakramamakraparitygaveti maitrkarumuditopek ca bhvayet / tata ca cittamtra tu vai tihet bodhisambhrabhvanai / pratibhsamtra jna o nyatjnavajrasvabhvtmako 'ha svapara vibhvya nya prkpraidhim anusmaret / rephea srya purato vibhvya tasmin ravau hubhavavivavajra vivavajrntargata sryamaala sryamaalasyopari candramaale sphuradratnapradpam iva hukra nicala dhyyt / tatas tasmd vinistya nlaptaraktahaitannvararaminikarai romavivaravinirgatai ^255 raktapakraja raktakamala raktatanu vairocandiparamumayai prvdidiku cakramaena yamntakdaystatrnya sapjya tattvapjdibhi triaraagamandika dhyyt tnyeva praveayet iti buddhopasahro nma samdhi /

tata karumroitahdayo yathkrama narakaniryakpretamanuysuradevatm avalokya tadvinirgatnnramibhi saspya vairocanditathgatarpea nipdya tatraiva praveayed iti samayasattvopakro nma samdhi / tata kadee raktapakraja raktakamala vivadala kearnvita tanmadhye raktarakrapariata sryamaala tasyopari kahukraja sryam, sryasthahukrodbhava karlavajra yavaprama vajramaya ramivikra sakalamrasainyavinayamna vicintayet / tato bhmirrdhvagatbhir vajrapajara prvagatbhir vajraprkara vajravitnamadhogatbhir vajramay bhmi vidadhyt / tanmadhye aradindudhaval antairmrdhvasthitatriko ekraj dharmoday bhvayet / tadgaganakuharntargata yakrapariata dhanvkra kbha vyumaala dhvajkitam, tadupari rakraja pta trikoarephkita agnimaala tasyopari vakrapariata vetavara cakrkra pomaala ghahkitam, tadupari lakraja ^256 ymavara caturasra pthvmaala vivavajrkitam, tatropari sukrapariata mahsumeruparvatarja catrasnamaya aagopaobhitam, tasyopari jhaiti raktakamala vivadala yvad icchvistara tatkijalke raviaisapuayor madhye hukra hukretmna vibhvayet kyavkcitttmaka kahukram / puna kahukrapariata vivavajra vivavajraparimaja kgram caturasra caturdvram aastambhopaobhitam / hrrdhahrasayukta vajrastrair alaktam // tasmin maalacakarntargata raviaisapuayor madhye dharmodaye gaganakuharntargata kahukra dhyyt / tata krea sryamaala bhvayet tadupari ptahukrapariata mahvajradhara sitavara dhyyd ekavaktra dvibhuja trinetra vajraghadhara dhynastham tmna tasya hdaye kahukra nnramn nicrya daadiganantaparyantvasthitn tathgatn buddhabodhisattvavidydetatya krodhdn sacodya punar gatya tasminn eva srye pravianta cintayet / tam eva mahvajradhara tn eva tathgatdn ekalolbhta pravianta payet / jvaladbhsurkr ca yojanasahasravypina tadupari kahukra nnramisayuta

tato hukrd rami nicaranta payet / punas tatraiva praveya ^257 tadevkara vikarlaka mahvajra vetakaplastha nnramivisphuranta dhyyt / buddhabodhisattvakrodhavidydevatyogaganatalatilakabimbam iva sryvasthitcintayet / tair buddhdibhi sattvn paripcya punar gatya vajrabimba pravianta payet / tad eva vajrabimba dvdaamukh mahkavar caturviatibhuj caturmrasamkrnt vetakaplopari pratylhapad mahpralaygnisamaprabh vivtsy hhkr lalajjihv saro viktakoibhmabhkutaodbhrnetracaladvartul bhayasypi bhayakar kaplaml irasi bhit vyair alakt amudropet prathamamukha mahka tath dakiamukhapacaka sitaptaharitaraktadhmravara ca vmamukhapacaka raktasitaptaharitasitarakta ca rdhvamukha dhmra vikta kruddha sarvamukhni darkarlavadanni trinetri jvalitordhvapigalakeni, saro kharvalambodar pnonnatapayodhar vyghracarmanivasan dakiadvdaabhujeu khaga-vajra-cakra-raktaccha-akua-ara-akti-mudgaramusala-kartri-amaru-akamlik ca vmadvdaabhujeu dhanupa-tarjan-patk-gad-trila-caaka-utpala-ghaparau-brahmaira-kapla ca suprah avrh ngakavibhitm / navayauvanasampann hhahsabhsurm / pigograikaja dhyyt maulvakobhyabhitm // ^258 o hu kyavkcittdhihna kuryt / o hr tr hu vyuvaruamahendrgnimaaleu bja yathopadeata evambhto bhagavatytmako mantr punar gaganakuhare jnacakram kygrata sphuktyvalya svasamayacakre praveayet / praveya ekktya devathakramudvahamna svakyavinirgataramisamha tathgatabodhisattvavidydevatkrodhdibhi pacmtapariptakalaajalair abhiicyamna vividhapjvieai sapjayet tmna bhvayet / ue hu lale o kahe hdi hr nbhau tr nbhitale hu guhye tr pdayo a a pha svh ity aganysa /

eva samay bhtv 'nena vidhin ynyeva mantrkaryuccryante tni devatmukhnnirgatni saramikni svamukha praveya kuliamrgea nicrya devpadmapravini punar devmukht svamukham anena kramevicchinna mantram vartayet / evam khedaparyanta parijapya tata svahdaye ramipujkra kramea dpaikheva yvad anupalabdhika kuryt / yathokt utpalamudr baddhv irasi lalakahanbhinbhitalaguhyapdadvayeu vinyasya mantra japed animittayogena / tatrya mantra - o hr tr hu pha mlamantra, o hr tr hu hu pha svh hdayamantra, o hr tr hu upahdayamantra / ^259 eva vicintya dhktytmna bhvayet / athav paagat bhagavat bhvayet / prvasevlaka japet / daena homa kuryt / rphalapupa patra v vetrkapupa vetakaravrapupa v gavyaghtena homa kuryt / yathvidhin paa likhpayitv pjdhynajpa kuryt / pacnantaryakrio 'pi koijpena sidhyati / sarvabhvanisvabhva ktv jhaiti hdi kamala kamalopari raviaimadhye raktahukra skmarpa vlgrasahasrabhga bindurpa hukrnvita vajranalansy dhyyt / hukrodbhav vajrayogin raktavar dvibhujaikamukh trinetr nagn muktake lalitakrodh amudropet dharmodayntargat avkrnt adhardhvapdasthit kartrikapladhar saro bhvayed aharniam / // vidyujjvlkarlnmaikajasdhana samptam // ^260 124. nama ekajayai / tr mrabhayakar suravara sampjit sarvad lokn hitakri jayati s mteva y rakati / kruyena samyut bahuvidhn sasrabhrn jann trtr bhaktimat vibhti jagat nitya bhayadhvasin // ekajaodbhava madya sdhana ca bhaviyati / jnena cdhun tena sarvakarma prasidhyati // mityakaram uccrya nyat kriyate sad /

tadevkaram uccrya vivapadmasya bhvan // vivapadmasya madhye tu mityakarabhvan / kapla bhvyate ukla hukra tasya madhyata // nla caitadyukta ca nlaramisamanvitam / tatparimayogena tmacittamayena tu // bhvyate tatkad dev nljanasamanvitam / tatparimayogena tmacittamayena tu // bhvyate tatkad dev nljanasamaprabh / caturbhuj trinetr ca raktabhmasulocan // vyghracarmaparidhn kaplbharaojjval / mauktikenaiva hrea obhanena virjit // dviraavarkr ca pnonnatapayodhar / supigaikaja dev lambodarasuobhan // ^261 addarkarlsy lalajjihv bhayakar / nlasarpai sughorai ca mait tvraramibhi // keyranpurdyai ca kikibhi pramait / vmahastena kapla ca dakie kartriobhan // utpala cpare haste kaliknlasayutam / punar dakihaste ca khaga vibhvya yatnata // khagaparimayogenkaml ca dyate / lhasthnarakt ca kaplamadhyadeata // pralaynalapujbh ramijvlsamavit / dhyna ya kurute nitya devy bhaktisamanvita // jpa ca kurute yo hi srdhkaracatuayam / tasya vaya jagat sarva yath buddhena deitam // puna kaplamadhye ca sdhya praytya yatnata / ira pdau ca sampya padbhy sthnena tena ca // nigraha kriyate nna yadi dhynamaya mana / mantra ca kathyate samyak yath dvprabodhaka // hnta hutanastha ca caturthasvarabhoditam / bindumastakasabhinna khaendusahita puna // etad bja mahadbja dvitya u smpratam / tnta vahnisamyukta punas tenaiva bheditam // ^262 ndabindusamyukta dvitya bhavati sthiram / ttya tu punar bja kathaymi prayatnata // hnta ahasvarkrnta ndabindusamanvitam /

etad bjavara reha trailokyadahantmakam // kathaymi caturtha ca yath buddhena bhitam / phnta uddha ca yath buddhena bhitam / phnta uddha sutejya sarvasiddhipradyakam // u ardhkara samyak mantranipattikraam / ntamavihna tu uccrea tu rakaam // devy ekajays tu mantrarjo mahbala / asya ravaamtrea nirvighno jyate nara // saubhgya jyate nitya vilaya ynti atrava / dharmaskandho bhavennitya buddhatuyo na saaya // // idam ekajaystu sdhana suhu samptam // ^263 125. nama ekajayai / prathama tvan mantr mano 'nukle dhynlaye sukhsanopavio gurubuddhabodhisattvn bhydhytmapjbhi sampjya triaraagamana ppadeandika vidhya dha bodhicittam utpdya mityakaram uccrya sarvadharmanyatm mukhktya puna krkaram uccrya tatpariata vivapadma vibhvayet / tatmadhye kraja padmabhjana candrakntasamaprabha tanmadhye sphuranmaykhvabhsitnantalokadhtu indranlaprabha hukra vicintya tatpariat indranlamahratnadyutivyptajagattray caturbhuj mahbhm raktabhmatrilocan vyghracarmmbaradhar padmabhair alakt nairaukena hrea mait caarpi dviraavatsarkr pnonnapatayodhar pigaikaja krrngbharaavibhitm addarkarlsy lalajjihv bhayakarm / lambodar mahmaitrkaruviamnasm // hranjpurakeyrakikimekhaldibhi / mait ca hukrajitamramahcamm // vmaidhtmbhojabhjana dakie kare / prollasanmrasantrsivajravatkartridhrim // utpala ca punar vme sanlakalikktam / dakie tu kare khaga dv tatparimata //

^264 sphurattrvalknt bhvayed akamlikm / raktaprakaplasya madhya lhasasthitm // pralaynalavad ramijvlntarvrtivigrahm / dhyyd ekaja dev sphuran mantra japet tata // mantras tv acintyasmrthya sdyakaracatuaya / jagatkobhyavavea trsakd buddhabhita // lhapadmm kramya sdhya mrdhni padadvaye / padmabhe vibhvyaiva yog mantra sphuran japet // mantras tu kathyate siddha samyag devprabodhaka / dyam agnirathrha hntamsvarabheditam / uddharedardhacandrrdhabindubhitam astakam / dvitya tu tath kin tu tntarpea bhedayet // hntam eva ttya ca ahasvarasamanvitam / prvavacchraobha ca caturtha syt phaantakam / japen mantram ima mantr hr tr hu phaitdam // // ryaikajasdhana samptam // ^265 126. prvoktavidhnena nyatbhvannantara vivapadmopari krapariatakaplamadhye hukra sphuraasaharaaprvvaka tatparimena bhagavatm ekajat sarvvgak caturbhujaikamukhmraktatrinayan vyghracarmmavasan kaplamlirapigorddhvake darkarlalalajjihv lambodar nlabhujagavicitrbhara dviraavar pnonatapayodhar hrakeyrakikisragdmnvitsitasakalvayav dakiabhujbhy khagakartridhri vmabhujbhy utpalakapaladhrim tmna jhaiti nipdya mantra japet o hr [tr] hu pha / // ity ekajasdhanam // 127. o hu o vajrayogini pratcchema bali hr hu hahahaha ha ha pha mama nti kuru svh, o

aralli ho itydn uccrayet / athta sapravakmi dvibhujaikajasdhanam / pigograikaja dev kartrikaroadhrikm // ^266 tath caturbhuj dev kalpokt ca bravmy aham / araakhadhar savye vme cpakaroakm // tath cabhujys tu vakymi kramasagatam / savye khagaara vajra kartrik ca tathaiva ca // cpotpalaparau ca vme karoadhrikm / kavar mat sarvv vyghracarmmvt kaau // ekavaktr trinetr ca pigorddhvakeamuddhaj // sarvv lambodar raudr pratylhapadasthit // saroakarlavaktr muamlpralambit // kuapasth mahbhm maulakyobhyabhit / navayauvanasampann ghoraahsabhsvar // krabjasambht sadya prtyayakrik / vivapadmopari sryye cintany prayatnata // hr tr hu pha / niraumlik dhytv khagasthne vicakaa / prvvoktaka yathkramea sajapet mantram uttamam // bhvanbalanipattau bhaved yog mahkavi / labhate majuv tu lakamantrasya jpata // ^267 try sdhana kv puyamsdita may / tenaiva prina sarvve bhavantu trisam // // ekajasdhana samptam / / ryyangrjjunapdai bhoeu uddhtam iti // 128. nama uklaikajayai / padmvasthitapadmabhjanavare hukrajt sit sdhylhapadasthit gurukuc saraktacakurdvay / sitpiaikaja nirausahit savye 'kamldhar vme nlapayojakorakadhar dev sad ptu va //

bhmangasahit karuvaena prtilolarasan bhayakrihs / citteaobhitair mgaatrucarmmavastr bhavasya ca nihantu tamsi tr // rmadadvayavajrasya guror natv padmbujam / rmallasitaguptena trsdhanam ucyate // ^268 prathama tvan mantr ktamukhaaucdika suviopavia surabhikusumanikarvakre pradee vibhavnurpata pj vidhya svahdaye uklavara hukra payet / hukrdtmano romavivarea mukhdidvrea packrn ramn nicaratacintayet / tai ca ramibhir anantparyyantagagnadvluksamlokadhtavo 'vabhsit / tato 'kanihabhuvanasthit bhagavat vakyamavardisahit ko 'pi sattvo mmadhyeayati tam adhihmi ity uktv jhaiti purato 'vasthit cintayitavy pact / tata eva hukrnnppupadhpagandhamlydni nicryya tato maitrkarumuditopekppadeanpuynumodanpuyaparimantriaraagamandika kuryyt / o vajrapupe o hu ity anena mantrita pupa eva nmacihnitamantrea dhpdny api dadyt / tata mityakaram uccrayet / dyanutpann sarvvadharmm ity uktv sarvvasvabhvanya bhvayet / mantram uccrayet o svabhvauddh sarvvadharmm svabhavauddho 'ham, o nyatjnavajrasvabhVtmako 'ham / tata pariadhismarthyt akrapariata uklavara padma tanmadhye krea karoaka candrakntimaiprabha rudhiraparipra tatra madhye hukra pacaramika pactmaka sundara ukla tatpariat nlotpalakalik hukrdhihit payet / sarvvam ekatra pariamytmna bhagavatrpa vibhvayet ukl dvibhujm eknan dakie niraukkamldhar vme nlotapalakalik bibhrat atipigaikaja vyptabrahmakha krrangbharaabhitm; iroveana ^269 karkkoako nla, kah(va)bharaa takako rakta, nandopanandau karakualau ptau, brahmastra ananto sita, kaistra vsuk ukla, dakiabhuje valaya kulika prvatavara, itarabhuje valaya akhaplo dhavala, npurau padmamahpadmau

raktau; hranpurakeyrakikimekhaldimait avopari pratylhapadasthit atyantabhmarp addarlalajjihv rmadakobhylaktamuku mahmaitrkaruviamnasm / tata svahdaye uklahukra tadramykajnamaala payet / pact ja hu va ho ity anena kramekya praveya baddhv toayet / tato nrakravat jnasattvasamarasa bhvayet / tato bharikhdaye kamalopari candre hrkra uddhasphaikamaka ramikoiatasarasra (ram) nicaranta payet / bhvanta khinno mantra japet / punar mmantramahsmrthyamaala na druta navilambita nspaa na mtrhna manasbhilikham / tatrya mantroddhra - saptamasya caturtha bahnisayukta krabhedita arddhendubindubhita ittha japet / nbhimadhye aadalakamala tadupari candre dedpyamna hrkra jihvopari akrea candramaala tadupari hrka payet / akastragulika ca hr krea ganthik t cvicchinna mukhnnistya nbhimrgea pravianti ca svamukhnnirgacchanti cintayet / ekkaro 'ya mantrarjacintmaikalpa papavydhinano vieea jagadakobhyabuddhabhita mantram varttayet / dhamati eva mantra japet / lakajpena mahkavir bhavati rutidharo vgm ca vajrav ca labhate / mahdhano drghyu sarvva[stravi]rado ^270 garuevara iva tribhuvana nirvia karoti / ghra ca bodhim abhisambhotsyate nsti atra sandeha / o hr hu ha ha aya mantrarjo buddhatva dadti ki punar any siddhaya / o hr hu ghaya ghaya sarvvadun hu pha svh ima bali dadyt sarvvamravinanam / // uklaikajasdhana samptam / / ktir iya lalitaguptapdnm // 129. nama cundyai / natv samyag jins t ca cunddev maharddhikm / tasy rdhana vakye sakept kiprasdhanam // prathama tvan mantr svahdndumadhye bja ttyavargdya prathamapacamena prita arddhendubindubhita araccandrumlitana sarvvabuddhair adhihita divya tato ramibhir nipann

bhagavat gurusabuddhd ca dv'bhivandynena mantrea pjayet / o vajradhpe hu, o vajrapupe hu, o vajradpe hu, o vajragandhe hu, o vajranaivedye hu / tato ^271 ratnatraya me araa sarvva pratidimy agham / anumode jagatpuya buddhabodhau dadhe mana // itydi pahet / tata idhiprvvakapra sarvvadharmmanairtmya bhvayed anena mantrea o nyatjnavajrasvabhvtmako 'ham / tato bja myopamkra traidhtukam aeata / o svabhvauddh sarvvadharmm svabhvauddho 'ham / tata prvvoktabjanipannarcunddevrpetmna bhvayet araccandrbh caturbhuj dakiena varad vme pustakkitapadmadhar karadvaye ptradhar sarvvlakrabhit padmacandrasanasth bhvayet, pact mudr bandhayet / hdrkahamrddhasu rak ktv japa kuryyt / tatreya mudr, hastadvayena ajali ktv tarjjandvaya madhyammadhye kualkrea lagna auhau prvata / iya cundy mudr, mantra cyam o cale cule cunde svh / // cundsdhana samptam // ^272 130. prathama hdi candre uklacukrabja dv tadramibhir buddhdnabhipjya praamya sastutya ca ppadeandisaptavidhnuttarapjnantara triaraagth pahitv kamayitv caturbrahmavihrn vibhvya nyat dhyyt / tato vivadalapadmacandre puna nijabja dhytv tatparimenryyacund araccandrbhm ekamukh caturbhuj varadadakiabhuj pustakkitapadmavmabhuj ptradhrieabhujadvay nnbharaavibhit vajrasattvamuku anekasattvrthakrisphuradvigrah tmna jhaiti nipdya nijabja ca hdi vicintya mudr triu sthneu nyaset / hastadvayenjali ktv tarjjanyrmadhye kualkrea lagnam aguhadvaya prvato vidadhyt / mantra o cale cule cunde svh /

// iti cundsdhanam // ^273 131. nama cundyai prathama hdndumadhyasthahubjavinirgatavicitraramibhi r nnipannn gurubuddhabodhisattvn dv purata pjdika kuryyt o vajrapupe hu itydimantrai / tata triaraagthm uccrayet / tadanantara nyat vibhvya o nyatjnavajrasvabhvtmako 'ham ity uccrayet / tata cunipann cund araccandraprabh caturbhuj sarvvlakrabhit dakie varad vme pustakapadmadhar eabhjbhy ptradhar padmacandre sattvaparyyaksn bhvayet / pacn mudray hdrkaamrdhasu saspya rak ktv japa kuryyt o cale cule cunde svh / tatreya mudr - hastadvayenjali ktv tarmmanyor madhyayor madhye kualkrea lagnv aguhau prvata sthitau / // iti cundsdhanam // ^274 132. namo mrcyai prvoktavidhin pakrajavivapadmopari candre sitamkraj mrc vet pacamukh daabhuj catucara jhaity tmna cintayet / tatra pradhnamukha veta dakea ka vma vrha rakta pacnmukha harita mastakopari mukha pta nnratnaviracitatriikhlaktajamuku dakiapcabhujeu sryyamaalavajraarkuaschast vmapacabhujeu candramaalacpokapallavasapatarjjanstrahast vividhlakradhar kumr navayauvan sitakacukottary caityagarbhasth saptakararathrh vivindraakarabrahmkrntacatucaram / tadrathamadhyvasthitabhakra-

samkrnt'nyatam bhagavat k karamukh vajratarjjandharadakiavavmakar; dakiadii apar bhagavat rakt karamukh caturbhuj akuascdharadakiahastadvy sapatarjjanstradharavmahastadvay divylakradhara ceti; vmadiyapar bharik rakt karamukh karapritacpaar vajrokapallavadhrieadakiavmabhuj vicitrbhara ceti / rathavahakakarmadha ditydinavagrah nnetyupadravarogasakul ca manuyarpedhapatitcintany / tato hccandrasthitambja^275 ramibhis tathgatnnybhieka ghtv vairocanamudrit bhavati / tato hdbjdevkastrkrea mantrkari nicryya mukhnnbhau nbher mukhe mukht punar api nbhvitydikacakrabhramaakramea mantram varttayet / tatrya mantra o mrcyai m hu hu pha pha svh / svabjdhihita ca sarrvabhojandikam anutheyam / khede ca atkaramantram uccrya yathsukha vihared iti / // kalpoktadaabhujsitamrcsdhana // 133. namo mrcyai / atha nyatbhvannantara candre ptambhavokastavaka tadupari m tatpariat pt dvibhujaikamukh vairocanasanthartnamukuin kanakanibhakaraphavivapadmacandre sallamrddhvasthit aokavkakhvalagnavmakar varadadakiakar hrdibhitg navayauvanakmy ceti / ittham en dhytv hdi mbjaspharitaramisanthakaranikarair dun sammardya sattvrthaman ekavidha ca vidhya o mrcyai m svh iti mantra japet / // iti aokakntmrcyai sdhanam // ^276 134.

namo mrcyai / niruttarasukhsagaprajpragatn gurn / praamya kalpamrcy sdhana likhyate 'dhun // tardau tvad yog sakalajagadabhyuddharadhyaya o phaiti mantre ahtkahoramrddhasu krodhamui dattv o mrcyai vighnnutsraya hu phaityanena ca vibhnn vimardya svahdaye krapariatasryye ptamkra dhytv tadvinirgataraminivahair ke samkya bhagavatm agrata sthpayet gaur trimukh trinetrm aabhuj raktadakiamukh nlaviktavmakrhamukh vajrkuaarascdhridaksiacatukar aokapallavacpastratarjjandharavmacatukar vairocanamukuin nnbharaavat caityagarbhasthit raktmbarakacukotary saptakararathrh pratylhapad yakrajavyumaale hakrajacandrasryyagrhimahograhhusamadhihitarathamadhye devcatuayaparivtm; tatra prvvadii varttal rakt varhamukh caturbhuj scyakuadhridakiahast paokadhrivmahast raktakajuk ceti, tath dakie vadl pt aokapallavascvma^277 dakiabhuj vajrapadakiavmakar kumrrpi navayauvanlakravatm, tath pacime varl ukl vajrascvaddakiabhuj pokadharavmakar pratylhapad surpi ceti, tathottaradigbhge varhamukh rakt trinayan caturbhuj vajraaravaddakiakar cpokadharavmakar divyarpim; dhytv pjpramastutippadeanpuynumodanparimanycantriaranagamanabodhicittotpdasrgrayadika ktv caturbrahmavihr ca bhvayitv o nyatjnavarasvabhvtmako 'ham iti nyatsamdhim lambayet / tata sryyamaale okraja vairocana sihsanastha ukla jamukuadhara bodhyagmudrdhara nta svarrvlakrabhita tasya hdi candre pacaviatyakaraparivramkrabjaparinipannokapallva tadupari candre mbja etat sarvvaparimena yathoktavarabhujdilakaa mrcrpam tmna jhaiti dhytv o mrcyai varttli vadli varli varhamukhi karaya ja svhety anena varttal prvvasy dii nyaset / tath o mrcyai varttli vadli vrli varhamukhi sarvvaduapradun mukha bandha bandha hu svhety anena dakiasy vadlm / tath o

mrcyai varttli vadli varli varhamukhi sarvvaduta^278 pradun mukha va svheti pacimy varlm / tath o mrcyai varttli vadli varli varhamukhi sarvvasattvn vaamnaya ho svhety anena cottarasy varhamukh ceti / o mrcyai m hu hu pha pha svheti bhvannantara mantrajpa / evam sandhytrayam adhihya devatyogena viharttavyam iti / // kalpoktamrcsdhana samptam // 135. namo mrcyai / prathama tvat svahdi candre uklamkraramisamk bhagavat nnopahrebhipjya ppadeandika ca ktv caturbrahmavihrn bhvayet / o nyatjnavajrasvabhvtmako 'ham ity uccryya pakrajavivapadmopari candramaale punar api sitamkrapariat mrc kundendusinnbh pacamukh deabhuj catucara jhaity tmna citayet / tatra pradhnamukha arravara dakiamukha ka vmamukha vrha rakta pacnmukha harita mastakopari mukha pta nanratnavicitratriikhajamukuim dakiapacabhujeu sryyamaalanlavajraarkuascihast vmapacabhujeu candramaalacpokapallavasapatarjjanstra^279 hast vividharatnavicitakualakeyrackikivastrabhitaarr navayauvan sitakajukottary caityagarbhasth saptakararathrh vivindraakarabrahmkrntacatucaram / tasy ca rathamadhye sithamakarasamkrnt'nyatam bhagavat s ca k karamukh vajratarjjandakiavmabhuj, dakiadii apar bhagavat s ca rakt karamukh caturbhuj akuascidakiadvayahast sapatarjjanstravmadvayahast divylakrabhit ceti, vmadiyapar bharik spi ca raktavar karamukh karaprita-

cpaaravajrokapallavadakivmabhuj vicitravastrbhara ceti, rathavhakakarm adha ditydinavagrah nnmtypadravarogasakul ca patit manuyarpea santi / evarp bhgavat dhytv hccandre mkravinirgataramibhis tathgatnnybhieka ghtv irasi vairocanenkayet / tato hdbjdevkastrkrea mantrkarnnicryya mukhnnbhau nbher mukher mukht punar api nbhvitydikacakrabhramaakramea mantramvarttayen trikoitathat manasi kuryyd iti / tatrya mantra - o mrcyai m hu pha svh / svabjdhihita ca sarvva bhojandikamanuheyam / khade ca atkaramantram uccryya yathsukha vihared iti / // kalpoktavidhin sitamrcsdhana samptam // ^280 136. namo mrcyai / o hr svh iti irolalakahahdayajnudvayeu tamano vibhvya okrt sarvva prvvavat uddhiphaparyanta vidhi vidhya okrea nipann ca vajradhtvvar mrc hdaabhuj rakt amukh lambodar jvalatpigalorddhvake kaplamln sarpamaitamekhal vyghracarmmmbaradhar caraayuganipatitnekavighnasantati caityagarbhasryyamaale pratyalhasthit vairocanasanth nnvarhkyamarath raktakaharitaptasitaprathamdipacamukh rddhvakavarhaikamukh dakie khagamualaarkuaekascikavajraparan vme sapatarjjankaplaaokapallavabrahmairacpatrilni dhrayant trinetr lalajjihv karlavadanm atibhaynakkr cintayet / ravamadhye dvibhuj tarjjanaokapallavahast rathavhik pratylhsan bha cintayet / sphuradikaprvvaka stambhayan mohayan ghtayan duasattvn o vajradhtvvari sarvaduasattvn hana hana daha daha paca paca o mrcyai hu pha svheti mantra japet / // vajradhtvvarmrcsdhanam // ^281

137. prathama tvan mantr sukhsanopavio vmakrodhamuin hdrkahamrddhasu o pha iti mantrea saspya dakiakrodhamuimunnmya nirvibhna cintayet / tato mukhaaucdika ktv punar upaviya svahdaye rtridinabhedena akrkranipannau aisryyau dv tadupari pta akra vibhvya tadraminipann bhagavatm agrato dv yathlabdhapupdibhi sampjya tadagrata ppadeandika ktv sakala nya vibhvayet / tata o svabhvauddh sarvvadharmm svabhvauddho 'ham ity uccryya tadkrapariatam aracakra tanmadhyasthitamokra pariamytna vairocanarpa ptavara jamukuadhara raktmbara nta padmagarbhasihsane vajraparyyakastha sarvvbharaabhita bodhyabaddhamudraka dhyyt / tasya hdaye candrasthamkrapariata aokapupa tadupari mkra tadramn nicryya sakalasattrtha ktv tatraivnya praveayet / tato 'grato krapariata sryyamaale mkraj bhagavatm aabhuj ramimaym upadeato dhyyt / tadanantra o mm iti mantram uccrayann tmna caityagarbhasth saptakararathrh mrc vibhvayet / rathasydhastd yakrajavyumaale hakranirmmito rhu / tatra bhagavat ^282 ratnamuku aabhuj trinetr trimukh sup mlamukha pta bandhkajavkusumasaddhara dakia rakta varttula vma brha saroa nla lalajjihva viktavadana bhiaa bhkukarla vme tarjjanikpa dhanuraokapallava stra ca dakie scyakuau ara vajra ca nnvalaydisarvvbharaabhit vicitraraktakacukottary pratylhasth caturddevatparivt cintayet / prvvato varttal lhasthit caturbhuj varhaikamukh rakt dakie scyakuadhar vme papallavau, dakie vadl pratylhasthit caturbhuj varhaikamukh ptavar dakie sapupokapallavasastrascdhar vme pavajradharm, pacime varl lhasth caturbhuj ptavar varhaikamukh dakie vajrascdhar vme pokapallvadharm, tataivottare varhamukh rakt uditdityavarojjval pratylhasthit caturbhuj dakie aravajradhar vme cpokapallavadharm / sarvv etcaityakgrasth nnlakraratnamukuarakta-

kacukottarystrinetr vicitrbhara dhyey / tato ja hu va ho jnasattvapraveo mudr bandhayet / ^283 ubhau hastau samau ktv ajalykramiritau / kuryyd vikasitvagrvubhvaguhanmitau // madhyamgulisamliau kualkracihnitau / paryyakeopaviena nbhidee tad nyaset // tato bhvanprvvagama mantra japet o mrcyai svh / nyndhika vidhi atkaramantrea prayet o vajrasattvetydi / visarjjanakle tu o mrcyai mur iti svamudr muced iti / // aabhujaptamrcsdhanam // 138. oiynamrcsdhana bhavati / prathama tvat mantr svahdi krapariata sryyamaala tasyopari prathamasya trayodaa bjamarddhendubindubhita tathaiva sarvva ppadeandika ktv tenaiva nipanna mkra tatsarvvapariat mrc raktavar amukh dvdaabhuj prathamamukha rakta dvitya ka ttya yma caturtha pta pacama sita ^284 irasthita tadrddhva vrhaka ahamukham, aokacaitylakt ptavairocananth lambodar kaplamlvibhit rddhvapigalake vyair vibhit vyghracarmmanivasan pratyalhasthit karkrntavighn dakiakarair khaga vajra muala ara ekascikavajra parau vme tarjjanikpa kapla aokapallava brahmairacpa trilam trinetr raktavarttul darkarlavadan rathamadhye sthit apar dev dvibhuj tarjjanikpapallavasahit bhvayed aham eva bhagavat / tato mudr bandhayet / vajrjali amdhya madhame 'tha nikucant / aguhadvayaparyyakakucitgrgravigrahm // mantra - o mrcyai o m hu hu pha pha svh /

// dvdaabhujaraktavaraoiynamrcsdhanam samptam // ^285 139. prvvoktavidhnena ppadeannantara nyat vibhvya vivapadmasryye raktamkrabjaparia oiynamrc raktavar amukh dvdaabhuj pratimukha trinetr raktakauklaharitaptadakivarttapacamukh rddhvakakaramukh prathamapadakinabhujeu yathkrama khagacakramualaaraparauekascikavajri vmabhujeu tarjjanpakhavgakaplaaokapallavabrahmairarpatrilni caityagarbhasthm aangendrabhaaarrm rddhvapigalake darkarlavadan ukapacamuamlmaulik vigalanmuamlpralambitakandhar anekaratnaviracitarathdhovicitrasaptakarrh bahir aamanaparivt rathamadhyasthit paryyakania vajrasciaokatarjjandhri(r) raktavaramrc ptakajuk nnratnbhara vyghracarmmavasanabhit raktaprbh sphuratpacatathgat jhaiti dhytv taddhdayasryye mbjavinistaramiatasamntair buddhodhisattvair abhieka ghtv vairocanamukuinm tmna cintayet / tato nijabjaprasdhitayathlabdhasamayadravyasev^286 prvvaka mantr tadbjc ca vinirgatkastramlkrea hdayn nirgatya nbhau nbhe puna hdaya ity anena cakrabhramaayogena mantra japet o mrcyai m hu hu pha pha svh / uttaraklasamdhyupasahre japtv tadyogenaiva yathsukha vihared iti / // oiynamrcsdhanam // 140. dau hdi sryysane hukrakiraair nya bhagavatm ekavidhapjbhi sampjya ppadeandika ktv

nyatbhvannantara vivavajrkra ceta sacintya tatparimena vajrabhmi vajraprkrdika dhytv tanmadhye rodiynapha trikoamrakta tanmadhye sryyasthapacascikavajra okrdhihitvaraaka tatparimena bodhicittarp mahpralaynalavisphuligadurddharmaahs samkrntacaturmr pratylhapad dvdaabhuj amukh ^287 trinetr raktavar prathamadakiaabhujeu khagavivavajraekascikavajraparauaramualn dadhn vmabhujeu satarjjanpiktrilokapallavacpapabrahmairodhri narairomlpralambitasarvvgvayavaobh vyghracarmmottaryavsasa mlamukha rakta sitaka vmamukhadvaya ptaka dakiamukhadvaya korddhvrhamukha lalajjihvmrddhvajvalitapiglake vairocanamukuin bhujagbharaabhit nijakiraai sarvvato mravidhvasin daadikpalyamnakinbhtavetaphetkrahhravabhaapariveitamanakamait rmadoiynamrcm tmna jhaiti nipdyairakahahdayeu o hu sarvvgeu phakra cintayet / tato nbher api vivakamale candrasryyasampuamadhye hukrt mlatantusvabhva vivavaram akara cintayet / o vajrasattvevari sarvvadun hana hana daha daha paca paca o mrcyai m hu hu pha svh hdayamantra / o hu bhvanmantra / o vajravetli hu pha jpamantra / o ^288 mrici o m hu hu pha dvityajpamantra / tad anu catusandhysu balimantra o alalli ho ja ju va ho o vajrakini samayas tva dyaho kha kha khhi khhi sarvvayakarkasabhtapretapiconmdpasmrakakinydaya ima bali ghatha pibatha jighratha mtikramatha mahsukhavivddhaye mama sahyak bhavatha hu hu pha pha svh / bhojandika ca hrkrea hukrdin v saodhycared iti / // dvdaabhujaraktavaraoiynasvdhihnakramamrcsdhanam // ^289

141. svahdi vivapadme candropari ptamkra vinyasya tathaiva sarvva pratibhsamtram tmna ckalayya o svabhvauddh sarvvadharmm svabhvauddho 'ham iti pahet / ttas tanmkrea pariatam aokasatavaka punar mmkra tat sarvva pariamayya bhagavat ptavar dvibhuj ekamukh vairocanopaobhitairobhg ratnamukuin devpyamn kanakavar kararp vivapadmacandre llay sthit navayauvanoddhat rddhvasthit vmakareaokavkakhvilagn dakiena varad hrdivibhitg vetavastranivasan svahdi mkrd anekakarkraramisphuraena dun nivrayant vicintayet / o mrcyai svh / tato yathvad visarya yathsukha vihared iti / dentaragamane tu anena mantretmyottarycala ghtv yathvad granthi ktv gacchet / caurdibhir na muyate / prpte abhimate dee granthi mocayodityupadea / yathvad granthi ktv sapta vrnabhim antritamuttarycala ktv deo daa vyavalokya den mukhacakurbandha karomi iti vicintya vsa nivryya antarjjalpkrea mantram uccrayen granthi badhnyd iti / // aokakntmrcy sdhana samptam // ^290 142. samyak praamya mrc vairocanakulodbhavm / kalpoktavidhin tasy kathyate sdhanakrama // tatra tvan rmrcyudayamaalbhiikto mantr svasamayasavarapariplanauddhacitta sakalasattvbhyuddharaaya o pha ity uccrayan krodhamui praviya padigatamrtti bhagavatm avatryya mrcvighnotsraamantrea gandhodaka parijapynenaiva pacopahrdika prapjyam / tatrya vighnotsraamantra - o mrcyai hu sarvvavighnnutsraya hu pha / tata svahdaykarea nii candramala div sryyamaala krea dhytv tasyopari prathamatrayodaabja arddhendubindubhitataptacmkarbham / tato vivaramn nicryya tai ramibhir nipann bhagavat mrdhni gurubuddabodisattv ca dv pjayitv abhivandya ca anena mantrea, o mrcyai pupa pratccha svh, o mrcyai dhpa pratccha svh,

o mrcyai svhety argha parijapya o mrcyai argha pratccha svh, abhve sati dhynena v / tata ratnatraya me araa sarvva pratidimy agham / anumode jagatpuya buddhabodhau dadhe mana // ^291 bodhe araa ymi buddha dharmma gaottamam / bodhau citta karomy ea svaparrthaprasiddhaye // utpdaymi varabodhicitta nimantraymi bahusarvvasattvn / i cariye varabodhicrik buddho bhaveya jagato hitya // iti trir uccrya praidhiprvvaka sarvvadharmmanairtmya bhvayed anena mantrea / o nyatjnavajrasvabhvtmako'ham iti pahitv bja myopamkra traidhtu ca vieata / dyate spyate caiva yath my hi sarvvata / na copalabhyate caiva sarvvasya jagata sthiti // iti pahitv pratibhsamtram avagamya tato andikrasatkalpanbjam apanya svabhvauddho ham iti vratrayam uccryya tata prvvoktabjanipanna candra tasyopari okra tatsarvva pariamya rmadvairocanantha padmagarbhasihsanastha vajraparyyakaniaa suvaracandre bodhyagsamdhisampanna jamukuadhara nta sarvvlakrabhita dhyyt / tata svahdi candramaala tasyopari paca^292 viatikam akara paramahdaya prathamasya dvityena samyukta arddhendubindubhita vibhvya nipannam aokastavaka tasyopari candrasthamkra dhytv tatsarvvapariatam tmna mrcrpea bhvayet aham eva mrc bhagavat iti / supt jmbnadaprabhkr dptadeh caityagarbhasth rakmbaradhar raktakacukottary nnvalayasarvvlakrabhit kaakualakaistrakikinpurarav aabhuj trimukh trinetr jvalatsphuradramimlin bandhkajavkusumasaddhar vairocanaktamrddhaj aokaml irasi bhit vmakarair akastrokacpadhar dakie sphuradvajrascikkuaarollalanapriy prathama mukha saumya vikasitnana suptakanakvadta utphullalocana sindrareurajitdhara grarasavibhrama vmamukha vrha saroavikta

vikaotkaabhaa indranlaprabhkra dvdarkasamaprabhamurubhkuikarla lalajjihva bhayasypi bhayakara dakiamukha surakta divyajvaladbhsuram iva, harmyotthitokatarukusumamlvakr tasy irasi vairocana ntha prvvoktavaramudropetam adhastt saptakararathagat pratylhasthit kumr navayauvanasthm, rathavhakakar adhastt ~293 yabhava vyavyamaale hakrapariata rhugraha hastbhy grasta candrasryyau vid dinakra niigata candramasa devcatuayaparivt dhyyt / tatra prvvea o mrcyai varttli vadli varli varhamukhi siddhim karaya ja svheti ea dev raktavar varhaikamukh caturbhuj raktakacukottary vme pokahast dakie vajrkuascidhar sarvvbharaabhit kalpoktavidhin abhipretasiddhim karayant dhyyt / o mrcyai varttli vadli varli varhamukhi sarrvaduapradun mukha bandha bandha hu svh / vadl dev prvvoktavastrbharaatadrp ptavar vme pavajradhar dakie pallavastrdhar dun mukhacaku svant dakiato bhvayet / o mrcyai varttli vadli varli varhamukhi sarvvadun stambhaya va svheti varl dev tadvat vastrbharanavar tu dakie vajrascihast vme pokadhar sarvadun stambhayant pacime nyaset / o mrcyai vattli vadli varli varhamukhi sarvvasattvn me vaam naya ho svheti varhamukh dev raktavar tathvastrbhara ca savyena vajraaradhri vme aokacpadhar sarvvasattnupasarpayant uttarasy dii nyaset / ^294 tato vajrkuydibhir mudrbhi tanmantrai ckaradika kuryt / jnasattvam kya praveya baddhv vaktya sdhayet / tarjanyakuabandhena kanihay sahku bhugranthikagrbhy khalphayo ca pand iti / o vajrkui ja ity anena jnasattvam kya purato arghapdydika dadyt / mrcmudraam / tata o vajrapa hu ity anena praveayet, o vajrasphoa va anena bandhayet, o vajrvea ho anena toayet / tata samayadevatbhi sad 'dvaya kuryt /

tatreya mudr ubhau hastau samau ktv ajalykramiritau / kuryd vikasitvagrvubhvaguhanmitau // madhyamkulisamliau kualkrabandhitau / paryakenopavena nbhidee tad nyaset // e mudr var reh sarvakarmasu yojayet / tato 'bhieka ghyt mahmudray anay // aguhasattvaparyak kucitgrgravigrah / samamadhyamottamg e vajrjaliprabh // iti mrdhni sthpya o bh kha m abhiiceti mantrea vairocana kanakbho nodhyagyavasthita irasi dhyeya / bhvankhinno japen mantram / svahdi candrastha mantra dedpyamna o mrcyai svheti dv japet / yathakty ^295 bhvanprvagama sarv devat samuttejayant payan mantra japet / pacn nyndhikavidhi atkarea prayet / tatrya mantra - o vajrasattva samayam anuplaya, vajrasattvatvenopatiha, dho me bhava, sarvasiddhi me prayaccha, sarvakarmasu ca me citta reya kuru, hu hahahahaho bhagavan sarvatathgatavajra m me muca, vajrbhava mahsamayasattva / visarjanakle tu sarvam etat kuala pariamya abhipret siddhim abhiycya svamudr irasi mucet o mrcyai mur iti / svdhidaivatayogena bhojanasnnadnaayandika sarva prakalpayet / ity anena kramea kyavkcittarak ktv yathsukha vihared iti / mrcy sdhana ktv yacchubha samuprjitam / prpnuvantu pada sattv mrcjnanirmalam // o kha kha khhi khhi gha gha ghantu srvabhautik bali mama nti kurvantu svheti balimantra / // kalpoktamrcsdhana samptam / / ktir iya paitcryagarbhapdn // ^296 143. namo mrcyai /

prathama sryamaala tasyopari prathamatrayodaa bjam ardhendubinduobhita tannipann mrc raktavar mukh prathama rakta dvitya ka ttya yma caturtha pta pacama sita ahamrdhva varhamukha ka aokacaitylakt lambodar kaplamlobhit rdhvake vyair vibhit vyghracarmanivasan vighnaghtin nnvarakararathrh savye khagavajramalaaraekascikavajraparan dhrayant vme tarjanikpa aokapallavabrahmairacpa trila ca ittha dvdaabhuj trinetr raktavaravarttul sukhocalalatkr rathamadhye dvibhuj tarjanikpallavaght purato dvity bhvayet / aham eva mrc bhagavatti tato mudr bandhayet / vajrjali samdhya madhyame 'tha nikucant / aguhadvayaparyakakucitgrgravigrahm // o mrcyai m hu hu pha svh / // mrcsdhana samptam // ^297 144. sane kalpamtretthe sarvopadravantye / mrc bhvayet prja sarvajkraprptaye // sarvakatryadhvasambuddhamadhyavarttiguro puna / mhccandrt sampjya vidhivad deandikam // pratidimy agha sarvam anumode jagacchubham / triratnaaraa ymi sambodhau vidadhe mana // dvaysadbhvata nya nirnimittamahetuta / ato heto praihita trivimoka jagat svayam // dharmadhtuite caitye dhtuhd buddhavartmani / sphuradbuddhaughakhavypicaturasrdisayute // bahir anta catukoe trikkendumaale / duasattvatalkrntagirirjapratihite // bhvayet tatra mtattvam aokastavakodbhavm / gravrasaddharairjmbnadasamaprabhm // madhyendranlavarasy bhayabbhatsaraudrakai / karudbhutantai ca sphaikendvitarnanm // ^298

trivimokamukhais tyak dharmasambhoganirmitm / pt(ka)bharaasadvastr maykhasukhavsinm // scyksyni svant bandhant mukhacaku / hdgale 'kuapbhy vindhant bakrmukai // vajrea duahd bhittv'okensecamparm / vimokabhis tn dun nan prabhvayet / pdavikasakocdtmadi ca tadratim / prajopyapadkrnt mrc bhvayed vrat // sarvadiktryadhvabhvtmasphuratsahrakrakn / ja hum va ho bruvastasmin sarvabuddhn praveayet // buddhgodbhavavidhybhir bhtakumbhmtmbudhi / ratnamukuapag payet vatasekadhm // sarvapjkaravyagradhpapupdivajribhi / pj stuti ca kuryd vai tena payed im tata // stambhayan kyavkcittam mantrya picuv japet / sarvaduapradun caturthnta saakay // catusandhya trisandhya v prtarv'aata japet / bhvayas t mahvidy mahrthe tu sahasrakam // ^299 japtv pjstuti ktv vinmya ubhamarthata / niveytmani sambuddhn gatasago visarjayet // visarjanam adhihna smnya tryakara smtam / pratihsamaye tatre kyavkcittasdhane // sandhyntare 'pi pjdipurasaramito japet / prgvidhin pura prtardevsagticedita // im vidy tath cny bhvayet sa samjapan / tantrmnyena sanmantr rucita sdhayed bham // picuvleasalekhd yat puya samuprjitam / tena loko 'stu sarva symaha majur svayam // // rmrcpicuvsdhana samptam // 145. natv ca mrc dev sarvaduapramardanm / tasy sdhana vakye 'ha sarvakarmaprasdhakam // sattvaparyakam sn hdndvokrabhitm / raktavar jvaladdivy vivaramisamkulm //

^300 tair nipdit sabuddh bodhisattv maharddhik / vanditv sampjybhimantrya naivedydi nivedayet // anena mantea - vajrapupe vajradhpe vajradpe vajragandhe vajranaivedye o hu iti sarvatra / tato ratnatraya me araa bodhicittotpdana ca / praidhiprvaka sarvadharmanairtmya bhvayed anena o nyatjnavajrasvabhvtmako 'ham / tata sthiracalasarvabhvasvabhvn vicintya bja ca tad anu o svabhvauddh sarvadharm svabhvauddho 'ham / tadbjanipannacakra tasya varaake, bhnumaala tasyopari ahasya pacamabja kraindubinduobhita tatsarva nipanne sati mrcrpetmna vicintayet raktavar vaktradviguabhuj lalitavyghrcarmanivasan rdhvvabaddhaja ratnamukuin trimukh ubhayavarhnan prathamamukha saumya prahasitna sagrarasavibhrama sarvatra trinetr vma rakta vrha vajramudgaraghtanamaskta dakiamukha vrha saindhavacchya vajrapaghtapurandaravandita caityagarbhakakrolhena sthit adho hariharabrahmdayo marddit vasulokapl sarve bhtstrast bharikvandanmj ca kurvanta sthit, karapritadhanv aokakaliknibhena ^301 area sdhya hdi vindhayant vicintayet; raktakacukottary sarvlakrabhit aokabaddhamaku vmakareokapupavasupupadht hdi tarjansthit vajrapamahkaplastrairobhadraghaaghtahast dakie sciakuabhiiplakhagakartrivajradaakuliahast mpvarttaka(?)varm / rmadvairocana vajraparyakabodhyagsampanna jamukuadharam nta jnonmsitacakua irasi vicintya sarvakarma samrabheta / yathopadeatah jnasattvam kya praveya baddhv vaktya sdhayet / abhieka kavacapaabandhapjstuti ca ktv pact jpa samrabheta / yathhi gehe jvalati pradpo akampamnnilaprayukta tathhi dharmo jvalate arre ekgracittasya jape ratasya / tato mudr bandhayet / aghasattvaparyak kucitgrgravigrah / samamadhyamottamg e vajrjaliprabh // hdrkahamrdhni avasthpynena o mrcyai hu

sarvadun mardaya hu pha / aamasya ttyacaturthayos ttya saptacaturthena prita, [tau] prathamadvityena bhitau, ukla indrnana pradoa madhyamay ntimantra prakitam / o ^302 mrcyai devadattasya nti kuru svh / prathamasya trayodaa bjam ardhendubinduobhitam pratye madhyamay pta kaubornana pauike mantram udhtam / o mrcyai devadattasya pui kuru o / aamasya caturtha ca prathamasya trayodaa oaena samyukta ardhartrau v 'nyat rakt 'nmi(k)kay vayavaraprabheditam / o mrcyai devadattasya vaam naya ho / hapara ahena sayuktam ardhendubinduobhita madhyasdhyapraveita ahasya ttyaka caturthydyarthina kaymysyo madhyhne abhicra tarjany ea mantra pracodita / o mrcyai devadatta mraya hu pha / ttyttyaka bja oaena samyukta sarvkaraam uttamam / o mrcyai amukasya siddim karaya ja / mrcy maalbhiikto gurubhakto 'tha satyavk sidhyati / tasya devatjaptavidyasya na saaya / koijpena mantra syt / paasygrata sujaptena sidhyanti sarvakarmi mano 'bhirucita yad bhavet / mrcyudbhavatantrasya likhita sdhana varam / anena kualamlena sattv bhavantu saugat // mrcy sdhanam // ^303 146. sakiptamrcsdhana vidhyate / svahdi candre mkra dhytv tadramibhir nipannn gurubuddhabodhisattvn agrato dv vanditv sapjya ppadeandika kuryt / tata sarvadharmam tmna ca myopamkrea pratibhsamtra bja vicintya svabhvauddhim pahet / tata nyatdhimoka kuryt / tatas tadbjapariata aokastavaka tadupari candrasthamkram etat sarva pariamytmna mrcrpa payet / tat ptavar trimukh trinetr aabhuj raktmbaradhar raktakacukottary sarvlakrabhit vairocanaktamrddhaj sphuradramimlkul bandhkajav-

kusumasaddhar vmakare tarjanpacpokapallavastradhar dakie vajraarkuascdhar caityagarbhasthit saptakararathagat pratylhapad kumr yauvanasthit utphullalocanm / tadasy mlamukha saumya sagra vma ka saroa vrha bhkuikarlabhaynaka lalajjihava dakiamukha surakta caula padmargasannibha harmyasthitokatarukusumvakr adhastd vyumaala habhavarhu candrasryau grasamna caturdevparivt bhagavat dhyyt / tatra prvea varttal dev raktavar caturbhuj vmakarbhy pokau dakibhy vajrkuascidhar ^304 dakiato vadl dev ptavar caturbhuj vmakarbhy pavajrau dakie akuaikascidharm pacimato varl dev tadvadrpadhar vmakarbhy pokau dakibhy vajrascidhar uttare varhamukh dev raktavar caturbhuj vmakarbhy aokacapau dakibhy aravajradhar dhyyt / sarv cait ratnamaku varhaikamukh trinetr vicitrbhara raktakacukottary dhyyt / tato vajrkuydimudrbhis tanmantrair jnasattvasykaradika kuryt ja hu va ho ity anena / jnasattvam kya praveya baddhv vaktya toayet / tato mrcmudray 'dvaya kuryt / bhvanprvaka jpa kuryt o mrcyai svh / sarvakuala pariamya visarjjayet o mrcyai mur iti / // sakiptamrcsdhana samptam // ^305 147. namo mrcyai sattvaparyakasthito dhmn lambitamahkpa / prta sya ca hccandre sitaukrea bhvayet // vairocanstham tmna tatkarai satvata sitam / prkra catura caityabhitordhva jvalatprabham // rakrtha purata pact savye vme 'tha mrdhani / kramnmtrdi drdi mtuldi sutdi ca // pratimpaakalpena mirapupdisambhavt / tato hccandramptamrokacchaodbhav //

cintayed ryamrc scstradharrpm / utthnbhinay savye nsrandhrea t puna // sasthpya sytanetrsyadun prkrato bahi / kurvmasaknnaddhabodhyagdhra pahet // tata odi mrcyai svh mantro yathbalam / japyo 'rthamantravid vmansrandhrea t hdi // ^306 praveyokaknt syd ramijai ptakarai / bahi sampiya tadduai kurv smabandhanam // hombhakarrh taptakcanabhsvarm / llayordhvasthit candrabimbmbhoruhasaraym // aokavkakhgravilagn vmapin / bibhrat varadkradakiakarapallavm // dptaratnopaobhena maulin buddhaekharm / vetavastr namasymi mrcm abhayapradm // // ryamrcdhraphopadea // ^148 paraavaryai nama / paraavarsdhanam ucyate / prvavat sarva vidhya svahdi sitapadmacandramaale ptapakraja vajra tadvaraake pakra tatsarvapariat bhagavat ptavar trimukh trinetr abhuj prathamamukha pta dakia sita vma rakta laita^307 hsin sarvlakradhar parapicchikvasan navayauvanoddhat pn kharvalambodar lalajjihv dakiabhujai vajraparauaradhri vmabhujai satarjanikpparapicchikdhanurdhri pupvabaddhajamukuasthkobhyadhri sryaprabhmaalin adho vighnn niptya sitapadmacandrsane pratylhasth hdvmamuitarjanydho vighnagan santarjya dakiavajramuiprahrbhinaym / atha tathaiva caturbhuj vmabhujayo satarjanikpaparapicchike dakiabhujayor vajraparaudhrim atibhayad bhvayet / tato mantra japet o pici paraavari sarvamripraamani

svh / tato yathvad visarjya yathsukha vihared iti / // paraavarsdhanam // ^308 149. prvoktavidhnena nyatbhvannantara vivakamale candrasthaharitapakraja paraavar harit trimukh trinetr abhuj kaukladakiavmnan vajraparauaradakiakaratray krmukapatracchasapatarjanvmakaratray sakrodhahasitnan navayauvanavat sapatramlvyghracarmanivasanm allambodar rdhvasayatake adho'earogamrpadkrntm amoghasiddhimukum tmna jhaiti nipdya mantra japet o pici paraavari sarvamripraamani hu pha svh / // paraavarsdhanam //

parihra kuru, kkhorddacchedana kuru, smbandha kuru, dharabandha kuru / tad yath, amte amte amtodbhave amtasambhave vaste vastge m mara m mara m sara m sara ama praama upaama sarvavydhnupaama sarvklamtynupaama sarvanakatragrahadonupaama sarvadarin copaama bhavati paraavari tunna tunna vitunna vitunna tua tua tumule ^310 svh / o gauri gndhri cali mtgi pkvasi svh / o akure makure kurukure paraavari svh / o nama sarvaavar mahavar bhavati pici paraavari pici paraavari pici paparaudhrii yni knicid bhayni(yau) svh / o pici paraavari hr hu pha pici svh / // ryaparaavartrdhra sampt // 151.

150. namo ratnatrayya, namo 'mitbhya tathgatyrhate samyaksabuddhya, nama ryvalokitevarya bodhisattvya mahsattvya mahkruikya, namo mahsthmaprptya bodhisattvya mahsattvya mahkruikya / vmane tv namasymi vmane tv bhagavati / pici paraavari paparaudhrii // ^309 yni knicit bhayny utpadyate y kcit mryo y kcit mahmryo y kcid tayo ye kecid upadrav ye kecid apy ye kecid dhytmik bhay ye kecid upasarg upasargasambaddh v utpadyante sarvi tni sarvst sarve te blata evotpadyante na paitata / tad anena satyena satyavacanena satyavkyena jja jja jja jja ebhi paitdhihitair mantrapadair mama sarvasattvn ca rak kuru, paritra kuru, parigraha kuru, pariplana kuru, nti kuru, svasstyayana kuru, daaparihra kuru, astraparihra kuru, yvad viadaakuru, agniparihra kuru, udaka-

o nama ryaprajpramityai / athta sampravakymi prajpramitodayam / yasy bhvitamtry nigraha sarvavdinm // dvibhujm ekavadan sitavar manoramm / ardhacarccarake ca vetmbhoruhasasthitm // padma dakiahaste tu raktavara vibhvayet / prajpramit vme vajraparyakasasthitm // ^311 sarvlakrasampr bhvayen nbhimaale / akrajnasambht paramnandakrim // samayasattva nipdya jnasattvasya bhvan / amsbhysayogena prajpramit bhvet // saptartraprayogea sarvastravirada / lakajpaprayogea ataloka dine dine / karoti cprayotnena atagrantha ca dhrayet // tatra mantrapadni bhavanti - o picu picu pravarddhani jvala jvala medhvarddhani dhiri dhiri buddhivarddhani svh / anena mantrea saptbhimantrita ktv aycitamranla

amsa yvat pibet / mahrjo bhavati / o pra svh aya mantra / akobhyamudrit ceyam / // iti uklaprajpramitsdhanam // ^312 152. prvoktavidhnenkrajacandre ptadhkrajavivapadme ptahakramakrdioaasvarapariveita bahi kakrdidvitriadvaraparivta bhvayet / tata rlsy mly nty gt pup dhp dp gandh ity aau yogin / etatsakalaparimena jnacandra udeti prabhbhsvara tadupari padma tadupari prajpramitpustaka tadupari dvitya calamaala tadupari dvityapustakam / sarvam etat pariamya bhagavat prajpramit ptavar dvibhujaikamukh pacatathgatamaku vykhynamudrvat vivadalapadme candrsansn sarvlakravastravat vmadakiaprve utpalasthaprajpramitpustakadhri / mantra - o dh hu svh / ptaokro lale, uklalra kahe, ptadhkro hdi, kahukro nbhviti jpakle catvryakari anucintayet / // iti kanakavaraprapramitsdhana samptam // ^313 153. prvoktavidhnena nyatbhvannantara raktapadma candrasthaptadhkrapariat prajpramit pt akobhyntasthajamukuin vykhynamudrdhar pustakamahitanlotpala vmaprve dhri paukottary divyavastrlakrim ity eva dhytv o dh rutismtivijaye svh iti mantra japet / // ptavarasakiptaprapramitsdhana samptam // 154.

prajpramityai nama / prajpramity yoga tad ucyate / prvoktavidhnena svahdi sitravindendumaale sitaprakra vinyasya tathaiva prvavat sarva vidhya pakrapadmapariat bhagavat dvibhuj ekamukh ukl gamdhigamarp ratnamakuadhri prajpramitpustakkitakamaladvay vma^314 dakiaprvayor antarutthita sandhrya karbhy vykhynamudrm baddhya sitapadmacandre vajraparyakin navayauvanoddhat vicitravastrlakrabhit pratibhsamtr prasphurannnramisamhair gaganamprayant pradpamlmivpratigh anekaprajpramitsphuraasaharaayogena sarvam ekasvabhvdhimokea ca tvad bhvayet yvat prajpramit skn na kuryt / tata auddhatya yad bhavet tad sitapadma nsgre caakapramamlikhitam iva vibhvya tatrasth prajpramit atiskmmuktarp ekgraman puna punar kalayan bhvayet / tatra utpattipake mantra o pra svh, nipannapake mantro 'stti paramrthakrama prajpramityogopadealabdha / saghadattasya putrea kulanmn ca yatna / likhita sdhana spaa sarvasattvrthahetuta // // iti sitaprajpramitsdhana samptam // ^315 155. prajpramitdevy rjate bhvanvidhu / yasyodayena nidrti vdin mukhapakajam // kpvn sukhsanastho yog svahdi uklapakrapariata padma tata ca abhava candramaala tatra uklamakram tato nirgatai ramibhi nabhasi guru prajpramit buddhabodhisattv ca payet / tn bjanirgatn pjopahrea pjayed iti pj / eva vandan triaraagamana ppadean akaraasavara puynumodan tmanirytana puyaparimana bodhicittotpdo jinamrgrayaam / para-

saikhyasampadicch maitr, paradukhpanayanasamh karu, modant sattv ity kr mudit, mitrodsnaatruu anunayapratighavirahkr saskrasamatay sattvamtram etad ity ktir upek iti cintayet / tata nyat / nyatbodhako mantra, o nyatjnavajrasvabhvtmako 'ham iti / tata padma tata candram vibhvya tanmadhye bja tata uddhasphuikaghait bhagavat eknan korddhacarccarakeap dvibhuj kutaparyak raktdharapipdatal ^316 sarvlakrabhit ubhrmbaradhar sanlaraktakamalaktadakiapipallv tadanyakarea hdayavilikhitapustak tmna prajpramitsvabhvam utpdya nbhimaale evam aparm api bhagavat sarvlakradhri bhvayet / asy ca hdi padme candrabja tata sphurantbhi prabhbhir akukrbhir andisasiddh bhagavat ja iti mantrekya samabhyarcya h iti praveya va iti baddhv ho iti mantoayet / tad anu bjt sphuraena nirgatn anekalokadhtusthn sattvnm artha ktv anantn prajpramitnirmakyn punas tatra tn saharan bhvayet / khinna sphuraa sahtya bhagavaty ahakrea vyavaharet / eva madhyamandhyy avasnamandhyy tu sphuraa vibhvya htya tadahakrea suyd iti / puna prabhtasandhyy mukrea visjya tathaiva bhvayet / tatrya japavidhi / hdbjkaramadhyd bahir devmukhavivarea nistni nbhimaalena tatraivnupravni sphaikkamlkri uklni mantrkari sphuraam upasahtya devathakrea japet / tatrya japyo mantra - o picu picu prajvarddhani jvala jvala medhvarddhani dhiri dhiri buddhivarddhani svh / eva bhvayan yog acireaiva klena sarvastrakovido bhavati / iti prajpramitbhvankrama / ^317 vidhysdita puya prajpramitodayam / yat teneda jagad bhyt prajpramitodayam // // uklaprajpramitsdhanam / / ktir iya paitarpadmavardhanapdnm //

156. svahdaye akrotthacandramaale dhkra vinyasya tvad vinirgataramibhir gurubuddhabodhisattvn sacodynygrato vicitrsanopavin dv manas vandanpjppadeanpuynumodantriaraagamanabodhicittotpdapuyaparimankampan kuryt / tato maitrkarumuditopekbhvan / tata nyatjnavajrasvabhvtmako 'ha ity uktv nyat bhvayet / tatas tad eva citta jhaiti candrasthadhkra dv tatpariat prajpramit jamukuin caturbhuj ekamukh hastadvayena dharmamudrdhar nnratnbharaabhit suvaravarojjval vmabhujsaktaprajpramitnvitanlotpaladhar vicitravastraparidhnottary dakiahastenbhayaprad raktapadmopari candrsane vajraparyakasthm bhagavat vibhvya tato dhhakra kuryt ^318 ybhagavat prajpramit s 'ha sbhagavat prajpramit / tato mantrasysa kuryt / kahe o dh, jihvy o g, karayo o jj / tata svahdaye raktakrodbhavaraktadalapadma karikkearnvita vicintykari vinyaset manas padmapatre kariky ca ptni / prvapatre nama, gneyy patre bhagavatyai, dakiapatre prajpramityai, naity amtaguyai, vruapatre bhaktivatsalyai, vyavyapatre sarvatathaatjnapariprityai, kauveraputre sattvavatsalyai, ainapatre tad yath, o dh kariky, prvea ru, gneyy ti, dakie sm, naity ti, vrue vi, vyavye ja, kauvere ye, aine svh, eva mantrkari vinyasya japet / etny evkari vicintayet / trisandhya aasahasra v amsn yvat, savatsara v, tata rutidharo bhavati / // kanakavarnaprajpramitsdhana samptam // ^319 157. kvacin manorame sthne niadya ca sukhsane / maitrkpnvito yog mantarm uccrayet tridh // o nyatkjnavajrasvabhvtmako 'ham /

iti sthiracaln bhvantmadeha ca sarvath / nya vibhvya cittena svapne svapnasamena tu // pakrkaranipannapadmacandrsanasthita ptadhkram ropya tentmna bhagavat prajpramti dvibhuj vicitrabha vicitravastradhar vykhynamudray samupetasatkrm graikarasopet vajraparyakasasthitm / sapustakanlbja [ca] bibhr vmaprvata // irakahahdaye[u] sthneu candrasasthita // tritattvaka o h, o krayor madhyacandre dhkra ptaramikam / vibhvya ca tata pt rpi bhvayed(t) [vrat] // praj prajpramit prajsambtiyogata / paramrtha gata rpa vakye prajtmaka mahat // yannih prpya sambodhir jyate kramayogata / vibhvya sita citteam araccandrasamaprabham // ^320 viva sacarcaram tdk pact tad api khopamam / nieakalpannya svaya nyamarpi v // rpaabdagandharasaspardigrhyagrhakakalpanairanlipta ccintyapratyayodaya samyaksambodhipada citta sarvajatpadam / tatrya japyamantra o prajemahpraje rutismtivijaye dh svh / prajpramitbhvan kurvat may yatpuyam avptam tenstu nikhilo loka prajpraparyaa / // prajpramitsdhanam // 158. prathama tvat sdhaka sukhsanasthita svahdi prathamasvarapariatacandramadhye dhkra vibhvya tasmd vinirgatapupdibhir bhvyamna bhagavat hdbjagabhastibhir nya t svapurasthit sampjya tasygrata ppadeandika kuryt / tadanantara caturbrahmavihrabhvanprvaka muhrta nyat bhvayet / mantra, o svabhvauddh sarvadharm svabhvauddho 'ham iti / pcd kadee prathamasvarapariatacandramaale ptadhkram akrdioaasvaraparivta tata ^321

kakrdidvtriadvyajanvaliparikalita dhkraparimena prajpramitpustaka bjopalakita vibhvya sarva parinamyya bhagavat prajpramit ptavar vivapadmsane vajraparyakin dvibhujm ekamukh vykhynamudrvat sarvlakrabhit ratnamukuin vmaprvasthitapadmamadhye prajpramitpustakadhri bhvayet / ptaokro lale, uklkra kahe, ptadhkro hdi, kahukro nbhau / japamantra o dh hu svh / // kanakavaraprajpramitsdhanam // 159. prajpramitjnam advaya s tathaata / sdhyatdarthayogena tacchabda granthamrgayo // prajpramit natv bodhibjam anuttaram / likhyate sdhana tasy advayajnasiddhaye // dau tvan mantr samhito bhtv prajpramit hdi ktv candanena maalaka ktv tadbhav gomayena tatra madhye akobhyamuddiya pupa tadyt anena mantrea o namo 'kobhyya hu o vajrapupe hu svh / ekam akobhyya hu iti bjkaram uccrya anyebhyo 'pi o vajrapupe ^322 hu svh, o vajradhpe hu svh, o vajragandhe hu svh, o vajradpe hu svh, o vajranaivedye hu svh, iti sarva dtavyam / tasygrata o nmo vairocanya o, o vajrapupe hu svheti, tathsyaiva dakie prve o namo ratnasambhavya tr o vajrapupe hu svh, tath pacime o namo 'mitbhya hr o vajrapupe hu svh, tath vme o namo 'moghasiddhaye o kha o vajrapupe hu svh, ittham e pj ktv vairocanaratnasambhavayor madhye locandev pjayet / o namo locanyai lo o vajrapupe hu svh, ratnasambhavmitbhayor madhye o nama mmakyai m o vajrapupe hu svh, punar amitbhmoghayor madhye o nama paryai p vajprapupe hu svh, punar amoghasiddhivairocanayor madhye o namas tryai t o vajprapupe hu svh / tato 'kobhyasya sthne o nama rajpramityai dh o vajprapupe hu svheti tridh sarvapupdika dadyt /

o sarvatathgatapjvajrasvabhvtmako 'ham iti nnvidh divyapj krayed iti / maalakarma idn eva cintayati / am hi sattv bhavadukhopahat santa puna puna sare sasaranti / ahobata kaam em iti karucittam utpdya eva hdi ^323 karoti / prajpramityogam gamynuttar samyaksambodhi prpya ete 'pi may tatra vyavasthpayitavy yathai punar dukha na bhavati, sasrt mucyante, sukhit ca bhavantti praidhalakaa cittam utpadayati / tata svahdi nhrahraharahsanibha ubhram amtarim iva candramaala payet / tato dhkra kanakavarasadam anekaramiatasahasradpitatrisahasralokadhtu anekabuddhakoiniyutaatasahasri visphuritni draavyni / atraiva prajpramit 'pi locandy ca devya kalyamitra ca anek ca pupadhpadpagandhanaivedyacakraratnagajaratn ca, ratnastrratnapuruaratndaya ca; tad e buddhn bhagavat sarvs ca devn kalyamitrasya ca divyapjmeghair eva manonirytai pupdibhi kuryt tmanirytanm triaranagamana ppadean punumodan ca / tato buddh bhagavanto locandy ca devyo visphuranti saharantti ania dhyyt / eva dhyyata prasthnalakana cittam utpadyate / tata o svabhvauddh sarvadharm svabhvauddho 'ham iti gth pahitavy / tata tmnam ekam eva payannantarkagata sphuradamtapacam iva nirmala primcandram iva sakalakalkalpaparipra devpyanma tata o nyatjnavajrasvabhvtmako 'ham iti pahitavyam / payann tmna na rpa ^324 na sajm apti kintarhi sphuradlokapujam iva kevalam ity eva dhytv punar akrparinatam candramaala tato dhkra tdam eva vicintya tatpariaty vivapadma tanmadhye hakro draavya, akrdioaasvaravehita tath kakrdidvtriadvarnai / hakrdaya sarvaukl / tath'syaiva dale lsy-ml-gt-nty-pup-dhp-dp-gandhdyaayoginbhir vehita etat sarvam api parinamya jnacakram utpadyate / tato jyate padma tasyopari prajpramitpustaks dvityam / punar etat sarva pariamya vivadalapadma-

sthit vykhynamudrnvit kanakavar surp sarvgetathgatai ktlakr vmadakie cotpale prajpramitpustakadvaya vibhrat pacatathgatamuku buddhabodhisattvaparivt prajpramit upajyate / tadd prajpramit bhvayitavyeti / yad tu dhytu na pryate tad mantrajpa kartavya anena mantrea o dh hu svh / jpakle ca okra pto lale dratavya, tath uklakra kahe, puna ptadhkro hdi, hukra ca nlo nbhv iti / ^325 prajpramitdevm d bhvayanti ye / sarvaja hi pada dhr prpnuvanti na saaya // // prajpramitsdhana samptam / / ktir iya crysagapdnm // 160. prajpramitm eva prptaprajrayodaym / prajprakhytasatkrti t praj pranammy aham // itara bodhisattvn sugata gatakilviam / prajprptgranirva nammi karutmakam // y sarvajatay nayatyupaama ntyaiina rvakn y mrgajatay jagaddhitakt lokrthasampdik / sarvkram ida vadanti munayo viva yay sagat tasyai rvakabodhisattvagaino buddhasya mtre nama // // [prajpramitstuti] // ^326 161. namo vajrasarasvatyai / natv vajrasarasvat guamay sabuddhavndad sphurjaddurjayavdasundararas svrdhakn hitm / ghorjnatamo 'pah bhavabhida tasy samrdhana vakye sattvahitya sktavidhin durbodhabuddhi prati //

dv eva mukhdiuddhimagamat prta kpvn kam maitrmodamadena yo muditavn mantr ucvsane / sthne cpi manohare rahasi v dv svahtpakaja tasmin nirmalambhava aadharam sambhvayet tatra ca // dokra kiraair digantaramitacprayanta tato dv buddhasamham agrata ida pjdika bhvayet / pupdyair atha vandan punar asau ppapraka tath puynm anumodn triaraa samyag vrajenmantravit // itydyapraidhnata suktina ctmnam lambya sa / nya sarvavikalpajlam akhila viva tato bhvayet // eknekaviyogavat parikathuddha ca sajnavit / pahet -- o nyatjnavajrasvabhvtmako 'ham // (?) ^327 nyodbhtasarojacandranihita dokrarakta puna nnramisamhasundaratara tenapatrkajam / tasmd raktamahdyuti bhagavat sadbhalakt pratylhapadasthit trivadan abhubhir bhitm // savye nlamukh bibhartti ca kare padmsikartr ca vai vme uklamukh ca ptrasahit sadratnacakra tath / htpadmasthitacandramadhyanihita tasy ca dorbhsvara nnjnatamo 'pahai ca kiraairpryama jagat // sahtya svahdndubjavihit dv punar nisti tasyaiveti muhur muhu pratidina dhyyt sad 'tandrita / dhynekhinna itha bjasamayai sahtya mantrnasau hrdoladivkarakramasaran mantra japed dam // o picu picu prajvarddhani jvala jvala meghvarddhani dhiri dhiri buddhivarddhani svh / devrpaman sad pramudita sandhysu sarvsu vai mantra saparijapya sktavidhin sattvrthahetor imam / puya v parimya kryakarae dhynaikanihacared yvan na amaprita bhavati cpre ca karmakrama // ^328 sarvkravipakatm upagato dhyna karoty eva sa uky pratipadyatva suman yvacchakasthiti / tvat sasktam eva vai pratinia yvat supra a tasym eva ca nivso bhavati vai siddhi kavir durjaya // rmatkayamritantranihih rkarjena y rmadvajrasarasvat bhagavat tasy samrdhanam /

sattvn hitahetave racayat puya may smprata prpta tena jano 'stu kasadao durvrasiddha kavi // akri rdhareeda sdhana bauddhayoginm / rmadvajrasarasvaty vidhyvastadhvntamntaram // // ryavajrasarasvatsdhanam // ^329 162. sarasvatyai nama / prvoktavidhnena nyat yvad abhimukhktydhihya ca mitakamala saptahastaprama tadupari aimaala tanmadhye hrkra ukla tena sitakamala svabjagarbha bhvayet / tena ca bhagavat mahsarasvatm anuvicintayet aradindukarkr sitakamalopari candramaalasth dakiakarea varad vmena sanlasitasarojadhar smeramukhmatikarumay vetacandranakusumavasnadhar mukuthropaobhitahday nnratnlakravat dvdaavarki muditakucamukuladanturorasta sphuradanantagabhastivyhvabhsitalokatraym / tatas tatpurato bhagavat praj dakiato medh pacimato mati vmata smti et svanyiksamnavardik sammukham avasthit cintany / tata svanbhipradee candramaale sitamokra dhytv tato nicarantm aeavmayamlm avicchinnapravh cintayan mantram vartayet / tatrya mantra - o hr mahmyge mahsarasvatyai nama / eva poadhiko bhtv maundavatihan nirantara devathakramudvahan mantarmapyvarttayannananyakarm msena srasvat ^330 svat v labhate / msatrayena brahmaghro 'po sidhyati / amsai sarasvatsamao bhavatti / atha bhaiajyam ucyate ajkrbhayvyoaphogrsigrusaindhavai / siddha srasvata sarpi pibet sambhimantritam // caturgue ajkre ghtaprastha vipcayet / auadhai palikmtrai anair mdvagnin sudh // msatraya prayujta v prpnoty uttarm /

amsopayogena skd vgvaro bhavet // mattakokilanirghoo jyate madhurasvara / saayo neha kartavyo vicitr bhvaaktaya // // iti maharasvatsdhanam // 163. prvoktavidhnena hdi raktasarojacandre raktadokrabjapariataraktadalakamala svabjagarbha tatpariat bhagavat vajrasarasvat trimukh abhuj sarvgarakt trinayan nlasitadakiavmamukh padmakhagakartridhara^331 dakiakar kaplaratnacakradhrivmakar prtylhapad kumr nvayauvanavat nnlakradhar hdaydhihitacihnabjena parrthakaraotsuk tmna vibhvya o picu picu prajvarddhani jvala jvala medhvarddhani dhiri dhiri buddhavarddhani svh iti mantra japet / // vajrasarasvatsdhanam // 164. namo vajrasarasvatyai / rghanaaradmtorniruttar kaumudva y jagata / jdyatamaamayitr s kuliasarasvat jayati // sopadea samsena tasy sdhanam ucyate / darita kinvajrapajare sarvadarin // sthne ucau manoje ca niaastdsane / raddhay'nanyakarm ca dhyyt sandhytraynuga // dayprabhvt sambodhau ktapradhir uddhura / svapnamyopama vivam akhila kalpayet tata // hccandrabjakiraair upantatathgatn / sampjya ppam akhila died vivahitaya // tata punar akaraa pratijya vidhya ca / puynumodan tac ca sambodhau parimayet //

^332 ratnatraya ca araa prapadybodhisampada / tmna dsabhvena sarvajeu nivedayet // maitrydibhvanm eva kuryd dvedintaye / tata kiraasandarbhe bjagarbhe nivein // sarvvadanodbhsisitupaalojjvalm / padmacandrasamsn vajraparyakalinm // ardhacarccarabhggarsatkeair alaktm / unnidrruarjvarjatsavyakarariym // citranepathyasaubhgy lakmkhytgasampadam / prajpramitbhsvadvmapisaroruhm // dviraavatsarkr sitavarmbarm atha / candrabjdinipann payed ryasarasvatm // hdi sphaikabhmbham indumaalamadhyagam / satrrdhavidhupryabindundam avasthitam // sarvata sphuraduddmadhmalakmvibhitam / bibhrat bjamakra girm iva samuccayam // mantrair jakrdibhir kardiprasdhanopyai / svavapurnijdhidaivatarpbhinna prasdhayet tad anu // immveanirm jinn mrtim udvahan / adhibja sjenmantr tattvayogd aharniam // ^333 amsbhys ata prajparyantam adhigacchati / saptartrbhiyogena sarvastreu kovida // dhynd upetakhedas tu japa kuryd ananyadh / nbhau aini bjntarvarn nirgamgamt // vaktrd bahis tata cdhas tasmd rdhvam iti krama / muktratnkastrea sama sarvvabhsant // upary upari vttn varn madhyavhinm / vttir mantramlys tulyaklvalambin // vakraje ca lakau bjam dau niveayet / nbhimadhye sabjasya siddhasyaivopahokanam // eva samdhim lambya japel lakan anvtau / vtau punar adhyualakyevkaravrata // phamtrcchatagandhadhraa phalam asya / yadcchay atalokakaraa ca dine dine // brahmacarym iatygamadyapnavivarjanam / praty aha snnam ity ea vidhir atropadiyate // tricelaparivarta ca viklabhojana ca yat /

pnyapratyavek cetyaya vidhir apyate // brahmacaryasya rakym araky parasya ca / phalam lambate kintu na ghra npi sarvath // ^334 plane brahmacaryasya madycrasya varjane / anvayavyatirekbhy samnaphalat smt // tasmd iaphalas sampravidhim caret / vivavismpane aktir asmd asyopajyate // sanmbhoruhavar rucaya ca sit mat / akkarudita tajj bhsvato 'nudaya vidu // anvayavyatireka v vidyt siddhir yathyatham / dpasya darant svapne viplutviplutasya ca // pibed akkarudite vatsarrdhamaycitam / ranlaikaculuka svamantrebhimantritam // svaya graha svasketair anyair khynam eva v / yatra nsti tam evhuraycitavidhi budh // prajdisdhanam ida sugtopadia khyya na suvipula kuala yadst / tenu vismayakara ca niruttara ca sarvajat'pi padam asya janasya bhyt // // [vajrasarasvatsdhanam] // / ktir iya cryvalokiteakramakamalnatidahutakalmaasya matinayavidua udrakrtiprabhavamanoratharakitasya bhiko // ^335 165. dau cakradhara tata picuyugt prajnvito varddhani tasmc ca jvalayugmam asya tu pare medhparo varddhani / etasmc carama dhiridvayamato buddhis tath varddhani svhnta kathita sa ea sugatair mantra kavitvdibh // dharmapda praamydau prajtattvopadeakam / srasvatam ida vakye cakra lokahitodayam // kvacit sukhsanastho 'sau yog nya vibhvayet / yathvidhi tato bja bjd abja tathaiva ca // saptamasya dvityastham aamasya caturthakam / prathamasya caturthena bhita tat sabindukam //

tadudbhav sarasvat vvdanatatparm / candrvadtanirbhs sarvlakrabhitm // nipdya t mahdev cintayet tad hdi sthitam / -ityakaranipannacakram arachitam // tanmadhye candrabimbastha tadbja cintayet sthiram / tatra tasyvabhsena dyotayed tmavigraham // tatas ta romakpena nicryeasambhavam / ajnatimira hatv punas tasmin praveayet // ^336 pacamdhasthita aha svaro bindudvaykita / prva tath e au astadvadudhtam // hdi irasi ikhy kahe netre ca skandhake / nysam ittha vidhnena prakuryd brahmacaryata // tad anu bhrmayeccakra hdayasthamaharniam / nicala tu svahdbja bhvayet sthirabuddhimn // lakajpa tata kuryt saptasakhysamanvitam / prasann vicaret tasya hdi dev sarasvat // gadyapadyamayea dvitya iva gpati / jntyadaprva ca sarvamaitrydivmayam // ida hi cakra kavirjatrthibhir nievitavya varrdham udyatai / nievyama svaramasvarpa samarpayiyatyacirdatulyam // // vajravsarasvatsdhanam // ^337 166. vajrasarasvatyai nama / dv'kra hdi vinihita cintayec candrabimba tasmin padma tadupari lasad hrkti tat samantt / pacd romvalibilagata bhvayed bhyarami dev tatra prabhavati mahbuddhibjkarar // ubhrmbujopari lasattanumdadhn netratraya mukuasasthitam ardhacandram / vmena pustakadharmbujam anyahaste pact svadehasamatmanayat prayatnt //

tatas tu dhynakhinno 'sau japen mantra samhita / gurvdeavallabdha uciscrat gata // hntarntasamyukta sntamsvaraobhitam / indvardhabindun''krnta lipi dv japed gurau // // vajraradsdhana samptam // ^338 167. bhsvatprvlamaisannibhadivyaknti vatratray kuliaprvasarasvat tm / padmsikartrisitacakranavaratnabrahmbjabhjanadhar iras nammi // namo 'nukle vijanapradee mdumasrakdv upaviya svahdi candramaalam disvarasambhava bhvayet / tadupari dokrabja padmargamaiprabha tato ramn nicrya tai ramibhir gurubuddhabodhisattvn sacodya purovarttina kuryt / tato vajrapupdibhir mantrair manomaybhi pjbhi pjayet / tata ppadeandika kuryt / tata o svabhvauddh sarvadharm svabhvauddho 'ham iti saptadh pahet / o nyatjnavajrasvabhvtmako 'ham iti sarvadharmanyat vibhvayet / tata purato raktapadma saptahastaprama vibhvayet / tadrdhva candramaala adrakta akrasambhava tadrdhva dokrasambhava pakaja puna padmasyopari candramaala tadrdhva dokra puna / tato ramimegha nicrya agatisaghtn sattvn anuttary samyaksambodhau pratihpya vajrasarasvatykrea dokre praveayet / tata svaya praviet / ^339 svaya praviamtrea sarva pariamya trimukh abhuj dev nnlakrabhit pigordhvake pratylhapadena raktacandroparisthit vibhvayet / tasy prathama mukha rakta dakia ukla vma ka prathamadakiabhuje kamala prajpramitpustakkita dvitye asi ttye kart prathamavmabhuje sitacakram ara dvitye navaratna ttye brahmakaplam / yath nyatsamdhyanantara devatnipattaye bjkara tath punar bhagavaty hdi vibhvayet / tato

bjd ramn nicrya jnasattvam nya pjayet praveayec ca / tato mantra japet mantr susamhitamnasa / lakadvaya tu japtv tata prrabhyate kriy / tatrya mantra o picu picu prajvarddhani jvala jvala medhvarddhani dhiri dhiri buddhivarddhani svh / uklapakapratipadam rabhya candramsamlokayan saskta kuryd yvad astameti candram yvat pramsm / pramy divy yvat karma tvad bhvayet / tato 'rutaprvy api stry abhimukhbhavanti, sahasragrantha dhrayed dine dine, sarvavdipramardaka, priyo devamanuynm / kayamritantroddhtavajrasarasvatsdhana samptam // ^340 168. namo vajrasarasvatyai / caturbrahmakramea sdhana likhyate / prvavad akra dhytv hccandre ppadeandinyatbodhiparyanta pakrajavetbjendau abjt sphuradin sambht sitavar manoram dakiena raktmbujadhri vmena prajpramitpustakadhri vajrasamjamudray o vajrasamja ja ja ja jnasattvapravediprvaka prajpramit vajraparyakasamsn bhvayet / tasy hdayacandrastha akra dhytv sphuraasaharaakramea mantra japet o picu picu prajvarddhani jvala jvala medhvarddhani dhiri dhiri buddhivarddhani svh / pradpapaktim iva jvalant mukhnnirgatya nbhimaala praviant vicintya ekamanye draavyam / tath coktam prathama nyatbodhi dvitya bjasayutam / ttya bimbanipatti caturtha nysam akaram // // iti vajrasarasvatsdhana samaptam // ^341 169. prvoktavidhnena ptabhQkranipann caturbhujaikamukh

pt trinetr navayauvan varadkarastradharadakiakar tridakamaaludharavmakar amitbhamudrit padmacandrsanasth bhagavat dhytv mudr bandhayet / prasritahastadvayguhbhy kanihiknakhadvaya pidhya tato mantra japet o bhQ svh / // bhkusdhanam // ^342 170. namo bhkyai / prvoktavidhnena svahdndumadhye bja ahasya caturtha prathamamena prita nyadevenkrnta ardhendun irasi bhita tenaiva nipann bhku ptavar caturbhuj jamakuadhar nt dakie varad akarastradhar vmena tridakamaaludhar padmacandrsanasth bhvayet / tato mudr bandhayet / prvavat hastadvayaprasritenguhena kanihiknakha pidhya pthak pthak e vajralaka, iya bhkumudr / pact mantra japet o bhQ svh / // bhkusdhanam // vol.2 ^343 sdhanaml / dvityo bhga / 171. namas trodbhavakurukullyai / prathama tvan mantr kvacin manohare sthne mdumasrakdyupavia padigat bhagavatm avatrya bhyapj ktv svahdi nirmala pracandrbham disvarasamudbhava candra vibhvya bja tasyopari nyaset / m ca caturtha tu agnivaropari sthitam /

krea samyuktam kadvayabhitam // tasya citramaykhbhi ktv nirmalina gatam / sahdidhtuka odhya kurukullaparvate gatm // sacodya ca tath trm nayitv puracaret / tasmd bjt mahpjmegh ca sphrayed buddha // pupadhpatathdpagandhanaivedyasacayai / lsyamlyantyagtavdyapjdibhis tath // ^344 ratnatraya me araa sarva pratidimy agham / anumode jagatpuya buddhabodhau dadhe mana / iti mantra tridh vcya tata kantavyam ity api // tatreya gth yat kta dukta kicit may mhadhiy puna / kantavya tat tvay devi yatas trt'si dehinm // citta maitr vihre [ca] niveavyam punas tad / karucittam utpdya pramodicittam vahet // pacd upekate sarva cittamtravyavasthay / citta nya tata kuryt praktkrahnaye // nyatvhin dagdh pacaskandh punar bhav / [pahitv] o nyatjnavajrasvabhvtmako 'ham // muhrta nyatyoga kuryt cittasya viramam / pratij prktan smtv bjamtra puna smaret // pratrit may sattv ekntaparinirvt / katha tn uddhariymi agdhd bhavasgart // iti sattvakpvio nice nyat tyajet / dharmadhtumaya cittam utpdayati cetas // buddhdhihnato bjam utpalkhya tato bhavet / utpale candrabimba tu akrasvarasambhavam // tasmi candre punar bja tasmd gabhas tayo gat / tbhir viodhit dhyey nie lokadhtava // ^345 odhya bodhya sarva ramibhir buddhakoaya / viatastnutpale dhyyt ttas trodayo bhavet // caturbhuj raktavar raktapadmsanasthitm / raktavastrayug bhavy raktatakamaulikm // savyabhujbhym abhaya ara ca dadhat puna / avasavyadvitaye cparaktotpaladhrim // kurukulldriguhntasthm rolikamaulikm /

raktapadmsandhas tt rhus tasyopari sthita // kmadeva sapatnko bhvanyo 'tivihvala / rhor upar sapatnkakmadevasthitsanm / vajraparyakin tatra sarvacitrakalvatm // dhytv bhagavat samyak sarvlakrabhitm / samayamrti samsdya jnacakra samhvayet // jhaity kranipanna jnacakra purasthitam / ja hu va hor itynenakya praveya baddhv toayet // samayamudrprayogea sukhamrge niveayet / pibhym ajali ktv msalau nmitau yad // drghabhy tu kt sci scimadhye tv anmike / latbhy madhyamau liau dvv aguhvadhogatau // anena bandhayet samayonay jnacakra praveayet / tato 'bhieka prrthayet buddhn iti pahan kt // ^346 bodhivajrea buddhn yath datto mahmaha / mampi tranrthya khavajrdya dadhi me // te dadanti mahadbht rjybhiekanmata / pupbhiekavat prja pacabhir locandibhi // abhieka mahvajra traidhtukanamasktam // buddhbhiekatas trdharmacmair bhavet / raktacittaprabhbbhir bhsayant jagattrayam // prptabhiekaratnas tu sarvasiddhi prasdhayet / varrdha ca dhvet yathoktavidhin pura // trisandhysu bali datv bhvankramaprvaka / trhdayennena japet mantra samhita // o kurukulle hr hu svh / tata prvasevm akaralaka japtv pact karma samrabhet / aena vardhate praj aparena vayakt / aenaiva ttyena vikar bhaven nara // sarvasya lokasya bhavet sa pjya str madenpi hi garvitnm / yathecchay mantr varo vibhukte abhysayogt surasundarm // ^347 hrkra madantapatranihita str bhavet srvaka jihvy ca tad eva buddhijanana hnmadhyake caiva tat / dan paribhvita viahara dharmkara svakara

try hdaya trilokavijayi jeya kplibhi // kurukull vibhvya sv trodbht saror uhe / sdhyam antargata ktv bhvayet kmavihvalm // jnasattvbjapyadhr tanmrdhni cinatayet / patantm iti samha trisandhya bhvayet kt // krambhyst kudrasiddhi sdhayitv vicakaa / sdhayec ca mahsiddhi sarvath ntra saaya // // kalpoktatrodbhavakurukullsdhana samptam // 172. namas trodbhavakurukullyai / yasy smaraamtrea sadevsuramnu / dhrva kikarat ynti t namasymi trim // prathama tvan mantr kvacin mano 'nukle sthne strjanasasargdirahite sukhsanha svahdi prathamasvarapariatacandramaalopari saramikahrkrabjavinirgataraktamykhasamhair jagadavabhsanaprvaka kurukullaparvatasthitakurukull ^348 kull bhagavat sacodyanya purato gaganadee sacintya hdbjaraminirmmitavividhapupadhpdipjbhi pjayet / tad anu vandan ppadaan puynumodan pariman triaraagamana bodhicittotpdaprvakam ratnatraya me araa sarva pratidimy agham / anumode jagatpuya buddhabodhau dadhe mana // iti tridh pahet / tata caturbrahmavihrabhvanprvaka sarvvadharmmanyat vibhvya tadadhihnamantra pahet - o nyatjnavajrasvabhvtmako 'ham / tad anu sakala jagat dukhita karuay 'valambya svacitta bjarpam avalokya tatpariata raktakuvalayopari prathamasvarapariatacandrasthitabjaramibhi prvvavat jagadavabhsynantatathgatako sacodynyntarbhvayet / tadutpaldiparia raktavar raktapadmacandrsan raktapaukottary raktaprabhvalay raktatakakirin caturbhuj savye abhayaprad dvitye sampritaar vme ratnacpadhar dvitye raktotpaladhar amitbhatathgatamuku kurukullaparvvataguhsthita-

rhumastakasthitasapatnkakmadevoparisthit grarasnvitaprathamayauvanopet kurukull bhvayet / eva samayasattva nipdya jhaiti jnasattva purata samnya ^349 sampjya samayamudray sukhamrgea antarbhvayet / tatreya samayamudr - sampujalermadhyamscimadhye anmike praveya madhyamphe latdvaya sasthita dvvaguhvadha praveyotpalamudr tadkr / tad anu bodhivajrea buddhn yath datto mahmaha / mampi tranrthya khavajrdya dadhi me // iti prrthya abhiseka mahvajra traidhtukanamasktam / dadmi sarvvabuddhn triguhylayasambhavam // iti pahantbhir buddhjay locandibhir abhieka dyamna dhyyt / makue amitbho vyavasthita / eva bhvan ktv japa kuryyt, na druta na vilambita nspaa na mtrhna asatsakalparjjitam - o kurukulle hr hu svh / eva trisandhyakramea piakaarkardibalidnapurasara sdaranirantaradhveena emsn bhvayet, siddhinimittni bhavanti / tad anu prathame mse rogdyupa(drava)ama bhavati, dvityamse bhojana pratamaycitam, ttye nnvidhavastralbha, caturthe tmbla nnvidhamanavarata labhet, pacame vicitrarpdiguasamuditasvsagama, ahe mse sadevangayakagandharvakinnardidivya^350 strsagama / pryena bhagavat bhvayata strm evopadravo bhavati / tad etni mrakarmmi parityajya bhvayato bhagavanty svapneskt v pratydeo bhavati / khagjanapdalopntarddhnarasarasyanakhecarabhcaraptlasiddhipramukh siddh sdhayet / yadi pratydee na bhavati tad pramsy sakal rtri japet / tato jvalati siddha ca bhavati / tay mudray brahmendrarudranryaaprabhta sampdayanti / tata prabhti janmajarmaraarahita siddho lokadhtn gatv tathgatn payati, bhmidhraydika prpnoti / // muktakena trodbhavakurukullsdhana samptam //

173. nama kurukullyai / dau mantr sukhsanopavia savahdbjaramibhir agrato bhagavat buddhabodhisattVcnya sampjya triaraagamandika kuryyt / tata nyatm adhimucya mantre^351 dhihya akrasambhavacandramaale tkra ramimlita vicintya tatpariat kurukull bhagavat payet rakt raktadalapadmasryysane vajraparyyakania abhuj savyvasavyaprathamabhujbhya trailokyavijayamudrdhar dvityadakiavmakarbhy akuaraktotpaladhar pariitabhujadvayenkarapritadhanuar raktmbardhar pacatathgatamakui sdhyasya hdi raktotpalavaraake candramaale raktavara tkra vibhvya vyumaalrha ta hdyakuena vidhv''nnya hdaye tasyopaviya raktotpalakalikarae sdhya puna puna vidhyan mantra japet / tatrya mantra - o kurukulle hr amuka me vaamnaya ho svh / tatas ta vihvala vabhta pdayor nipatita dv preayet / eva akram api vaamnayati / // iti abhujakurukullsdhanam // 174. nama kurukullyai / prvva[va]t nyatparyyanta vibhvya rephea pariatasryye hrkra sphrasahravigraha ca dhytv jhaiti tatparimata kurukull bhagavat aabhuj raktavar raktadalapadmasryye vajraparyyakania kgaramadhyanivsin ^352 prathamakaradvayena trailokyavijayamudrdhar avaiadakiakarai akua kkarapritaara varadamudr dadhn pariviavmabhujai pa cpa utpala dadhn sakallakravat bhvayet / prvvadale prasannatr dakiadale nipannatr pacimadale jayatr uttaradale karatr ainadale

cund gneyadale aparjit nairtyadale pradpatr vyavyadale gaurtr ca dhyyt / et ca sarvv raktavar pacatathgatamuku vajraparyyakania dakiabhujbhy varadamudy''karapritaaradhar vmabhujbhy utpalacpadhar / prvadvre vajravetl lambodar viktamukh raktavar akobhyamuku dakiahastbhy tarjjanyakuadhar vmakarbhy vajraghapadharm, dakiadvre aparjit ptavar ratnasambhavamuku dakiahastbhy dakudhar vmahastbhy ghapadharm, pacimadvre ekaja kavar rddhvake lambodar dantvaabdhauh amitbhamuku dakiakarbhy vajrkuadhar vmakarbhy ghapadharm, uttaradvre vajragndhr kanakaym amoghasiddhimuku viktamukh lambodar dakabhujbhy khagkuadhar vmabhujbhy ghapadhar cintayet / et catasra lhapadasth / tatreya trailokyavijayamudr - talau phalagnau, anmikdvaya granthi ktv kanih madhyamguhenvaabhya tarjjanyau ^353 akukrea salla laladee dhrayet / bhvankhinno mantra japet, o kurukulle hr svh / ayutajpena sarvve jan vay bhavanti, niyutena mantria, lakea rjna / utpala ghtamadhyvkta avatthasamidha ca juhyt, ia pada prpnoti / rphalakhengni prajvlya ghtamadhvktn rphaln laka juhyt, rjamantrio vay bhavanti iti / utpalasahasra juhyt, ghtapradpasahasra devy agrato nivedayet / sarvve rjno vay bhavatti / // aabhujakurukullsdhana samptam / / ktir iyam indrabhtipdnm // 175. atha mantr strpurau vakartukma uklapratipadam rabhya trisandhyam ayutam eka pratyaha japet bhagavatm avalambya raktavastra paridhya gtra ca prvtya / tatrya krama svahdi ravistharaktahrkrajarakttadalakamala yoniparyyantagatanla vicintya taddalev aasu bhramarnaau

e au a ity aasvarapariatn atihapuakruddharaktavarnanukramasthitn svansikpavana^354 preritn dv svavmanmikvivarea nistya sdhyy dakiansikvivarapravin lnaviratay a i u e o a iti hrasvasvarapariatn tn dhytv karapritaraktotpalakalikaranikarai sdhyy kacalka viddhv tatpariataarn dya tadvmansikvivarea nistya yog dakinansikay tn svahdipravin vicintayet / pacd utpalanalena galake baddhv yoni ca viddhv akuena payitv ramijvlay paravaktya ca tm ruhya snando mantra japet - o kurukulle hr amuk me vaam naya svah / sapthat sidhyatti / // bhramaryogakurukullsdhanam // 176. praamya kurukullaka mtara siddhidyinm / upadeo likhyate 'sy sarvvasiddhipradyaka / kurukullyogayukto bhvayed upadeakam // htsryyaraktotpalakijalkasthitahrkranirgatapkuotpalarparir aubhir nsvmapuena nirgatya sdhyasya dakiapue praviya sdhya jnadeha raktavara pena galake baddhv akuena hdi viddhv nspuena nicryya yakrapariatavtamaalrha, utpalena hdi bhage v''tya ^355 tam nya vmaprve uttana sasthpya ramn svahdi hrkrea dakiapuena praveayet / pact puna hdbjotthitaraktotpalakrarmirekhbhyantareaiva bhrvivaram gamya vmakara saspya mastaka veayitv dakiakaravivarea nirgatya tay kalikramirekhay karkotpalakaliknlaarauire praveya kicit kalikmukha vikya sdhyasya lige bhge v grasananyyena muhur muhu vedhayet / bjeneti kecit / arghtapraviaramin sarvvge vypta sravanta vihvala aaraa payet / yadi

utthita tdayet tad svapdatale patita sdhya vicintya punas tathaiva vedham anuhayet / yad tu vedhansamartho bhavati tad hdbjarandhre sdhyam utthpya nbhikamalopari uttna ktv vmaprvasthamastaka sasthpya bjaramin turakasamhavat sarvvgavypta vihvlbhta vicintya mantram varttayet - o kurukulle hr svh / svdhihnakramopadeacyam anyo 'pi / // kurukullopadeakrama // ^356 177. o nama kurukullyai / prathama sukhsanopavia kurukullrpa ktv sakalasattva vaa karttum rabheta / svahdi sryyamaala tasyopari raktavaratkra tata paca ramayo nistya tathgatn sampjya ratnatraya me araam itydina ppadeandika ktv nyat vibhvya pacd raktotpala tasyopari sryyamaala tasyopari raktatkra etat sarvva pariamya kurukullbharik raktavar caturbhuj dakiabhuje arbhayahast vme dhanur utpaladhar vajraparyyakasthit raktakacukottary tmna bhvayet / adhasi kmadeva sapatnka cintayet / pact mantra japet bhvannvita o kurukulle [hr] svh / // kurukullsdhanam // 178. hccandramaale hrkraja hrkrkrntamadhya raktotpala dhytv tatpariatm ryyakurukull raktavar raktapadmacandrsan raktaprabhmaal raktavicitravasanottary amitbhamuku caturbhuj mlabhujbhy karkaraktotpalakalikaravirjitakusumabacpadhar vmena ^357 sakandavikacaraktotpaladhar dakiena varad mahgra-

rasojjval dv jnasattvenaikktya svaarrruakirakukn devsuragaruakinnaramahoragayakanarnaratasahasrdigan praatavigrahn atibhaktn paravan daasu diku payan o kurukulle hr svh iti mantra japet lakam rabhya yvat paryyanta bhagavat skt [na] kuryyt / atha kacit vakarttukma ktalakajpo yathoktayoga vidhya bhaktipraata sursurdimadhyavarttisvadeharamyakuk sdhym agrata sasthpya svahdi oaadalaraktotpalam taddhdi ca vicintya prvvavat ryyavajrnagoktakramea bhramarkuabhvanay tannmkara svahdi mantrea gham kramya / tathaiva area hdi viddhv mahrgamrcchit ca kodaena pdayor utpalapena ca gale baddhv samkya svapdayor niptya - purua ced akuena hdi vindhet, striya cet dharmmodye o kurukulle amuka amuk v karaya hr svheti mantra japet / ke tu sdhye tam eva mantra vaamnayeti vidarbhya japet / atajpena smnyena naranrgao rjamtya ca vao bhavati, ayutena prajloka, ^358 lakea rj, saptalakea sursurakany ca, koy garuairvatdayo divyapaava smnyapaava ca, sdaranirantaradrghaklam anantajpena tribhuvanam api vakuryyd iti / // ryyarmatkurukullsdhanam // 179. prathama tvan bhvandau pacagandhnulipte pthivpradee hacet vrat samhita upaviya mduviare tata pact hdi rephapariata sryyamaala jvlmlkarlina tasya nbhau raktahrkra cintayet / tato hrkrn nistya marcijlair daadivasthitasattvadhtn avabhsya rkurukullrPevasthpya punar gatya tasminn eva pravi marcijval vibhvayet / tata pacd ke purato dvir aavarkr jvalatpigalorddhvamrddhaj pacakaplairodhar avrh muamallaktahr arddhaparyyakanyasth addarkarlavadan lalajjihv cakrkualakahikkeyramekhalnpuraktabha vyghracarmmanivasan caladraktavarttulacpropitatrinetr amitbhanthamuku caturbhuj karapritaraktotpalakalikarapritarakta-

kusumadhanurddhar eadvibhujbhy raktpupakkuaraktotpaladhri vicintayet / tasy eva pjrtha svahtsryya^359 maalasthahrkrodbhavapacopacrapjbhi pupadhpadpagandhanaivedydibhi pjayet / pjayitv paramakruiko yog bhaktinamra kydin kydivanday(n) vandate / tato yadakri may ppa kritam anumodita ca tad bhagavaty pratyake deayati / tad anu sasrasgarapatitasattvadhtddharaarpa bodhicitta bibhartti / tata caturbrahmavihra bhvayet / tad anu nyatbhvan / tatra cittamtram adhitihed anena mantrea, - o nyatjnavajrasvabhvtmako'ham / iti cittdhihnam / tad anu kadee rephapariata sryyamaala jvlkarlina vibhvayet / tasyopari kahukrapariata vivavajra prakra pajarabandhana ca vajramay bhmi vibhvayet iti rakcakram / tato madhye ekrkti divya dharmmodayajna uklavara vibhvayet / tanmadhye raktahrkrodbhavaraktadalapatrakamala tasyopari kijalke rephapariata ravi tadupari punar api sryyamaala caturativyajanarpa raktavara tayor madhye raktahrkrapariataraktotpalakalikarai svacittapravia vibhvayet / pact candrasryyaarair ekbhta dravam ivtmna prvvavat kurukullrpa vibhvayet / vibhvya svahdi rephea ^360 sryyamaala tannbhau hrkra punar api bhvayet / tad udbhavaramibhir kymitbhantham nya guhyetarapjbhi sampjya cbhieka ycayet / tatreya ycan, abhiicatu mmamitantha iti / tatas tenmitanthena pacmtaprn svahdayt sphuritn pacakalan vibhvayet / tatas tai pacmtapariprakalaair abhisnpayitv svahdi kalan praveayet / tatra praveya yog irasi amitbhantha bhvayed iti trisandhya vibhvya mantra japet / tata mantra o kurukulle hr svh / raktacandanena vieato jpa / o hu iti mukhdhihna kryyam / atha mantr strpuruau vakarttukma uklapratipadam rabhya trisandhyam ayutam eka pratidina bhagavatmrttim avalambya raktavastra paridhya prvtya gtra ca tad anu svahdi

ravisthasvahdavasthitaraktahrkrapariataraktam aadalakamala yonipariyyantagatanla vibhvayet / taddalehata bhramarn anta svarapariatnatihapuakruddharaktnanukramaparipahitn svansikpavanapreritnuya savyetaransikvivarea nistya sdhyasya dakiansikvivarea pravin sarabhasamlnaviratay''dyasvarn ^361 kicid raktn patrayutn vicayet iti payed yog / pacd karapritaraktotpalakalikarea damuiyuto mantr kijalka prativedhayet / tatas te bhramar svasamayena codit vmansikvivarea nistya ekaika svara ghtv yogino dakiansvivarea pravi iti svahdi svaparajnenaikbhva kuryyt / pact utpalena gale baddhv yonimakuena tu pit arajlair vicintya vaamnayet / altacakrrh sdhymnayet mantrarpea sdhaka sadnando upenmantra sopadea suniraya / o kurukulle hr amuk me vaam naya svh / samasta caitadaharnnia kuryyt / tata s vihvalbht sat gacchati mantracodit / muktake vivastr v cnagavivatur / t prpya sveayogena pjayed buddhamaalam // vipul siddhir na kenpi vihanyate / // iti uiynavinirgatakurukullsdhanam // ^362 180. kurukull namasktya bln buddhivddhaye / gurupdaprasdena kathyate bhvankrama // prathama mantri sarvvasattvn tmna ca sarvvadukhebhyo vimoktukmena prabhtasandhym utthya mukhapraklandika ktv mano 'nukle sthne sukhsane copaviya sarvvacintparmukhena tritattvamantrea sthntmayogarak ktv svahdaye ubhraakamaala bhvayet / tadupari nijabja sphuradramika tai ramibhir dharmmadhtau bhagavatm kya purata sasthpya nnvidhavicitrasugandhipjbhi sampjya vandandika vidhya kampayitv puya parimya pradhna vidadhta /

pact o nyatjnavajrasvabhvtmako 'habhityanena mantrea nyat vibhvya tritattvendhihya punar tmnam ke citralikhitam iva prabhsvararpa cintayet / tadanantara svahdaye ubhracandramaala tadupari hrkrabjajanitendvara tadupari amtkamaalamrddhvasthitabjdhihita sphuraasaharaa ktv tritattvamantretmna bhagavatm akastrotpalmtaku savyvasavyapibhy dadhn trinetr padmadhkpramukhai sarvvatathgatai vdioaadevbhir abhiikts amitbhavirjitannpupopaobhitajamuku grdirasopet kicit savyapipallavasthkastramlokamn krmbhodhivetavarbjasthm amtko^363 pari sattvaparyyaksanasth kakaakeyrakualanpuramukthradivyavastrdivibhit nlnantabaddhake pyavaravsukiktahr raktatakakaktakarograkual drvvymakarkkoakaktayakopavt uklapadmangendraktahr mlavaramahpadmaktanpur ptaakhaplaktakaka dhmbhravatkulikaktakeyr ubhravar sravadamtavigrah karurdracitt bhvayet / tadanantara svahdaye vidhumaalopari prvvabja sphuradramika vibhvya tadramibhi sarvvasattvn bhagavatrpa nipdynya o ja hu va ho ity anena mantrea krodakam iva ekalolktya svaarre praveya prvvrccitabhagavat ca tritattvena uklaraktakena santosya dhktya irakahahdi mudrayet / tad anu hdbjasphritaramibhi sukhvatsahdilokadhtusthn amitanthapramukhn sarvvatathgatn vdioaadevsamanvitn pacatathgattmakapacmtakarprakukumakastrisugandhapariPritaghtakalan nybhieka ghyt / gthphaprvvakam / tatreya gth bodhivajrea buddhn yath datto mahmaha / mampi tranrthya khavajrdya dadhi me // ^364 abhieka mahvajra traidhtukanamasktam / ghmi sarvvabuddhn triguhylayasambhavam // yath hi jtamtrea snpit sarvvatathgat / tathha sanpayiymi uddha divyena vri // abhiicantu mmamitanthapramukh sarvvatathgat

vdioaadevsamanvit / o sarvvatathgatbhiekasamayariye hu ity anena te 'py abhiicya mukue pravi amitbha ca irasi sthito nyakatvena - abhiekagrahaam / tad anu svanbhau kamalasthendau rddhvasthitam agnibjrha sntamindubindundacaturthsvarayuta alikalisphuranta sudhmaya ubhra dpt pradpam iva devpyamna sukhadvrea nicryya sarvvamaimantrauadhn prabhva jhaiti ghtv nbhidvrea nde praveayet / puna punar yog svarpasamtiyukta kumrkarttitastrea navagua ktv ekapacatsphaikagulikay 'kastra vidhya patrajvena(?) v madhyamguhbhy trisandhya catusandhya v cira vibhvya jnkaraayogata tam eva mantrkara japet / dhacittena nimagnamnasa prvvasevktlaka pratidinyutajpena srddhamsadvayena kavir bhavati, viana kurute / mandapuyo 'pi trisaptalakajpena trisaptbhimantrit kahin hasta v trisaptbhimantrita yasya haste mastake [v] dyate sa mrkho 'pi ^365 san kavir bhavati / paradanabhibhavanyo vd ca bhavati majursamaprabha / arutny api sarvvastri cintayati / ida v mantra gurpadeato japtavya prajvddhaye - o kurukulle hr vada vada vgvdini svh / saptkaramantro 'karalakajapena homktavidhnayuktatrimadhurktauklapuptisahasrahomena ngakanym api karayati, aprrthitadivyamnu ca labhate / n caryya siddham etat / acintyo bhavavn buddha buddhadharmm apy acinty, acinty buddhasiddhaya, acintyo hi maimantrauadhn prabhva iti / prvvavat kumrkarttitastrea ktapoadhatantravyea(ya) citrakarea ca pua vidhya triklam agrktya sugandhipupair abhyarcya shakro mantro japtavyo maitracittena / stynasiddhauddhatyavicikitslayasaayayuktasynyacittasya mandasya vthaivetyha sarvvaviditavacant / ete styndayacittasyu nigrahya yatnata parivarjjany / dakaratrmantra ca japtavyo 'nena kurukullyogena sarvvavighnopantaye sattvn vaya trkurukullayor abhedt / prajvidhi / ghbhidhnapatri a yaimadhu tath / brhm [ca] mgadh caiva sakaudr bhakayet kt // asyyam upadea - saptkaramantrea saptavrnabhimantrya bhaiajyam amtamaya nipdya tmna bhagavatrpam lambya

^366 padigat bhagavatm avatryybhyarcya kalye bhakayet / ayanakle ca poalik ktv mukhe prakipya supyt / etena mahprjo bhavati / o kurukulle svheti prajtantravidhi / ghta tagaramla ca cakrkita tathaiva ca / darghtapralepena ppena ca hared viam // viatantram / prvvoditacihnabjaraktavarapariat bhagavat karurdracittaparyyant vibhvya svahdi raktacandropari akoacakrastha o kurukulle svheti saptabjasphuradramibhir bhagavat jnasattvarpm nya sukhadvrea prvvoktamantrea prvvavat praveya ekalolktya sarvva tritattvdika ktv hdbjaramibhir k sdhym akastrapena baddhv''nya pdatale niptya muktake vihval mtm iva dv tenaivkastrapena ktkuena mahsukhadvrea avadhtrandhrea sdhyasya bhadvera vijnam kya raktacandanena pravlena v adviatigukastrenmikguhaghtena saraktacittena saptkaramantra japet / prvvavat raktahrkra puna kamalakijalkakarike draavyam / vayavidhi / ^367 punar api pramad vakarttukmenokabhy aokavkatale gatv raktmbara paridhya ekgracittena atvotkahitayo bhtv kurukullyoga vidhya madanaphala bhakayitv kmrcik(?)rasena tilaka [paridhya] vaynuraktacittena mantra japtavyam / tatrya mantra - o hr amuk me vaam naya svh / saptkaramantrea v svhntena v nma pravidarbhya mantra japet / devatn vaa karoti ki puna kudramnavn / mahklo 'pi vakto hrty mahyakiy anena kurukullmantreeti vayavidhi / jr calik caiva snehamall svaukrakam / mtcodarak ca vaya kurvvanti bhakae // mtasya netra hdaya ca lola lalamsa ca tathaiva nsikm / saghya piv ca vipacya taile puye ca ke vaaka janasya //

vayatantravidhi / o kurukulle sarvvadun nya nya klaya klaya bhajaya bhajaya marddaya marddaya dhvasaya dhvasaya apasraya apasraya abhitama me kuru nti me kuru pui me kuru sarvva^338 sattvn van me kuru svh o hr r hu ha h h anena mantrea vyvagnimaalopari maalasthapadmabhjene bhaktdikam amtamaya pradasada dv tryakaredhihya bhagavatyai sarvvabhtebhyo dyate / o murityanena sarvvapjdika visarjjayet / etena mahvighnantir bhavati / balividhi / atha homakuavidhi vakye ntike ntacittena puike puicetas / vaye cotkahacittena udvignena tu mrea // ntike maalkra vyvkra tu pauike / vaye crddhacandrkhya khadhtur iva mrea // hastyma bhavecchntau dvihastau pauike tata / yath vaye tath''kau mrae viatyaulam // hastrddha ca bhavecchntau hastamtra tu pauike / dvipaca mrae 'guha homa pauramsy tu pauikam / abhicra caturdday abhy vayakarmmai // iti / apare tatas tu [vi]likhet mantra homakuapramata / ntika varttula kryya hastamtra tu strayet // ^369 arddhahasta khaned bhmau vetaraga tu dpayet / prvayos tu samlikhya cakrkra samantata // pauika tu dvihastaka ekahasta tata khanet / caturasra sama tena lekhya ca ptagaurikai // abhicraka trikoa tu viatyaulavistaram / khanitv viayarddha ca jvlmlkula likhet / arddhacandra samlekhya vaykaraayos tath / homakua samuddia dio bhga vinirddiet // uttarbhimukho bhtv mantr ntikam rabhet / pauika tu sad prvve abhicra tu dakie // pacime tu sad prokta karoccandikam / abhicra sad ka pacaragena vayayo //

tilataulakrae ghtena madhun saha / pacmtena(ta) yuktena ntika pauika matam // samidhni ca sarvvi kravkasugandhayo / bhakya nnvidhi dadyt bali v srvvabhautikam // ntika aratkle tu hemante pauika tath / grme 'bhicrakarmmi kuryyt sarvvi sdhaka // pradoe ntika prokta pratye pauika tath / madhyhne arddhartre v prakuryyd abhicrakam // na hi momakarmmaa sakhy ye caiva vadanti ca / te cryy mahnt buddhasanasammat // ^370 rgacetasastvanye [ca] dveia paradak / garvvit mohayukts te varjjit buddhasane // iti homakuavidhi / anya ca kladao yas tu kmena gurpadeata kla jtv tmna eangarpa dhytv sitavara svahdaadalakamalopari prajmadalasthaprajbja mahsukhmta pibanta cakurbhy nicryya sdhya iracakurmukhahastaguhyapdaparyyanta plavanta ekgradhacittena dhytavyam / noced v poadhayukt anmik prvvoktamaalabjasth susdhvktya bjayuktena ghadha spet / lagua dattv tarjjanikay v jvasthay vastrecchdya nocedanhatena prvvoktasthneu spet / prvvapoadha dtavya nocet aimaalastha plavanta dhytavyam / suraghoaakanamadhun pna dtavyam / aganysa hastena sad karttvyam / tritattvena daa mokitavya etenottihen na sandeha / puna phandrea gale baddhv daa cacupita kha nyamna khagendrea kha pravia nirvia bhavet / apakarat satrakccandrdadho dhyta jalvilakaplikam iva nrtya(nt)nnirvvia bhavati nnyath / da govindam iva daa suptamanantabhogopari krmbhodhipaya snta nirvia nnyath / ^371 asattta ca nta stobhana kurute param / ukla viahara jeya pta stambhakara puna // [sakrmaa ca raktena] kena clana matam / caturbhuja yathyoga caturbjasamanvitam / stambhanoccana nysa stobhana kurute dhruvam // parastambhameru prayoktavya kin tu stobhana clana karttavya-

mnnvita praidha yo ruaddhi svahastbhy mukhkikaransik sa grpadeato hasoccraena via hanti / muy visam kya sakrmayen na sandeha / svavirecakayogatas tattva vyoabhakad via nayati / samudrajasauvra pnayogc ca via hanti / cakrkita vetaphaina punar narair niaka dhriyate (pha) guho siho candro sujo eka yes spua / ruhella kla ki karai so bpua // // uklakurukullsdhana samaptam // ^372 181. nama kurukullyai / alilulitavikmbhojasakanetrm abhinavavanalakmhrisarvvgaobhm / sphuavalayacpasphrjjadikuk praamata kurukull kmasarppahantrm // prathama tvat bhvandau pacagandhopalipte vijane pthivpradee hacet vrat mduviare copaviya tata pact hdi raktarephea sryyamaala jvlmlkarlina tata svahdydyasvarea candramaala tata sapara bjamadho vahnivibhita caturthasvarabhedita tato bjn nistya marcijlai daadiksthithn sarvvalokadhtn avabhsya rkurukullrpevasthpya punar gatya tasminn eva bje pravin marcijln vibhvayet / tata pacd kadee purata dvir aavarkr jvalitapigorddhvamrddhaj pacakaplairodhar trkysan vajraparyyakania uklaprabhmaalnvit adbhuj savyvasavyaprathamakarbhy trailokyavijayamudrdhar dvityavmadakiakarbhym abhayasitakundakalikdhar pariiabhujadvayenkastrakamaaludhar sagrarasa bibhrat kanakavalayapritabhulatik navayauvanagarvit sitavstraparidhn uklakacukottary sarvvbharaabhit pacatathgatamuku hdi sitotpalavaraake candramaale tadbja vinyasya vibhvya ca evam ahakra kuryyt aham eva ^373 kurukull bhariketi / tata svahdi disvarasambhtacandramaalastham aama bja tasyodbhavapacopacrapjnvito

nnvidhadev pjbhrajlavisarai pjayed iti pj, pjayitv paramakruiko yog bhaktinamra kyavkcittena vandayed iti vandan, vandayitv ca ppadeanpuynumodandika kurute / yat kta may ppaka karma kritam anumodita tad adya bhagavaty pratyakato deita sarvvam iti / tad anu bodhicitta bibhartti / bhavasgare patitn sattvn tem uddharaa karttu cittavajra reha karomy aha iti bodhicittotpda / tata pact caturbrahmavihrn tn bhvayet / tad anu sarvvabhvn vicryya prktkyaparitygya svabhvauddhamantram mukhkurvvan nyat trailikyatmik vibhvya mantrenena svacittam adhitihet - o nyatjnavajrasvabhvtmako 'ham / pact prvvhitapraidhnabalt sattvrtham abhivkamo mantr divyakyam utpdayet / mantranysakremea divyakyascan / tadanvkadee 'ama bja tena nipanna puarka vikasita tasyoparyy aama bjam arddhendubindubhitam adha ahasvarabhedita tatpariata vivavajra tena vajramay bhmi vajravitna vajraprkra ca cintayet / tato madhye ekrkti divya dharmmodayajna ukla vibhvayet / tanmadhye uklam aama bjamadho vahnivibhita mrddhani caturthasvarabhedita savisarga ^374 tasyodbhavaukladalakamla tasyopari kijalke saptama bja tasyodbhava sryydyasvarasambhta candrasryya atyanuvyajanair vyajita candramdartmaka dvtriallakanavibhita aneyor mmadhye uklatadbjapariatauklotpalakaliky svacitta pravia cinatayet / pact candrsanaravnducittair ekbhta dravam ivtmna vibhvya tata prvvamuktakurukullrpam tmna vibhvayet / tato vibhvya svahdi rephea sryya vibhvya tannbhau bja punar api bhvayet / tadudbhavaramibhir kymitbhantham nya guhyetarbhi pjbhi ta sampjya cbhieka ycayet / tatrei ycan, abhiicantu mm abhitbhantha iti / tatas tenmitbhanthena pacmtaprn svahdayt sphritn kalan vibhvayet / tatas tai pacmtaprakalaai sasnpayed bhagavantam iti / tatas tn kalan svahdi pravin cintayet / tato vinyasya mrdhny amitbhantha cintayed iti / tatas trisamdhya bhvan vibhvya nysa ktv mantra japet / nysamantrasyoddhra - ahasya ttyabjamarddhendubindubhtitamadha

pacasvarabhedita stnd rddhva viarabhgaparyyanta nyaset, uklamdyasvarasambhtamarddhenduvibhita nyaset kahe, rakta ttyasya ttya bjam arddhenduvibhita adho vanhivibhita caturthasvarabhedita nyaet nbhyadhobastiparyyanta, pta prathamasya dvitya bjam arddhenduvibhita nyaset pdadvayaparyyanta, harita pthivyaptejovyurka ca pacama ki ja kha ga sa ja hu va ho kha ra irasi ca hdaye mrddhni nbhau ca kahe ktv ^375 nysa harati via klakdisambhavam / athto mlamantrasyoddhra - dau varevara dattv tata pacamasya pacamam, saptamasya pacama cnte tadbindudvayabhitam, tata prathamasya prathama bja pacamasvarabheditam, ahasya dvitya bja pacamasvarabheditam, puna prathamasya prathama bja pacamasvarabheditam, ahasya ttya bja [puna ahasya ttya bja] tat pratha[maikdae]na vibhitam, saptamasya caturtha bja adho vahnivibhita mrddhni caturthasvarabhedita ktv ante savisargakam namacnte punar ddatv vauaanta tu yojayet / svh caiva puna cnte eva sarvvatra krayet // etai pacadaabhir bjair mantram akarasakhyay / japel laka homayeddaakena kusumdik // savye prapraveena saraviaigatair bandhanam / savye vme ca ktv prabandha kuryyd jpa sad mantr // sphaikamuktphalenkastrakeottaraatena gulik strair granthayet / pranirgamakle na clayed gulikm prvee japen mantra yadcchet siddhim tmna / o ka kurukulle hr namo vaua svh - devy hdayamantra / o vete hu pha ira, o vetajaini, svh ikh, o ratnmitbhapadma[sambha]vyeti kavacam o (caku)samantacakuviodhane svh netram, o bhayanani ^376 csani trsa trsa trsaya trsaya sarvangayakabhtn bhti tai vaitai vete vetajaini hu hu pha pha svh astram / muktphalkastrea mantrajpa / pacmta bakya odhayitv matrita o hu iti tryakarea /

tritattvais tadadhihnam, adhihnt mantrasiddhir iti / svahdi disvara dhytv kaplatrayopari padmabha tanmadhye pacabjni tato bjn nistya pullramalaya gatv punar jlandhara yvat tato jlandharagatn tathgatn bodhayet / tn sarvnekbhtn druta candramaalarpa payed amtam, ghaikrandhramrgea sravad amta skandhadhtvyatanni prayet / prayitv tatptre ca tihati / tatra ghaikopari hukramadhye mukhavilambita tatropari okra payet / tata svahtpadmabhe jnmta svaccham, tato yakrapariata vyumaala dhvajka dhanvbha nlam, tatropari rephegnimaala trikokra jvlkitam, dpyamnutejas tasyopari nbhybja uklam aapatrasayukta sakarika sanla mehragataparyyanta citayet / tanmadhye hrkra jvlmalkula sudpta tatpariat kurukull bhagavat jnmtena santarpayet / pacatathgatair adhihit t vibhvayet / etaj jnmtavari dhytv sarvvavra vibhibhtn yojayet mantravit sad / ^377 atha mantr viam apahantukma uklapratipadam rabhya trisandhyym ayutam ekaikam eva pratidina bhagavatmrttim avalambya uklavastra paridhya prvtya ca gtra tad anu svahdi candrauklahrkrapariatam aadalakamala yoniparyyantagatanla vibhvayet / tad dalev aa bhramarn aasvarapariatn hatuapuakaraktnanukramapahitn svansikpavane preritn uya svansiksavyetarea nistya sdhyasya viturasya dakiansiksavyetarea pravin sarabhasamlnaviratay nirvviktya adyasvarn kicit ukln patrayutn vicayet / iti vicintya viturasya dakianspuavivarea nist iti cintayan yog pacd akamlbhighta kamaalujalbhiecana ktv virttam utthpayati / klatraya vibhv syt trkyacmai svayam / altacakrarpea mantrarpea sdhaka / sadnando japed yog sopadea sunirayam // anantdikulikntn ngn nyaset sarvveu sthneu akar pur nysa svar ca vieata / tatpacd anantakulikau keavandhanasthitau // hembhastakaka karabhktodyama ira / maibandhe mahpadmastaptacmkaraprabhah //

^378 yajopavtakriyay sthita karkkoaka sita / vsukirmekhaly tu raktapadmmaladyuti // kundabandhkasakau padmaakhau ca pdayo / daurbharaair ugrair bhito mantravit sad // kurukullrpasaita garuopari samsna sdhayet sacarcara evam anennukramea / sdhako bhvittm syt trkyacmai svayam / tatrastha ca japen mantr trisandhya susamhita // anenaiva ca mantrea dadhyannamarkapatraka ktv bhojayan mantr hared viasgarn / prakumbha dakivarttaakha v ekaviativrn parijapya udaka pyayet viturn / ukla dhyna lale bindurpa nirvvikaroti / pta dhyna stambhana karoti / rakta dhyna ngarpa viastobha kurute / rakta dhyna viasakrmaa kurute / harita dhyna pratyujjvana kurute / iti dhynaviea kathita / // rmanmyjlamahyogatantrt oaashasrikdkakurukullsdhana samptam / / ktir iyam cryyarkapdnm // ^379 182. sakepea trodbhavakurukullrpam tmna vicintya dharmmodaye sdhya dv svahdayasthajnaramin tam abhiicya pariuddha sampujalika vabhtam raktavara dhyyd iti vayavidhi / atha bhagavaty kurukully sdhana vakye / prathama tvan mantr sukhsanopavia padigat kurukull buddhabodhisattv ca purato 'valambya manomay pj vidhya praipatya triaraagamandika kuryyd anena ratnatraya me araa sarvva pratidimy agham / anumode jagatpuya buddhabodhau dadhe mana // utpdaymi varabodhicitta nimantraymi bahu sarvvasattvn / i cariye varabodhicaryy buddho bhaveya jagato hitya // ity din bodhicitta utpdayet /

tadanantara o svabhvaudd sarvvadharmm svabhvauddho 'ha iti vratrayam uccry svabhvauddham adhimucya nyat vibhvya svahdydyasvarasambhave candramaale tkra ramimlina vicintya tadudbhavaramisamhair ddaadiglokadhtn avabhsya sarvvasattvn vaktya tasmin bje kurukulltmadeha praveentmna kurukullrpa payet raktvar padmasryysanavajraparyyakania suprabhmaal abhuj savyvasavyaprathama^380 bhujbhy trailokyavijayamudrdhar dvityadakiavmakarbhy akuaraktotpaladhar pariiakaradvayena karapritadhanuar sagrarasavibhram kanakavalayapritabhulatik navayauvanoddhat raktavastraparidhn raktakacukottary sarvvbharaabhit pacatathgatamukum / hdi raktotpalavaraake candramaale bandhkajavkusumasannibha tkra vinyasya eva vibhvyhakra kuryyt aham eva kurukullbhariketi / tato nnvidhadevatbhih pjbhrajlavisardibhi pjita sastuta dv vyumaalrha hdi akuena viddhv sdhanyasya hdaye upaviya sopam uccrayet / raktotpalakaliknibhena area sdhya puna punar vvibandhayet / tatrya mantra - o kurukulle hr amuka vaamnaya ho svh / tata sdhya vihvalbhta pdayor nipatita dv preayet / eva trisandhya bhvayato nitya akram api vaamnayati / prvvasev 'sya abhinavapae kedyapagate poadhikena citrakarea pracchanne pradee pao lekhayitavya / eva nipanne pae pratitihite ubhe ahani tasygrata sitacandanena maalakam upalipya ghtapradpa prajvlya pacopacrair bhagavat ca sampjya ayuta japet / tatrya mantra - o kurukulle hr svh / tata sarvvakarmmasamartho bhavati / // abhujakrukullbhariky sdhana samptam // ^381 183. hevajratantrasambandh trailokyavaakrim / kurukullm aha natv vakye tatsdhana sphutam //

iha tantre bhvandhikto mantr prpta ayand utthya hdaye rakraparinatasryyamaale raktahrkra dv tatkiraair vakyamakurukullbhagavat agrato dv pacopacrameghai sampjya tasy purato ratnatraya me araam itydighth tri pahet / tatas tridukhadukhitn sattvn manas'valambya taddukhoddharanalaka mahkaru bhvayet / tato dharmmapugalayor grhyagrhakasvabhvayor abhvasvabhvm advayavijaptilaka nyat vibhvya tanmantredhitihet - o nyatjnavajrasvabhvtmako 'ham iti / tatas tadevdvayacittam ke sryyamaala dv tanmadhye raktahrkrapariataraktotpalakariksryye tad eva bja tata sphuraasaharaa ktv tatraiva praveya tatsarvva pariamya rkurukullrpam tmna paet, raktadalakamalamadhye avahtsryyopari arddhaparyake tavena sthit sryyaprabhmaal digvidiku aaamnaparivt raktavar dvir abd rddhapigalake irasi pacabuddhamay pacakapladhri sadyomuamllaktahr darkarlavadan lalajjihv raktavarttulavmropitatrinetr krodhagraras tryasthimayacakrkualakahikrucakamekhalkeyranpuraktabha mlabhujbhy karapritarakto^382 tpalakalikarayuktaraktakusumacpadhar eabhujbhy raktotpalapkuadhri cintayet / tacchirakahahdayeu o hukrn payet / tata svahtsryyastharaktotpalakariksryye raktahrkra dv tadramibhi sarvvatathgatn sacodynya prrthya pacmtaprakalaai abhiicyate / abhiicyamny mukue bhagavn amitbha utpdyate / tatah svahdbjdaau devr nicryya svasvabodhicittdidravyai sampjya tasminn eva bje saharet / akkharavaramantavivajjiyao na u so vinda a vitta / eso paramamahsuhao na u phoia a u khitta // ity anena styt / tato 'mtsvdavidhin pacmtapradpa nipdya sitahukrajavajramay jihv ktv tryakaredhihya tena kurukullrpam tmna prayet / dhynakhinno mantr mantra japet / tathiva hrkra saveya sthit o kurukulle hr svh ity akaramantraml dpamlm iva jvalant manasbhilikhya drutavilambitdidoarahito raktacandankamlay japet / koijpena

^383 adgaticakrapatitn sattvn vakaroti / sandhyntare tu jhaiti nipanna kurukullrpam tmna vicintya pjstutydika kuryyt / rutavysthndisarvvakriy kurvvo bhagavaty ahakreaiva kuryyt / tato yathayanapraidhanno kuryyd iti / upadea ctra guruparamparyto likhyate / svahdbja sravad amrtadrava hdayd utthya mastaka vmavarttena saveya dakiakaravivarea nikramya dakinakare dhanurguasthaarapukhavivarea tatkalikkariky praveya tadramin tn vikya sphuraena vibhagatasattvahdayeu praveya tatkamalni sacodynya punas tatraiva praveya kalik ktv art karavivarena mastaka dakivarttktya bhrmadhye sthitv avadhtmrgena kahahdayanbhiparyyantamahsukhlokasthn yathopadea praviet / tata prajopymalasamdhisambhtasatsukhprnam iva svadeha trailokya ca payet / tatkaam im gth ca smaret i a anta a majjhu nahi na u bhava a u nivva / ehu so paramamahsuhao a u para a u appa // eva [puna] punar yvat sattvn vaktya tan mahbodhau skd eva niyojanakamo bhaved iti / eva sdhyasya sdhyy v kurukullrpabhvitys tadbja tathaiva sdhakaart ^384 sdhyakarasthaarakalikya tadramivibuddhay tath dakiakarena praveya tathaiva gatv tathaiva sthitv tathaiva praviya tatsthna gatv tathiva tihet rkurukullrpea ca hrhkra madantapatranihitam itydy uktam / tato 'vaya s sdhyasdhakapravaahday sarvvakryyakaraotsuk bhavatti / vidhysdita puya kurukullkhyasdhanam / tena sarvvajan santu vayabodhiniyojane // // rhevajratantrakramea svdhihnakurukullsdhana samptam / / ktir iya sahajavilsasya // 184. prvvoktavidhnena kintu svahdndau hrkrabja-

nipann raktavar dakiena arodyatahast vmena raktotpaladhanur dhri dhyyt / tata karapritadhanraktotpalakaliknibhaarea sdhya purato vicintya hdi vindhayet / prvvoktamudray hdkahamrddhasu vinyasya tato jpa - o kurukulle hr devadatta vaam naya svh // // sakiptakurukullsdhana samptam // ^385 185. nama uklakurukullyai / kurukull namasymi sitavar caturbhujm / iukrmmukahastbhy sitotpalbhayapradm // padmsanasthit divy [raktakamaulikm] / darkarlatrinetr pigorddhvakeamrddhajm // atha sukhsanopavia svahdaye candramaala tadupari hrkra dv sitavarasphaiko 'ya ubhrajyotramivisphuritn tadramykaubhrabuddhabodhisattvn purata pjayitv iras praamya tadagrata ppadeanpuynumodan tata pariman triaranagamanabodhicittotpdana ktv caturbrahmavihran bhvayet / parahitacint maitr padadukhanakriy karu parasukhatui mudit paradoope[km upe]k bhvayet / tata nyatmantram uccret o nyatjnavajrasvabhvtmako 'ham / atha prvvoktahrkrea sphuraasaharaa ktv dikramea sitavar kurukullm tmna bhvayet / svahdaye sitavaradalapadma lna tadupari sryyamaala tatraiva hrkrasambhav dev vicitrarp sitavar caturbhuj vme cpadhar dakienkarapritaar vme sitotpal dakienbhayahast padmsanasthit divyavastraobhit vetapaukottary vikaadar trinetr rddhapigalake amitbhamukuin sryysane sryyaprabh nnbharaabhit nlnantabaddhake raktatakakakual ptaakhaplakahik viva[vara]kulikakeyr harita^386 karkkoakayajopavt sitavsukimekhal mladhavalamahpadmahrabha sitanandapanandongarjena ktapdanpurm / atha punar aakurukullng ktjalyo bhtv

pdatale nivasanti/ eva samayasattva nipdya jnasattvena sahaikktya bhvayan pjayed iti / prvdidiku akobhyavairocanaratnasambhavmoghasiddhaya / agnikodiu locanmmakpartr / et ca bhvan ktv pjayet kramayogata / pj ktv dhktya jpamantram anusmaret / yasy ca jpamtrena trailokya vaam nayet // o kurukulle hr svh / etajjpamtrea trailokyavijay bhavati / sitavarena nirvikaraa sphaikena labhate praj hemena vay pukarena vinanam / atha purakobhamantra kathayiymi yena sidhyanti trida / o kurukulle amuka ca a ta pa ya a hr pha svh / aasiddhinma mantram idam / aau parkpradyik aaivaryyat bhvayet / tridaair api pjyate / athparadhyna vakye guhyt guhyatara jpa kathita siddhihetun / mastakatlukaheu hdaye stanayugmake // kay vake pdadvaye nyaset mantram / yo 'rthasiddhaye kobhayet bhuvanangn karayec ccsuradevat api brahmarudrdidevn api ki puna kudramnun / uccrito hi mantr ^387 anuccrito 'ya japet, uccro 'nuccravarjjita ayutasahasra japet / eva jpamtrea trailokyavyp yog gacchet bhuvanacaturddaam / svecchdarana dadti / kathita mantrasdhane lakaikena devarj praj[loko ']yutena tu / paupakdaya koy saptalakea csur // atasahasrea mantrea vajragarbhbhisambodhipada labhate / atropdeo 'yam ta kurukullrpa kariye hy agra ahasi ba hante dehyagra / guruve diha kari mahu bha sabarap visah kare hahu // trailokyo[ttam] vidy sitakurukully / sdhana viadantasya sarvvakarmmakara ubham // // sitakurukullsdhana samptam / / ktir iya siddhaabarapdnm // ^388

186. prathama svahdi raktavara candramaala vibhvya raktavara hrkra payet / tata ppadeandika nivedayet / pact nyat bhvayet / nyaty sthito yog rephea sryya purato vibhvya tadupari hukra nlavara vibhvayet matimn / tatpariata vivavajra tatpariat vajramay bhmi vajraprkra vajrapajarabandhana ca / o raka raka hu hu hu pha pha pha svh / pact yog raktavara padma tadupari candramaala tadupari raktavarahrkrapariata raktotpalam, tadupari puna candramaalam, tatpariata kurukullm tmna vicintayet arddhaparyyakena nyasth ca vyghracarmmvtakai pacamudrvibhit rddhvake pigalakac amitbhanthaobhitaikh dhanurbatathotpalkuahastm / atra sthnaniyamo nsti, npi bhojane niyama / atra mantrajpas tu kriyma yath na kact pratyeti tath karttavya / o kurukulle hr svh / lakaikena vao rj prajloko 'yutena tu / paupakydaya koy saptalakea csur // // hevajrakramakurukullsdhana samptam // ^389 187. nama kurukullyai / prta pronmladarkkadyutimatimasajyorirakalakm udbhsvadrgavajrasphuradurukirasagipigorddhvakem / ym ekgra vicintya tridaapuravadhdorlatbandhanni prpyante t nammo jagadasamavakrabhauajyasiddhim // adhysna mane gahanagiriguhgahvarakrodhasandhyau vke v'tha svagehe kvacid api vigatopadrave v pradee / rhevajrakramea tribhavapariatajnanisyandamrtti dhyyd raktotpalstradyutidalitajagaddvandvanirvvamym // dau sattveu maitr hitatanayagatasneharp vicintya glnaikpatyabodht tad anu karuay bhvayan sarvvasattvn / payas tat saukhyasampadbharamatimudita satparrthaikamrtti

dhyyt tatsarvvasattvevahitamatimlnanym upekm // etat sarvva sampya svahdayakalitasphrjjadarkkastharaktahrkruyuts tair gurusugatasutai srddham kya buddhn / yat kicij janmajanmasuktam anumata krita v tadeu mlna karmma prakya kualam api tathaivnumodya ca tem // sarvva klavyatta tad anu bhagavatah sadgurorjayaiva jtv dhyyt tadagra sahajam anupama dharmmarpa jinnm / ^390 tatsrvvajya tad eva tribhuvanam akhila tattadbhgamrtty sarvvs pram paramapariata majutattva tad eva // nirmmagras tatra yog pradhighaanay dharmmakyasvabhvo jta sambhogarprajanitakiraasphram ekrkacakram / hukras tatra nladyutirathajanaye vivavajra tadtmaprkra pajara ca prabalavaramahmravrair bhedyam // pacd raktravindapraayintaraau bhsamna kabha hrkrodbhtaraktotpalam upari tato visphurat sryyabimbam / tasminnugro 'tivivabhramadaruamahrocirbhsuro hr dev syd ugramravyatikaradahanoddmatvrnalar // prcnrkaprak niratiayamahyauvanavyaktgarvv bhsvatpigorddhvake stanajaghanabhar mdugrasrm / vmsaktrubhatrinayanakiraaspadarkarl prasphrjjadvaktragarbhabhramadururasankoiruddmaroci // vivgnisphradptadyutismmaraavsaktavmghrikoivinyasyorddhva sphurant aditaracaraa vmajnorupnte / vistradvpidehacchadakalitagururoibhrlasgi niryyadraktmbudhrmurasi narairacakramal vanant // unnlonnidramukhasphuradaruavilotpaladvaitaklptakratkodaakaprakaitacikaakarasandhnaprm / kyogrkuena tribhuvanam akhila playantva dhtr raktbja vmapau nirupamasahaja rgarjya tad eva // ^391 svacchandenduprakariyam upahasata pacamaulau kapln pacga pacamudrbharaapariata pacabuddhakramea / bibhr rgavajra irasi bhagavat tanmaya sdhakendastanmantra klvajpo japati yadi suraurvvandanyastadaghri // etat sdhanam uttama bhagavato llanerjay yat ktv karubhidhnakavin puya samsditam /

tenstmatinikalakavimalaprajodayasphrit svacchandaprasaraprabhsvaramahsaukhyapratiha jagat // // kurukully sdhana rhevajratantroddhta samptam / / ktir iya keva karubhidhnasya / eva lok 12 // 188. o kurukullyai nama / yasy smaraamtrea sadevsuramnu / dhrava kikarat ynti kurukull nammi tm // dau mantr ktamukhaaucdika sukhsanastha svahdyakrajaccandrasthitahrkraramisamntakurukulldev hdbjajanirytapjvieai sampjya vandan ppadean puynumodan tatpariman triaraagamana bodhicittotpdana caturbrahmavihrbhvan ca ktv nyat vibhvya mantrea cdhihya hdbjanipannaraktakuvalaye akrajacandramaale ^392 t vibhvya tatsarvvapariat bhagavat raktavar raktacandrapadmsan raktmbar raktakiravat caturbhuj savye abhayaprad anyena sampritaar vmena ekena ratnacpadhar aparea raktotpaladhar amitbhamuku kurukullparvvatodaranivsin grarasojjval navayauvan kurukull bhvayet yvat khedo na bhavati, khede tu mantra japet / tatrya mantra - o kurukulle hr svh / sdhya vakarttukmas tu raktookatale sindrea trikoamaalaka ktv tatra raktakusumair dev sampjya svaya tu raktmbara sdhya pdena kramya nagna ?hvala muktake hdi raktotpalakalikay vidhyann iva japen mantra / tatraiva mantra - o kurukulle hr amuka me vakuru svh / // iti kurukullsdhanam // 189. o kurukulle svh / ryyatry hdaye apratihataakti tribhuvanavaakarmmai prathita prvvoktasamdhistho 'kara-

laka japet / pact pupadhpavilepanagandhacratmbldi yasynenbhimantrya dyete sa vao bhavati / sugandhidhpena ^393 svam tmna dhpayet, sarvvajanapriyo bhavati / bandhkakusumni homayet, yasya nmn sa vao bhavati / khna pna cbhimantrya yasya dyate sa vao bhavati / mahpuruavakarae vetasarapo hotavya / pact sutithinakatrdin ca bhagavaty pjdikaktv kukumagorocankarprdai bhrjje vastre v oaram utpalapatrkra cakram abhilikhya cakramadhye mantrasahita sdhyasdhyn nma likhanyam / patreu ku ru ku lle akaracatuayayantrita sdhyasya kevala nma likhanyam / bahirkrea trigukta cakra raktastrea saveya madanamayaputtaliky hdayamadhye nikipya khadirgrea tpayet, pdki kurute / puruasya striyo v vakarae tmrascy yonau pdayor viddhv tpayet, vabhavaty atra na saaya / mahaty raddhay ima mantrarja bhagavaty pj ktv japtavyam / evam anena kramea sarvvasiddhir bhavati / // iti karmmaprasaraprayoga // ^394 190. ga ra va ya pa a ca a kurukulle sarvvadun naya naya klaya klaya bhajaya bhajaya marddaya marddaya dhvasaya dhvasaya apasraya apasraya nti me kuru pui me kuru abhimata me kuru sarvvasattvn vaya me kuru hr svh / o hr r hu ho ha h / // kurukulll balividhi // 191. nama uavijayyai / prvvoktavidhnena candre sitabhrkraj ukl trimukh trinetr navayauvan nnlakradhar aabhuj bhagavat

cintayet ptakadakietaravadan dakiacaturbhujai vivavajrapadmasthabuddhabavaradamudrdhar vmacaturbhujai cpatarjjanpbhayahastaprakumbh caityaguhgarbhasthit vairocanamukuin nipdya svabjam padmastha hdi dhyyt / tad anu vikhlalakahanbhicaraeu yathkrama hu tr hr a a iti packari payet / tato mantra japet, o bhr svah / // uavijaysdhana ^395 192. prvvoktavidhnena hdi candramaale sitaokraj sittapatrparjit bhagavat trimukh abhuj pratimukha trinayan ukl nlruadakiavmamukh cakrkuadhanurddharadakiakar sitavajraarapatarjjandharavmakar sakrodhadik sarvvagrahavidhvasin divylakravastravat vairocananyak dhytv mudr bandhayet / dakiahastamuitarjjan hdi sasthpya vmahastamuim utthpayet / jpa - o sittapatrparjite sarvvagrahn trsaya trsaya hana hana hru hru hu pha svh / // ity ryyasitpatrparjitsdhanam // 193. prvvoktavidhnena nyatbhvannantara aadalakamalopari sryyasthahukrajavajra vakrdhihitavaraake dhytv tatpariat vajracarccik trinetrm ekamukhm arddhaparyyakatav mtaksanasth kg darotkaabhairav narairomlvibhitakahadamasthybharaavibhit pacamudrdhrim akobhyamukuin vyghracarmmanivasan muktake abhuj dakie vajrakhagacakradhri vme kaplamaikamaladhar raktavar karmmnurpata ukldivarayukt ca dhytv svahccakrakarntajnacakra ^396

pura sasthpya pjdika nirvvarttya praveayet tato mantra japet - o vajracarccike hu svh / // iti vajracarcciksdhanam // 194. namo mahpratisaryai / prvvoktavidhnena nyatbhvannantaram akrajendumadale ptaprakraja ktavividharamiparrtha pariamya bhagavat mahpratisar jhaity tmna nipdayet, pt caturmmukh trinetr aabhuj prathamamukha pta dakia sita pacima nla vama rakta dakuabhuja khagacakratrilaaradhar vmabhujai paraucpapavajradhar vivapadmacandrsane lalitkepasasthit raktaprabhmaal sarvvbharaabhit vicitravastravasan paukottary nnratnamukum / eva vicintya tata kyavkcittacandreu o hu sitaptanlatryakari cintayet / tata stnntare candrasthaprakra vicintya nnvidhadevatbhir tmna pjita dv tvad bhvayet yvat khedo na japet / khedo sati svahccandre mukthropama mantra payan japet / o maidhari vajrii mahpratisare hu hu pha pha svh / // mahpratisarsdhanam // ^397 195. prathama yog samhitacitto bhtv hdi pakrapariata vivapadma tatropari akrapariata candramaala tatra pta prakra vinyasya tadvinirgataramibhi gurubuddhabodhisatvvn sacodynygrato vicitrsanopavin vandanpjanppadeanpuyanumodantriaraagamanabodhicittotpdapuyapariamankampan kuryyt / tato maitrkarumuditopekbhvan / o nyatjnavajrasvabhvtmako 'ham ity uccryya nya vibhvya tata svacitte jhaiti candra ptaprakra [ca] vibhvya tatparimena pratisar supt ratnamukuin ptauklaptaraktacaturmmukh trinetrm aabhuj dakiabhujai khagacakratrilaaradhri vmabhujai pa-

paraucpavajradhri padmacandrsane lalitkepasthit nnratnbharaavibhit vibhvya tasy irakahahdayopahdayeu candrasthauklaraktaptakn o pra hukrn vinyasya etan mantroccretmna devrpam adhitihet / tata svahdayn nirgataramibhir akobhydn sacodynya abhieka ghtv mukue adhipatim akobhya cintayet / ^398 tata svahdayt pjdev sasphryya pjayitv atkaramantram varttya ca tvad bhvayet yvat khedo na jyate / khinne citte sati mantra japet - o maidhari vajrai mahpratisare hu hu pha pha svh / tato 'pi mantra o vajrasattva samayam anuplaya vajrasattvatvenopatiha dho me bhava sutoyo me bhava supoyo me bhava anurakto me bhava sarvvasiddhi me prayaccha sarvvakarmmasu ca me citta reya kuru hu hahahahaho bhagavan sarvvatathgatavajra m me muca vajrbhava mahsamayasattva - atkaramantra / utthnaklasamaye pjdika ktv kampayet / // iti mahpratisary sdhana samptam // 196. mantr sarvvajane 'pi janmamaraavydhivyathvihvale kruya muditm upekaamati ktvopadedata / mysvapnasama samagramakhilai nya vikalpair jagat vijnaikavapur vibhvya purato mantr tatas tena ca // ubhrkraakabinbaluhit ptkti prakti kurvv nijaramibhi pratidia vivasyasadvcchitam / ^399 dhytv vivasarojagarbhavilasaccandrsanasthyin ptptasitsitruamukha netratraylaktam // mailratnamaya vicitravasana raktaprabhmaala llkiptapayodharayugsaktottaryukam / khaga cakraaratrilaparaurpavajra dhanur bibhr bhujapallavai pratisar bhyt svaya sdhaka // o hu iti ckarai paumatir dehe girisvantake

dv candragata sita vidhiyuta pta ca nltmakam / saccandre kucayugmamadhyamilitaprakrajanmrcci nipannai pariprita nijavapurdhyyt sa devgaai // eva ca sphurae 'pi sahatividhau sactakhedo yad muktdmanibha tad sthiramati ramipratnojjvalam / hccandropari mantrarjamasama dhyyan japed da nitya sdaramajas bahutra kla viuddhaya // tatrya mantrarja - o maidhari vajrii mahpratisare hu hu pha pha svh / // pratisarsdhanam // ^400 197. prvvoktavidhnena vivapadmacandre haritamkraj mahmyr haritavar trimukh aabhuj pratimukha trinetr kaukladakietaravadan dakiatrihasteu yathkrama mayrapicchabavaradamudr tath vmatrihasteu ratnacchacpotsagasthakala vicitrbhara graras navayauvan candrsane candraprabhvat arddhaparyyakinmamoghasiddhimaku bhvayed tmnam / tato 'sy irakahahdayanbhisthacandreu yathkrama o m hu ity akaracatuaya vibhvya sphuraasaharaa kurvvta / tato mantra japet - o mahmyr vidyrj hu hu pha pha svh / // ity ryyamahmyrsdhanam // 198. prvvoktavidhnena vivapadmacandre bukrodbhav mahshasrapramarddanm tmna dhyyt uklm ekamukh abhuj dakiatribhujeu khagabavaradamudr, vmatribhujeu dhanupaparaava, vicitrlakradhar rpayauvanagravat vairocanakirayukt padmacandrsanaprabhm / // ity ryyamahshasrapramarddansdhanam // ^401

199. mahmantrnusri caturbhujaikamukh k dakiabhujadvaye vajravaradavat vmabhujadvaye paraupavat hukrabj akobhyakirin sryysanaprabh ceti / // ity ryyamahmantrnusrisdhanam // 200. mahsitavat caturbhujaikamukh rakt dakiabhujadvaye akastravaradavat vmabhujadvaye vajrkuahtpradeasthapustakavat jbj amitbhamuku arddhaparyyakasthit nnlakravat sryyasanaprabh ceti / // ity ryyamahsitavtsdhanam // 201. athmnyntarea pacamahdevatyo nirddiyante / tatra mahapratisar pt trimukh pratimukha trinayan daabhuj kasitadakietaravadan dakiapacabhujeu yathkrama khagavajrabavaradahdayayihastasthacchatri tath ^402 ^403 ^404 cakri, vmaadbhujeu khadvgkuadhanuparaupahttarjjanya, prathamamukha ka apari mukhni pacavarni vivapadmasryysan ceti / o hu hu hu svheti jpamantra / atraiva bhavati dhri - namo ratnatrayya, nama caavajrapaye mahyakasenpataye, namo bhagavati mahvajragndhri anekaatasahasraprajvalitadptatejyai ugrabhmabhaynakyai yoginyai bhmabhaginyai dvdaabhujyai vikrakeyai anekarpavividhaveadhriyai,

ehy ehi bhagavati mahvajragandhri tray ratnn satyena kaa kaa baladevdika ye cnye samaye na tihanti tnvarttayiymi, ghra gha gha gha o ala ala ala ala hulu hulu mulu mulu culu culu dhama dhama raka raka rakpaya rakpaya praya praya via via bhagavati mahvajragandri siddhacaavajrapirjpayati hr ha hu svh / asy karmmaprasaro 'nekavidhi / // iti vajragandhrsdhanam // ^405 206. nama ryyapratisaryai / prathama tvan mantr mukhaaucdika ktv mano 'nukle sthne sukhsane upaviya o hu raka raka hu pha svheti sthntmayogena rakam adhitihet / tata svahdi akraja candramaala tasyopari dv mahpratisarpramukhn sagaaparivrn pjayet / pupadhpadpagandhabalinaivedydni aukayitv ppa pratideayet, triratnaaraa gacchet, bodhicittam utpdayet, kualamla praimya kampayet, tata caturbrahmavihrn bhvayet - taddukhoddara karu sukhapratithn maitr sthirasukhatvena mudit tathatarpatvopek / tata sarvvadharmmn manas 'valambya nirvvikalpaka vicintya o nyatjanavajrasvabhvtmako 'ham / tato hukrea vivavajramay bhmi adhitithet / tataiva ca vajrea vajrapajara vajraprkra vajravitna ca vicintya tanmadhye sukrapariata sumeruparvvata mahmoksapurabhavana nnkusumbhikram, tasyopari hukrea vivavajra pakrapariata vivapadma karikkearnvitam, tasyopari candramaalamadhye pakrarami sasphryya tai pacajntmaka kya sarvvatathgatai sahaikktya dravbhtabjaparimena vakyamavarkti mahpratisar gauravar dviraavarkti caitylaktamrddh candrsanasth sryyamaallh vajraparyyakin trinetr aabhuj cala^306

tkualaobhit hranpurabhit kanakakeyramaitamekhal sarvvlakradhri, tasy bhagavaty prathamamukha gauravara dakia ka phe pta vme raktam, dakiaprathamabhje cakra dvitye trila ttye dhanu caturthe parau, bodhivkopaobhit nnpupaphaldyalakt brahmviumahevaranandikevardibhi sastut, devangayakagandharvvair dakiaprve satkaray, indrayamavaruavairavasuragaruakinnaramahoragdibhi devai stut, rgadveamohavsannusandhipacchedanakar, paramantramudrviakkhorddacraprayogaviddheabhicrak ca duacittn vidhvasanakar, sarvvabuddhabodhisattvryyagaavarapjbhirtn pariplanakar, mahynodgrahaalikhanapahanavcanasvdhyayanaravaadhrabhiyuktn parirakaakar / evabht bhagavat sphurasaharaayogena sdaranirantarbhysenvalambya tasy jpamantra - o maidhari vajrii mahpratisare hu hu pha pha svh / tasy mahpratisary prvvasy dii tathaiva prvvayogam adhiktya vivapadmamadhye hukrea vajracihnapariamena mahshasrapramarddan kavar pigalorddhvake narakapllakt bhrbhkuidarkarlavadan sphuratsryyamaalsan lalitkepea mahbhtamahyaknkramam kaakakeyramait hranpurabhit, tasy dakia^307 prathamabhuje varadavajra dvitye akua ttye ara caturthe khaga vmaprathamabhuje tarjjanpa dvitye paraau ttye dhanu caturthe padmopari oaaratnam, tasy mlamukha ka dakie veta pta vme harita sarvva trinetram, nn^ ratndyalaktaarr mahbala%kram raudrave vaavkopaobhit saptamtrdidevatsantrsanakar revatydigrah santrsitaman vsukydyaangasantrsanakar vtapittalemdisaodhanakar raudratamo 'ndhakrameghasphuanakar sarvvpamtyunivraakar / tasy jpamantra - o amtavare varapravaraviuddhe hu hu pha pha svh / tato mahpratisary dakiadigbhavane vivapadmopari candramaalamadhye mkrabjaparimena jhaiti mahmyr ptavar sryyamaallh sattvaparyyakin trimukh trinetr aabhuj ratnamukuin sarvvbharaabhit tasy dakiaprathamabhuje varada dvitye ratnaghaadhar ttye

mayrapiccha ttye ghaopari vivavajra caturthe ratnadhvajam, tato mlmukha pta dakie ka vme raktam, aokavkopaobhit tatprvasthit, sasaptaviasachdanakar saraudrakapildirkasvidhvasanakar samastangdn santrsanakar devangayakagandharvair namaskaray sasaptavianakatrdinavagrahdibhi sevany sasthvarajragama^408 viavimocany sadevadaitysurasammohanakar / tasy bhagavaty jpamantra - o amtavilokini garbhasarakai karai hu hu pha pha svha / tasy pratisary pacimadii vivpdmopari candramaalamadhye makrabjaparimaj mahmantrnusri bhvayet uklavar dvdaabhuj trimukh trinetr sphuratsryyamaallh ratnamukuin sarvvlakraobhit navayauvanopet hranpurakuallakr iravkepaobhitm, tasy prathamabhujbhy dharmmacakramudr dvityabhujbhy samdhimrdr ttye varada caturthe abhaya pacame vajra ahe ara ttye tarjjanpa caturthe dhanu pacame ratnaccha ahe padmkitakalaa, mlamukha ukla dakie ka vme raktam, nnkusumbhikr salokapaldidevai sapjany sacaturmahrjikadevasaghai sastut samalvidydharair arccit / tasy jpamantra - o vimale vipule jayavare amte viraje hu hu pha pha svh / tato mahpratisary uttarasy dii vivapadmopari candramaalamadhye trbjaparimaj mahsitavat haritavar sryyamaallh trimukh trinetr abhuj tathgatamukuin sarvvbharalakt divyavastropacchdan, ^409 tasy prathamabhuje abhaya dvitye vajra ttye vma^ prathamabhuje tarjjanpa dvitye dhanu ttye ratnadhvajam, mlamukha harita dakie ukla vme raktam, campakavkopaobhit sakmadevdipramukhai sampjya stut sahrtydiyakayakividhvasanakar kkolkagdhrayenakapotdividrvaakar sabhtapretapicavetlarkasdisamohanakar / asy jpamantra - o bhara bhara sambhara sambhara indriyabalaviodhani hu hu pha pha svah / eva yathnirddia maala vibhvya tasy ramisamhavyptt svasvabjt ramn nicryya t ca ramaya

samastatraidhtukam abhivypya tatraivkare praveayet / punar gaganakuhare sphrayitv jnacakram kya sastutya sacryya svasamayacakre praveayet / tato dvayam ekalolbhta vibhvya tasmt ramibhi sarvvatathgatn kya sampjya prrthayed abhiekam, sicyamnam tmna [ca] payet / pjstutyamtsvdaprvvaka bhvayet vicakaa - cakuormohavajr mahpratisar, rotrayor dveavajr mahshasrapramarddan, ghre mtsaryyavajr mahmyr, vaktre rgavajr mahmantrnusri, sphare ryvajr mahsitvat / eva rpavedansajsaskravinaskandhadhtvyatanasvabhv eva devatviuddhito jtavy vieata / tatraiva samay bhtv mantra japed anena vidhin / yny eva mantrkary uccryyante tni devatyogena sdhyanmavidarbhitena ntamnasena avicchinna japet / ^410 jvare gare tath gore sagrme ca tathaiva ca / kin[sa]bhtocchumadatrupratite // aanividyunmeghn prvvate vanamrgayo / tasmn mantra smaern nitya sarvvaaknisdanam // tatraiva krama sarvvasattvahitrthya sarvvasattvahitodayam / yena kenacidadhyeyamyuo vddhihetuta // pacarakvidhna ca likhyate svastyayana may / sattvn ca hitrthya varttayan maala ubham // ucibhmy ubhe ramye gomayenopalepite / vitnavitate caiva nnvastrapralambite / samntlliptagandhena candanena vieata / via(ka)maguli ktv maala varttayet tata // vetena raktacrena ntikarmma praasyate / padmasyadala kuryyt karikkearnvitam // kalan paca sasthpya sragdmavastraobhitam / chatrapatksayuktapallvaena tu chditam // pustaka dharmmadhtu ca paa cgrvalambitam / pupa dhpa ca gandha ca balinaivedyahaukitam // drvvkundasamyukta uklapupa vieata / digvidiku ca devn pjayec ca yathvidhi // guabhakta uklapupa pyasa ca vieata / gandharvv bali dattv prvvastne tu sthpayet // ^411

tilakasurpra matsyamsapalakai / kumbhn bali dadyt dakie dii sthpayet // pyasa dadhi kra ca sarjjana ca vieata / pacimy dii sthpya ngn ca mahbalim // mamugakulasthn jmbusdhum eva ca / uttarasy dii sthpya yak tu bali dadet // n diam rabhya yvad v pathagocare / uklarakta ca harita sragdma ca pralambitam // madhyaveta sragdma nnpupavieata / krarudhiraarv sarjjaragandham eva ca // tattadvastu[vi]e argha dattv yathrthata / phalphala yathprpta laumodakaakuli // piakdi yathokta ca khaakravieata / dakie bali sasthpya aacihnena obhitam // tath ca dharmmabhaka crya karmmvajr tathaiva ca / snna ktv ucirvastra sana ca ucirmatam // prvvbhimukha tihet phayet maulina sad / piaptikabhik uci la praasyate // cryygulim kacit phayet pariuddhita / ekavrdikrabhyaikavidi pravarttayet // ^412 nyndhikavidhau phe samyaksiddhir na jyate / dhairyyavryyea sampanna karusattvrthamudyamt // tena svastyayana kuryyt prvvabuddhena bhitam / uklabhjanabhaktn mia ca vivarjjayet // sarvva nirmia ktv sarvvastre tu sammatam / uttarbhimukhcryya tatra karmma samrabhet // bhvayet prvvam uddia devatlambana prati / stutipjsamyukto ghavdanatatpara // namo 'stu buddhya anantagocare namo 'stu te satyaprakake mune / satye pratihya prajya mocake sarvve ca km saphal bhavantu // namas te puruavra namas te tu tathgat / namas te devat sarvv dharmmadhto namo 'stu te // drvvkundasamyukta sdhyanmavidarbhitam / arccayed devatmrdhni dharmmadhtu tathaiva ca // sakduccryya mantrea sakd yogena arccayet /

ayutena tu karmmea yurvarddhati sarvvavit // yena kenacid adhyeya (tasy) maala ca pravarttayet / rjya rra tath yma goham udynam eva ca // amanuyvatrarogamaakadurbhika nayati / tena karmmea rakante ukadry api svayam // ^413 acintyakarmmadukhni yadartha karttum icchati / tato rakvidhnena rak bhavati nicitam // vtaj pittj rog lemaj sanniptaj / nihat sarvvarog ca svasti bhavati marvvad / pha svdhyyayogena nirvvighno bhavati nicitam // // pacarakvidhnam // 207. namo vajrakhalyai / prvvoktavidhnena hdi candramaale haritahukrajnanipann vajrakhal trimukh abhuj nlaukladakietaramukh trinetr vajrakhalaaravaddakiakaratray tarjjanpacpavadvamakaratray haritaymavar addhasitamukh sarvvlakr duasattvanisdanm tmna dhytv mudr bandhayet / hastadvayena pthak pthak vajramui ktv kanyas tarjjan ca khalkrea bandhayet / o vajrakhale hu pha svh iti jpamantra / // vajrakhalsdhanam // ^414 208. prvvoktavidhnena nyatbhvannantara vivakamalasryyasthaharitaymahukraj harit trimukh aabhuj prathamamukham addhsarasa dakia kapila kapilalocana ca vma rakta bhkudarkarla dakieu catukareu abhayavajrakhalaaradhar vmacatukarai rudhiraprakaplatarjjanpacpadhar lalitkepsanasth vicintya o vajrakhale

hu pha svheti mantra japet / // iti mnyntarea vajrakhalsdhanam // 209. dau tvan mantr sukhsanopavia ny sarvvadharmm ity evam uccrya evam dyebhya ny dharmm prabhavantty eva disampattim utpdya ratnatrayaaradigamana kuryyt / tato yvanta sattv sattvasagrahea saght, te sarvve may sarvvajajne pratihpayitavy iti / tato hdaye vivadalakamala tadupari sryyabandhacchedan duasattvanisdan ym trimukh trinetr dvibhujaikapigalalocan vme bhkumukh raktadarkarl prathame addhasitnan aabhuj prathamadakiakarebhayadad dvitye vajra ttye vajrakhal caturthe ara vmakare rudhirapritakapla dvitye ^415 tarjjanik ttye pa caturthe dhanu, sphurant buddhameghn sulalitsanasth mrjjracarmmottary bhvayet (o) vajrakhalm / kaena prpyate bodhi ki punar any siddhaya / o vajrakhale hu pha svh / // vajrakhalsdhanopyik sampt // 210. namo dhvajgrakeyryai / natv dhvajgrakeyr sarvvpyabhaypahm / tasy sdhanasasiddhir likhyate raddhay may // dau tvan mantr mukhaaucdika ktv mano 'nukle pradee sukhsanopavia sanmaitrydimanauddho danapramitpara / bhvayen mravidhvasakri tri rae // o vajrrkavimale svheti mantram uccryya svahdi akrkrapariatacandrasryyasampuopari dhvakraptaramibhir kadee buddhabodhisattvn dv manomayapupdibhi sampjya triaraagth pahet / tadanantara o svabhva-

uddh sarvvadharmm svabhvauddho 'ham iti mantram uccryya muhrtta nyat bhvayet / tata o nyatjnavajrasvabhvtmako 'ham ity hakram utupdya sattvdyuddharaaya pratibimbasannibha candrasryyasampuopari dhvakraptaramibhir anantasattvn buddhabodhisattvarpelaktya taddhdi praviya punar ^416 gatya ramisamha bje pravianta bhvayet / tat sarvva pariamya sagrmatri dev ptavar manoram caturvaktrabhuj kruddh pratylh lambodar ubh raktavarttulatrinetr sunlmbaradhri asicakrasavyahast vmbhy tarjjanpaktavajrkitavetamaladhar vmgliatril prathama ptnan vme raktetarasit rddhvaviktadhmbh raktapigorddhvajabaddh kaplapacaobhan padmasryyamadhyasth tmna bhvayet sthiram / eva samayasattva nipdya sryyasthahdbjaramin jnasattvam nya sampjya ja hu va ho ebhir akarair kya praveya baddhv vaa nayet / tatas tathgatn ycayet - abhiicantu m sarvvatathgat / tato 'kobhydibhi tathgatai svahdayt visphritapacmtaparipritakanakakalaahastair abhiicyamnam tmna bhvayet / tatreya abhiekagth abhieka mahvajra traidhtukanamasktam / dadmi sarvvabuddhn triguhylayasambhavam // o sarvvatathgatbhiekasamayairye hu svh / tata pariiapnya pariamya mukue akobhyo jyate / namtram varttayen nitya satyavd daypara / o bhagavati dhvajgrakeyre parasainyavidhvasanakari svasainyapariplani rmukhi kha kha khhi khhi parasainya anantamukhena anantabhujena prahara prahara hu hu pha pha svh - hdayamantra / o sarvvagrahanakatradhymkarai ^417 svh - upahdayamantara / mlmantras tu dhray draavya / utthnakle kto va sarvvasattvrtha siddhir datt yathnug / gacchadhva buddhaviaya punar gamanya mu // ity anena mantrea visarjjayitv viharet / // iti dhvajgrakeyrsdhana samptam /

/ ktir iya paitamadhyamakarucorddharmmkaramate // 211. nama ryyoavijayyai / prathama tvan mantr mukhaaucdika ktv sukhsanopavia caturbrahmavihrn bhvayet / tadanantara svahdyakrapariata candramaala dhytv tadupari sitabhrukra dv tadvinirgataramisamhair jagad avabhsya purata sarvvabuddhabodhisattvn vicintya pjppadeandika kuryyt / tata punar api svahdndau pakraja vivadalakamala dhytv tadupari candrabimbamadhyaasitabhurkra dv tatparinat uavijay caityaguhntasth sitavar trimukh trinetr aabhuj sarvvlakrabhit vivadalakamalacandrasth baddhavajraparyyak prathamasitavadan dakie ptamukh vme nlamukh darpuvaabdhauh dakiacaturbhujeu vivavajraraktravindastha-amitbhajinaaravaradahast vmacaturbhujeu ^418 dhanutarjjanpa-abhayabhadraghaahast vairocanamukuin divyavasanaparidhnottary sitaprabhmlin payet / tasy dakie lokevaro vme padmadhr dakie cmarahasta, vme vajrpi kuvalayadalayma vme kuvalayasthavajradhr dakie cmarahasta / etau niaau cintanyau / tata prvvadakiapacimottareu acalaakrjanladaamahbal / sarvve nl dvibhuj ekamukh trinetr pratylh vyghracarmmmbar rddhvake aangbhara vivadalakamalasryykrnt vme tarjjanpahast dakie khaga-akuavajradaahast bhavany / upari uddhvsakyikau devaputrau cintanyau prakumbhabhtmrta pravarmau / eva saparivr bhvat dhytv nysa kuryyt / o irasi, kahe, hukra hdaye, tr lale, hr nbhau, a a pdayo / tato mudr bandhayet sampujali ktv tarjjanyau sakocya / jyehguhbhy sdhukra dattv okratrayasahit dhram ekavram varttya pact vin mudray varttayet / o bhru svh - hdayamantra /o amtyur dade svh - upahdaymantra / o amite amitodbhave amitacakrnte amitgtre amitagmini

amityur dade gaganakrttikari sarvvakleakayakarye svh - iti mlmantra / // ryyoavijaysdhana samptam // ^419 212. praamya padma jaganntha dhynsaktajagatpriyam / urdhana vakye svasmaraya sdhanam // kvacid dee vihre v bhdhardau manorame / sukumrsansno yog citte vicintayet // sattvan akara tatra sabhrukra sphuratprabham / buddhn tasyvabhsane pjayet tryadhvavirttina // sampjya puratas te ppa kydikarmmajam / ktdibhedasajta deayed upadeavit // anumodya ubha sarvva tatrasta viodhayet / triratnaaraa ghacchet saprapaca yathkramam // upadea dhktya yvad bodhisdhanam / lambya kpay sattvn bodhicitta vibhvayet / tatrkrodbhavmbhojasthite tumaale // dev tadbjasambht trimukh ca trilocanm / navayauvanasampann grdirasspadm // sarvvabuddhagukr sarvvlakrabhitm / prabhlruddhasarvv aradgaganasannibhm // jmbnadaprabhkr ntasavynanojjvalm / pralaymbhodharodbhsibhmatvratarnanm // ^420 vivahdayasasaktakulia savyapin / dvityenmbujsna buddham anyena mrgam // vandda caturthena vmenpi yathkramam / tarjjannihita pa cpa cpi tathbhayam // dadhna prnakumbha ca dhyyt caityaguhalaym / sabja cintayet padma taddhdistham anuttaram // tasyauklaprabhjlacodanlita nabha / buddhamegair mahvyhair bodhisattvai samantata // mahkptmakste 'pi mantrea tryadhvavarttina / cintany prayatnena sad sekapradyina // caityntargatamokra trmkra prabhsvaram /

hu hr a a ity etad bjajta yathkramam // ikhlalakahastha hnnbhicaraasthitam / candramaalamadhyastha dhyyt yog mahevaram // aradinduprabhkrau sphuradgabhastimlinau // padmavajradharau tasy prvayo savyavmayo / kekara purato 'tyagra akkirja ca dakie // nladaa tu phastha vme mahvala nyaset / kpkuasadvajradaasambhtapaya // sadvidyudvajrasamptapralaymbhodanisvan / grmrkanayanlokaduaprahar am // ^421 vivahdayasasaktakulia savyapin / dvityenmbujasna buddhan anyena mrgaam // varadna caturthena vamenpi yathkramam / tarjjannihita pa cpa cpi tathbhayam // dadhn prakumbha ca dhyyt caityaguhlaym / sabja citayet padma taddhdistham anuttaram // tasya uklaprabhjlacodanlita nabha / buddhameghair mahvyhair bodhisattvai samantata // mahkptmakste 'pi mantrea tryadhvavarttina / cintany prayatnena sad sekapradyina // caityngargatamokra trmkra prabhsvaram / hu hr a a ity etad bjajta yathkramam // ikhlalakahastha hnnbhicaraasthitam / candramaalamadhyastha dhyyt yog mahevaram // aradinduprabhakrau savye cmaradhriau // padmavajradharau tasy prvayo savyavmayo / kekara purato 'yugra akkirja ca dakie // nladaa tu phastha vme mahbala nyaset / kpkuasadvajradaasambhtapaya // sadvidyudvajrasamptapralymbhodanisvan / grmrkanayanlokaduaprnahar am // ^421 savye tarjjanikapair avasavyakarodyat / jvlmlkul dhyey vivapadmrkamaale // ittham aharnia mantr bhvayed yas tu yogavit / sa prpnoty acird bodhi jvaraynapravarttanm //

// ity uavijaysdhanam // 213. vasudhrayai nama / prvvavac chnyatparyyanta vibhvya jhaiti jambhalarpam tmna dhytv svahdaye candramaalamadhye vakrabjanirjt vasudhr bhagavat dhyyt kanakavar sakallakravat dhnyamajardharm akobhyadhrim / purato bhagavat rvasundhar dakiato vasuriya pacimata rvasumukh vmato vasumatiriyam / etcdykarabj svanyiksamnarpcintany / eva vibhvya mantram vartayet - o vasudhrii svah, o vasu svh, o vasuriye svah, o vasumukhi svh, o vasumatiriye svh / pratyaha gomayena dvihastaprama caturasra maalaka ktv trisandhya sugandhikusumair abhyarcya sahasra^422 catuaya japat amst manoratha pariprayati / yathlabdhakusumn catur lakam huti ktv mahat rr bhavati / // iti vasudhrsdhanam // 214. atha vasudhr bhvayitum icchati, tad sarvvam eva prvvavat kin tu ahasya ttyaka bja arddhendubindubhita tenaiva nipann vasudhr ptavar dhnyamajarnnratnavaramaghaavmahast dakiena varad sarvvlakrabhit sakhjanaparivt bhvayet aham eva vasudhreti / hastadvayena mui baddhv madhyamttyaparvvabhagn vasudhrmudreyam / tato jpa kuryyt - o rvasunidhnaketre svh / paagat bhagavat avatryya mahat pj ktv bhvayet svapec ca / tata siddh bhavati bhagavat / // vasudhrsdhanam /

215. prvoktavidhnena ptavakraparinat dvibhujaikamukh pt navayauvanbharaavastravibhit dhnyamajarnnratnavaraghaavmahast dakiena varad anekasakhjanaparivt vivapadmacandrsanasth ratnasambhavamukuin svabja^423 hday jhaiti nipdya mudr bandhayet / hastadvayena mui ktv madhyam ttyaparvvabhagn vasudhrmudr / tata o vasudhr ratnanidhnaketre svh iti mantra japet / // vasudhrsdhanam // 216. vasudhry paasya pratimy v agratacandanena caturasra maalaka ktv tatra bhagavat manas' 'ropya pjayitv candranliptapi vasudhrdhrapustakastrvabaddhakusumaml purata sthpitodakabhjanena nikipya sarvvasattveu mahmaitrcittamlmbybhimatasiddhyai hdayam dhya vasudhrdhra pahet / paha ca svhnvitamantr svhabdam uccrayan sitapupadrvvsahitkatataulnyudakabhjane dadyt amsa yvat / phvasne ca ucipradee tadudaka visarjjayed iti / // vasudhrdhrayupadea // ^424 217. prtar utthya yog mukhaaucdika ktv samayagulik mukhe prakipya girigahvardimanorame sthne vivavajrsansna likli vratrayam uccryya aha vajravrh bhtv tadkra jagat sarvva kariymti ktanicaya svahdabjasryye raktavakra payet / tadyaraktaramibhi pralaynaladusahairakanihabhuvanavarttin vajravrh vakyamabhujyudh gurubuddhabodhisattvnyke purata

sasthpya hdramivinirgatapjbhi sampjya ca tadagrata ppadeanpuynumodanpuyaparimantriaraagamanabodhicittotpddika ktv caturbrahmavihrn vibhvya tata o nyatjnavajrasvabhvtmako 'ham iti mantrrtham mukhkurvvan muhrttam apratiharpena tihet prvvapraidhnavat / samdhervyutthya ke yaravalapariatni dhanustrikoavarttulacaturasri harinnlaraktavetni caturmmahbhtamaalni uparyyupari payet / tadupari sukrasambhava sumeru caturasra ca catratnamaya aagopaobhita vicintya tadupari o medin vajrbhava vajrabandha hu, o vajraprkra hu va hu, o vajrapajara hu pa hu, o vajravitna hu kha hu, o vajraarajla tr a tr, o vajrajvalnlrkka ^425 hu hu hu - etair mmantrair vajrabhmydiaka vidhya tadabhyantare caturasrdisarvvalakaasayukta kgra vicintya tanmadhye raktapakrajam aadalapadma tadvaraake liklipariatacandrasryyasampuamadhye raktavajrntargata raktavakra praktiprabhsvara payet / etat sarvvaparimentmana bhagavat vajravrh dimakusumaprakhy dvibhuj dakiena vajratarjjanikkar vmena karoakakhavgadhar eknan trinetr muktake amudrmudrit digambar pacajntmik sahajnandasvabhv pratylhapadkrntabhairavaklartrik srdramuamllaktagtr sravadrudhira pibant bhvayet / tath prvvdicaturddaleu yathkrama vmavarttena kinlmkhaarohrpi kaymaraktagaur; et ekavaktr caturbhuj vme kaplakhavgakaplahast dakie amarukartrik trinetr muktake ngn lhsanasasthit pacamudrvibhit bhvayet / vidigdaleu catvri bodhicittdiprni kaplni vicintayet / tad anu bhagavathdbjavinirgataramibhir jakea jnacakram nya hukrea svasamayacakrajale jalam iva praveya vakrea bandhana hokrea teaa kuryyt / tata bhruhukhaakreyatanni bodhayet / adevatuddhai^426

r mmantrapadair bhagavat kavacayet / o va nbhau, h y hdi, hr mo vaktre, he hr mrddhni, hu hu ikhy , pha pha sarvvgev astram / tato bhagavtkyavkcittapatheu o hu ity arpayet / dhynt khinno mantra japet / tatra mantra - o vajravairocanye hu hu pha svh / trisandhya baliprvvaka bhagavat bhvayet / bhvayan bhagavatrpea sarvvad vihared iti / // vajravrhsdhana samptam // // ktir iya mahpaitvadhtarmadadvayavajrapdnm iti // 218. namo vajravrhyai / kumatidahanadak dhvastadaurvvcyapak viahatajanarerhelayopttamokm / praamasukhasamddh vajravrhidev likhati nicayamasy kokadatto hi natv // tatrrddhaymvaey rajany vidhinotthita kvacit mandau mano 'nukle sthne saccandandyupalipte nnpupaprakaropaobhite skt avsane v yathsukham upaviya maitrydibhvanprvvaka svahdi akrajasryyamaale ^427 sitahrkrajaramijlai prakktya vajravrhpramukhaguruyoginbodhisattvatathgatn yathsthne pura savkya hdbjanirgata-praca-cak-prabhvat-mahn-vramat-kharvvar-lakevar-drumacchy-cittacakrbhi, airavat-mahbhairav-vyuveg-surbhakymdev-subhadr-hayakar-khagnan-vkcakrbhi; cakraveg-khaaroh-auin-cakravarmmi-suvr-mahbl-cakravarttin-mahvryy-kyacakrbhi; nlaraktasitavarbhi akobhymitbhavairocanairodharbhi; candrsanatrinetrapacamudrdhrbhi; vajrapadmacakrakaplamlvabaddhatriikhlaktairobhi; karttrikaplakhavgnvitapjvyagrakarapallavbhi; arghdipurasara pjayitv vandanppadean-akaraasavarapuynumodantriaraagamanabodhi-

cittotpdamrgrayaa-tmabhvaniryytan-adhyeaycan vidhivad vidhya puya parimya nyatjnapratipattaye irasi sampujali ktv gthpaprvvaka tathgatn adhyeayet / tatreya gth - o sarvvatathgat asit sarvvasattvn sarvvasiddhaya sapadyant asrvvatathgatcdhitihantu o svabhvauddh sarvvadharm svabhvauddho 'ham iti / tadanantara pjyapjpjakn sarvvadharmm ca nynimittpraihitkrea svapnapratyayavat pratytmavedyam adhimucan hnmantrakirajlai^428 r nirbhsktya o nyatjnavajrasvabhvtmako 'ham ity ahakra kuryyt / tata svacitta raktapakrarpea parinipanna tat pariamya raktapadmopari akrajataraimaale sitahukrea sryyasthahrkrdhihitruapacascikavajra dhytv sphuraasaharaaprvvaka tatpariat oaavarkr aradindudhaval raktavarttulatrinetr addarkarlavadan nnkusumavirjitamuktakerddhvabaddhavirjit kavajrvaldvayamadhyktakaplamlbaddhatriikh cakrkualakahrucakamekhallakt vilasattripatkojjvalasavyakarapallavasthitaprvvoktavajrea ajnapuruasya bhaynuvidhyin avasavyena adha ekas[ci]kordhvakapacas[ci]kasitadanugataukasrdrairovivavajrakanakakalaamlavinirgataraatskmaghaiknvitavivapatakavirjitabhudasasaktakhavga caturmmrsgprapadmabhjana dhrayant karadrudhirasrdrntragrathitapacacchiromlpralambin raktapadmopari sryyasthjnapurue lhapadasth vivastr pracaasryyaprabh sphuradromamlin pratibimbasam grdirasopet nnnirmmair daadiku jagadarthapar sryyasthhrkrdhihitasryyasthavajrahday vajravrhm tmna dhyyt / tato hdbjaramijlai sarvvasattvn tadrppann nipdya tmani praveyham eva bhagavat vajravrhty ahakra kuryyt / ^429 tad anu svandau vivapadmruasryyamaale sitahrkra dv tanmantramlm akastrkr sit cakrabhramaayogena vadanavivarae nicryya buddhaguagaamaimantrau

adhicandratrlipisrakaldiprabhvam dya nbhivivare praviant svapare sarvvjnadahantmik dhyyt / tato hdbjaramisacoditagaganasth jnadev purato dv prvvoktadevgaair arghydipurasara pjayitv phetkramantraphaprvvaka jvlmudr baddhv lale vmvarttena bhrmayan tm vhayet / tatra ekalolbhvnmantrhakra kuryyt / tatrya mantra - o yogauddh sarvvadharmm yogauddho 'ham / tatas taddhdbjasacoditan gaganasthn akobhyditathgatn nya tai pacmtabhtapacatathgattmakakalaai tannirmmitanntryyaakhamdagapaavavveugtadhvanibhi devsurai ca jojotkrapayaai kukumakarprakasrsugandhikusumapravaribhi yath hi jtamte snpit sarvvatathgat / tath snpayiymi uddha tu divyena vri // gth pahantbhir tmnam abhiicya o sarvvatathgatbhiekasamayariye hu ity anendhihya t vivapadmasryyasthkobhydhihitairask cintayet / tatas tannirmmitapracadidevbhi tannirmmitannvidhapjbhi tmnam abhipjya vakyamakramemtsvda ktv yvad iccha ^430 dhytv sphuraasaharaaprvvaka drutdidoarahita mantra japet / tatrya mantra - hr / yad utthtukma tad mantraml nbhisthahrkre antarbhvya pjpurasara praidhna vidhya puya parimya atkara ca tridhoccryya devyahakramudvahan sarvvadharmm ca tadrppannn payan yathsukha vihared iti / tatrya atkaramantra - (o ) o vajrasattva samayam anuplaya vajrasattvatvenopatiha dho me bhava sutosyo me bhava supoyo me bhava anurakto me bhava sarvvasiddhi me prayaccha sarvvakarmmasu ca me citta reya kuru hu hahahaha ho bhagavan sarvvatathgatavajra ma me muca vajrbhava mahsamayasattva (hu) iti / sandhyntare 'pi jhaiti devykram abhimukhktya pjdipurasara yvad iccha vibhvya prgvan mantra japtv prvvavat sarvva kuryyt / arddhartrasandhyy tu prvvavat sarvva ktv ayanakle irasthne gurubuddhabodhisattvn dv sampjya agaptapramayena sihaayyy supyt / tata prabhtasandhyy devprabodhita san prvvavat sarvva kuryy-

d iti / yad v anena kramea kvacit pradee avaparyyakena sukhasanopavia kpay 'valambya sarvvasatvvn ppadeanm rabhya yvad bodhicittotpdaprvvaka krapariaty svajihvy padmadalkry hrkra jvaladbhsura yvadiccha vibhvya sthirktya atrddhagulikmalakastrea ^431 trisandhya catusandhya japet yog / suupsu prvvavidhin supyt / eva japabhvantmako vidhivat labdhnujo aalokadharmmanirmmukta rddha samayasavarastha kpvn kalyamitrrdhanatatparo yog saptalakajapena sarvvastrakalkalpey abhijo bhavati / medhv ro virada paradanabhibhavanyo vd ca bhavati / jvaragaraviakinydibhir anupadruto bhavati / yad bhakayati tadamta bhavati / siddhe sati mantrajpe 'smin etanmantrbhimantrit kahin yasyaiva haste dyate sa mrkho 'pi kavir bhavati / tasya gandhamtrea pannagdaya sannihit na bhavanti / abhir upadravair upadrutnm anyem api sarvvopakrasamartho bhavati / ki bahunoktena maypi jaadhiy stre aktakleena vikiptacetas asya mantrasya lakadvyajpena ida prajlokasdhana ktam / ye puna sthiracetasa anantaroktagurair yukt te sutar siddhi syd iti / ^432 219. sattvn vaktya caturryyasatye 'vatraya vayavidhir ucyate / tata prvvoktakramea nipann bhagavat eva raktabjacihnaparimato raktavar vibhvya sampjya stuti kuryyt akobhyavajretydigthbhi / tritattvaniryytdhomukhakaroatrayopari raktakrajavajrapadmabhe daasamayn oaasvarakakrdicatustriadvyajanair adhihitnadho yarapariatavyvagnimaalbhy jvlnalatpana ktv samayanyastabjaramicoditatathgatasamhn nya tatrntarbhvya dyasvarajtacandropari hukrajacandrastha tadadhihitasitapacascikavajrasphuritaramijlair vajradharam api candravajrasya ca pravet utptakatvicikitsditopagate tadupari okra dhytv tatkraais tathgatn amtarppannn nnlokadhtusthmtam api tatra praveya praavaya ca pravet / yathvannipannam amta dv

vratraya tritattvair adhihya vidhivad amtsvda ktv yvadiccha vibhvya svnmkarapariata sdhya purovarttina dv tanmantramalnirgataramibhi tam nya tatrntarbhvya tasya cittam akrapariata raktacandramaalkra dhytv tanmantramalnirgat dev raktavar vmakarea hrkrapadhar dakiakarea raktotpalakaliknibhavajrkuadhar ^433 sdhyapurovarttin dv o hr amukasya cittamkaraya hu ja iti tm ajpayati yog / tata s dev vidhivat praviya pena saveykuena codayant yathvad nya svacitte praveayet/ dev tu mantramlntargat draavy / tatas ta muktaikha vihvala gala (?) rantukmecchay ekntaparavabhta ktakarapujalika sdhakbhimukha ki karomti [brte] / // vajravrhsdhana samptam // 220. digambar muktake vajravrh nbhidee karttikapladhri ntyant cinty / vaya bhagavatti / // vajravrahy vayavidhi // ^434 221. o namo bhavagavyai ryyavajravrhyai / athto bhagavatn guhyevar sarvvadevatn mahdhiyn mahnta ca mahguhya mahmy mahevarm / trailokya saharatye trailokya sjate puna // guhyaknm iya mt mahmyeti virut / trailokyatrsan vidy prapadyeya mahevar // yay vijtamtray vidyay sdhakevara / sadevagandharvagan sayaksuramnun // vidydharapic ca raksoragakinnarn /

vaamnayati bhtni jalajasthalajni ca // mahcaryyakar vidy indrajlakar tath / mohana stambhana caiva vidveoccandikam // vaykaraajambha cnekavidhakuthalam / pahit kurute vidy vc siddhi ca sdhake // na japa na vrata tasya nopavso vidhyate / akleato bhavet siddhir devi satya vadmy aham // mantra tava mahmye sarvvatrailokyasdhike / pravakymi mahyoge divyairakarapaktibhi // o namo bhagavati vajravrhi ryyparjite traiokiyamtre mahvidye sarvabhtabhayvahe mahvajre vajr^435 sane ajite aparjite vayakari abhrabhrmai viaodhani krodhani karlini santrsani mrai sugrabhedani parjaye vijaye jambhani stambhani mohani vajravrhi mahyogini kmevari khage tadyath protage protage hana hana prn kikii kikii khekhii khekhii dhuna dhuna vajrahaste oaya oaya khavgakaplarii mahpiitamssani manuyntraprvte srdranarairomlgrathitadhrii sumbhanisumbhe hana hana prn sarvvappasattvn sarvvapan msacchedani krodhamrtte darkarlini mahmudre rherukadevasya agramahii sahasraire sahasrabahvae atasahasrnane jvalitatejase jvlmukhi pigalalocane vajraarre vajrsane mili mili timili timili he he hu hu kha kha dhu dhu dhuru dhuru muru muru advaite mahyogini pahitasiddhe dre dhra dre dha dha gra gra he he ha ha bhme hasa hasa vre h h ho ho hu hu trailikyavinani atasahasrakoitathgataparivrite hu pha siharpe kha gajarpe ga trailokyodare mahsamudramekhale grasa grasa pha vrdvaite hu hu h h mah^436 paumohani yogevari tva kini sarvvalokn vandani sadya pratyayakarii hu pha bhtatrsani mahvre paramasiddhe mahvidyevari hu hu pha svh / // jvlmukhsdhanaprayoga //

222. e bhagavat mahmy pahitasiddh / asy sdhana bhavati / somagrahe sryyagrahe v grahamapayan ekaviativrn pravarttayet / tata siddho bhavati / yvad varttayati tvat strsahasrair anugamyate / sakduccritenkrayati mrayati kruddhacetas uccanavidveaastambhana ca kurute / icchvat kusuma sakt parijapyke kipet brahmdn karayati / mangra sakjjapta ghe grme nagare v kipet, dha darayati, mayrapicchaka sakjjapta ke bhrmayet, punar upaamayati / arkar sakjjapt cturddia kipet, caturagabala darayati / mayrapicchaka viparta bhrmayet, pratynayaka kta bhavatti / // mahmyjvlmukhvajravrhprayogasadhanam // ^437 223. adhun mahmyy manny ucyante / prvvdidigbhge maalasya sdhaknugraha nma mana uttaredvaitakara pacime krodhnana dakie ghorndhakra gneyy mahpralaya naity mahmelpakayogabahula vyacye sihanadamahphetkra aine sarojabja nma manam / eu ca yathyoga dagdhrddhadagdhgakhaitgrddhakhaitgavibhakra bhayakara labhinnorddhvrddhaav phalakakeliciraudumbaravavatthangakearapdap yathkramea mahiamrjjrabhallukavyghrvagdhrakarapicamukh maharddhik yak samantata ca manake glagdhrolkavyas ca vetlabhtdaya iti / // mahmydevy manam // 224. namo vajravrhyai / o hr dhtaya sarvvadun hu pha svh / bali dattv dhyna kuryyt / nbhimadhye rabhava trikoam agnimaala tanmadhye caturddalapadma raktavara tadupari hrkra kalpgnivad devpyamna tatpariatam tmna vajravrh

raktavar caturddaleu pacmtabhtapadmabhjana dhytv pretsanasth lhapad nagn rddhvake kaplamuku ^438 pacamudropet caturbhuj dakie vajravajrkuadhar vme kaplakhavgatarjjanpadhar ekamukh trinetr bhkukarlavadan vajragho subha bhadudar lalajjihv bhvayet / o vajravrhi veaya sarvvadun hr svh upahdayam, o hu hr h - hdaya laka japet samhito bhtv / sidhyati ntra saaya / o a hr hu h ha / anena mantrea mahmsacra ktv dhpa dadyt pagrata / sidhyati dinaikaviaty yvannnyath / o hr ha h ha ha ha h h he he phetkra dadyn niy bali sarvvamrapraamanrtham / nibali pacopacre dtavya / yasya kasyacin na kathanyam / vajrayoginyo 'dhitihanti tanntra saaya / rvajravrhkalpa sarvrthasdhaka / // vajravrhsdhanam // 225. pakrapariata raktapadma tasyopari yakrapariata vyumaala ka dhanvkra dhvajka rephapariata rakta trikoam agnimaala vajrlka vabhava abmaala veta varttula ghaka lakraja pthivmaala caturasra harita sukrasambhava sumeru ^439 caturasra caturdvra aagopaobhita tanmadhye pakrapariat padma tasyopari husambhava vivavajra tadvaraake likliyoga tanmadhye vakrapariata vajram / etatpariat vajravrh rakt trinetr muktake nagn khaamaitamekhal atrddhasrdranarairomalpralambit vmabhuje vajravrh rakt trinetr muktake nagn khaamaitamekhal atrddhasrdranarairomlpralambit vmabhuje kapla

duamrdyasgdhara dakie tarjjayant dia sarvvaduatarjjanavavajrikm / kalpavahnimahtej sravant rudhirapriym // rddhapdasthit bhvayet / padmasya prvvdipatre kin tu tath lm khaaroh tu rpim / vidikpatre tath bhvy karocatkra obhan // mantra ctra - o sarvvabuddhakinye vajravaranye hu hu pha pha svh / // r oiynavajraphavinirgatardhvapdavajravrhsdhana samptam // ^440 prathama tvad yog mandau manorame sthne svahdndau okrakiraair gurubuddhabodhisattvn anya purato'valambya pjppadeandika ktv khasama traidhtuka vicintya huvajrktabhmau manakamadhye dharmmodayntargatapadmavaraake candrasthavisomasampuasthavakravajra tadbjasamudbhav bhagavat vajravrh pralaynalasannibh ekavaktr dvibhuj dakie tarjjayant dia sarvvaduatarjjanavajrikm / vme kapla vivapatkvirjitabahudasaktakhavgadhar bhairavaklartrykrnt pratylhena tav digvs muktake khaamaitamekhal darkarlavadan trinetr viktnan vivavajradhar mrdhni vajramlkaplaobhit muasragdmadehobhayaobh sarvvlakrabhitg sarvvabuddhbhiekabhuj vairocanakulodbhav sarvvasiddhipradayik sphuratsahravigrahm pjstutyamtsvda ktv yog samhita / sdara bhvayan nitya laghu buddhatvam pnute // bhvan ktv nysa kuryyt bali ca dadyt yogavit / O va vajravrh nbhau, h y ymin hdi, hr mo ^441 mohan vaktre, hre hr saclan irasi, hu hu santrsan ikhym, pha pha caik sarvvgevastram nbhau hdi tath vakre ira ikhstarm eva ca / ktvgragrathy khalu madhyasc aguhavajro dha saprapya /

sasthpyatmadho laladee varttyvarttena ca vibhrmayet // krantapdorddhvadis tu mrdhn phekrandata daadiglokadhtusth vrayogin karayet - o yogauddh sarvvadharmm yogauddho 'ha o acai ho ja hu va ho vajrakinya samayas tva dyaho / vajrjaly rddhvavikacabali dadynnirddhake - o kha kha khhi khhi sarvvayakarkasabhtapretapiconmdpasmrakakinydaya ima bali ghantu samaya rakantu samayasiddhi prayacchantu yathaiva yathea bhujatha pibatha mtikramatha mama sarvvkrasatsukhaviuddhaye sahyak bhavantu hu hu pha pha svh - balimantra / o vajravairocanye hu pha svh - hdayamantra dakaram / o sarvvabuddhakinye vajravaranye hu hu pha pha svh / upahdayam ekaviatyakaram / o sarvvavajrakmini sarvvabhakya odhaya guhyavajrii hu svh - sarvvabhakyaodhanamantra / ^442 athav upadea svacitta sthirkarttukma svanbhikamalopari somapuntasthasarapaskmavakravinirgatamlatantvkraraimi dhyyt, traidhtuka prabhsvara mahsukhkra payed iti / // sakiptavajravrhsdhana samptam // 227. namo vajravrhyai nabhonibha jaganmatv sambodhi ca tath mana / sthpaymi jagad bodhau vajravrhiktmaka // mano'nukle mandau svahdi candre okrakiraair nabhasi gurubuddhabodhisatvvn dv ppadeandika kuryyt / tato nirlambanyat bhvayet / hu vajrbhtabhmydau manakamadhye dharmmadhtumayadharmmodayntargatapadmavaraake candrastharavisomasampuasthavakravajrasambhav bhagavat bhvayet vajravrh pralaynalasannibh dvibhujaikavaktr dakie tarjjyant duatarjjanavajrik vme kapalakhavgadhar bhairavaklaratrykrnt pratylhena

satav digambar muktake khaamaitamekhal darkarlavadan trinetr vivavajradhar vajramlkapalamrddhaja muasragdmadehaobo sarvvlakraobhit sarvvabuddhbhiek vairocanakulobh sarvvasiddhipradyik sphuratsahravigrahm / ^443 pjstutyamtsvda ktv yogaparyaa / sdara bhvayan nitya laghu buddhatvam pnuyt / bhvankhinno mantra japet - o vajravairocanye svh / atropadea svanbhikamalopari somasampuntargatamlatantvkrarami dhyyt / tata traidhtuka prabhsvaratay tat citta sukhantamdyam anutpanna payed iti / // sakiptavajravrhsdhana samptam // 228. namo nairtmyyai / ombherukapdair devcakrasya bhvan kathit / sacintya sakala tattva hevajrt yogintantrt // nabhasi bharaka dv gurukulievara prabhum / pjayet vandayet dhmnakobhyapratirpakam // svabja hdaye dhytv pjmegha prakalpayet / abhir mtbhir nitya pacmtaprayogata // gauryydy paca yoginya pacmtadhar mat / abar canl omb rasrdrliganair yut // agha ca deayonnitya puya caivnumodayet / triratnaaraa yyd bodhau citta bibhartti ca // ^444 prathama dhyyn maitr tadanu karu vibhvayet / punar api mudit dhyyd upek sarvvaeata // tadanu jinamantra pahet - o nyatjnavajrasvabhvtmako 'ham / svapara vibhvya nya praidhnam anusmared yog / rephea sryya purato vibhvya tasmin ravau hubhavavivavajram / tenaiva vajrea vibhvayec ca prkratatpajarabandhana ca //

svadhtau cintayed dhmn prajm ekrarpim / tasmin vibhvayet pthv caturasr hartikm // pthvmaalamadhyasth abmaala vibhvayet / apsu teja punar dhyyd agnau ca marunmaalam // marunmaalamadhyastha tmna cintayet tata / mirbhya bhavec cakram ekkrea ctman // catukoa caturdvra aastambhopaobhitam / hrrddhahrasayukta vajrastrai alaktam // tasmin cakre gataprn pacadaa vibhvayet / yoginkakubhoddet sana pacadaa matam // sanopari candra ca candrasyopari bhskaram / anayor madhyagata bja mlasvardika nyaset // darasamatjnau candrasryau prakrttitau / akrasambhav karttri pratyavekaam ucyate // ^445 em aikyam anuhna nipatti uddhadharmmat / pacajntmaka deha yoginn prakrttitam // candrrkbhy ca karttyr abalbhta yath jalam / mirbhya puna pact jey nairtmyayogin // kavar mahghor pacamudrvibhit/ savye karttrir mahbhm 'vasavye padmabhjanam / avasavye vajrakhavga vyghracarmmvt kaau // a i u ca kathitni tu nairtmydnm, Q iti ca proktni pukkasydnm, e ai o bjnti gauryydnm, au a bje punar api kathite adhorddhvavsiny / cittavataratnemitbhmoghsiddhibhi tn mudrayet nairtmydn prajpue vyavasthitm / cittavataratnea-amityustathgatai / vidiksthn pukkasydn mudrayed anulomata // dveamohapiunais tu rgavajrea mudraam / yoginn catas dvrasthn sadaiva tu // kyavmudraa kuryyt adhorddhveu samhita / mudryate lakaeneti mudraa tena bhayate // indre vajr yame gaur vruy vriyogin / kaubare vajrak ca madhye nairtmyayogin // aiane pukkas khyt pvake abar tath / cal rkasy vyavye ombin tath // ^446

prvvadvre punar gaur dakie caurik tath / vetl pacime dvre uttare ghasmar tath // adhare bhcar khyt rddhve ca khecar smt / paramnand sarvv yatha nairtmyayogin // svabja hdaye dhytv ramn nicrayet tata / kya tena sambudhn pjayed aamtbhi // bhagavanta sarvvatathgat abhiekapada m dadantu // pacd amtabhtai kumbhair abhiicyate buddha / secayen sarvvasambuddhai citteamukuo bhavet // prathama bhvayet k dvitye rakt vibhvayet / ttye bhvayet pt caturthe harit tath // pacame nlavarbh ahe suukladehikm / aag bhvayet yog pact varavivarjitm // rpaskandhe bhaved vajr gaur vedanay smt / sajy vriyogin saskre vajrakin // vijnaskandharpea sthit nairtmyayogin / maale s sthit bhm bhayasypi bhayakar // pthiv pukkas khyt abdhtu abar mat / tejacadlin jey vyuromb prakrttit // rpe gaur sad khyt abde caur prakrttit / vetl gandhaviaye rame ca ghasmar tath // ^447 spare ca bhcar khyt khecar dharmmadhtuta / sad hy asraviuddhy vai sidhyanti tattvayogina // cakuormohavajr ca karayordveavajrik / ghre mtsaryyak khyt vaktre ca rgavajrik / spare ryvajr ca mano vairtmyayogin // kavacamebhir mahuddhy indriy viuddhaye / navamryya dhta mua karttrik devacchedan // kaplakleamuena skandhasyopari canam / gurvvcryyeadevasya namanrth cakrik dht // durbhasyravaya guror vajradharasya ca / kuala ravaayor dhryya mantra japta ca kahik // rucaka prvadha tyakta mudr bhajitu ca mekhalm / pacabuddhasya strea arra mudrita sad // mantra / o a i u Q e ai o au a a svh / mtrviuddhi kathaymi --akobhya cakrirpemitbha kualtmaka / ratnea kahamaly haste vairocana smta // mekhaly sthito 'mogha pacaite uddhamtrik /

doaparihito dhryy yoginbhi sad dht // adhytmarpa kathaymi --strrpea vaa loke krodharpea trsanam / liklisamapatty bhyadvandva nievitam // ^448 purakobhamantra --- akacaatapayasa svh / srvvabhautikabalimantra --- Om akro mukha sarvvadharmmm dyam anutpannatvt o hu pha svh / nairtmyayoginy[caiva] savara kathymi te / mahmudr sthit nbhau mahsukhakar ubh / tkatvd agnirpea ruit s tu mtbhi // disvarasvabhv s dhti budhai prakalpit / vypya tihati traidhtu na jt s pthagjanai //

You might also like