You are on page 1of 9

िवच�ण वग�ः भारतीय िव�ालया

॥ अ�द् भारतम्॥
अ�ाकं देशः भारतम्। भारत वषर्ः (भरत खं डः) इ�िप नामा�रं अ��। पुरा भरतो नाम राजा इमं दे शं शशास। अतः अ�
देश� भारतं इित नाम समभवत्॥

भारत� पूवर्�ां िद�श वङ्ग समुद्रः, द��ण�ां िद�श िह�ुमहासमुद्रः, प��मायां िद�श अरबीयसमुद्रः, उ�र�ाम् िद�श िहमालयो
नाम नगा�धराज�ा��॥

उ�रभारते गङ्गा यमुना नमर्दा इ�ादयः, द��णभारते गोदावरी, कृ �वेणी, कावेरी इ�ादय� प्र�सद्धाः नद्यः प्रवह��॥ कावेरी,
तुङ्गभद्रा, कृ �वेणी, गौतमी (गोदावरी), भागीरथी इित प� गङ्गाः िव�ाता���। एवं यमुना, सरयू, नमर्दादयोऽिप प्र�सद्धाः
पिवत्रा� नद्यः प्रवह��। नदी�ः कु �ाः िनमार्य के दारेषु जलसेचन-�व�ा कृ ताऽ��। भारते बहवो जनाः कृ िषकमर्णा जीव��।
अतः भारत देशः कृ िषप्रधान इित सुवचम्॥

भारतीय के दारेषु ब�िवधािन धा�ािन उ�द्य�े। गोधूमाः, व्रीहयः, आढकाः, मुद्गाः, चणकाः, बबर्राः, ितलाः, माषाः, कु ळ�ाः
इित नव धा�ािन एवं इ�ुः, कापार्सः, मुद्गफलं , मूङ्गफली, कदली, कू �ा�ं इ�ादी�िप कषर्काः उ�ादय��॥

भारते मा�ण�ं मौि�कं प्रवाळं मरकतं पु�रागं वज्रं इ�नीलं गोमेदकं वैडूय� इित नवर�ािन पुरा धनागारेषु स��ता�ासन्।
स��ा नवर�ख�चतािन आभरणािन धर�� �॥

भारतीयैः रिवः, च�ः, कु जः, बुधः, गु�ः, शुक्रः, शिनः, रा�ः, के तु�ेित नवग्रहाः शुभाशुभफलप्रदाः पू��े। एवं इ�ादयोऽ�
िद�ालकाः ित्रमूतर्यः दे वीदे वताः अ�ा� पू��े।

अयो�ा, मथुरा, माया, का�ी, अव�ी पुरी, द्वारवती - इित मो�प्रदािन पु�पट्टणािन अत्र िवराज�े। एवम�ािन च नगरा�ण
देहली, मु�ाई, क��ा, मद्रास् प्रभृतीिन प्रमुखानी स�ी। द्वै तं अद्वै तं िव�श�ाद्वै तिमित वैिदक-मत-त्रय� �ापकाः शङ्कर-रामानुज-
म�ाचायार्ः भारतीय सं �ृ ितप्रचारकाः आसन्। एवं बहवो भ�ा भागवता� समुद्भयू भारतं पिवत्रमकु वर्न्॥

भारते ब�-भाषा-भािषणः जनाः वस��। द��णभारते तेलुगु, क�डं, तिमळ, मलयाळिमित चतस्रः भाषाः प्र�सद्धाः। उ�र
भारते िह�ी बङ्गली मराठी गुजराती प�ाबी राज�ानी का�ीरी असामी इ�ादयः प�रग�णताः। स��धान-स�तासु भारतीय
भाषासु उदूर् सं �ृ तिम�ेतद् द्वयम��भर्वित। पूव��ा भाषा त��दे शेषु जना भाष�े। अतः एतासाम् प्रादे �शक (प्रा�ीय) भाषा
इित नाम। सं �ृ तम् तु प्राचीनतमं सकलभाषाणां मूलं मातृ�ानीयं भारतीयसं �ृ तेः प्रितिब�ं च वतर्ते। अतः सं �ृ तं भारतीय-
सां�ृितक-भाषा रा�� ीयभाषा च भवित। पुरा कदा�चत् सं �ृ तं भारते �ावहा�रक भाषाऽभवत्। पुराणेषु इितहासेषु च या शैली
सं �ृ त� ��ते सैव त� �वहारशैली इित स�ा�ते। अतः सं �ृ तं �वहार भाषा भिवतुमहर्ित।

अ�द्भारतं सं �ृ तं च िपतृपैतामहं धनं भवित। अतः यथा भारत� र�णं कतर्�ं तथा सं �ृ त� सं र�णमिप कतर्�म्।

॥जयतु भारतं जयतु सं �ृ तम्॥

-1-
िवच�ण वग�ः भारतीय िव�ालया

॥ वा�ीिकः ॥
अ�ाकं भारतीयसािह�े स्रीमद्रामायण� �ानं मह�रिमित सव� सं �ृ त�ा जान��।रामायणं आिदका�िमित त�तार्
आिदकिव�रित च प्र�सद्धम्। अत्रायं �ोकः

वेद वेद्ये परे पुं �स जाते दशरता�जे।


वेदः प्राचेतसादासीत् सा�ाद् रामायणा�ना॥

प्रचे�ाः व�णः त� अप�ं पुमान् प्राचेतसः। व�णपुत्रो वा तद्वं शजातो वा महिषर्ः क��द् रामायण� किवरसीत्। यदा सः तपसी
��तः तदा त� उप�र व�ीकं अभवत्। व�ीका��रतः स महता कालेन ततो िनगर्त�ेित त� महष�ः वा�ीिकः इित नाम
अ�थर्मभवत्। वेदवेद्यः परमपु�षः श्रीमान् नारायणः यदा कोसला�धपतेः दशरथ� पुत्र�ेन श्रीरामावतारं चकार तदा वा�ीके ः
मुखतः वेदः रामायण�पेण िनगर्त इित पूव��� �ोक� अथर्ः।

कू ज�ं रामरामेित मधुरं मधुरा�रम्।


आ�ह्य किवता शाकां व�े वा�ीिक कोिकलम्॥
इ�नेनाऽिप �ोके न वा�ीिकरेव श्रीरामायणकत�ित �ायते।

महिषर्ः वा�ीिकः �श�ै�ह �ानाथ� आश्रमसमीपे प्रवह�ीं तमसां नदीं प्रित ग��ा�। मागर्म�े क��चद्व ृ�� शाखायां
क्रौ�िमथुनम् अ�ो�प्रेमानुर�मा�। क��द् �ाधः बाणेन पुमांसं क्रौ�प��णं जघान। हतः प�ी भूमौ िनपिततः। तं िवगतजीवं
��ा दुः�खता क्रौ�ी िवलपित�। ता�शं दारणं �दयिववारकं ��ं िवलो� महिषर्रिप शोकाकु ल�न् �ाधं एवं शशाप।
मा िनषाद प्रित�ां �मगमः शा�ती�माः।
य�ौ�िमथुनादे कमवधीः काममोिहतम्॥
“हे िनषाद ! मा �ं �चरं जीव।यतः काममोिहतम् क्रौ�प��णं हतवान�स” इित। �ाधः तेन शापेन िवगतासुः भूमौ पपात।

नद्यां �ानािदकं कृ �ा आश्रमं प्र�ागतः वा�ीिकः �मुखाि�गर्तां िगरं पयार्लोचय�ा�। सा वाणी छ�ोमयी समभवत्। महष�ः
शोकः �ोक�ं गतः। अयमेव �ोकः लोके प्रप्रथमं छ�ोबद्धः प्रका�शतः। तदन�रं वा�ीिकः ब्रह्मणः आ�ामनुसृ� श्रीमद्रामायणं
�रचयत्। वा�ीिकरेव आिदकिवः। तदीयं रामायणमेव आिदका�ं । रामायण� मािनषादे �यमेव प्रथम (मूल) �ोकः। अनेनैव
�ोके न भगवान् �श्रयःपितः रामावतारे पु��ोको िव�ातः। �ाधेऽ�भशं सन�पोयं �ोकः श्रीरामे मङ्गळाशसन�प�मभवत्।
वा�ीके ः किवता �ेषसौ�य�ण �िनवैभवेन समु��सता��। अत्रेदमनुस�ेयं -

यः िपबन् सततं रामच�रतामृतसागरम्।


अतृ��ं मुिनं व�े प्राचेतसमक�षं ॥

-2-
िवच�ण वग�ः भारतीय िव�ालया

॥ ग्रामः नगरं च ॥
िगरीशः - सतीश। तव गृहं कु त्र अ�� ?

सतीशः - मम गृहं रामच�पुरग्रामे अ��। तव गृहं कु त्र अ�� ?

िगरीशः - मम ग़ृहं भा�नगरे अ��। मम िपता तत्र िवद्या िवभागे उ�तपदा�धकारी वतर्ते। तव िपता िकं करोित

सतीशः - मम िपता ग्रामे कृ िष-कमर् करोित। िविवधािन धा�ािन उ�ादयित। मम िपता कृ षीवलः अ��। एवम�ािप कृ िषवलाः
बहवो ग्रामे वतर्�े।

िगरीशः - नगरेिप िविवधेषु िवभागेषु बहवः पदा�धका�रणः अ�े का�रण� स��। ते�ः प्रितमासं वेतनािन दीय�े।सेवाकाल�
पूितर् यदा भवित तदा ते िनवृ�ा भव��। िनवृि�भृ�ं च �ीकु वर्�� सुखेन कालं कु वर्��। ग्रामे�ेवम�� िकम् ?

सतीशः - ग्रामे तु प्रायशः सव� कृ षीवलाः भू�ािमन� भव��। ते यथाकालं �ा�भमतािन उ�ादय��। आव�कािन धा�ािन
कु टु �पो�ाथ� �ापय�� �श�ािन िवक्र�ण��। धा�िवक्रेण यत् धनं ल�ते तेन आव�कािन गृहोपयोगीिन व�ूिन क्र�ण��। तेषां
सेवाकाल� प�रिमितनार्��। यथे�ं यथाशि� कृ िषकमर् िनरता एव भव��। एवं ते ग्रामे शा��युतं जीवनं यापय��। ग्रामेिप नगरे
यथा सु�खनो जनाः।

िगरीशः - िक�ु सुखसाधनािन याव�� नगरे ल��े, न ताव�� ग्रामेषु। अत एव ग्रामजीवनं नगरजीवनिमव न सुखप्रदम��।
नगरे तावत् िवद्युद्दीपाः िवशाला मागार्ः गमनागमनाथ� िविवधािन वाहनािन, मनोर�नगृहा�ण (�ब्), उपहारशालाः, �चत्रशालाः,
उद्यानािन, ग्र�ालयाः, पत्रालयाः, ओषधालयाः, िवद्यालयाः इ�ािद ब�िवधं जीवनसौकयर्मुपल�ते। ग्रामेषु िकमेतद् सव� ल�ते ?

सतीशः - स�मेतद् नगरे; यव�� सौ�ािन न ताव�� ग्रामेषु इित म�ा बहवः स��ाः ग्रामीणाः नगरा�भमुखा भव��। िनधर्ना�ु
अगितकतया ग्रामे�ेव िनवस��। आधुिनककाले सवर्काराः ग्रामिवकासप्रणा�लका�भः ग्रामे�िप िवद्युद्दीपानां �चिक�ालयानां
िवद्यालयानां पत्रालयानां एवमादीनां आव�कानां अ�ेषां सौकयार्णां �ापनं कु वर्��। अ�चरेणैव कालेन ग्रािमणा अिप जनाः
नगरवा�सनैव सकलिवधािन सौकयार्िन प्रा�ुयुः। तदा ग्रामजीवनमेव सुखप्रदिमित म�ेरन्।

िगरीशः - सतीश। काकः काकः िपकः िपकः। सौकय्कर् �नेिप ग्रामः न नगरम् भिवतुमहर्ित। नगरेष् न के वलं कमर्चारीणः अिप तु
�ापा�रणः प�रश्रािमकाः कलाकाराः िविवधाधुिनकवृि�कारा� िनवस��। नगरशोभा ग्रामेषु मृ�ैव।

सतीशः - बाढम्, नाग�रकः यः पटाटोपः सः नूनं ग्रामजीवनं नोपल�ते।एवं ग्रामेषु या शा��ः सा नगरेषु दुलर्भैव।िनराड�रजीवनं
ग्रामाणां सवर्�ं भवित। नाग�रकता�मोहः ग्रमेषु मा भू�ाम कामम्। सव� जनाः ग्रामणी वा नाग�रका वा इित िववादं िवहाय
सु�खनो भव�ु इित अ�भलषाम। सव�ऽिप वयं भारतवा�सन एव ग्रामवा�सनो वा नगरवा�सनो वा यद्यिप भवामः। सव� वयं भारतीयाः
भारतीयनाग�रका� भवामः। अतः अ�ा�भः ग्रामाणाम् च नगरणाम् च योग�ेमं अ�भलषणीयम्। भारते ग्रामाणां स�ैव अ�धका
ग्रामणीनां च स�ा नगरवा�सनां स�ामितशेते। प�रमाणं प्रमाणं च ए��म्। तदा�े एव भारत� िवकासो भवेत्। जयतु भारतम्।

-3-
िवच�ण वग�ः भारतीय िव�ालया

॥ िवद्यालयाः ॥
“िवद्या धनं सवर्धनात् प्रधानम्” इित सूि�ः। िवद्या�ा�सतुं ये ताविद��� ते िवद्या�थर्नो भव��। िवद्याधनमाजर्ियतुम्
िवदेशानिप ग्��� के �चद्धिनकवग�षु जाताः। आधुिनककाले िवद्या िविवधा िवलास��। सामा�तः सव�षां कृ ते या िवद्याप्रणा�ल
सवर्कारेण क��ता भवित सा सामा�िवद्या। िवशेषतः िवद्या�ासः यिद िक्रयते सा िवशेषिवद्या। िवद्यालयेषु उभयिवधो
िवद्या�ासः िक्रयते।

सामा�िवद्या�साय प्राथिमकिवद्यालयाः उ�तिवद्यालयाः महािवद्यालया� देशे सव�षु प्रदे शेषु �ािपताः स��। प्रायेण
प�दशवष�ः सामा�िवद्या�सः समा�ते। िवशेषिवद्या�ासाय िविवधा िवद्यालयाः तत्र तत्र �ािपताः स��। तत्र
अ�ेयिवषयनाधी� परी�ासु उ�ीणार्ः िविवधासु वृि�षु जीिवतयात्रां कु वर्��। अ�ापकाः, �ायवािदनः, वैद्याः, सवर्कारिवभागेषु
नानािवधाः कमर्चा�रण� िवशेषिवद्या�ासेनैव �स��ता��ो जीवनोपायान् लभ�े। िवद्यालयेषु अ�ापकाः �ायालयेषु
�ायवािदनः �चिक�ालयेषु वैद्याः सवर्कारकायार्लयेषु कमर्चा�रण� ��कमार्�ण कु वर्��।

िवद्यालयेष् �ीपु�ेदं िवना सव� छत्राः िवद्याम����। अ�ापकाः अ�ािपका� तान् प्रित पाठान् बोधय��।
प्रधाना�ापकाः प्रधाना�ािपका वा िवद्यालय� स�ालने उ�रदािय�ं वह��। िवद्यालयान् अितमनोहरान् िन�पियतुं अ�ापकवगर्ः
प्रधाना�ापका� सश्रद्धं प्रयत�े। िवद्या�थर्नां स�वतर्नं सद�ासः स�क् िवद्याजर्निम�ािदकमेव िवद्यालयानां प्रथमं ल�ं भवित।

िवद्यालयेषु रा�� भाषा मातृभाषा अ�रार्��ीयभाषा ��चत् ��चत् सं �ृ तिमित भाषा बो��े। भाषेतरिवषया� ग�णतं , िव�ानं ,
समा�जकिव�ानं , �ायामः, खेलनं इ�ादयोऽिप बो��े। एवं िवद्या�थर्नः सामा��ानं प्रा�ुं श�ु व��।

िवद्या�थर्नः िवद्यालयप्राङ्गणे त�लतागु�ादीन् वधर्य��। ते प्रितिदनं त�लतादीन् जलेन �स���। आलवालकरणेन


प्रावरणिनमार्णेन च तान् र���। एवं �ीयक�ासु �भि�षु िविवधाः सू��ः सुभािषतािन सुमनोहरं �लख��। �चत्रलेखनैः वै�ािनकै ः
ऐितहा�सकै ः भौगो�ळकै अ�ैः िविवधैः िवषयप्रदशर्कैः क�ामलङ्कुवर्��।

समयसा�रणीं अनुसृ� िवद्यालयेषु घण्टावादनं भवित। तदा अ�ापकाः िवद्या�थर्न� िवषया�रपठनपाठनयोः प्रवतर्�े। म�ाह्ने
घण्टप�रिमता अ�व�ला भवित। तदा के �चत् भो�ंु गृहं ग���। के �चत् आनीतं फलाहारं अ�ाहारं वा भ�य��।

प्रात�मये प्राथर्नासमावेशो भवित। तत्र सव� िवद्या�थर्नः अ�ापका� सं िमल��। तदा िवद्या�थर्नां कृ ते उपदे शवचनािन अ�ा�
िवद्यालयस����ः सूचनाः दीय�े। सायं समये सव�षां िवद्या�थर्नां खेलनाथ� िविवधाः क्र�डा�मायो�जता भव��।

एवं िवद्यालयाः देश� भिव�द्भा�रेखालया भव��।

-4-
िवच�ण वग�ः भारतीय िव�ालया

॥ वृि�काराः ॥
भारते अ�धकसं �ाका जना ग्रामेषु िनवस��। प्रितग्रामं न चेत् िद्वत्राणां ित्रचतुराणां वा ग्रामाणां वा तत्र िनवासतां कु टु �ानां
िन�जीवनोपयोगाय के �चद्व ृि�काराः त��मार्�ण कु वर्��, �जीिवकं च प्रा�ुव��। कु लालः, रजकः, नािपतः, लोहकारः, त�कः,
�णर्कारः, त�ुवाय इ�ादय एव वृि�कारा इ�ु��े। त��मार्�ण वृ�य इित त��मर्सु वतर्� इित एते वृि�कारा इित च
�विह्रय�े।

ग्रामीणा वृ�यः कृ िषः, पशुपालनं इ�ािदवत् अ�ा अिप स��। कषर्काः यथा कृ िषकमर् पशुसंर�णं कु वर्�� तथा अ�ेऽिप
��कमार्�ण कु वर्��।

कु लालः घटान् शरावान् अ�ािन अन�ािन च मृद्भा�ािन ब�िन ब�िवधािन करोित। ग्रामीणा जनाः गृहोपयो�ाय
मृद्भा�ा�ेव उपयु�ते। कु लालः कु �कारः इ��ु�ते।

रजकः गृहे�ः सव�षां म�लनािन व�ा�ण धौतािन कृ �ापर्यित। व�धावनकमर्�ण िनरता रजकाः अधुना अतीव नैपु�ं
प्रदशर्य��। नािपतः �ौरं करोित। अधुना नािपताः के शप�र�रणे िविवधैः प�रकरैः कौशलं प्रदशर्य��। नगरेषु रजकाः
व�शोधनागारा�ण (ले��ी) नािपता के शालङ्कारणगृहा�ण (सेलून्) �ापय��। ग्रामेषु पुनः सवर्त्र नािपत� रजक� च वृि�ः
अ��ाव�क� भवित। ग्राम�ायपालने अपरा�धनां कु टु �ानां िवषये रजकनािपतिनरोधः द�ो िवधीयते। अयमेको
बिह�ारप्रकारः।

लोहकारः लोहकमर् करोित। त�कः दा�कमर् करोित। �णर्कारः सुवण�न रजतेन च ब�िवधिन आभरणािन करोित। त�ुवायः
त�ु�भः पटान् नानािवधिन व�ा�ण वयित। एते सव� वृि�काराः सावर्जिनकजीवनोपयोिगनो भव��।

-5-
िवच�ण वग�ः भारतीय िव�ालया

॥ भगीरथप्रय�ः ॥
पुरा त्रेतायुगे ह�र��ो, नलः, पु�कु �वः, पु�वार्ः, सगरः, कातर्वीयार्जुन�े�ेते षट् चक्रवितर्नः पयर्पालयन्। तेषां शासनकाले
धमर्ः सं �ािपतः अधमर्� �ानं नासीत्। अत एव ते आदशर्प्रायाः भरतीयानां सं �रणीया�ाभवन्।

तेषां ष�ां चक्रवितर्नां म�े सगरचक्रवितर्नः के �शनी सुमित�रित द्वे भाय� आ�ाम्। त� के �श�ामसम�सो नाम मूख� दु��
पुत्रोऽजायत। सुम�ां षि�सहस्रा�ण पुत्राः बभूवुः। �े�ः असम�सः सदसिद्ववेकशू�ः प्रजाः पीडय�ा�। सगरः कोपािव�ः तं
पुत्रम�िवचायर् रा�ाि��ासयामास।

एकदा सगरः अ�मेधयागं शतम् कतुर्म् समक�यत्। शतक्रतुः �ानभ्रंशभयेन तदीयं य�ा�ं अप�� पाताले तप�तः
किपलमहष�ः आश्रमे ब�ा जगाम। अ�ानुसा�रणः सैिनकाः अ��तां गतं अ�ं अ��ष�ोऽ�तः चक्रवितर्ने �वेदयन्। सगरोऽिप
�ीयान् षि�सहस्रा�ण पुत्राना�य त्रीन्लोकान् प�रक्र�ािप य�ा�म���ानयतेित आिददेश। ते सव� महता कोलाहलेन भूलोकं
�ल�कं च अ��� अ�मनुपलभमानाः पाताले �ािदित म�ा भुवं आपातालं खिनतुमुपाक्रमन्। एवं सगरपुत्रैः खाताः प्रदे शाः
सागाराः बभूवुः। इ�ं पातालं गतैः सगरपुत्रैः किपलाश्रमे य�ा�ः समुपल�ाः। तप�मा�धिन�ं किपलमहिषर्मुपसृ� ते अयमेव
अ�ापहारी इित म�ा तं बा�धतुं प्रवृ�ाः। भ�े �ाने महिषर्ः क्रोधाि�परीता�ां नेत्रा�ां तान् दहि�व ददशर्। महष�ः कोपािव��
दशर्नमात्रेण सव� सगरपुत्राः द�ाः भ�सा�ृ ताः।

अपुनरागतानां पुत्राणां वातार् यदा न �ाता तदा सगरः �पौत्रं असम�सुतम् अंशुम�ं – “व� य�ा�म�े�ं ु गतानां तव
िपतृ�ाणां महान् कलो �तीतः। िकमासीत् तेषािमित न �ायते। अत�ं तेषां य�ा�� च अ�ेषणे प्रवतर्�”- इ�ाह। सोऽिप
सप�रवारः प्र��तः ित्रषु लोके षु अ��षन् अ�तो ग�ा पाताले किपलाश्रमे य�ीयम�ं ददशर्। तत्र�ं महिष� प्रण� सिवनयं
िनजवृता�ं िनवेदयामास। महिषर्रिप तं िवनीतं िव�ाय दुमर्दा�ानां त��तृ�ाणां दुगर्ितमु�ा अ�ं नेतुमनुज�े। अंशुमान् िपतृ�ाणां
उ�मगितः कथं भिव�तीित महिष� प्राथर्यामास। गङ्गाजलेन यदा तेषां भ�राशयः �स�ा भव�� तदा तेषामु�मगतयः से���
इित महिषर्ः प्राह।

तदन�रं य�ा�मानीय य�ं कथ��त् पुत्रशोकातुरेण िपतामहेन पूरयामास। ततः सगरः पौत्रं अंशुम�ं रा�े�भिष�
गङ्गावतारणाथ� तप��ुं वनं गतः। स तत्र अकृ ताथर् एव कालधम� गतः। तदनु अंशुमान् त�ुत्रो िदलीप� रा�ा�े वने
तप��ाकृ ताथार्वेव िदवं गतौ। अ�े िदलीपसुतो भगीरथः ब्रह्माणं �य�ुवमुिद्द� तप�ेपे। सा��ृ तो ब्रह्मा गङ्गां भुिव
प्रेषियतुमङ्ग�कु वर्न् त�सादाथ� प्रयत�ेित प्राह। भगीरथः गङ्गां प्रसादियतुम् पुन�प�कार।सा प्रस�ा प्राह - “िदवो भुवं अवतर�ा
मे वेगं भू�ोढुं न श�ोित। �शवो महादेव�मथ� मां वोढुं , अत�ं प्राथर्य”- इित। भगीरथः पुन�प�यर्या परमे�रं प्रस�मकरोत्।
कै लाश�शकरे ��त� परमे�र� �शर�स गङ्गा आकाशात् महता सं र�ेणावततार। �शवजटाजूटे िनबद्धा गङ्गा िवगतवेगाभवत्। एवं
गङ्गवेगगवर्भङ्गः सं वृ�ः। भगीरथमनुग्रहीतुं परम�शवः जटाजूटात् जटामेकां �थिय�ा गङ्गाप्रवाह� मागर्मक�यत्। ततः िनगर्ता
गङ्गा – “भगीरथ माग� दशर्यन् �ं धाव�ग्रे ग�; �ामहमनुसरािम। यत्र �ां ित��स तत्राहमिप �ा�ािम”- इ�ाह। अग्रे धाव�ं
भगीरथं प�ादनुधाव�ी भागीरथीित िव�ाता।

म�ेमाग� जह्नुमहष�राश्रम�मापिततः। गङ्गाप्रवाहेन आश्रमः �ािवतः। कु िपतो महिषर्ः प्रवाहमाच� गङ्गां िन�रोध। अग्रे
धावतः भगीरथः प्रवाहश�म�ण्वन् पृ�तोऽद्रा�ीत्। गङ्गामप�न् पुनराग�ाश्रमं जह्नुमहिष� प्राथर्यामास मो�ंु गङ्गाम्। जह्नुना श्रोत्रात्
िवस�जर्ता गङ्गा, ततः जाह्नवीित नाम भेजे। इ�ं ब�न�रायान् अितक्र� भगीरथः गङ्गाप्रवाहं पातालमनयत्। तत्र िपतॄणां भ�रा�शं
गङ्गाजलेन आ�ा� ते�ः उ�मलोकानक�यत्। एवं िव�ुपादोद्भवा गङ्गा �गर्-म�र्-पाताललोके षु प्रवह�ी ित्रपथगेित च
िवश्रुता। महता प्रय�ेन भगीरथः सफलमनोरथ�ं वृ�ः। भगीरथप्रय� इित िनर�रमहाय�� अपरं नाम जातम्।
-6-
िवच�ण वग�ः भारतीय िव�ालया

॥ सदाचारः ॥
सदाचारः भारतीयानाम�ाकं श्रुित�ृती इव प्रमाणं भवित। प्रातः शयनादार� रात्रौ पुनः शयने िनद्रोपक्रमपयर्�ं
दैन��नकायर्क्रमः सतां स�नानाम�� स एव समीचीनः आचारः। तेनैव जीिवतल�ं साधियतुं श�ते। भारतीयैः महिषर्�भः
जीिवतल�� “पु�षाथर्” इित कमनीयं नाम कृ तम��। स च पु�षाथर्ः धमर्ः, अथर्ः, कामः, मो��ेित चतुिवर्धः। सव�रिप प्रथमं
धािमर्कैभार्�म्। धमर्तः अथ� स�ाद्य कामानवा�ुयु�रित, म�ा क्रमेण धम� अथ� कामं च िनिदर्�, जनान् ित्रवगर्परान् बोधयामासुः
प्राचीना आचायार्ः।

प्रातः बिहगर्�ा शौचं िवधाय द�धावनं कतर्�म्। ततः �ा�ा, धौतव�ं धृ�ा ितलक-धारणं कतर्�म्। तदन�रं क��त् कालं
देव�ानं कतर्�म्। के �चत् पूजाम��रे दे वताचर्नं च कु वर्��। ततः प�ात् अ�ाहारं जलपानं वा कु वर्��।

प्रातः नवघण्टापयर्�ं पूव��ं प्रातःकालीनः कायर्क्रमः समापनीयो भवित। तदन�रं िवद्या�थर्नः िवद्या�ासाय िवद्यालयं
ग��� चेत् उद्योिगनः कायार्लयान् ग���। कमार्गारेषु कमर् कु वर्�ः कमर्चा�रणोऽिप िनयतसमये ��कायर्�ेत्रेषु प्रिवश��।
�ापा�रणोऽिप िनयतसमये आपणािन ग���। प्र�हं सव�ऽिप ��कमर् कतु� समु�चतसमये प्रयत�े। ग्रामेषु कृ षीवलाः के दारे षु
कृ िषकमर् कतु� प्रातःकाल एव ग���। एवम् पूवार्िह्नकं अपरािह्नकं च कमर् त�दु�चतं यथािव�ध सव�ः कतर्�मेव भवित।
दैन��नकायर्क्रमे म�ाह्ने िवरामोऽिप ल�ते। तदा के �चद���, भु�ागताः के �चत् अ�ाहारं जलपानं वा कु वर्��। अपरे
िवश्रा��मनुभव��।

सायं प�वादनसमये िवद्या�थर्नः उद्योिगन� गृहो�ुखा भव��। कमर्कराः �ापा�रण� रात्रावेव गृहमाग���। कृ षीवलाः
सूयार्�मयान�रमेव गृहमाग���। एवं सव�ऽिप प्रातरार� आसायं य����त् कमर् कु वर्�ः �जीिवकां िनवर्ह��।

जीिवकािनवर्हणाथ� यद्य�मर् सािङ्घकमयार्दामनुसृ� िक्रयते स एव धमर् इित �विह्रयते। धमार्नुबद्धः य�तां जीवन�ापार�
तावदाचार इित प्रथते। धमर्मागार्नुयािय�भः सदाचारः प्रथमो धमर् इित स�ा�ते। आ सम�ात् भुिव चरतामिप येषां नयः िवनयः
अनुनयो वा अ�ैः सह स�क� सङ्घष� न जनयित प्र�ुत प्रीितं िव�ासं च जनयित; त एव सदाचारस��ा भिवतुमहर्��। तै�ह
वासेन भाषणेन सव� सुजनासु�द� भव��।

अतः सदाचार�ौज�ाय सुखजीवनाय चादरणीयः।

-7-
िवच�ण वग�ः भारतीय िव�ालया

॥ भारतीयपताका ॥
भारतदेशपताका िवलसित।
भारतदेश पताका ॥भारत॥

शा��-स�गुण-शो�भत�पा
िहंसाकणर्-िवहीन-कलापा
सवर्सम�ापादन-िनरता
िव�सहोदर-भावप�रणता ॥भारत॥

वणर्त्रय-प�रव�धत-शोभा
धमर्चक्र-िविनवितर्त-लोभा
गा��-सुक��त-िनजसङ्केता
भारत-पावन-�शख-समवेता ॥भारत॥

पर-प�रपालन-नाशनकाली
िनज-गौरव-प�रर�ण-नाली
िन�गौरवा िन�पमलीला
िन�खललोक-शुभ�च�नशीला ॥भारत॥
गेय गैवार्णीतः

-8-
िवच�ण वग�ः भारतीय िव�ालया

॥ वेद�ासः ॥
भारतीयेितहासेषु रामायणं महाभारतं च प्र�सद्धम् भवित। रामायण� किवः वा�ीिक�ेत् , महाभारत� प्रेणता श्रीवेद�ासो
भवित। अ� कृ �द्वै पायन इित नामा�रम��। अ� िपता महिषर्ः पराशरः माता स�वती। पराशरात् स�व�ां गङ्गाद्वीपे स�ात
इित कृ �वनर्ः इित च कारणात् कृ �द्वै पायन इित नाम स�ातम्। इदं प्रकृ ित�सद्धं नामधेयम्। वेदरा�शप�र�रणेन अयं महिषर्ः
वेद�ासा�भध� बभूव। इदं आषर्सं�ार�सद्धं नामधेयम्। वेद�ासम�धकृ �ायं �ोकः अतीव प्र�सद्धः -

�ासं व�स�न�ारं श�ेः पौत्रमक�षम्।


पराशरा�जं व�े शुकतातं तपोिन�धम्॥
�ासवं शीयानां नामाव�लः अ� �ोके न स�क् �ायते। �ास� िपता पराशरः, िपतामहः शि�ः, प्रिपतामहः व�स�ः, पुत्रः
शुकः इित िविदतम्।

ज�ना�ा कृ �द्वै पायनः सं �ृ तसािह�े पुराणेितहास-ब�ग्र�कतार् यथाभवत् तथा वेदवेदा�प�र�रणेन ब्रह्मसूत्रप्रणयनेन च


वेद�ास इित अ�थर्नामधेयः प्र�थतः। “अ�ादशपुराणानां कतार् स�वतीसुतः” इित सू�या वेद�ासः पुराणसािह�े सम्रािडित
�ायते। भारतीयप्राचीनसं �ृ तसािह�े रामायणं भारतं भागवतं चेित ित्रतयं प्राथ�ं प्राधा�ं च भजित। तत्र रामायणं भारतं च
इितहासौ भवतः। भगवतं तु पुराणम्। रामायणकतार् वा�ीिक�ेत् भारत-भागवत-कतार् वेद�ासो भवित। अत एव
भारतग्र�पठनकालेऽयं �ोकः अनुस�ीयते -

नारायणं नम�ृ � नरं चैव नरो�मम्।


सं सर�तीं चैव ततो जयमुदीरयेत्॥
भारत� जयिमित नामा�रम्। अवतारपु�षौ नरनारायनौ महाभारतकिवं श्रीवेद�ासं वा�े वीं सर�तीं च नम�ृ �
महाभारतपठनं कु यार्िदित पूव���ोकाथर्ः। “महाभारतं वा पठनीयं महारा�ं वा पालनीयं ”। भारतम�धकृ �ेयं सूि�ः –
“यिदहा�� तद�त्र य�ेहा�� न तत् ��चत्” इित यथाथर्मुद्घाटयित। एवं च महाभारतपठनेन नरः सवर्धमर्�ः भवती�त्र नैव
सं शयः। भरतवं शे जातानां इितहासवणर्नात् इदं भारतिमित िव�ातम्। “भारतं प�मो वेदः” इित वेदसा�ं रामायणवत् भारत�
��मु�म��।

ब�न् पुराणग्र�ान् िवर�ािप अतृ�ः �ासः अ�े भागवतपुराणं �रचयिद�ु�ते। िकं कारणिमित चेत् - सवर्धमर्िन�पके
महाभारतेितहासेऽिप धमर्-सू�-िन�पण�ैव प्राध�ं प्रद�म्। “धमर्� प्रभुर�ुतः” इित सङ्क�ितर्त� श्रीहरेः गुणगणो�षर्� गानं न
प्राधा�मभजत्। अत एव �ासमहिषर्ः भागवते पुराणे हरलीलानुवणर्नं कृ �ा सं तृ��च� आसीत्। भगवतं “िनगमक�तरोगर्�लतं
फलं ” इ�ा�ातम्।

एवं भारतीयसं कृ ितप्रचारे �ासवा�ीिकप्रभृतीनां �ानम��ं गौरवग�रमा��तं अ��। तत्रािप िव�श� वेद�ास� नाम
िन��रणीयतां गतम्। अत्रेदं िन�ानुस�ेयं -

�ासाय िव�ु�पाय �ास�पाय िव�वे।


नमो वै ब्रह्म िनधये वा�स�ाय नमो नमः॥

-9-

You might also like