You are on page 1of 1

tri-bhaṅga-bhaṅgimaṁ rupaṁ / veṇu-randhra-karāñcitam

gopī-maṇḍala-madhya-sthaṁ / smarāmi nanda-nandanam

nāma-cintāmaṇi-rūpaṁ nāmaiva paramā-gatiḥ

nāmnā-parataraṁ-nāsti tasmān nāma upāsmahe

avighnaṁ kuru māle tvaṁ / harināma-japeṣu ca

śrī-rādhā-kṛṣṇayor dāsyaṁ / dehi māle tu prārthaye

nāma-yajño mahā-yajñaḥ kalau-kalmaṣa nāśanam

śrī-kṛṣṇa-caitanya prityarthe nāma-yajña samāpanam

After this one should put one‘s beadbag in it‘s reserved pure place and pray:

patita-pāvana nāma / nistarāya narādhamam

rādhā-kṛṣṇa-svarūpāya / caitanyāya namo namaḥ

tvaṁ māle sarva-devānām / sarva-siddhi-pradāyika

tena satyena me siddhiṁ / dehi male namo ‘stu te

You might also like