You are on page 1of 3

ब्रह्ममुराररसुरार्चि तर्िङ्गं र्िमि िभार्सतशोर्भतर्िङ्गम्।

जन्मजदुुःखर्ििाशकर्िङ्गं तत् प्रणमार्म सदार्शिर्िङ्गम्॥१॥

देिमुर्िप्रिरार्चि तर्िङ्गं कामदहं करुणाकरर्िङ्गम्।


रािणदर्ि र्ििाशिर्िङ्गं तत् प्रणमार्म सदार्शिर्िङ्गम्॥२॥

सिि सुगर्न्िसुिेर्र्तर्िङ्गं बुर्िर्िििि िकारणर्िङ्गम्।


र्सिसुरासुरिर्न्दतर्िङ्गं तत् प्रणमार्म सदार्शिर्िङ्गम्॥३॥

किकमहामर्णभर्ू ितर्िङ्गं फर्णर्र्तिेर्ितशोर्भतर्िङ्गम्।


दक्षसुयज्ञर्ििाशिर्िङ्गं तत् प्रणमार्म सदार्शिर्िङ्गम्॥४॥

कुङ्कुमचन्दििेर्र्तर्िङ्गं र्ङ्कजहारसुशोर्भतर्िङ्गम्।
सर्चचतर्ार्र्ििाशिर्िङ्गं तत् प्रणमार्म सदार्शिर्िङ्गम्॥५॥

देिगणार्चि तसेर्ितर्िङ्गं भािैभिर्िर्भरे ि च र्िङ्गम्।


र्दिकरकोर्िप्रभाकरर्िङ्गं तत् प्रणमार्म सदार्शिर्िङ्गम्॥६॥

अिदिोर्ररिेर्ितर्िङ्गं सिि समुद्भिकारणर्िङ्गम्।


अिदररद्रर्ििार्शतर्िङ्गं तत् प्रणमार्म सदार्शिर्िङ्गम्॥७॥

सुरगुरुसुरिरर्र्ू जतर्िङ्गं सुरििर्ुष्र्सदार्चि तर्िङ्गम्।


र्रात्र्रं र्रमात्मकर्िङ्गं तत् प्रणमार्म सदार्शिर्िङ्गम्॥८॥

र्िङ्गािकर्मदं र्ुण्यं युः र्ठे त् र्शिसर्न्ििौ।


र्शििोकमिाप्िोर्त र्शिेि सह मोदते॥
त्रिदलं त्रिगणु ाकारं त्रिनॆिं च त्रियायुधं
त्रिजन्म पापसंहारम् ऎकत्रिल्वं त्रिवापप णं
त्रििाखैः त्रिल्वपिश्च अत्रचचद्ैः कॊमलैः िुभैः
तवपज ू ां कररष्यात्रम ऎकत्रिल्वं त्रिवापप णं
कॊत्रि कन्या महादानं त्रतलपवप त कॊियैः
काञ्चनं क्षीलदानॆन ऎकत्रिल्वं त्रिवापप णं
कािीक्षॆि त्रनवासं च कालभरव दिप नं
प्रयागॆ माधवं दृष्ट्वा ऎकत्रिल्वं त्रिवापप णं
इन्दुवारॆ व्रतं त्रथित्वा त्रनराहारॊ महॆश्वराैः
नक्तं हौष्यात्रम दॆवॆि ऎकत्रिल्वं त्रिवापप णं
रामत्रलङ्ग प्रत्रतष्ठा च ववात्रहक कृतं तधा
तिाकात्रनच सन्धानम् ऎकत्रिल्वं त्रिवापप णं
अखण्ड त्रिल्वपिं च आयुतं त्रिवपज ू नं
कृतं नाम सहस्रॆण ऎकत्रिल्वं त्रिवापप णं
उमया सहदॆवॆि नत्रन्द वाहनमॆव च
भथमलॆपन सवाप ङ्गम् ऎकत्रिल्वं त्रिवापप णं
सालग्रामॆषु त्रवप्राणां तिाकं दिकूपयॊैः
यज्नकॊत्रि सहस्रथच ऎकत्रिल्वं त्रिवापप णं
दत्रन्त कॊत्रि सहस्रॆषु अश्वमॆध ितक्रतौ
कॊत्रिकन्या महादानम् ऎकत्रिल्वं त्रिवापप णं
त्रिल्वाणां दिप नं पुण्यं थपिप नं पापनािनं
अघॊर पापसंहारम् ऎकत्रिल्वं त्रिवापप णं
सहस्रवॆद पािॆषु ब्रह्मथतापन मुचयतॆ
अनॆकव्रत कॊिीनाम् ऎकत्रिल्वं त्रिवापप णं
अन्नदान सहस्रॆषु सहस्रॊप नयनं तधा
अनॆक जन्मपापात्रन ऎकत्रिल्वं त्रिवापप णं
त्रिल्वथतॊित्रमदं पुण्यं यैः पठॆ त्रशिव सत्रन्नधौ
त्रिवलॊकमवाप्नॊत्रत ऎकत्रिल्वं त्रिवापप णं
'ॐ नमैः त्रिवायैः'

नमामीिमीिान त्रनवाप ण रूपं, त्रवभुं व्यापकं ब्रह्म वेदैः थवरूपम््‌।


त्रनजं त्रनगप ण
ु ं त्रनत्रवपकल्पं त्रनरीहं, त्रचदाकाि माकािवासं भजेऽहम््‌॥

त्रनराकार मोंकार मल
ू ं तुरीयं, त्रगराज्ञान गोतीतमीिं त्रगरीिम््‌।
करालं महाकाल कालं कृपालुं, गुणागार संसार पारं नतोऽहम््‌॥

तुषारात्रद् संकाि गौरं गभीरं , मनोभत


ू कोत्रि प्रभा श्री िरीरम््‌।
थफुरन्मौत्रल कल्लोत्रलनी चारू गंगा, लसद्भाल िालेन्दु कण्ठे भुजंगा॥

चलत्कुण्डलं िुभ्र नेिं त्रविालं, प्रसन्नाननं नीलकण्ठं दयालम््‌।


मग
ृ ाधीि चमाप म्िरं मुण्डमालं, त्रप्रय िंकरं सवप नािं भजात्रम ॥

प्रचण्डं प्रकष्टं प्रगल्भं परे िं, अखण्डं अजं भानु कोत्रि प्रकािम््‌।
ियिल ू त्रनमप ल
ू नं िल ू पात्रणं, भजेऽहं भवानीपत्रतं भाव गम्यम््‌॥

कलातीत कल्याण कल्पान्तकारी, सदा सत्रचचनान्द दाता पुरारी।


त्रचदानन्द सन्दोह मोहापहारी, प्रसीद प्रसीद प्रभो मन्मिारी ॥

न यावद् उमानाि पादारत्रवन्दं, भजन्तीह लोके परे वा नराणाम््‌।


न तावद् सुखं िांत्रत सन्ताप नािं, प्रसीद प्रभो सवं भत
ू ात्रध वासं ॥

न जानात्रम योगं जपं नव पज


ू ा, न तोऽहम््‌सदा सवप दा िम्भू तुभ्यम््‌।
जरा जन्म दुैःखौघ तातप्यमानं, प्रभोपात्रह आपन्नामामीि िम्भो ॥

रूद्ाष्टकं इदं प्रोक्तं त्रवप्रेण हषोतये


ये पठत्रन्त नरा भक्तयां तेषां िंभो प्रसीदत्रत।।

ू प म् ॥
॥ इत्रत श्रीगोथवामीतुलसीदासकृतं श्रीरुद्ाष्टकं सम्पण

You might also like