You are on page 1of 89

1

सं तबो नी

प - २ प म् - १
सं तभाषा चा णी सभा,
री
स्कृ
क्षा
स्कृ
प्र
त्र
रि

धि
चि
त्तू
रु

थमः पाठः
सं त-भाषा
सम -भारत- जा-नम ते पुर ते
र -दोष-भाषणे श -वा य-अ ते।
उपा -नैगमा के परा - -मा के
सदा वा सं ते भव या भारते॥

मेव जा जीवनं मेव नी पावनम्


मेव भेदबाधनं मेव चै साधनम् ।
मेव भ तापदं मेव ताहरम्
मेव सं त ! बोध पमू लकम् ॥

र ला सा ला र ला थाप
पर रं जये या धर प करम् ।
अहो ! महा प वो भ ती तम्
धे सं त भो ! स ब नम् ॥

माचला तः प प ता(द )व
भारते ततं जने जने सं तम् ।
अवै तं वै तं सं तं सं तं
धा बुधा ते जनैकभाषणा दम् ॥
(गेयगै णीतः)
प्र
नि
त्व
त्व
त्व
त्व
नि
वि
हि
प्र
मु
सि

स्प
स्त
ङ्ग
स्त
कृ
हि
स्त
द्ध
स्कृ
स्तु
र्वा
श्च
सु
द्र
स्कृ
न्म
स्कृ
ति
वि
णि
च्छ
नु
ही
कृ
चि
र्थ
प्र
ङ्ग

भृ
द्र

न्व
प्र
स्कृ
त्व
ह्य
त्व
प्र
त्व
प्र
नि
स्कृ
टी
न्ति
वि
स्कृ
स्त
स्त
नि
दी
ष्य
क्षु
ङ्गु
र्व
वि
दु
द्द
स्वं
द्र
क्य

हि
ष्ट
सु
श्य
स्त

ति
ङ्म
ति
स्कृ
हि
स्कृ
पि
री
स्कृ
र्ग
नि
स्प
न्धि

रे
श्चि
ञ्चि

धि

न्ध

सारांशः Ñ सं तभाषा सम -भारत- जा नम ता, पुर ता च अ ।


अ भाषायां दोषाः र , वा यं च श म । सं तमेव भारतीयानां
जा जीवनं नी पावनं बोध पकं च भव । अभारतीयां आ भाषां के त्
स वय । तदसंगतम् ; यतः सं तं भारते जने जने ततं, स तं म ।
अतः सं तमेव भारतीयानां स ब नं जनैकभाषणं च भ तुम । जयतु
सं तं, जयतु भारतम् ।
वरणम् Ñ “अवै तं वै तं सं तं सं तम् ” भारते जनसाधारणी का त्
रा भाषा त ।अ वस सं तभाषां प म म कारणं
व मतामेव भाषां रा भाषा ने प तुं व जनाः। करारर ता
इयमेव रा भाषा इ के द चेत् , कारस तैव अधुना स क् शोभेत इ
अ वद । एवम् अप सं रर ता इयं रा भाषा मा भवतु इ वद चेत्
, त सं रयु ता इयमेव त नेऽ इ के त् भाष । एवं वाद- वादैः
भरतम् अ म इ भावः॥
क नश Ñ र = द ू ताः, पुर ता = संभा ता, उपा =
अ , नैगमाः = वै काः, परा =प , र लाः =
आ भाषा रो नः, सा लाः = आङ भाषावा नः, र लाः = सीम षु
अ लप ताम म देशीया देशीया अप =
लमतभेदवा नः, प रप तः = द णापथे मानः क त् प तः॥

अ सः
1) सं तभाषा शी ?
2) सं तं कथं स ब नं भ तुम ?
3) भारतजातीयतायाः पुरातनं मू लम् ?
4) मेव जा जीवनं, मेव नी पावनम् ______________
मेवे नेन म् ? कथम् ?
वि
ब्रु
कु
त्व
ष्ट्र
म्भा
स्कृ
ठि
भ्या
स्यां
न्ये
भ्य
ति
ङ्ग्ल
न्तः
र्हि
ङ्गु
त्व
स्ताः
स्कृ
स्कृ
त्य
प्र
रि
ति
ब्दाः
स्कृ
स्वा

न्ति
स्का
नि
मि
ष्ट्र
स्त
र्णे
भि
वि
व्य
दि
किं
न्ति
ति
स्कृ
ति
व्या
स्त
स्तु
पि
धि
की
नि
नि
कृ
स्ति
न्धि
भू
र्दि
दृ
स्ति
स्ताः
मिं
ति
टी
ष्ट
नि
किं
प्र
सु
त्व
न्ध

त्य
दि
स्ताः
ङ्ग

र्व
ति
कृ
चि
स्मि
दी
स्त
त्स्था
रे
क्तु
द्व
ष्ट्र
न्न
वि
न्धि
नि
ह्य
री
न्ति
ति
स्का
च्छ
कृ
ङ्म
स्कृ
स्कृ
रे
न्ध
स्था
स्तु

र्ह
स्तः
न्तः
क्षि

ति
प्र
हि
स्कृ
ग्ल
ति
सु

ति
भिः
प्र

स्था
वि
स्कृ
कृ
स्त
वि
रि
चि
यि
द्य
त्य
वि
स्कृ
स्ति
दि
ष्ट्र
हि
क्तः
रि
प्र
त्य

र्त
ज्य
नि
हि
न्ते
नि
न्ते
श्च
स्कृ
वि
श्चि
वि
स्कृ
ङ्ग
ङ्ग्ल
कि
ङ्गु
र्ह
रे
पि
ति
र्व
म्य
न्त
कि
ति
वि
स्ताः
वि
स्ति

पि
व्या
चि
चि
न्ते
न्ति
प्त
हि
स्ति
ति
4

पूरयत Ñ
1) सदा ____________ ___________ भव या __________ ।
2) भारते ____________ __________ __________ सं तम् ।
स Ñभ + इ (सव स )
वा य + अ ता (सव स )
जय + इ (गुणस )
जन + एकभाषणम् ( स )
च + ऐ साधनम् ( स )
र लाः + च ( स स )
समासाः Ñ भव या Ñ भवतः दया (ष त षः)
ज जीवनम् Ñ जातेः जीवनम् (ष त षः)
ऐ साधनम् Ñ ऐ साधनम् (ष त षः)
जये Ñ जय इ (ष त षः)
स ब नम् Ñ स ब नम् (ष त षः)
धातु पा Ñ अ - स ( )
धे - ध ( )
धर - धर (व मानः)
ते - ते (व मानः)
भ -भ (भ )













न्धिः













प्र
रू
सि
द्ध
स्तु
णि

नि
वि
वि
क्य
वि
ति
न्धि
ङ्म
चि
ति
वि
ङ्ग
च्छा
हि
ष्य
नु
ष्य
द्द
ति
न्ध

ति
स्तु
क्य
वि
च्छा
न्ति
वि
ञ्चि
त्त
चि
वि
स्य
न्व
ष्य
न्तु
ति
वि
क्य
र्त
वि
न्ति
न्धेः
धिः
वि
स्य
वृ
च्छा
वृ
न्धिः
र्ग
द्धि
द्धि
धिः
र्ण

र्त
र्ण
दी
न्ध
न्धिः

वि
दी
न्धिः

र्घ
न्धिः

ष्य
र्घ
ष्ठी
द्द
ष्ठी
त््
न्धिः

न्धिः

त्पु

त्पु
ष्ठी
हि
ष्ठी
रु
रु
ष्ठी
त्पु

त्पु
रु
त्पु

स्कृ
रु
रु

तीयः पाठः
अ रतम्
अ कं देशः भारतम् । अ भारतदेशः (भरतख ) इ नामा रम ।
पुरा भरतो नाम राजा इमं देशं शशास। अतः अ देश भारत नाम
समभवत्।
भारत पू व -स , द ण महास , प मायां
अरबीयसागरः, उ र मालयो नाम नगा राज ।
उ रभारते ग , य ना, न दा इ दयः, द णभारते गोदाव , वेणी, कावे
इ दय न वह । कावे , तु भ , वेणी, गौतमी (गोदाव ),
भागीरथी इ प ग ता । एवं य ना सरयू न दादयोऽ
न वह । न य के दा षु जल-सेचन- व ता । भारते
बहवो जनाः क णा जीव । अतः भारतदेशः धान इ वाचम् ।
भारतीयके दा षु ब धा धा उ । गोधूमाः, , आढकाः, ,
चणकाः, ब राः, लाः, माषाः, ळु इ नव धा । एवं इ , का सः,
फलं (मू गं फ ), कद , इ क काः उ दय ।
भारते मा , मौ कं , वाळं , मरकतं, पु रागं, व , इ नीलं , गोमेदकं ,
वैडू म् इ नव र धनागा षु स ता सन्। स नवर ख ता
आभरणा धर ।
भारतीयैः र , च , जः, बुधः, गु , शु , श , रा , के तु नव हाः
शभु ाशभु फल दाः पू । एव दयोऽ लकाः, मू यः, देवीदेवताः
अ पू ।
द्वि
दि
मु
त्या
द्यः
द्ग
त्त
स्मा
न्या
शि
र्य
स्म
स्य
श्च
प्र
श्च
नि
णि
ति

न्ति
ज्य
द्भा
र्व
ति
विः
र्ब
प्र
क्यं
रे
प्र
स्यां
ङ्गा
सि
कृ
न्ते
न्ति
ली
षि
द्धा
ञ्च

हु
दि

ति
दी
न्द्रः
त्ना
वि
मु
क्ति
स्म
र्म
शि
ज्य
भ्यः
द्यः
ङ्गाः
नि
न्ते
नि
त्त

कु
ली
प्र
ङ्ग
कु
वि

प्र
र्म
स्यां
स्य
ल्याः
ख्या

न्ति
कू
न्या
न्ति
मु
ष्मा
मि
द्रः
रे
दि
नि
त्या
न्द्रा
नि
कु
शि
स्स
ण्डं
र्मा
ञ्चि
क्षि
न्ति
त्प
हि
त्थाः
रुः
री
त्या
द्य
न्ते
स्यां
न्या
ष्ट
दी
ष्प
क्षि
दि
ति
ङ्ग
रे
न्य
क्रः
दि
क्पा
पि
द्रा
स्य
शि
मु
ण्डः
कृ
कृ
हि
निः
ज्रं
र्ष
म्प
षि
ष्ण
न्दु
न्या
न्ना
प्र
स्य
धि
व्री
त्य
त्रि
नि
न्द्र
ह्यः
व्य
हुः
पि
री
त्पा
र्म
र्त
श्चा
मु
त्न
स्था
ति
द्रः
कृ
स्ति
मि
ष्ण
सु
न्ति
ति
श्चे
न्त
चि
कृ
क्षुः
ति

श्चि
पि

स्ति
नि
स्ति
मु
प्र
द्गाः
सि
र्पा

ग्र
री
द्धा
री
6

अयो , मथुरा, माया, काशी, का , अव , पु , रवती - इ मो दा


पु प णा अ राज । एवम च नगरा - देह , ई, कलक ,
म स् ती खा स । तम् , अ तं, त वै कमत य
पकाः श र-रामा ज-म चा भारतीय-सं - चारकाः आसन्। एवं बहवो
भ भागवता भारतं प म न्।
भारते ब भाषाभा णः जनाः वस । द णभारते ते गुः, क डं, त ळं ,
मलयाळ चत भाषाः । उ रभारते , ब , मरा , गुजराती,
राज नी, प बी, का , असामी इ दयः प ग ताः। सं धान-स ता
भारतीयभाषा उ , सं त तत् यम व । पू भाषाः त देशषे ु
जना भाष । अतः एतासां दे क( य)भाषा इ नाम। सं तं तु चीनतमं,
सकलभाषाणां मू लं, मा - नीयं, भारतीयसं तेः व ते। अतः सं तं
भारतीय-सां क-भाषा रा यभाषा च भव । पुरा कदा त् सं तं भारते
वहा कभाषाभवत्। पुराणेषु इ हासेषु च या शै सं त ते सैव त
वहारशै इ संभा ते।
अ रतं सं तं च अ कं -पैतामहं धनं भव । अतः यथा भारत
र णं क , तथा सं त संर णम क म् । जयतु भारतं जयतु सं तम् !

पूरयत Ñ 1) भारते बहवः ____________ ___________ जीव ।


2) न ____________ य के दा षु __________ ता ।
3) भारत ____________ ___________ मालयो नाम __________ अ ।
4) सं तं तु ____________ भारतीयसं तेः __________ व ते।
5) यथा भारत ____________ क , तथा __________ संर णं क म् ।
स Ñ इ + अ (यणादेशः), इ + आदयः (यणादेशः),
इ + एतत् (यणादेशः), अ + अ व (यणादेशः), म + आलयः
(सव स ), नग + अ राजः (सव स )

स्था

व्या
व्य

क्ष
ति
ण्य
द्रा
क्ता
न्धिः
स्था
र्ण
दी
स्म
स्कृ

ट्ट
दी
रि
प्र
भ्यः
ध्या
मि
र्त
द्भा
भृ
र्घ
स्य
न्ते
ली
नि
व्यं
ति
स्कृ
हु
न्धिः
ति
सु
ङ्क
नि
ञ्जा
श्च
ति
स्य
ति
त्र
प्र
र्दू
स्कृ
मु
स्रो
वि
षि
नु
पि
स्कृ
नि
तृ
व्य
श्मी
स्कृ
न्ते
नि
स्था
वि
ध्वा
री

स्य
र्मा
ष्ट्री
त्र
न्ति
प्र
प्रा
मि

स्मा
पि
सि
धि
कु
त्ये
र्याः
शि
द्धाः
ति
र्व
र्त
द्वै
क्ष
व्यं
न्या
पि
न्ति
स्कृ
हि
रे
ञ्ची

प्रा
तृ
नि
न्त
द्व
ति
पि
न्ती
त्या
त्त
र्भ
र्ण
ति
क्षि
स्कृ
द्वै
प्य
ति
दी
र्त
न्ती

व्य
न्त
र्घ
स्कृ
वि
र्भ
णि
हि
ति
ली
न्धिः
रि
कृ
प्र
शि
न्दी
री
ति
ति
ति
प्र
णि
ष्टा
न्ति
बि
स्ति
र्त

स्कृ
ति
द्वै
द्वा
लु
चि
म्बं
क्ष
ली
ङ्ग
मि
र्वो

ली

हि
स्य
क्ता
ति
र्त
मु
स्ति
स्कृ
वि
र्त
म्बा
न्न
दृ
स्कृ
व्य
श्य
दि
ति

ठी

मि

म्म
क्ष
त्र
त्त
प्रा
त्प्र
प्र
स्कृ
स्कृ
स्य

त्ता
स्य
सु
स्य
नि

पू + उ (गुणस ), च + इ (गुणस )
सा + एव ( ) , नदाः + च ( स )
मालयः +नाम ( स ), एतत् + यम् (हल् स )
समासाः Ñ म आलयः (ष त षः)
धन अगारा (ष त षः)
उ रं भारत = उ रभारतम् ( थमात षः)
द णं भरत = द णभारतम् ( थमात षः)
भरत (इदं) = भारतम् , भारत (इदं, अयं, इयं) = भारतीयं,
भारतीयः, भारतीया (त तम् )
तामह (इदं) = पैतामहम् (त तम् )
वहार (इदं) = वहा कम् (त तम् )
क यो म् = क म् ( द म् )
खे व श = वचम् ( द म् )
शभु ं च अशभु ं च शभु ाशभु े ( )
भारतीया के दारा (क धारयः)
पु च ता प णा (क धारयः)
भारतीया ताः भाषा (क धारयः)
भारतीया च सा सं (क धारयः)
धानं य सः = धानः (ब )
वरणम् Ñ नामा रम् = अ त् नाम
का रम् = अ त् का म्
म रम् = अ मः
देशा रम् = अ देशः



पि
व्य
सु
कृ
वि
ग्रा
ण्या
क्षि
त्त
र्तुं
षिः
र्या
स्य



न्त
न्त
स्य
न्त
नि
प्र
क्तुं
ग्य
स्य
स्य
श्च
श्च
हि
र्व
स्य
स्य
हि
क्यं
णि
नि
स्य
स्य
न्यः
न्यः
श्च
न्त
न्य
स्कृ
र्त
ट्ट
क्ताः
ष्ठी
व्य
श्च
सु
त्त
क्षि
ति
व्या
ग्रा
वृ
द्धि
नि
द्धिः
श्च
र्म
त्पु

र्म
कृ
कृ
र्य
रु
वि
द्व
रि
षि

र्म
कृ
न्द्वः
र्म
न्य
न्त

न्धिः
प्र
ष्ठी
र्गः

प्र
न्त
स्य
द्धि

प्र

त्पु
द्धि

रु

त्पु

हु
त्पु
रु
व्री

रु

हिः
वि
ति

द्व
र्गः

न्धिः

न्धिः

द्वि
प्र
प्र
प्र
वि
वि
वि
दृ
दृ
दृ
भू
श्य
श्ये
श्य
र्त
ज्य
ज्ये
ज्य
र्त
र्ते
र्त
हु
त्पा
त्पा
त्प
त्प
त्प
र्म
र्त
र्म
न्त
न्त
न्त
र्ह
र्ह
र्ह
कु
कु
स्मै
न्ति
ति
ति
न्ति
स्ता
न्ते
ति
न्ति
रि
रू
णि
णि
न्ते
न्ति
ति
रु
र्व
द्य
द्ये
द्य
व्य
व्ये
व्य
ति
न्ति
न्ते
न्ते
र्भ
र्भ
र्भ
न्ते
न्ते
स्म
स्म
दी
न्ते
स्म
णि
ति
न्ति
ति
न्ति





पर प
धातु पा

व मानः

तकालः

Ñ



धर
धर
जीव
वह

व ते
भाषते

ते
पू ते

आसीत्
राजते

अकरोत्
ते

उ दय

समभवत्
संभा ते
एकवचनम्



व ते

धरतः
धरतः

भाषेते

ते
पू ते
अ तः
जीवतः
वहतः

राजेते
ते

म्
संभा ते
वचनम्

ताम्
उपादयतः

समभवताम्
वतः

पू




धर
धर

भाष
जीव

संभा
वह

राज

आसन्
न्

उ दय

समभवन्
ब वचनम्
8
9

तीयः पाठः
वा
अ कं भारतीयसा म मायण नं मह र स सं त
जान । रामायणं आ का त आ क च म् । अ यं कः
Ñ
वेदवे प पु ं जाते दशरथा जे ।
वेदः चेतसादासीत् सा मायणा ना ॥
चेताः व णः, त अप पुमान् चेतसः। व णपु वा त शजातो वा
मह क मायण क रासीत्। यदा स तप तः, तदा त उप
व कमभवत्। व का तः सः महता काले न ततो त त मह
Ôवा Õ नाम अ मभवत्। वेदवे परमपु षः मान् नारायणः यदा
कोसलदेशा पतेः दशरथ पु न रामावतारं चकार, तदा वा के ः खतः वेदः
रामायण पेण त इ पू क अ ।
ज राम रामे मधुरं मधुरा रम् ।
आ क ताशाखां व वा को लम् ॥
इ नेना के न वा व रामायणक यते॥
मह वा ह ना आ मसमीपे वह तमसां नाम न
ग । मा म क शाखायाम् एकं थुनम् अ -
मा र मा । क धः बाणेन पुमांसं प णं जघान। हतः प मौ
प तः तं गतजीवं िखता लप । ता शं दारणं हदय दारकं
लो मह र शोका ल न् धम् एवं शशाप।
तृ


कू

प्र
प्रे
नि
दृ
श्यं
त्य
ति
ल्मी

रु
ल्मी
र्षिः
प्र
ति
नु
न्तं
न्ति
ह्य
द्ये
ल्मी
प्रा
स्मा
वि
र्षिः
क्त
च्छ
कि
रू
पि
रे
श्चि
वि
न्ना
क्य
रि
धि
श्लो
स्त
ति
किः
स्त
द्रा
रु
वि
सि
ल्मी
नि

ति
र्ग
किः
र्षि
ल्मी
श्चि

स्य
र्ग
ल्मी
स्य
पि
शि
द्व्या
दि
हि
न्दे
ति
न्व
दृ
क्षा
ध्ये
त्ये
ष्यै
कि
न्त
स्य
ष्ट्वा
र्थ
द्रा
वि
व्य
स्स
रि
रे
र्वो

दुः
श्री
ल्मी
त्यं
त्म
मि
क्त
स्य
कु
त्र
क्ष
श्री
त्वे
ति
स्य
कि
द्रा
चि
स्ना
स्स
त्म
श्लो

क्ष
द्वृ
त्क
क्रौ
श्री
कि
र्थं
स्य
प्रा
व्या
ञ्ची
र्ता
स्य
स्य
द्यः
क्रौ
र्ते
श्र
वि
स्था

ति
ञ्च

दि
र्थः
ज्ञा
सि
ति
क्षि
वि
रु

रु
स्थि
रि
स्म
प्र
त्त
ति
नि
श्री

त्रो
मि
न्तीं
र्ग
क्रौ
ति

दृ
प्र
ञ्च
श्चे
सि
मि
ति
ल्मी
र्वे
द्ध
द्वं
स्य
स्य
स्कृ
क्षी
मु
त्रा
न्यो
ज्ञा
भू
रि
र्षेः
दीं
वि
न्य
श्लो
10

षाद मगमः शा ती माः। “ मा


थुनादेकमवधीः काममो तम् ॥” य
“ हे षाद ! मा रं जीव; यतः काममो तं प णं हतवान ” Ñ
इ । धः तेन शापेन गता मौ पपात॥
न ना कं आ मं गतः वा खा तां रं
प लोचय । सा वाणी छ मयी समभवत्। मह शोकः क गतः।अयमेव
कः लोके थमं छ ब का तः। तदन रं वा णः
आ म म मायणं रचयत्। वा व आ क ; त यं रामायणमेव
आ का म् । रामायण मा षादे यमेव थमः (मू ल) कः। अनेनवै के न
भगवान् यःप रामावता पु को तः। धेऽ शंसन पोऽयं कः
रामे म ळाशासन प मभवत् । वा के ः क ता षसौ ण वैभवेन च
स ता । अ दम स यम् Ñ
यः बन् सततं रामच ता तसागरम् ।
अ व चेतसमक षम् ॥
Ñ
1) रामायणं म् ? आ क कः ? 2) चेतसः कः ?
3) वा नाम कथम म् अभवत् ? 4) शं वा को लं व ?
5) रामायण शी ? 6) वा म ग ?
7) धः कं के न जघान ? 8) मह धं शशाप ?
9) लोके थम कः कः ? 10) वा के ः क ता शी ?
पूरयत Ñ
1) यदा सः __________ तः _________त उप व कमभवत्।
2) यदा म रायणः ____________ चकार ________ वेदः ________ पेण तः।
3) तं ___________ िखता __________ ।
4) वा _________ आ म् अ _________ रचयत्।

श्लो
श्री
प्र




ति
श्नाः
र्या
त्क्रौ
मु
तृ
ज्ञा
दि
ल्ल
प्त
व्या
पि
द्यां
स्तं
नि
सि
ञ्च
ल्मी
नि
व्या
नु
मि
व्य

श्रि
सृ
स्ना
ङ्ग

ल्मी
मु
कि
प्र
न्ना
स्ति
त्य
निं
स्य
श्री
स्त
रि
कि
किः
प्र
प्र
दि
ति
श्री
प्र
श्लो
ति
तिः
मि
प्र
न्दे
न्ना
ष्ठां
सि
ति
त्वं
द्रा
त्रे
कृ
रू
द्धिः
प्रा
त्व
त्वा
दृ
प्र
चि
रि
ष्ट्वा
न्दो
सि
स्स
नु
स्य
की
वि
द्ध
क्रौ
मृ
स्थि
न्धे
दृ
द्धः
रे
व्य
श्र
न्व
ञ्ची
न्दो
ज्ञा
नि
र्थ
ल्म
सुः
ण्य
प्र
हि
दुः
प्र
श्व
श्लो
त्या
दि
भू
र्षिः
शि
ल्मी
त्य

स्स
नु

ल्मी
सृ

विः
व्या
ल्मी
वि
त्य
ल्मी

ख्या
स्य
किः
प्र
हि
ल्मी
कि

वि
कि
रे

न्त
मि
किः
वि
कि
की
क्रौ
रि
ति
स्म
की
दृ
व्या
र्षेः
ञ्च
र्थं
स्व
व्य
दृ
प्रा
श्ले
दि
ल्मी
ल्मी

क्षि
कु
मु
त्र
भि
विः
श्लो
किः
ल्मी
न्द

न्नि
कि
र्ये

च्छ
श्लो
र्ग
ब्र

ह्म
दी
रू
न्ना
रू
ध्व
त्वं
कि
सि
गि
स्त

नि
नि
श्लो
न्दे
श्लो

र्ग

11

5) ____________ शोकः __________ गतः।

स Ñ
अ + अयम् सव स इ + अनेन यणादेशः
अनेन + अ इ + अयम्
राम + अवता राम राम + इ गुणस
शोक + आ लः रामायणक +इ
व क+अ तः मा षाद + इ
अनेन + एव स धे + अ शंसनम् पू पम्
वा + एव स स ग न् + आ म्
आ क +इ प लोचयन्+ आ
तः + च क त् + धः ह
+ सह मत् + रामायणम्
शा तीः + समाः खात् + ताम्
कः + त् सा त् + रामायणा ना

समासाः Ñ (क धारयः) वा को लः =वा को लः इ


इ प = प
आ सौ क =आ क
परम सौ पु ष = परमपु षः
आ च तत् का च = आ का म्
मत् च तत् रामायणं च = म मायणम्
(त षः) व ण पु , राम च तम् , रामायण क , वंशे जातः

क्रौ
श्री
वृ
व्या
वि
द्वि
नि
शि
श्री
मु
ति
ति
ल्स
र्व
र्या
ल्मी
द्धि
च्छ
श्चि
न्धिः
त्र
त्व
ल्मि
र्ग
नि
क्षा
ष्यैः
श्व
दि
त्पु
रू
दि
दि
ञ्चः
र्ण
र्ग
न्धिः
श्चा
दी
न्धिः
श्चा
रु
न्धिः
किः
विः
र्घ
न्धिः
चि
ति
र्ता
न्धिः
नि
व्या
भि
पि
कु
रु
र्ग
रु
स्त
न्त
रे
ति
ति
क्षी
वि
र्म
ति
श्च
रि
श्च
स्त
स्य
ति
व्यं
त्म

क्रौ
त्रः
ञ्च
दि
ल्मि
क्षी
रु
विः

स्य
कि
दि

श्री

व्य
रि
ति
द्रा

कि

स्य
ल्मी
कि
र्ता
कि

12

गतः जीवः य त् सः = गतजीवः (ब समासः)


गतः अ य सः = गता
पु कः य सः = पु कः
व कात् अयं ( तः) इ (त तम् )
द Ñ जातः, तः, तः, प तः, गतः, हतः, का तः,
तः, अ ( या )
अ या Ñ आ , लो , अ ( ब ) ( या म् )
धातु पा Ñ
एकवचनम् वचनम् ब वचनम्
व मानः जाना जानीतः जान
पर प लप लप लप
अ अ तः अ
क यते येते य
क व व वहे व महे
भाषते भाषेते भाष
व ते व ते व
तकालः चकार च तुः च
जघान ज तुः ज
शशाप शेपतुः शेपुः
पपात पेततुः पेतुः
वि
वि
कृ
वि
द्वि
वि
वि
वि
ज्ञा
ज्ञा
ज्ञा
भू
ण्य
र्त
ल्मी
न्दा
न्दा
न्दे
र्त
र्ते
र्त
हु
घ्नुः
घ्न
क्रुः
क्र
र्म
र्त
व्य
र्ह
र्ह
र्ह
ख्या
स्मै
न्ते
न्ता
ति
न्ति
रि
णि
रू
न्ते
न्ति
न्ते
श्लो
ति
ति
ति
ति
नि
दी
नि
णि
सुः
तृ
स्य
प्तः

स्मा
स्य
रु
ह्य
नि
क्त
र्ग
स्थि

प्र
वि
त्य
क्य
ण्य
वि
न्ता
ति
नि
श्लो
र्ग
नि
वि
नु
सुः
द्धि

सृ

त्य
नि

ति
ल्य
हु
न्ता
व्री
प्र
हि
त्या
नि
दृ
ष्ट्वा

क्त्वा
प्र
प्र
त्य
शि
न्त

13

चतु पाठः
मः नगरं च
शः Ñ सतीश ! तव हं अ ?
सतीशः Ñ मम हं रामच पुर मे अ । तव हं अ ?
शः Ñ मम हं भा नग अ । मम ता त भागे
उ तपदा का व ते। तव ता करो ?
सतीशः Ñ मम ता मे -क करो । धा धा उ दय ।
मम ता षीवलः। एवम ऽ षीवलाः बहवो मे व ।
शः - नग ऽ धेषु भागेषु बहवः पदा का णः अ क चा ण
स । ते मासं वेतना य । सेवाकाल पू यदा भव तदा ते
भव । च , खेन कालं प । मेऽ वम
म् ?
सतीशः Ñ मे तु यशः स षीवलाः न भव । ते यथाकालं
मता स उ दय । आव का धा टु पोषणा हेषु
पय , ण । धा येण यत् धनं ल ते, तेन आव का
होपयोगी व ण । तेषां सेवाकाल प । यथे यथाश
क रता एव भव । एवं ते मे शा यु तं जीवनं यापय । मेऽ नग
यथा िखनो जनाः।
शः Ñ खसाधना याव नग ल , न ताव मेषु। अत
एव मजीवनं नगरजीवन व न ख दम । नग तावत् पाः, शाला
मा , गमनागमना धा वाहना , मनोर न हा ( ब्) उपाहारशालाः,
ग्रा





नि
कि

स्वा
स्था
गृ
कृ

न्न
न्ति
षि
वृ
र्गाः
गि
गि
गि
गि
भि
त्ता
ग्रा
र्थः
पि
सु
री
री
री
री
र्म
न्ति

नि
धि
भ्यः
नि
नि
कृ
न्ति
शि
री
ष्टा
प्र
स्तू

स्या
ग्रा
कि
ति
नि
नि
रे
नि
न्तु
र्त
नि
र्थं
वृ
पि
गृ
पि
गृ
वि

त्ति
क्री
सु
वि
न्ति
क्री
भृ
वि
प्रा
त्पा
वि
तिं
मि
वि
ग्रा
न्ति
ग्य
न्ये
न्ति

नि
पि
गृ
नि
न्द्र
न्ति
पि
कृ
स्वी
वि
नि
रे
दी
षि
सु
र्वे
कु
कृ
किं
ग्रा
कु
ग्रा
त्र
न्य
कृ
न्ते
र्व
प्र
स्ति
नि
र्म
न्ति
वि
न्ति
स्ति
क्र
श्य
स्ति
स्ति
ति
न्ति
सु
ति
स्य
नि

भू

ञ्ज
रे
पि
स्वा
वि
गृ
स्य
धि
ग्रा
रे
रि
भ्य
मि
वि
न्या
गृ
मि
णि
न्ते
त्र
नि
ति
श्च
रि
नि
क्षि
र्तिः
कु
र्त
र्ना
वि
भ्य
कु
क्ल
त्र
न्ते
स्ति
द्या
न्ति
वि
न्या
न्ति
म्ब

न्ति
द्यु
वि
न्ये
स्ति

द्दी
नि
न्ति
ग्रा
ति
ग्रा
च्छं
ग्रा
र्म

त्पा
र्थं
प्ये
वि
श्य
गृ
रि
पि
ति
स्ति
श्च
नि
क्ति
रे
14

शालाः, उ ना , लयाः, प लयाः, ओषधालयाः, लयाः, इ


ब धं जीवनसौक पल ते। मेषु मेतत् स ल ते ?
सतीशः Ñ स मेतत् ; नग याव सौ न ताव मेषु इ म
बहवः स मीणाः नगरा खा भव । ना अग कतया मे व
वस । आधु ककाले स काराः म कास णा का मे , पानां,
लयानां, लयानां, प लयानाम् , एवमा नाम् अ षाम् आव कानां
सौक णां पनं । अ णैव काले न मीणा अ जनाः नगरवा न इव
सकल धा सौक यु ः। तदा ते मजीवनमेव ख द म रन्।
शः Ñ सतीश ! काकः काकः, कः कः। सौक क नेऽ मः न
नगरं भ तुम । नग षु न के वलं क चा णः, अ तु पा णः, पा काः,
कलाकाराः, धाधु क कारा वस । नगरशोभा मेषु व।
सतीशः Ñ बाढम् , नाग कः यः पटाटोपः स नूनं मजीवने नोपल ते। एवं
मेषु या शा सा नग षु भैव। राड रजीवनं माणां स भव ।
नाग कता मोहः मेषु मा म कामम् । स जनाः - मीणा वा नाग का वा
इ वादं हाय िखनो भव इ अ लषाम। स ऽ वयं भारतवा न एव,
मवा नो वा नगरवा नो वा य भवामः। स वयं भारतीयाः
भारतीयनाग का भवामः। अतः अ माणां नगराणां च योग मं
अ लषणीयम् । भारते माणां स व अ का, मीणानां च स नगरवा नां
स म शेत।े प माणं माणं च ए म् । तदा एव भारत कासो भवेत्।
जयतु भारतम् !
चि

नि
चि


ग्रा
ग्रा
ति
हु
ङ्ख्या
भि
त्र
कि
वि
गि
रि
र्या
वि
त्सा
न्ति
री
वि
सि
वि
ति
म्प
व्या
नि
स्था
न्नाः
रि
वि
वि
र्ह
न्तिः
ति
द्या
वि

श्च
ग्रा
नि
त्य
वि
रि
र्य
र्या
कु
नि
सु
द्या
ग्रा
मु
नि
र्व
णि

सि
न्ति
रे
ग्रा
ग्र
प्रा
वृ
भ्य
न्था
प्र
रे

त्ति
प्नु
रि
र्व
दु
भू
चि
भि
न्तु
र्ल
रे
न्ना
त्रा
ग्रा
मु
रे
श्च
द्य
ङ्ख्यै

पि
ति
ष्ट
नि
ग्रा
स्मा
त्रा
न्ति
व्य
र्म
कि
नि
पि
वि
भिः
भि
ग्रा
धि
न्ति
न्ति
रि
ख्या
म्ब
ग्रा
पि
ग्रा
प्र
र्वे
नि
ग्रा
त्वे
नि
र्वं
र्वे
दी
पि
लि
र्ध
भ्य
र्वे
ग्रा
ग्रा
स्तु
सु
भिः
पि
पि
व्या
न्ति
र्य
ग्रा
ग्रा
प्र
न्ये
वि

ग्रा
स्य
ल्प
मि
रि
द्या
ग्रा
ति
ङ्ख्या
ति
ष्व
मृ
र्व
वि
स्वं
ग्यै
पि
पि
क्षे
न्ये
ति
भ्य
ग्रा
रि
वि
सि
श्य
ग्रा

सि
श्रा
द्यु
त्या
ति
रि
द्दी
सि
मि
त्वा
ष्वे

दि
15

अ सः
Ñ 1) मीणा जनाः कथं जीवनं यापय ?
2) नग का का जीवन-सौक उपल ?
3) मीणाः नगरा खाः तो भव ?
4) नग षु के के वस ?
5) अ म लषणीयम् ?
पूरयत Ñ 1) मम हं अ ।
2) तव हं __________ अ ।
3) षीवलाः __________ व ।
4) राड रजीवनं __________ __________ भव ।
5) स ऽ __________ __________ भवामः।
स Ñ मे +अ + एवं, मा त् + नाम, स + एव, तदा + एव,
िखनः + भव , नाः + तु , इ + आ ।
समासः Ñ याः भागः (ष. त.)
पद अ का (ष. त.)
सेवायाः कालः (ष. त.)
ख साधना (ष. त.)
मे जीवनं (स. त.)
नग जीवनं (स. त.)
यथाश Ñ श मन (अ यीभावः)
यथाकालं Ñ कालमन (अ यीभावः)
यथे Ñ इ मन (अ यीभावः)
मासे मासे Ñ मासं (अ यीभावः)
योगः Ñ यदा - तदा, यावत् - तावत् , यथा - तथा
प्र




सु
सु
ग्रा
प्र
श्नाः
न्धिः
भ्या
स्य
रे




च्छं
दृ
नि
स्य
र्वे
क्ति
गृ

पि
धि
म्ब
ग्रा
वि
च्छा
ग्रा
ग्रा
द्या
रि
प्र
नि
स्मा
क्ति
न्तु
ति
रे
रे
गृ
भिः
ति

पि
वि
नि
ति
नि
ति
क्र
कि

क्र
र्ध
क्र
म्य
स्ति
स्ति

र्त
म्य

म्य
नि
व्य
न्ते
नि
भि
भि
मु

व्य
न्ति
व्य
व्य
भू
कु


ति

र्या

ति

णि

न्ति
न्ति

दि

ङ्ख्या

भ्य

न्ते

त्वे

16

धातु पा Ñ
एकवचनम् वचनम् ब वचनम्
व मानः अ स
व ते व ते व
पर प करो तः
भव भवतः भव
णा णीतः ण
वस वसतः वस
अ अ तः अ
क यते येते य
ल ते ल ते ल

वा भागः Ñ साधारणवा म्
उदा. Ñ मम ता, मे -क , करो ।
क क या
ता क करो
↑ ↑ ↑
मम मे -
शेषसूचना Ñ साधरणवा षु क , क , या इ यो भागाः भव ।
अक क या योगे क , या इ भागौ च । वरणा यु नां श नां
क , क णः, याया भागे यथास वम् अ वो भव ।
वि
द्वि
स्तः
कु
कु
क्री
क्री
क्री
दी
दी
दी
कृ
पि
क्रि
ग्रा
र्त
र्त
र्ते
र्त
हु
न्ति
भ्य
भ्ये
भ्य
र्म
र्तुः
रु
र्व
षि
स्ति
र्ह
र्ह
र्ह
क्य
र्म
र्ता
स्मै
न्ते
न्ति
ति
न्ति
ति
न्ति
ति
न्ति
णि
रू
न्ते
ति
ति
र्म
न्ते
न्ति
वि
ति
र्म
दी
क्रि
णि

र्म
प्र
पि

क्रि
ग्रा

र्ता
श्च
क्ये
कृ
क्रि
क्य

वि
षि

र्म
र्ता
ति
द्वौ
र्म
ति
म्भ
क्रि

स्तः
न्त
ति
र्भा
त्र
वि
वि
ति
र्थं

प्र
क्ता
न्ति

ब्दा
वि

कृ
वि

वि
वि
न्या
स्व

वि
ञ्च
र्वे
भ्य
चि
ध्ये
ध्या
ध्या
ध्या
द्या
द्या
स्व
वि
दि
द्ध
द्या
भ्या
द्या
पि
वि
वि
च्छ
वि
प्र
नि
वि
के
र्मा
द्या
द्या

वि
द्या
न्य
स्य
वि
न्ति
ताव
णि
द्या
भ्या
भ्या
श्च
र्गः
द्या
वि
शेष
शेष

स क्
न्या
र्गे
र्ज
न्या
ते या
द्या

प्र

दि
स्था
कु
स्त्री
ञ्चा
प्र

भ्या
र्व
मि
अ पकव
त्य
सामा
वि
क्रि
ली
न्ति
पि
स षु देशषे ु
त्या
म्भे
प्र
द्या
र्व
वि
सो य
दि
शि
दि
ति
ध्या
प मः पाठः

ते
वि
र्थि
दि

री

क्षि
सेनवै
र्व
का तान्
क्षा
त्त
साय
वि
प्रा
न्ति
चि
सु
लयाः
वि
रे
अ य षयानधी प
स्स

श्च

वि
मि
द्याः
प्र
यि
कि
द्या
नि
वि
न्ति
यालयेषु यवा नः,
न्तो
त्वं
त्ती
त्सा
र्वे
धा
प्रा
द्या
वि
श्र
ता
र्णाः
ल्पि
वि
लय स लने उ रदा

कमेव
द्या
द्धं
र्व
द्या
न्ति

वि

त्राः
न्ति
प्र
द्या
धाना पका स
वि
वि
त्र
ञ्च
ति
वि
वि
वि
वि
द्या
प्र
न्ते
द्याः
द्या
नो भव ।

,
ति
वि
द्या
कव षु जाताः। आधु ककाले
त्र
लयेषु पु दं ना स छा
न्न
सु
वि
यते सा शेष ।
द्या
क्तिः
र्ज
स्था
भ्य
वि
वह ।
वि
ध्या
यि
र्षैः
वृ
वि
लयाः त त
र्व
क्ष्यं
त्ति
द्या
स्य
पि
द्या
धा
न्ते
यत ।
र्थि
वि
न्ति
वि
वि
वि
द्या
न्य

न्य
वि
ति
ति
वि
वि
र्या
प्र
वि
भ्य
न्ति
न्ति
द्या
धनं, स धनात् धानम् ” इ सू ।

वि
त्प्र
द्या
णा स का ण क ता भव सा सामा

पि

ध्या
सि
जीवनोपायान् लभ ।
द्या
ताः स । येण प दश व सामा
वि
र्म
वि
त्रां
ध्या
र्त
भ्या
द्या
वि
द्या
च्छ
त्र
लयानां परमं ल भव ।
रि
लयेषु उभय धो

कु

पि
भ्या
र्म
र्व
षु जी तया
नि
न्ति
पाठान् बोधय । धाना पकाः धाना
न्य
ध्या
न्ति
श्च
रू
धनमा तुं देशान ग

श्च
भ्या
रि
ताः स । त

लयान् अ मनोहरान्
क्रि
यि
प्य
श्च
अ पकाः, यवा नः, वै , स कार भागेषु नाना धाः क चा ण
तुं ये

। अ पकाः
र्वे
। शेषतः

का वा

लयेषु वै , स कारका लयेषु क चा ण

नां स व नं, सद सः,


लयेषु अ पकाः,

प तुम्
सः समा ते।
साय थ क लयाः उ त लयाः महा लया देशे
धा लस । सामा तः स षां

सः यते।
17

व्या

भि
एे



प्र







ति
श्नाः
भ्या
ध्या
न्त
ल्पा
त्ति
वि
वि
प्रा







क्नु
र्वे
वि
द्या
द्या
न्ति
सि
सि
स्स
द्या
वि
वि
र्थि
ध्य

ञ्च
तदा
द्या
र्थि
वि

न्ते
रि
न्ति
जले न
षु
वि
र्वे
वि
वि
वि
वि
वि
ति
भाषा बो
द्या
वि
एवं
प्रा
द्या
द्या
द्या
द्या
क्ष
कृ
श व ।
द्या
स्य
अ पकाः
वि
तृ
र्थि
र्थ
ळि
वि
र्थि
न्य
क्तीः
वि
द्या
न्ति
द्या
त्या
7)
6)
5)
2)
श्च
वि
द्या
ति
र्थि
नः
वि
सायंसमये स षां
र्थि
स्य
प्रा
प्रा
द्या
वि
Ñ 1) के
भ्या
सु

वि
द्या
वि
धाः सू
वि
ङ्ग
8) देश
चि
द्या
3) सामा

भ्या
ष्ट्र
न्यै
4) शेष
वि
षि
वि
पि
श्च


श्च
अ हारं वा भ य ।
न्त
ष्य
कि
नः
रु
नि
हा कै ः भौगो कै ः अ
नि
वि
द्भा
ति
क्तुं
किं
ति
णि
ध्य
किं
नु
प्रा
र्थं
वि
र्थं
सृ
ग्य
सु
ति
लयाः देश भ
न्ते
ध्य
न्त
गृ
नः ?
वि
किं
त्य
भा ता

क्रि
न्या
रे
ल्मा
अ ला भव । तदा के त् भो
र्रा
न्ते
वि
श्य
यामः, खेलनं, इ दयोऽ बो

र्षैः
वि
नां खेलना
त्र
लये
नि
लये तः सायं
वि
ति
ष्ट्री
कु
वि
श्च
ज्ञा
दी
समयसा णीं (Timetable) अ
च्छ
र्मा
र्व
द्या
सः म
क्रि
नां ते उपदेशवचना अ
। भाषेतर षया ग तं,

न्ति
वि
लयेषु के षया बो
लयेषु मा भाषा, रा भाषा, अ

र्वे
लि

वि
न्ति
क्री
प्र
धा भव ?
लय णे त लतागु

द्या
वि
सः क व
प्र
द्या
हं ग
र्ध

र्श
द्या
न्ति

। एवं

र्थि
र्त
न्ति
क्व
स्स
न्ति

र्थि
न्ते
?
जि
त मये नासमावेशो भव । त स
चि
अ सः
ण्टा
भव ?
चि
म्ब
यते ?

चि
त्तु
लयाः कथमाव काः ?
वि
क्ष्या
न्धि
यभाषा,

क्व
?
त्र
क्ष
जि
ज्ञा
ध्या
। के

यते ?
लयस
चि
ध्या
मनोहरं ख ।

न्यः
प्र
न्ति
न्य
ति
ह्ने
खालया भव ।
ज्ञा
दि
। आलवालकरणेन वरण णेन च तान् र

षया रपठनपाठनयोः व । म

चि
त्

ङ्कु
र्व
ति
नः सामा

ण्टा
स्कृ
न् व य । ते

त्र
न्ति
श्च
न्ति
प्रा
नं, सामा क नं,

ज्ञा
धैः षय द कै ः क मल

रु
स्वी
प्तुं
रि
नि
मि

मि
दी
मि
नं

ति
दी
न्ति
न्ते
क्ष्या

धाः डा मायो ता भव ।
त् सं त
ले खनं,

सु
आनीतं फलाहारम्
ले खनैः वै कै ः

लयेषु घ वादनं भव । तदा


। एवं यक

घ प ता

नः अ पका सं ल
सूचनाः य ।
नं त लता न्
18
19

पूरयत Ñ 1) धनं __________ धानम् ।


2) लयेषु __________ सः __________।
3) धाना पकाः __________ स लने __________ वह ।
4) __________ अ __________ घ वादनं __________।
5) लयाः देश __________ __________।
स Ñ +उ , + आलयः, +अ , + अ सः,
अ + च, इ + आदयः +अ
समासः Ñ याः आलयः (ष. त.)
य आलयः (ष. त.)
याः आलयः (ष. त.)
का आलयः (ष. त.)
भा खायाः आलयः (ष. त.)
धाना पकः (क धारयः) धानः च असौ अ पकः च
महा लयः (क धारयः) महान् च असौ लयः च
अ य षयाः (क धारयः) अ याः च ते/अमी षयाः च
धातु पा Ñ व माने
एकवचनम् वचनम् ब वचनम्
इ इ तः इ
ग ग तः ग
पर प लस लसतः लस
अ अ तः अ
बोधय बोधयतः बोधय
न्या
चि
प्र
द्वि
वि
वि
वि
च्छ
च्छ
च्छ
हु
च्छ
च्छ
च्छ
न्धिः
न्यैः
ध्ये
भ्य
भ्य
भ्य
ग्य
कि
स्मै
र्य
वि
प्र
वि
वि
रू
स्य
ति
न्ति
स्य
स्य
स्य
स्य
ति
न्ति
रे
त्सा
न्ति
ति
ध्या
द्या
द्या
द्या
ति
न्ति
वि
दी
ति
न्ति
णि
ध्या
सु
वि
द्या
वि
नु
द्या
ति
र्त
र्म
सृ
र्म
र्म
स्य
क्तः
त्य

वि
वि


द्या
द्या
प्र
भ्या

ध्ये

ञ्चा
प्र
ण्टा
पि

वि

वि
द्या
द्या
ध्या

वि
न्ति

र्थी

वि
द्या
भ्या

प्र
प्र
प्र
क्रि
क्रि
क्रि
द्वि
क्रि
हु
क्नो
र्म
क्य
ध्य
ध्ये
ध्य
र्ता
त्म
न्ति
ति
वि
र्त
र्ते
र्त
न्ते
क्नु
क्नु
णि
न्ते
वि
न्ति
न्ते
न्ते
ति
न्ते
द्या
वि
न्ति
द्या
दी
र्थि
भ्य
वा
वि

सि
वि
द्या
सूचना Ñ
ये
आ नेप
श्लि
भ्य
त्म
ते (
उदा. Ñ ये
च्छ
ष्ट
सि


र्वा
न्ति

क्य
क्यै
भागः Ñ सं

शेषणा कै
स्स
नः)

च्छ

न्ति
वह

यतते

तुम् इ
लभते
नि
व ते
यते
बो ते

वा म्
तुम् इ
एकवचनम्

वि
मेता
द्या

र्थि
, ते
क्या
या
(भव )

नि
साधारणवा
यतेते
लभेते
वहतः

व ते
येते
बो ते
श तः

श्लि
वचनम्

नः।
ष्ट
सं
क्या
नि
वा
बो

न्ति
वह


यत
लभ


श व

ब वचनम्

भव ।
20
21

ष पाठः
काराः
भारते अ कसं का जनाः मेषु वस । मं न चेत् णां
चतुराणां वा माणां त वसतां बहूनां टु नां जीवनोपयोगाय
के काराः त , जी कां च व । लालः, रजकः,
ना तः, लोहकारः, त कः, कारः, त वाय इ दय एव कारा इ ।
त यइ त व इ एते कारा इ च व य ।
मीणा यः , पशपु ालनं इ वत् अ अ स । क काः यथा
क पशस ु रं णं तथा अ ऽ क ।
लालः घटान् शरावान् अ अन च बहू ब धा
करो । मीणा जनाः होपयोगाय व उपयु ते। लालः कार
इ ते।
रजकः हे स षां म ना व धौता य । व धावनक
रता रजकाः अधुना अतीव नैपु द य । ना तः रं करो । अधुना
ना ताः के शप रणे धैः प क कौशलं द य । नग षु रजकाः
व शोधनागारा (ले ) ना ता के शाल रण हा च (सेलून्) पय । मेषु
पुनः स रजक ना त च अ व भव । म यपालने
अपरा नां टु नां षये रजकना त रोधः द धीयते। अयमेको
ब र कारः।
लोहकारः लोहक करो । त कः दा क करो । कारः व न रजतेन
च ब धा आभरणा करो । त वायः त पटान् , नाना धा व
वय । एते स काराः सा ज कजीवनोपयो नो भव ।
वृ

त्रि

कृ

नि


त्य
स्त्र
हि
त्त
ष्ठः
चि
षि
पि
पि
ति
त्ति
ग्रा
कु
त्क
ष्का
ति
प्यु
हु
धि
त्ति
वि
द्वृ
र्म
र्मा
च्य
र्व
प्र
त्र
णि
ग्रा
नि
गृ
कु
धि
वृ

वृ

त्त
भ्यः
त्त
णि
रि
र्वे
म्बा
ग्रा
क्ष
ष्क

स्य
त्त
वृ
ख्या
त्क
त्ति
कृ
र्म

ति
र्वे
कु
ण्ड्री
षिः
वि
क्ष
र्मा
नि
र्व
पि
वि
गृ
णि
न्ति
त्र
त्त
वि
ति
स्य
त्क
लि

नि
कु
स्व
पि
ति
ल्पा
र्व
र्म
र्व
न्ति
र्ण
सु
नि
ण्यं
ग्रा
नि
रि
क्ष
नि
वृ
पि
त्तिः
न्ये
र्त
न्तु
प्र
मृ
स्व
रैः
स्त्रा
न्त
त्या
द्भा
नि
नि
र्श
णि
पि
ल्पा
ण्डा
ङ्क
दि
रु
वि
न्तु
त्य
न्ति
ति
कु
स्व
नि
न्ति
न्ये
न्ता
र्म
गृ
स्व
न्तु
म्बा
नि
गि
ण्डो
प्र
भिः
णि
श्य
न्या
मृ
प्र
वृ
त्या
र्मा
प्रा
र्श
पि
कृ
द्भा
ति
ति
त्ति
की
वि
प्नु
णि
त्वा
नि
ग्रा
ण्डा
न्ति
ञ्ज
त्य
न्ति
पि
र्प
न्ति
कु
स्व
क्षौ
नि
र्व
ति
ति
र्ण

न्ति
कु
न्ति
ति

कु
वृ
रे
त्ति
नि
ग्रा
स्था

ति
स्त्र
वि
द्वि
सु
व्य
न्या
त्रा
हु
र्ष
कु
नि
वि
र्णे
न्ति
म्भ
ह्रि
त्यु
र्म
नि
स्त्रा
न्ते
च्य
णि
ग्रा
णि
न्ते

22

Ñ 1) भारते अ कस का जनाः वस ?
2) काराः के ? यः काः ?
3) मीणा यः काः ?
4) लालः करो ?
5) म यपालने शो द धीयते ?
पूरयत Ñ 1) लालः __________ इ उ ते।
2) ना तः __________ करो ।
3) __________ लोहक करो ।
4) कारः __________ __________ ब धा __________ करो ।
5) __________ त पटान् नाना धा __________ __________।
स Ñ जीवन + उपयोगाय, इ + अ + उ ते,
व शोधन + अगारा , के श + अल रण हा ,
अ + अ + आव ,द + धीयते, स + अ
समासः Ñ वा यो वा =
यो वा च रो वा = चतुराः
अ का स येषां ते = अ कस काः
करो इ = कारः
लोहं करो इ = लोहकारः
करो इ = कारः
त न् वय इ = त वायः
मे भवाः, म इमे = मीणाः
मे मे = मं (अ यम् )
ष त षः → पशनू ां पालनं, व णां धावनं, के शानां अल रणम्
य पालनम् , ह उपयोगः
प्र
त्र
कु
स्व
ग्रा
ग्रा
न्या

श्नाः
ष्ठी
स्त्र
न्तू
न्धिः
म्भं
ति
धि
र्णं
वृ
ग्रा
कु
ग्रा
स्व
स्य
ग्रा
त्ति
पि
त्पु
र्ण
न्या
रु
ति
ति
ति
ति
ङ्ख्या
त्वा
नि
द्वौ
न्त
ग्रा
वृ
त्य
किं
त्त
कु
ति
प्र
ति
ति
ति
न्तु
ति
स्य
ग्रा
भिः
त्र
मु
की
गृ
र्म
वृ
ति
णि
ख्याः
धि
त्त
स्व
कु
दृ
स्य
श्य
त्रि
न्तु
म्भ
र्ण

ति
व्य
की
ति
ङ्ख्या
ग्रा
ण्डो
धि

द्वि

ण्डः
त्राः

वि

वि

त्य
स्त्रा

ङ्ख्या

हु

पि
वि
नि
ङ्क
ति
कु
वि
च्य
नि

गृ
त्र

णि
नि
पि

न्ति
र्वे
च्य

ति
ङ्क

पि

नि
निव्य
प्रा
वि
प्रप्र
द्वि
प्र
नि
नि
नि
प्रा
प्रा
प्रा
प्र
प्र
प्र
स्था
स्था
स्था
व्य
व्य
व्य
वि
वि
वि
नि
क्रि

हु
च्य
च्ये
च्य
र्म
प्नु
प्नो
प्नु
प्नु
धि
क्य
र्म
र्ता
स्मै
त्म
र्श
र्श
र्श
र्श
न्ति
ति
णि
ह्रि
ह्रि
ह्रि
ह्रि
ति
न्ते
ञ्ज
ञ्जा
ङ्क्ते
रू
न्ति
न्ति
वि
न्ति
ति
न्ति
न्ति
न्ते
ग्रा
न्ति
ति
न्ति
ति
न्ति
दी
न्ते
ङ्ख्या
दी
णि
वा


वस

पर प


आ नेप
धातु पा

अ कस

न्य
जनाः
र्गा
श्च
क्य
काः

Ñ उपस

वय
उपयु


वस

उ ते
द य
पय

धीयते
व यते
एकवचनम्

धि
ङ्ख्या
भारते

वस
या
द य

मेषु
वयतः

भागः (सामा वा म्) Ñ भारते अ कस


तः

उ ते
व यते

धीयेते
वचनम्

उपयु ते
द यतः
पयतः

व येते
वसनतः

नि
न्ति
काः जनाः


वय

वस

वस
धीय
द य
पय

व य
उपयु ते
ब वचनम्
+ अव
23
24

स मः पाठः
भगीरथ य
पुरा तायु गे भारतव ह , नलः, पु , पु रवाः, सगरः,
का वी न ते ष च व नः प पालयन्। तेषां शासनकाले ध सं तः,
अध नं नासीत्। अत एव ते आद याः भारतीयानां सं रणीया भवन्।
तेषां ष च व नां म सगरच व नः के नी म भा
आ म् । त के मसम सो नाम मू पु ऽजायत। म
ष सह पु ब वुः। असम सः सदस वेकशू जाः पीडय ।
सगरः कोपा तं पु म चा रा सयामास।
एकदा सगरः अ मेधयागं शतं क समक यत्। शत तुः न शभयेन
त यं य म् अप पाताले तप तः क लमह आ मे ब वा जगाम।
अ सा णः सै काः अ तां गतम् अ म् अ ष ऽ तः च व ने
वेदयन्। सगरोऽ यान् ष सह पु नाहूय न् लोकान् प
य म नयते आ देश। ते स महता कोलाहले न लोकं कं च
अ अ म पलभमानाः पाताले म , भु वम् आपातालं
ख तु पा मन्। एवं सगरपु खाताः देशाः सागराः ब वुः। इ पातालं गतैः
सगरपु क ला मे य स पल । तप मा क लमह प ते
Ôअयमेव अ पहा Õ इ म तं बा तुं ।भ ने, मह
धा प ता ने तान् दह व दद । मह कोपा द नमा ण स
सगरपु द भ सा ताः।
अपुनरागतानां पु णां वा यदा न ता तदा सगरः पौ म् असम स तम्
अंशमु Ñ “व ! य म गतानां तव णां महान् कालो तीतः।



न्य
क्रो

ष्ठि
दी
ज्ञा
श्वा
न्वि
नि
प्त
र्त
स्ता
र्म
श्व
नु
ग्नि
ष्य
स्य
न्तं
मु
त्रैः
त्राः
र्या
स्रा
न्वि
त्रे
ज्ञा
रि
र्जु
री
णि
स्था
ण्णां
क्र
श्व
ष्या
श्व
श्वा
वि
पि
श्चे
ग्धाः
स्य
भ्यां
ष्टः
त्ये
प्र
त्राः

नु
त्स
क्र
नि
श्र
री
पि
शि
ति
त्रा
त्रा
हृ
श्व
स्म
र्ति
त्य
त्नः
भू
ट्
न्या
भ्यां
स्वी
त्र

ति
र्षे
ज्ञा
ज्ञा
त्कृ
दि
प्य

श्वः
क्र
दृ
श्व
रि
र्ता
श्य

ध्ये
वि
त्वा

ज्ये
त्रैः
श्च
र्ति
ञ्ज
न्वे
न्द्रो
ष्ठः
मु
ष्ठि
ष्टुं
र्य

न्नि
स्य
स्या
र्तुं
ब्धः
र्य
ज्या
स्रा
धि
क्र
र्वे
ज्ञा
दि
णि
प्र
ञ्ज
न्नि
र्श
ति
र्ति
र्श
श्व
र्खो
प्र
ष्का
प्रा
वृ
रु
पि
ल्प
त्रा
त्ताः
कु
स्स
दु
पि
त्वा
त्सः
ष्ट
तृ
न्वि
श्च
शि
र्षेः
व्या
र्षेः
द्वि
धि
ग्ने
न्तो
त्री
नि
त्रो
रू
सु
ध्या
ष्ठं
स्व

क्र
भू
श्र
न्त
वि
भू
न्यः
ति
ष्ट
पि
त्र
रि
स्य
स्था
स्म
ति
द्ध्
प्र

त्थं
र्षिः
सु
क्र
स्व
द्वे
र्मः
र्श
र्षि
रि
भ्रं
र्लो
त्यां
क्र
र्ति
मु
व्य
ञ्ज
र्ये
म्या
श्चा
स्था
सृ
त्रे
सु
त्य
पि
न्ना
पि
स्त
र्वे

25

मासीत् तेषा न यते। अत तेषां य च अ षणे व ”


इ ह। सोऽ सप वारः तः षु लोके षु अ षन् अ तो ग पाताले
क ला मे य यम दद । त मह ण स नयं ज ता वेदयामास।
मह र तं नीतं य दा नां त णां अ नेतुम ज ।
अंशमु ान् णाम् उ मग कथं भ ती मह यामास। ग जले न यदा
तेषां भ राशयः भव तदा तेषा मगतयः से इ मह ह।
तदन रं अंशमु ान् य मानीय य कथ त् पु शोकातु ण तामहेन
पूरयामास। ततः सगरः पौ म् अंशमु रा ऽ ग वतारणा तप वनं
गतः। स त अ ता एव कालध गतः। तद अंशमु ान् ततः त प
रा वने तप ता वेव वं गतौ। अ प तो भगीरथः णं
यंभुव तप पे। सा तो , ग भु ष तुम न् त सादा
यत ह। भगीरथः ग साद तुं पुन प कार। सा स ह Ñ “ वो
भु वं अवतर मे वेगं ढुं न श । वो महादेव म मां वोढुम् , अत
य” इ । भगीरथः पुन प या परमे रं स मकरोत्। कै लास ख त
परमे र र ग आकाशात् महता संर णावततार। वजटाजूटे ब ग
गतवेगाभवत्। एवं ग वेगग भ सं । भगीरथम तुं परम वः जटाजूटात्
जटामेकां थ ग वाह मा मक यत्। ततः ता ग Ñ “भगीरथ !
मा द यन् धाव ग ; महम सरा । य त हम
” इ ह। अ धाव भगीरथं प द धाव भागीरथी ता।
म मा ज मह रा म माप तः। ग वाहेण आ मः तः। तो
मह वाहमाच ग रोध। अ धावन् भगीरथः वाहश म न्
तोऽ त्। ग मप न् पुनराग मं ज मह यामास मो ग म् ।
ज ना त् स ता ग , ततः जा वी नाम भेज।े इ बहून रायान्
अ भगीरथः, ग वाहं पातालमनयत्। त तॄणां भ रा ग जले न
आ ते उ मलोकानक यत्। एवं पादो वा ग -म -पाताल-
कि

स्व
प्र
प्रा
वि
स्था

पृ
त्या
ष्ठ
ज्या
पि
र्थ
ति
र्गं
प्ला
र्षि
र्षिः
ह्नु
स्या
श्व
क्र
स्वे
ध्ये
व्य
न्ते
पि
म्य
स्म
द्रा
र्श
श्र
श्रो
मि
स्य
ति
प्र
मु
न्त
क्षी
पि
त्रा
द्दि
ति
श्ल
र्गं
भ्यः
न्त्या
प्रा
श्य
तृ
शि
त्र
वि
व्या
पि
त्वं
ज्ञी
यि
त्या
मि
सि
त्वा
वि
ह्नु
ति
स्त
म्य
कृ
सि
त्त
ङ्गा
स्ते
श्वं
र्षे
प्त्वा
रि
र्जि
वि
क्ता
न्न
ङ्गा
र्थ
ङ्गा
ज्ञा
ङ्गा
ग्रे
ङ्गां
कृ
श्र
ङ्गा
ज्ञा
श्य
ग्रे
त्त
भू
ज्ञा
प्र
प्र
र्श
स्सो
नि
स्स
श्व
त्र
र्था
स्त
च्छ
प्र
दु
ङ्गा
न्ति
ङ्गां
रु
क्षा
स्थि
तिः
र्म
स्य
र्व
ल्प
न्तं
त्कृ
श्च
त्र
प्र
त्वा
न्धा
ति
ङ्गः
त्यं
र्य
दि
र्मं
स्त्वं
त्या
र्ग
त्रि
क्नो
न्तं
ज्ञं
यि
ब्र
ग्रे
श्र
वृ
ह्मा
ति
ह्न
वि
र्षिं
नु
त्तः
मु
ल्प
त्पि
ष्य
त्त
ङ्गा
ज्ये
श्व
वि
ति
श्चा
प्र
ञ्चि
तृ
शि
म्भे
प्र
ष्णु
मि
ङ्गां
स्त
व्या
ह्नु
ज्ञा
ति
म्य
भि
प्र
न्ते
नु
नु
त्र
श्व
षि
श्च
र्षिं
न्न
न्वि
वि
त्र
पि
स्य
दि
च्य
द्भ
त्र
वि
दु
न्ती
प्रा
ली
र्षिं
प्रे
र्ग
नु
त्स्य
त्वं
नि
र्थ
श्र
ति
ग्र
प्रा
प्र
यि
ङ्गा
सु
स्स
र्ग
ही
मु
न्ति
ति
र्थ
नि
रे
ङ्गा
शि
क्त्वा
त्थं
न्त
स्म
न्वे
ष्ठ
प्ला
र्थो
प्र
ङ्गी
सि
स्व
वृ
पि
ब्द
वि
ङ्गा
ति
शिं
कु
न्ना
ति
र्ग
त्पु
श्वं
र्व
न्तं
शि
र्थं
क्तुं
प्र
त्वा
त्रा
शृ
न्त
शि
वि
प्रा
त्रो
र्त्य
ण्व
ङ्गा
र्त
नि
र्षिः
ख्या
ङ्गा
कु
ब्र
नि
स्व
ङ्गा
दि
त्प्र
स्त
रे
ह्मा
पि
पि
नु
ली
प्रा
स्थि
द्धा
प्तुं
ज्ञे
श्च

र्थं
दि

स्य
ङ्गा
स्तं
26

लोके षु वह पथगे च ता। महता य न भगीरथः सफलमनोरथ ।


भगीरथ य इ र रमहाय अपरं नाम जातम् ।

Ñ 1) ष च व नः के ?
2) तेषां शासनं शम् आसीत् ?
3) सगरच व नः क भा ? का ?
4) त क पु ब वुः ?
5) सगरः कं पु रा सयामास, तः ?
6) स पु न् आ देश ?
7) सागराः कथं ब वुः ?
8) सगरपु कथं भ सा ताः ?
9) भगीरथः कथं ग मानयत् ?
10) ग याः क नामा स ? कथं ता ?
पूरयत Ñ 1) सगर के __________ पु ऽजायत।
2) म __________ पु __________।
3) क लमह __________ ने सगरपु न् __________।
4) अंशमु ान् क ला मे __________ __________ दद ।
5) वजटाजूटे ग __________ अभवत्।
स Ñ सत् + असत् + वेकशू , पीडयन् + आ ,
तपः + समा , दहन् + इव, अ ता + एव, + सोढुं ,
तः + अ त् , पाद + उ वा, परम + ई रः
समासः Ñ ता इ यु गम् (क धारयः)
भारतं इ व
अ मेध इ यागः
ज मह
प्र
पृ
श्नाः
ष्ठ
न्धिः
श्व
ह्नु
रि
सु
शि
ति
स्य
पि
प्र
ङ्गा
त्यां
प्र
ति
त्रा
त्राः
त्न
ति
क्र
ति
त्रे
न्ती
र्षिः
र्षः
र्षिः
द्रा
कि
धि
र्ति
ट्

पि
ति
क्षी
त्रं
नि
की
ति
मि

त्रि
त्रा

ष्ठं
ङ्गा
ति
ति

नि
भू
स्य
दृ
क्र
ङ्गा
श्र
ज्या
स्म
भू
न्त
ति
वि
र्ति
ति
त्राः
न्नि
नि
दि
ष्णु
शि

ष्का
त्कृ
न्यां
र्याः

त्रा
न्ति
वि
र्म
वि
त्न
भ्यां

श्रु

स्य

स्ताः
द्भ
कृ

न्यः

कु

त्रा
र्थौ
त्रो
नि

प्र
सि

र्श
त्ने
द्धा

नि

भू
श्व

स्त

स्सं
वृ
त्तः
27

ध एव अ (क धारयः)
उ मा ते लोका (क धारयः)
उ मा ताः गतय
महां सौ ऋ
कोपेन आ ( तीयात षः)
भगीरथ य (ष. त.)
क ल आ मः (ष. त.)
ग याः वाहः
कै लास खरम्
भ नः रा
सफलः मनोरथः य सः (ब )
प वा ण सह = सप वारः
धातु पा द धातु पा द
अजायत जातः आ देश आ वान्
समक यत् स तवान् स पल ते स पल
जगाम गतवान् , गतः व
दद वान् यते तम्
यामास तवान् अनयत् नीतवान्
योगः Ñ यदा-तदा, अतः, अत एव, एवं, एकदा
क्रो
प्र
कृ
कृ
प्रा
प्र
दृ
प्रा
ज्ञा
ज्ञा
प्रा
ष्ट
रि
वृ
ङ्गा
स्म
त्त
त्त
ङ्क
मु
मु
पि
र्थ
र्थि
दि
दि
त्ताः
र्श
न्ताः
न्ताः
ल्पि
र्त
श्चा
रू
रू
ष्ट
न्त
रे
ल्प
श्च
श्च
स्य
स्य
स्य
भ्य
ब्धः
णि
णि
प्र
वि
शिः
शि
प्र
ष्टः
ग्निः
स्म
षि

श्र

त्नः

श्च
तृ

श्च

श्च
स्य
र्म

रि
र्म
त्पु

रु

हु
व्री

हिः

28

वाभागः Ñ महावा म् (संयु त-सं वा ) य म्


असमापक या ( ब ) साघारणवा ए
महावा तुं श ते।
उदाहरणम् Ñ अपुनरागतानां पु णां वा यदा न ता, तदा सगरः पौ म्
असम तं अंशमु माहूय, “व ! य म गतानां तव
णां महान् कालो तीतः। मासीत् तेषा न यते।
अत तेषां य च अ षणे व ” इ ह।
1) अपुनरागतानां पु णां वा (यदा) न ता। ( धानवा म् )
2) (तदा) सगरः पौ असम तं अंशमु माह, “व ! É.. .. अ षणे
व ” इ ह। ( धानवा म् )

योः ततोऽ कानां वा धानवा नां Ôयदा-तदाÕ इ संयोजकै ः संयोजनं भव


चेत् तत् संयु वा भव ।
क क या
सगरः अंशमु आह
↑ ↑
पौ तदा यदा अपुनरागतानां
असम तं पु णां वा न ता।

“व ! É.. .. अ षणे व ” इ ह।
(क कम् उपवा दम् । अत वा म भव ।)
पि
प्र
द्व
क्रि
स्व
त्रा
तृ
क्य
र्म
र्ता
र्त
त्स
व्या
स्त्वं
र्मा
स्व
त्रं
वि
ञ्ज
ञ्ज
न्तं
क्यं
त्म
सु
सु
र्ता
क्रि
नि
त्या
धि
र्मा
क्त
भि
ज्ञा
ज्ञा
न्वे
क्यं
श्च
स्व
श्व
न्त
त्रा
क्य
क्य
स्य
प्र
क्त्वा
त्रं
मि
क्य
प्र
प्र
व्य

ति
ल्य

र्त
क्य
र्ता
स्व

न्वे

त्रा
न्तैः
क्या
त्स
ञ्ज
सु

क्त
कि
स्सं
त्या
प्र
श्लि
र्तां
ज्ञा
र्त
श्लि
ष्ट
स्व
ज्ञा
श्व

ष्ट
न्त
क्य
न्वे
क्या
क्ये
ष्टुं
त्या
मि
पि
ज्ञा
प्र
नि
त्या
ति
त्त

दि
की
त्स
च्छ
ति
क्य
ज्ञा
कृ
ब्दा
त्य

भ्या

स्व
न्वे
त्र
ति
29

अ मः पाठः
सदाचारः
सदाचारः भारतीयानाम कं ती इव माणं भव । तः शयनादार
रा पुनः शयने प मप यो दैन नका मः सतां स नानाम , स एव
समीचीनः आचारः। तेनवै जी तल साध तुं श ते। भारतीयैः मह
जी तल “पु षा ” इ कमनीयं नाम तम । स च पु षा ध अ
कामः मो चतु धः। स र थमं धा कै म् । ध तः अ स
कामानवा यु ,म मेण ध अ कामं च , जनान् व परान्
बोधयामा चीना आचा ।
तः ब शौचं धाय द धावनं क म् । ततः , धौतव
लक-धारणं क म् । तदन रं क त् कालं दैव नं क म् । के त् पूजाम
देवता नं च । ततः प त् अ हारं जलपानं वा ।
तः नवघ प पू तःका नः का मः समापनीयो भव ।
तदन रं नः साय लयान् ग चेत् उ नः का लयान्
ग । क गा षु क क चा णोऽ यतसमये का षु
श । पा णोऽ यतसमये आपणा ग । हं स ऽ क
क स तसमये यत । मेषु षीवलाः के दा षु क क तःकाल एव
ग । एवं पू कम् अपरा कं च क त तं यथा स क मेव
भव । दैन नका मे म रामोऽ ल ते। तदा के द , भु गताः
के त् अ हारं जलपानं वा । अप म भव ।
सायं प वादनसमये नः उ न हो खा भव । क कराः
पा ण रा वेव हमाग । षीवलाः सू मयान रमेव


ति

प्र

व्या
वि
च्छ
च्छ
त्रौ
र्तुं
चि
वि
ष्ट
ति
प्रा
प्रा
न्त
न्ति
न्ति
र्च
रि
न्ति
मु
क्ष्य
चि
सुः
प्नु
क्ष
स्तु
ल्पा
वि
ञ्च
हि
श्चे
स्य
न्दि
व्या
द्या
रि
प्रा
र्ग
कु
ति
र्मा
ति
ण्टा
र्थि
त्वा
र्व
त्रा

र्त
न्ति
र्वा
नि
रि
व्य
रे
रु

र्य
र्य
ह्नि
प्र

द्रो
र्वि
न्तं
क्र
वि
त्या
गृ
र्थ‌
द्या
क्र
पि
न्ते
वि
र्म
वि
भ्या
स्मा
क्र
र्वो
द्या
र्याः
नि
कु
ध्या
ति
क्तं
र्य
र्थि
च्छ
र्व
ग्रा
न्त
वि
कु
श्चा
र्वै
न्तं
न्तः
ह्ने

प्रा
ह्नि
र्व
न्ति
श्रु
पि
न्ति
वि
न्त
वि
ति
र्मं
क्ष्यं
प्र
कृ
द्या
ञ्चि
स्मृ
द्यो
र्म
ल्पा
कृ
गि
ली
र्थं
न्दि
पि
रि
र्म
श्च
रे
यि
र्मि
र्त
नि
वि
कृ
गृ
व्य
भ्य
त्त
प्र
पि
च्छ
श्रा
र्य
र्य
दु
र्भा
क्र
न्मु
न्ति
क्र
चि
च्छ
ध्या
नि
न्ति
स्ति
रे
र्या
क्य
व्य
नि
स्त
र्दि
न्ति
कृ
नु
श्य
षि
ति
कु
र्त
स्ना
वि
र्व
न्ति
प्र
र्म
न्ति
व्य
र्म
चि
न्ति
त्य
धि
न्त
द्यो
त्वा
प्रा
स्व
ज्ज
गि

रु
श्न
स्व
र्तुं

न्ति
र्वैः
त्रि
र्थं
र्म
र्वे
प्रा
र्थः
चि
ति
र्य
र्ग
पि
र्षि
स्ति
म्पा
स्त्रं
क्षे
र्त
र्या
भिः
क्त्वा
र्मः
व्य
त्रे
स्व
द्य
धृ
त्वा
स्व
भ्य
र्थः
न्दि
र्म
रे
30

हमाग । एवं स ऽ तरार आसायं य त् क जी कां


ह ।
जी का हणा य सा कम दाम यते स एव ध इ
व यते। ध ब य तां जीवन पार तावदाचार इ थते।
ध मा या सदाचारः, थमो ध इ स ते। आ सम त् भु
चरताम येषां नयः नयः अ नयो वा अ सह स स न जनय , त
सं च जनय ; त एव सदाचारस भ तुम । तै ह वासेन भाषणेन
स जना द भव ।
अतः सदाचार ज य खजीवनाय चादरणीयः।
Ñ 1) कः सदाचारः ?
2) जी तल य कमनीयं नाम म् ?
3) पु षा क धः ? के ते ?
4) आचा जनान् कथं बोधयामा ?
5) को ध इ व यते ?
6) सदाचारः कथं स ते ?
7) के सदाचारस भ तुम ?
8) सदाचारः म आदरणीयः ?
पूरयत Ñ 1) सदाचा णैव __________ साध तुं __________।
2) स र __________ धा कै ः __________।
3) हं स ऽ __________ क __________ यत ।
4) सायं __________ नः __________ च __________भव ।
5) स ऽ __________ आर आ __________ य त् __________
__________ जी कां __________।
6) __________ सदाचारः __________ __________ इ स ते ।
गृ
नि

व्य
प्री

प्र
श्नाः
र्म
र्वे
तिं
र्व
प्र
ह्रि
सु
न्ति
रु
त्य
वि
र्वै
र्वे
र्गा
वि
वि
पि
च्छ
श्वा
नु
पि
पि
र्थः
र्याः
र्म

स्व
न्ति
स्सु
नि
यि
क्ष
र्वे
र्व
हृ
ति
कि
र्मा
भिः
ति
पि
वि
स्य
नु
श्च
म्प
स्सौ
व्य
वि
र्थं
र्थं
न्ना
वि
द्धः
रे
म्भा
वि
ह्रि
द्या
ति
र्वे
न्या
द्य
न्ति
र्थि
व्य
र्मि
वि
त्क
स्स
पि
भ्य
र्म

सु
प्रा

प्र
र्ह
नु
र्तुं

न्ति

ङ्घि

कि
सुः

भ्य

व्या
र्म
र्या

यि

ति
म्प
न्यैः
प्र
स्स
न्ना
नु
ति
त्कि
सृ
म्भा
न्ते
त्य
त्कि
ञ्चि
वि
व्य
म्भा
क्रि

ञ्चि

म्प
व्य
र्ह
न्ति

र्के
न्ति
र्म
ति

ङ्घ
कु
र्षं
प्र
स्स
र्व
न्ता
न्तः
र्म

स्व
ति
वि
ति
वि
प्र
त्यु
31

7) सदाचारभ सह __________ __________ स __________ __________ च


भव ।
8) सदाचारः __________ __________ च आदरणीयः।
स Ñ शयनात् + आर (ह ), + उप मप म् (गुणस )
तेन + एव ( स ), पू + उ म् (गु.स.),
स + अ (पू पस ), ह + उ खाः (गु.स.)
समासः Ñ दैनं न सौ का म (क धारयः)
जी त ल म् , पु ष अ द नां धावनम् (ष. त.)
धौतं च एतत् व च (क )
लक धारणम् , पूजायाः म रम् (ष. त.)
देवतायाः अ नम् , दैव नम् , जल पानम् (ष. त.)
अ सौ आहार , यत सौ समय (क )
पू भवं = पू कम् , अपरा भवं = अपरा कम्
मन = यथा
सदाचा ण स ( . त.)
धातु पा
क योगः श ते द क म्
व यते आदरणीयः
स ते
ल ते
भावे योगः धा कै ः भा म्

ति
वि
कृ
व्य
र्वा
म्भा
न्धिः
क्य
भ्य
र्म
र्त
ल्प
धि
र्मि
वि
न्ति
न्तः
ह्ने
व्य
णि
रू
ह्रि
श्चा
प्र
व्य
स्य
स्य
रे
प्र
ति
णि

क्र
व्य
र्च
र्वे
म्य
क्ष्य
म्प
म्प
वृ
दि
द्धि
न्नाः
स्त्रं
न्नैः
र्वा
श्च
ह्नि
श्चा
न्धिः
पि
तृ
रु
नि
स्य
वि
र्म
स्य
धि
र्व
भ्य
ध्या

र्य

र्व
रू
श्चा

क्र
न्दि
र्थः
ह्ने
श्च
ल्स
न्धिः
क्त
न्धिः
न्ता
र्म
श्च
गृ
स्य
नि

द्रा
र्म
र्वे
ह्नि

न्मु

क्र

र्य
न्त

न्धिः
32

नवमः पाठः
भारतीयपताका
भारतदेशपताका लस
भारतदेश पताका ॥ भारत॥

शा -स गुण-शो त पा
साक - न-कलापा
स सम पादन- रता
सहोदर-भावप णता ॥ भारत॥

व य-प व त-शोभा
ध च - व त-लोभा
गा - क त- जस ता
भारत-पावन- ख-समवेता ॥ भारत॥

पर-प पालन-नाशनका
ज-गौरव-प र ण-ना
गौरवा पम ला
िखललोक-शभु नशीला ॥ भारत॥

(गेय गै णीतः)
हिं
वि
नि
नि
नि
र्ण
र्म
र्व
श्व
त्य
न्धि
न्ति
त्र
रि
क्र
सु
र्म
त्वा
र्वा
वि
त्त्व
रि
वि
ल्पि
नि
ही
नि
शि
रि
धि
रु
र्ति

क्ष

नि
वि

नि
चि
रि
भि
ली
न्त

ली

ली
ङ्के
ति
रू

33

Ñ 1) भारतीयपताका शी ?

समासः Ñ भरत इदं = भारतम् , भारत इदं = भारतीयम्


भारत देशः = भारतदेशः शा स गुण =
शा स गुणौ , ता शो तं पं य , सा (पताका)
व नां यं, तेन प व ता शोभा य , सा (पाताका)
ध च ण व तः लोभः य , सा (पाताका)
प षां प पालन नाशने का (च वा) (पाताका)
िखललोकानां शभु नं शीलं य , सा (पाताका)

सारांशः Ñ भारतीय पताका व येण ध च ण च संशो ता । इयं


मानवसहोदरभावं स सम च कटय । गा महादयेन अ मता
इयं पताका प शा पने आ गौरवर णे च सम ।
स लोकशभु ाका णी भारतीयपताका सदा जयतु !
प्र
नि
वि
श्नाः
रे
र्णा
र्म
र्व
श्व
न्ति
मि
क्रे
रि
ति
त्र
त्त्व
वि
प्र
नि
ञ्च
स्य
ङ्क्षि
स्य
र्ति
रि
न्ति
चि
भ्यां
र्धि
न्त
स्था
र्व
भि
त्वं
की
ली
र्ण
स्याः
दृ
त्र
रू
त्म
न्ति
प्र
स्याः
ण्डी
स्याः
श्च

स्याः
र्म
ति
क्ष
त्व
क्रे
स्य
श्च

न्धि

र्था

भि
स्ति

स्ति
भि

34

दशमः पाठः
वेद सः
भारतीये हासेषु रामायणं महाभारतं च भव । रामायण क
वा त् , महाभारत णेता वेद सो भव । अ पायन इ
नामा रम । अ ता मह पराशरः माता स वती। पराशरात् स व
ग पे स त इ व इ च कारणात् पायन इ नाम स तम् । इदं
नामधेयम् । वेदरा प रणेन अयं मह वेद सा ध ब व। इदम्
आ सं र नामधेयम् । वेद सम यं कः अतीव Ñ
सं व न रं श पौ मक षम् ।
पराशरा जं व शक ु तातं तपो म् ॥
सवंशीयानां नामाव अनेन के न स क् यते। स ता
पराशरः, तामहः श , तामहः व , पु शक ु ःइ तम् ।
ज ना पायनः सं तसा पुराणे हास-ब क यथाभवत् तथा
वेदवेदा प रणेन सू णयनेन च वेद स इ अ नामधेयः तः।
“अ दशपुराणानां क स वती तः” इ सू वेद सः पुराणसा स
यते। भारतीय चीनसं तसा रामायणं भारतं भागवतं चे तयं थ
धा च भज । त रामायणं भारतं च इ हासौ भवतः। भागवतं तु पुराणम् ।
रामायणक वा त् भारत-भागवत-क वेद सो भव । अत एव
भारत पठनकाले ऽयं कः अ स यते।
नारायणं नम नरं चैव नरो मम् ।
सं सर तीं चैव ततो जय रयेत्॥

प्र
व्या


ज्ञा
प्रा
व्या
कृ
ङ्गा
ल्मी
र्ष
व्या
ति
ष्टा
द्वी
न्यं
न्त
न्म
ग्र
सि
कि
स्का
व्या
न्त
न्थ
त्म
सि
द्धं
श्चे
पि
स्व
र्ता
म्ना
स्ति
ष्ठ
ति
रि
ञ्जा
सि
स्कृ
ष्क
कृ
प्ता
द्धं
न्दे
ति

त्य
ल्मी
ष्ण
प्रा
ति
द्वै
स्य
कि

क्तेः
र्ता
कृ
क्तिः
ब्र
त्र
श्चे
पि
ह्म
श्लो
ष्ण
स्कृ
स्य
लिः
त्य
त्र
त्र
प्र
र्ण
शि
प्र
प्र
पि
मु
स्कृ
दी
नि
त्त
हि
र्षिः
व्या
रि
ति
नु
ल्म
सु
धि
त्ये
ष्क
श्री
न्धी
श्लो
हि

धि
त्ये

सि
कृ
ति
व्या
प्र
ष्ठः
र्ता
त्या
सि

व्या
ति
म्य
द्धं
क्त्या
कृ
ति
त्रः
श्लो
व्या
ष्ण
र्षिः
ति
ज्ञा
ति
ति
त्य
द्वै
व्या
हु
न्व
ग्र
व्या
स्य
ति
न्थ
र्थ
व्या
ति
ति
कृ
ति
प्र
वि
भि
र्ता
सि
ष्ण
स्य
स्य
दि
त्रि
द्धः
द्वै
श्च
पि
हि
प्र
विः
त्ये
थि
ञ्जा
भू

प्रा

त्य
ति
म्यं
म्रा
त्यां
डि
ति
35

भारत जय नामा रम् । अवतारपु षौ नरनारायणौ, महाभारतक


वेद सं, वा वीं सर तीं च नम महाभारतपठनं पू का ।
“महाभारतं वा पठनीयं महारा वा पालनीयम् ।” भारतम यं सू Ñ
“य हा तद , य हा न तत् त्” इ यथा टय । एवं च
महाभारतपठनेन नरः स ध भवती नैव संशयः। भरतवंशे जातानां
इ हासव नात् इदं भारत तम् । “भारतं प मो वेदः” इ वेदसा
रामायणवत् भारत म ।
बहून् पुराण न् र अ सः अ भागवतपुराणं
रचय ते। कारण चेत् Ñ स ध पके महाभारते हासेऽ ध -
सू - पण व धा द म् । “ध भु र तः” इ स त ह
गुणगणो गानं न धा मभजत्। अत एव समह भागवते पुराणे
ह ला व नं सं आसीत्। भागवतं “ गमक तरो तं फलम् ”
इ तम् ।
एवं भारतीयसं चा सवा तीनां नम गौरवग मा तं
अ ।त वेद स नाम रणीयतां गतम् । अ दं
स यम् Ñ
साय पाय स पाय वे।
नमो वै धये वा य नमो नमः॥

Ñ 1) भारतीये हासेषु म ?
2) महाभारत क कः ?
3) वेद स माता तरौ कौ ?
4) पायन इ नाम कथं स तम् ?
5) वेद स इ नामधेयं कथं म् ?
6) भारतीत- चीन-सा धा भज ?

श्री

व्य

नि
व्या
प्र
ति
त्या
रि
श्नाः
क्ष्म
स्ति
त्या
दि
ली
कृ
म्ना
व्या
नु
ष्ण
नि
व्या
व्या
दि
स्ति
त्क
ब्र
रू
स्य
नु
द्वै
वि
न्धे
र्ण
ह्म
त्यु
त्रा
र्ष
ष्णु
नि
र्ण
स्य
प्रा

च्य
स्य
पि
स्य
स्यै
रू
ग्र
ति
ग्दे
न्य
न्था
वि
मि
कृ
स्कृ
स्य
त्र
शि
ति
त्वा

ति
विः
प्रा
किं
ति
सि
ष्य
ति
पि
व्या
स्प
हि
वि
प्र
ष्ठा
र्व
न्ने
न्यं
त्ये
स्व
ष्ट
प्रा
तृ
मि
च्या
मु
प्त
रू
रे
र्म
न्त
स्ति
क्त
व्या
किं
प्र
चि
ति
ज्ञः
व्या
न्य
ज्यं
पि

मि
किं
त्त
त्त
वि
स्ति
प्रा
सि
ति
स्य

ख्या
वि
किं
ञ्जा
द्ध
तृ
ष्ण
न्यं
प्तः
ल्मी
स्कृ

प्र
त्य
सि
क्व
कि
त्य
व्या
र्म

त्र
चि
द्ध

स्य

नि
प्र
ति
रु
भृ
त्य
स्ति
र्व
प्र
स्म

र्म
ति
न्ते
नि
च्यु
व्या

स्था
रू
नि
ञ्च
र्थ
धि
त्य
कु
मु
र्षिः
कृ
ति
द्घा
ल्प
र्या
न्तं
त्ये
दि
ति
ङ्की
ति
ति
र्ग
र्ति
ति
लि
त्रे
क्तिः
र्वो
रि
स्य
क्त
विं
श्लो
म्यं
न्वि
श्री
पि
रेः
र्थः
र्म
36

7) भारतम का सू र ?
8) सः भागवतं तो रचयत् ?
पूरयत Ñ 1) रामायणं भारतं च __________ भवतः।
2) भागवतं तु __________।
3) रामायणक __________ भारतभागवतक __________ भव ।
4) महाभारतं वा __________ वा पालनीयम् ।
5) स-मह भागवते __________ __________ आसीत्।
6) वेद स नाम __________ गतम् ।
स Ñ अ + इव (स. .स.), च + एव ( स )
भु ः + अ तः ( स स ), पुराण + इ हासः (गु.स.),
नर + उ मम् (गु.स.), नमः + नमः ( .स.),
वा + चेत् (ह ), इ + अ (यणादेशः),
वेद सः + भव ( .स.), पू + उ म् (गु.स.),
क + अ (स. .स.)
समासः Ñ वेद सा धः (ब ), नरनारायणौ ( )
पराशरा जः, शक ु तातः, पुरणसा म् (ष. त.),
समह (क धारयः), सं (ब )
धातु पा
द स तम् ङ समजायत
तम् यते
तः थते
प्र
श्लो
व्या
कृ
ति
प्र
ज्ञा
ज्ञा
प्र
थि
ञ्जा
न्धिः
ल्मी
व्या
न्ताः
व्या
व्या
रू
न्ताः
किः
स्म
व्या
त्म
णि
र्षिः
त्त
धि
च्यु
स्य
र्थः
ति
कृ
र्षिः
र्ता
व्या
त्य
र्म
ति
वि
दी
कु
भि
ल्स
वि
र्ग
क्ति
न्धिः
व्य

न्धिः
दी
तृ
स्ति
हु
प्त
व्री
चि
र्व
हि
हिः
ति
त्तः
त्य

कृ

त्त्वा

क्त
हु
वि
र्ता
व्री
त्र

हिः
ति

वृ

द्धि

द्व
न्द्वः
न्धिः

ति

37

तः Ñ “ महाभारतं वा पठनीयम् , महारा वा पालनीयम् ”


“ भारतं प मो वेदः ”

स Ñ “ य हा तद , य हा न तत् त् ”

वरणा Ñ व क अप पुमान् = वा
अ त् नाम = नामा रम्
व गो प पुमान् = वा
पु अप पुमान् = पौ
थम भावः = थ म्
धान भावः = धा म्
भगवतः इदं = भागवतम्
गुरोः भावः = गौरवम्
यो = रणीयम्
अ स तुं यो = अ स यम्
सु
वि
प्र
प्र
स्म
त्र
सि
चि
न्द
न्य
नु
र्तुं
स्य
ष्ठ
र्भः
स्य
स्य
न्धा
स्य
नि
ग्यं
ञ्च
त्यं
त्रा
ग्यं
ल्मी
त्यं
दि
स्म
प्रा
प्रा
स्ति
स्य
न्त

म्य
न्य
नु

न्धे
त्रः

न्य

त्यं

त्र
सि

ष्ठः
न्ने

स्ति
ज्यं
ल्मी
किः
क्व

चि

38

एकादशः पाठः
पशुप णः
भारतीया मह यः पादानां चतु दानां च जीवानां योग मं का माणा आसन्।
प णः स पादा त् पशवः स चतु दा भव । बहवः पशवः प ण
म सह मेषु नग षु च जीव । के त् पशवः प ण सा ज कजीवने
सहयोगं च।
मेषु येण षीवलाः कां त् पशनू ् अव पालय पोषय च। गावः,
म षाः, अजाः, अ , गा भाः, राः, मा लाः, उ , गजाः इ दयः पशवः
जनपदेषु जनै ह वस , तेषा पयु भव च। एवं टाः, मयू राः, शक
ु ाः,
सा का इ दयः प जातीयाः जनैः पो । काकाः, चटकाः, ग डाः,
प णः जनपदेषु ।
मीणजनतायाः अ व काः पशवः, गावः, म षाः, अजाः, गा भाः, रा
भव । गोषु धेनवः रं य , षभाः क उपयु भव । एवं
म य , म षा क । अजा अ रं य ।
गा भाः भारं वह । राः हर । एवमेते पशवः मीणैः पयोगा
पो ।
पा णः यव नां भारवहनाय ब व न् म षान् अ न् गा भान् उ
पालय । नात् ना रं ग भारान् वोढुं , शकटान् नेतुं च एते पशव म
भव । अ वेगने धा तुं श व । म ले षु उ एव सा वाहानां ता तां
स दय । अ गजा शेषतो रा सेना लभ । पुरा यु र
आ कदल गजानीक च मह रं नं आसीत्। इदानीम अ शकटवाहनाय
उपयु । गजसंर णं च साम नां रमेव, रा महाराजानामेव त करम् ।




क्षि
क्षि
नु
हि
हि
म्पा
ष्य
र्द
रि
श्वि
न्ति
न्ति
ष्यैः
ग्रा
ग्रा
व्या
ष्यो
न्ते
ज्य
न्ति
न्ते
न्ति
दु
कु
रि

त्या
ग्धं
प्रा
र्वे
क्षि
र्व
स्य
श्वा
स्था
न्ति
स्स
ग्रा
द्वि
प्र
स्तु
वि
र्ष
न्ति
श्वाः
च्छ
कृ
क्रे
दृ

नि
श्य
श्वाः
श्चे
क्ष
क्षि
न्ति

स्था
द्वि
क्षी

न्ते

त्या
स्तू
कु
रे
स्य
न्ति
श्च
क्कु

वि
प्र
न्त
र्द
हि
श्य
वि
च्छ
श्चि
गृ
श्च
न्या
मु
न्ति
न्तुं
र्वे
न्ति
कु
त्त
ष्पा
कृ
क्नु
क्षां
षि
न्ति
क्कु
क्ता
स्था
वृ
कु
दु
ष्पा
ज्ञां
ष्य
ष्क
र्व
र्म
चि
ली
न्ति
न्ते
कु
रु
न्ति
र्जा
श्यं
र्व
कृ
र्दा
स्थ
न्ति
सु
षि
न्ति
प्रा
ज्ञां
हि
र्म
हि
मु
णि
ख्यं
ष्ट्राः
न्ति
क्षि
ष्ट्रा
क्षे
कु
श्च
पि
पि
श्वा
क्कु
क्ता
न्ते
ग्रा
क्षी
न्ति
र्थ
ङ्क्ष
र्व
रु
श्वाः
त्या
र्द
र्द
नि
प्र
न्ति
क्षि
त्सु
स्वो
च्छ
गृ
द्ध
कृ
श्च
ध्रा
कु
न्ति
स्स
ङ्गे
ष्ट्रां
श्च
क्कु
र्थ
श्च
र्था
र्थं
39

मा लाः मू षकबाधा वारणाय मेषु नग षु च स पो । एवं चतु दाः स


पशवः यथा कथ त् जनाना पयो न एव भव । अत एव एते जानपदाः ( )
पशवः भ तुम ।
टाः हम् उषःकाले उ ज , जनान् बोधय च। मयू रान्
वनपालकाः स भी उ नेषु र । मयु राः मेघान् पु ।
त व सह व राज ।
देव न नः मयू र शो तं टं धर । शक ु ाः सा का मधुरालापाः प ण
इ । राजा पु षु शक ु सा काणां र णं यमाणमासीत्। काकाः चटका
प णः ब भु जो भव । ते धा कणान् अ -पुलाकां च पुटेन स
भ । ग डाः आकाशे दरू मू ग सम उ तन शला भव ।
उप पशवः प ण जानपदा पदा तु दा भव । एतेषु बहवः
पशवः प णः जनानाम पयो नः संर णीया भव । अत एव राह Ñ
“शं नो अ पदे, शं चतु दे” इ ।

Ñ 1) भारतीयाः मह यः के षां योग मं का माणा आसन् ?


2) जनैः के पशवः प ण पो ?
3) मीणा पशवः के ?
4) मा लाः म पो ?
5) प णः के ?

पूरयत Ñ 1) प णः स __________ चेत् पशवः स __________ भव ।


2) गोषु __________ रं __________ षभाः __________ उपयु भव ।
3) __________ भारं वह ।
4) टाः हं __________ __________ पूज ।
5) मयू राः __________ __________ __________।

ग्रा

प्र
ति
श्नाः
त्पु
क्ष्य
म्याः
र्जा
की
कु
ग्रा
ग्रा
कु
च्छे
न्ति
प्र
क्क
म्याः
र्जा
सि
र्यु
न्द
क्कु
क्ताः
चि
क्षि
द्धिः
वि
क्षि
स्तु
त्र
प्र
प्र
रु
वि
त्य
क्षि
कि
त्य
र्प
र्ह
द्वि
चि
क्षि
न्ति
ञ्चि
त्र
त्या
लि
र्थं
पि
गृ
क्षी
नि
न्तः
ञ्छ
र्णा
ध्रा

क्षि
दृ
न्ति
क्षि
ष्ट्वा
स्तु
ष्य
नि
त्य
र्वे

द्या
रे

न्ते
श्च
न्त
भि

पि
श्च
र्ष
मु
ष्प
ञ्छा
मु
न्ति
ग्रा

ष्य
कि
क्ष
च्चैः
क्षी
गि
न्ति
न्ते
गि
वृ
री
रि
णि
सु
ति
कू
वि
स्ता
द्वि

न्ति
रे
न्य
ति
क्षे
र्ध्वं
र्य
स्रा
न्ति
क्ष
क्ष
श्च
क्ष
न्ति
स्ये
न्तुं

ष्प
र्वैः
ङ्क्ष
क्रि
श्च
र्वे
प्र
न्न
श्च
वि
दृ
र्थाः
ष्य

ष्ट्वा
रि
न्ति
क्ता
न्ते
न्ते
न्ति
न्ति
च्छं
श्च
त्प
श्च
श्री
न्ति
वि

कृ
कु
न्ति
स्ता
ष्णः
ञ्चु

ष्पा
र्य

श्रु
श्च
नृ
ति
त्य
ग्रा
ञ्चि
क्षि
न्ति
म्याः
त्य
न्ति
र्वे
श्च

ग्रा
वि
गृ
ग्रा
कृ
कृ
क्त्वा
ल्य
दृ
कु
क्रि
प्र
प्र
श्य
श्य
दी
म्पा
म्पा
न्धिः
क्य
भ्य
र्म
र्म
र्त
र्म
र्व
व्य
ष्य
ति
क्रे
स्य
च्छ
स्रा
क्नु
न्ति
नि
रि
णि
णि
णि
न्ते
रू
प्र
न्तः
र्थ
न्ते
न्ति
न्ते
न्ता
श्च
न्ते
न्ते
ज्य
ञ्ज
द्य
न्ते
न्ति
न्ते
त्य
न्ति
क्ष
स्य
न्ति
णि
न्ते
नि
स्य
न्ते
णि
न्ति
क्षा
न्ता
रि
नि


न्तं
क्षि

क्रि
नि
र्व
पोषय

श व
श्च
मु
ग्रा
नि
ञ्चि
धातु पा
स्य
न्न
उपयु ते
नि
प्र
न्ता
त्य
द्व
त्य
कृ
दृ
स्तू
न्द्वः
नि
सह
ष्ट्वा
वि
अ या Ñ तु
नि

शक

ता
र्थ

स्ता

ग्रा
वि
व्री
श्रु
म्याः
र्म

क्ष
र्य
तिः
र्म
न्तुं

र्ग
रि
या


पो

स्य
न्धिः
उपयु


अह अह =

ब न् Ñ स
क्ताः
Ñ
क्ष
स्व
या च ता व

,
र्म
क्ताः
वि
मे भवाः = मीणाः,
अ + अ (यणादेशः)

हम्
ु ा सा का ( )

Ñ प णः + च ( स स )

र्ग
भावः = ता ता
क्ष
मधुरः आलापः येषां ते (ब. )
मीणा च सा जनता च (क )

वि
न्धिः

(क )


ह र , भार वहनम् , गज

समासः Ñ सा ज कं च तत् जीवनं च (क )

लभ

र्थ

+ इव (गु.स.) उप + उ

स दय
वि

दा Ñ यमाणम् , का माणाः, उपयु , र णम् , वहनम्


Ñ ग , वोढुं , नेतुं , धा तुं , भ तुम्
संर णम् (ष. त.)




(यणादेशः)
+ आह ( स स )
+ उपयोगा म् (गु.स.)


40
41

दशः पाठः
प ले खनम्
रमा Ñ लते ! पठ ?
लता Ñ प पठा हले ! प प णे मम ता लये क चा अ ।
सः म प म खत्। अ व तदागतम् ।
रमा Ñ प कथमाग ?
लता Ñ मम ता प िख प पे कायां पत्। प लय पे कातः
प प लयं पय । त प णा प प लय म्
अ य ।प स कायां ब । प वाहकः स कां
धूमशकट नं पय । ततः नात् नं ग तः धूमशकटात्
त काः प लय न-नामा तां स कां
प लयं पय । ततः प लयात् ना - ता प
प वाहकाः त य । एवं प आग ।
रमा Ñ अ , प -ले खनं कथं क म् ?
लता Ñ प उप द णतः नं ना ले खनीयः। ततोऽधः वामतः
स धनं ले खनीयम् । ततः प श षयाः ले खनीयाः। अ द णतः
ह उपसंहारः क ।प प उ स तः ले खनीयः।
वामतोऽधोभागे स तोऽ ले खनीयः। एवं प ले खनीयम् ।
रमा Ñ उदाहरणा एकं प िखतं द य।
लता Ñ प इदम् ।
द्वा
स्ता
त्रा
त्रा
त्र
त्त
म्बो
ङ्क
त्र
त्स्था
णि
क्ष
ति
ह्यं
रैः
गृ
नि
प्रा
स्था
ही
त्रं
स्तु
त्रं
त्र
श्य
त्र
त्वा
स्य
त्रा
त्त
भ्रा
न्ति
लि
णि
न्ना
स्व
प्रा
किं

त्रा
मि
त्रा
र्थं
म्ने
त्र
रि
ङ्के
ञ्चि
च्छ
प्र
ति

त्रं
सि

भृ

र्त
च्छ
ति
लि
क्षि
प्रा
त्याः
व्यः
पि
द्यै
त्रं
न्ति
त्रा

ति

नि
लि
त्र
त्वा
ति
रु
स्था
स्था
क्षि
स्था
ति
री
त्रो
प्य
र्त
रे
त्र
व्य
त्र
ट्ट
दि
रि
वि
प्र
टि
त्रा
दि
ध्ना
स्था

र्श
त्रा
ङ्कि
ङ्क
णि
द्दि
ति

ङ्क
मु
ष्ट
स्य
श्च
द्रि
मु
भ्रा

त्रं
प्र
स्व
प्रा
ति
त्र
रि
क्षि
च्छ
स्व
नि
ङ्के
वि
न्ति
च्छ
त्रा
श्व
ञ्चि
त्रा
वि
स्प
णि

द्या
त्रा
मु
ष्टं
ञ्चि
न्ते
गृ

गृ
द्रा
ही
ही
त्वा
त्वा
भृ
क्षि
त्यः
र्म
री
टि
स्ति
42

15-5-80
प प णम्

यभ लते !

रं जीव। अहम श । त यु कं शलमयीं वा


तु । रामकाले अ कोद राम नः
गो राज न वो भव । उ वकालः महान करो भव । अतः
सप वारम आग उ वान म् अ भव। अव म् आग म् ।


तव खैषी ता
(ह). बा. माधवः

म यः स तः प प स तः
बा. माघवः, मती लताम ,
धानले खकः, ले िखका,
लयका लयः सं तका लयः,
वे टे र- लय-भवना सं त चारसभा,
प हैदराबा । (आं . .)
श्रीः
ति
प्रि

ज्ञा
श्री
प्र
वि
श्री
ति
श्री
ति
त्रो
दी

स्कृ
स्कृ
रु
वि
श्व
रु
रि

मि
सु
न्द
वि
रि
ति
गि
ङ्क
ति
च्छा
द्या
प्र
द्
चि
नि
ट्ट
श्व

ङ्के
ङ्के
त्र
र्या
मि
स्वा
भ्रा
वि
मि

ङ्गे
श्व
ग्री
र्या

श्व

त्य
वि

श्च
ष्म

री
प्र
द्या
वि
ब्र

ह्मो
त्स

त्र
त्स
कु
न्द
ली
नि
त्र
ति

नु
श्री
त्र
त्स
ष्मा
ण्ड
श्य
कु
स्वा
मि
न्द
न्त
श्री
व्य
र्तां

ति
त्वं
43

राम-प -ले खनम्


ब - हे वाहा रामप म्

18-5-80

सेवायाम् ,
मान् अ पकः,
अ क ,
सं तसभा, ।

आ , नमां । अहं ब हे भ वाहो वं ग कामोऽ । अतः


पर 17, 18-5-80 ना योः भवता पया रामो देय इ स यम ये।

इ भव यः,
ब. रामनाथः,
अ क ।
वि
चि




ति



न्धु
भि
त्तू
श्व
रु
श्च
ज्ञ
र्य
गृ

श्री


दी
क्ष्या

वि
त्र
सि

भि
ध्या
ज्ञ
र्थं
स्कृ
वि
क्ष्या
दि
न्धु

गृ

ङ्क
त्र
चि
वि

ष्य
त्तू
रु
द्वि

कृ
त्स
वि
प्र
ति
न्तु
ति
स्मि
प्र
श्र
भ्य
र्थ
श्वः

ज्व
वि
गृ
वि
प्र
ति
र्त
भि
भि
श्रा
र्य
र्य
द्वि
व्य
ज्ञ
ज्ञ
न्ति
र्त
र्या
कृ
स्य
स्ति
र्थं
क्ष्या
क्ष्या
त्कः
कृ
स्ते

वि
ष्णः
श्य
वि
ति

वि

की
न्तः
ह्यः
हका

त्र
राव
प्र
श्वः

ञ्ज
ति
भृ
त्र
लि

ति
प्र
भृ
आ , नम ।

ति
न्धं
ति
आ , नमो नमः।
दि
प्रा
ज्व
दि
रामप म्
र्थ
त्र
वि
रामो देय इ सा ब
ङ्का

र्य
न्तं
प्रा
भ्य
र्थ
दि
धि
कृ
रा

ये।
षि
ङ्का

न यप
स्मि
क म । अतः 17-6-80 ना दार
म्ब
न्धि
भ्य
भवता पया रामो देय इ स नयं ये।

दि
गृ
द्यो

ङ्क
र्यं
रामप म्

ति
र्य
न्तं
दि
स्व
दि
ङ्क
19-6-80 ना प
ग्रा
र्य
त्र
न्तं
कृ
हका मम



इ । अतः 16-5-80 ना दार 18-5-80 ना प

आ. राम


मे

. भ. रमाका
भाव
अहं रवेगने बा तोऽ । वै वद Ñ न यं

भवता पया



भव नीतः,
44

,
,
,
त्र
वि

वि

सि
नि
वि

स्था
रि
ष्ण
मु
स्क
मु
द्यु
द्यु
ष्प
म्र
द्धा
न्ते
री
र्षा
दी
द्र
ल्ल
दु
द्य
द्यु
र्त
दी
न्तः
यि
र्वे
र्थे
त्पा
प्र
क्ति
त्वा
ङ्गा
न्ति
द्य
स्था
वि
प्रा
र्जा
प्र
प्ताः
द्यो
वि
र्ष
त्यु

रि

ति
धि
भ्र
उ श
द्यु
प्र
च्य
ता

सं रणं
प्र
वि
क्ष्माः
ल्टा
न्त
न्ते
वि
म्प
त्

वि

न्ति
ङ्गा
द्यो
बेट पा इ
स्स
द्यु
ल्टा
रे
दृ
श्च
च्छ
न्ति
श्य
न्ते
योदशः पाठः

ष्णो
एवं घनेषु घ णेन

स दायाः प म
जि
वि
व काले मेघा
क्ति
क्तेः
वि
पदा षु येऽ सू
ट्रो
द्यु
ग्र
तमाना
न्य
स्स
र्जा
ङ्क्
नि
र्ज
द्यु
ज्ञा
स तर णां क नै
दु
नि
प्र
दु
न्ति
त्रा
त्पा
र्मि
नि
न्ति

प्र
ते। अनेन धानेन
ति
पि
न्त
र्य
द्वि
भृ
नि
स । एवं
ञ्चा
न्त
। एवम
ति
वि
प्र
क्ते
प्र
क्षि
ति
ल्य
न्ते
वि
कणा
द्यु
त ग
भि
श्च
न्त्रा
द्यु
प्य
नामके षु नेषु अ ण पे ल्-
द्घ
ता फलकं यशदफलकं ( ) च
सि
सि
नि
द्घ
द्य
वि
जल वाहवेगने ता स
णि
वि
र्जि
वि
द्ध्य
द्ध
तैः
द्यु
प व य । एवम् अणु श सू श
ष्णो
न्ति
यते इ
त्रे
द्यु
त् ऋण-धनभेदने धा
वि
द्यु
दु
र्ष
दकय
मु
न्ति
पयोगाः
त्प्र
दी
ल्ल
त्प
द्यु
न्ति
रू
ग्र
ञ्चा
श्रू
वि

श्च
। तेषां चलनेन
दु
त्तिं
का गः अ कः। अत एव घनेषु थमं
द्यु
त्पा
ल्य
त्यु
यते; सैव उ ता अ तः का

दु
दृ
स्स
म्र
वि
प्र
च्य
द्य
ष्ण
त्पा
श्य
साधयामास। अयं वो घटः इ थते। एवं

न वाह देशषे ु महाजलाशय देशषे ु च जल


न्ध
ज्वा
वि
द्यु

म् ।
स्ति
रि
म्भ
न्त्र्या
न्ते
द्यु
कि
ङ्घ
ता

क्तिं
ल्य
द्रू
नि
उ तां
न्ति
च्छ
टै ः पाः
र्ष
वाह
वि
ति
ते परमाणवः इ

ति
न्ते
ते। वो नाम वै कः काचपा सजलग
द्यु
क्ति
म्लं
वि
श्चा
, उभयं ता त
वि
स्प
दु
रि
वि
र्य
द्यु
ति
मु
त्पा
च्च
वि
-ख जतैलै उ श
ज्य
च्छ
र्म
द्यु
त्पा
टाना पयोगोऽ ।
ब्द
ते।
द्व
र्ष
ङ्गृ
ह्य
दकाः
क्ट्रा
ते। प

क्ति
ज्ञा
द्ग
वि
ते। उभयोः संयोजने
स्य
स्टे
न्ति
र्जि
द्यु
नि
रू
संयो
न्ति
न्त्रा
दृ
त्र
दु
प्र
पेण प णम । श

त्प
श्रू
णि
ते; तद रं घनग तं यते। स णेन घनेषु

त्तिं

लयं

ता स त

, ये तावत्
धा घटाः

दकय

पेण प णमय ।
साधय । थ ल्- षन्
। तेषु एल न्

। रासाय कच या एता शी

दय ।
पेण
व इ वै कानां
वेगात्
अ च व । घनानां पर रघ णेन थमं

त तं यते।
45
46

उ तां च तं स यकघटे षु पूरय । एवं पु तां तां अ मतेषु देशषे ु


त मा ण सारय । स देशऽे धुना शाखोपशाखं तेन त तानेन
सारः यमाणो ते। तदधीना बहू जनोपयोगी का
सा माना च अ य । ब उ ना पशो ता न नवनम शेरते।
महानगरा पै ना धैः रक पै धैः तलं यमाणा
राज । पकरणैः जन-जीवन-सर व खमयतां ग ता ।
हेषु बहवोऽधुना पान् लय । रक पैः (Fluorescent) हा
दे माना राज । जनं (Fan) उ पकं (Heater) स लकं (Motor)
आ का (Calling Bell) दरू भाषणं (Telephone) दरू वणं (Radio) दरू द नं
(Television) इ होपयोगी सा ज क न दा च पकरणा
बहू दैन न वहा उपयु स । स षाम तेषां का करणे नं
भव । ब ना, अह शं मानवजीवनमधुना पजी माप तम् ।
उ श पेण का पेण च प णम । एवं त् त् यां
पं चो अ कं ब उप ते।

Ñ 1) घनेषु ता कथं तते ?


2) श वा का वा वेगः अ कः ?
3) परमाणवः के ?
4) ते शाः ?
5) वाहे तेषां तं शम् ?
6) कथं सा ते ?
7) तः उपयोगाः के ?

पूरयत Ñ 1) व कले __________ त __________ अ च __________।


2) संघ णेन __________ जायते।

वि
वि

क्व
प्र
श्नाः
दी
न्त्री
ष्ण
गृ
चि
द्यु
ध्य
ह्वा
नि
ति
त्पा
प्य
वि
वि
वि
त्प्र
त्ता
नि
ब्द
न्ते
द्यु
द्यु
द्यु
क्ति
की
दि
र्ष
र्गे
त्प्र
दु
स्य
किं

णि
त्प
दृ
न्दि
रू
क्व
नि
नि
वि
त्तिः
चि
प्र
क्रि
वि
द्यु
हु
त्का
व्य
वि
द्यु
दु
र्षा
वि
द्दी
त्या

द्यु
न्तिं
नु
न्तेः
न्ति
न्ति

वि
वि
स्था
र्ना
न्ते
भू
दी
रे
द्यु
द्यु
रू
नि
ल्ल
र्नि
द्दी
दृ
न्ते
ध्य
ञ्चा
वि
श्य
त्पा
व्य
गृ

की
र्व
क्ता
द्य
त्र
दृ
ज्व
हु
स्फो

नि

नि
वि
स्मा
रि
वि
धि
द्यो
नि
द्यो
न्ति
न्ति

द्या
दी
ति
न्ते
णि
नि
न्ति
श्च
र्व
हु
रे
नि
ष्णा

स्फो

र्वे
वि
नि
वि
सु
नि
वि
वि
द्यु
कु
वि
द्यु
वि
दु
प्ये
रु
दी
दु
द्यु
ज्ञा
ञ्जी
भू
वि

कृ
भि
क्व
प्र
न्ते
व्य
स्तृ
श्र
चि
मि
नि
स्व
नि
नि
र्य
ति
र्गा
क्रि
स्ति
ञ्चा
न्द
न्त्री
वि
र्या
भि
द्यु
वि
णि

वि
क्व
दु
द्यु
वि
चि
नि
दि
द्यु
गृ

ति
च्छ
न्ध
प्र
च्छ
णि
ब्दं
र्श
क्तिः
नि
47

3) श __________ का गः __________।
4) घनेषु घ णेन __________ __________।
5) परमाणु षु __________ प म ।

स Ñ त् + लता (ह ) तत् + अन रम् (ह.स.)


उ श + जायते ( स स ) सा + एव ( )
प त् + च, त् + श (ह.स.) देशे + अधुना (पू पस )
शाखा + उपशाखम् (गुणस ) अहः + शम् ( .स.)
त् + श (ह.स.)

समासः Ñ
व याः कालः (ष त षः) त् लतेव (क धारयः)
पर रयोः घ णम् (ष.त.) उ च सा श (क )
घनानां ग तम् (ष.त.) परम सौ अणु (क )
तः श (ष.त.) काचमयं पा म् (क )
रसायन इदम् (रासाय कं ) यथा तथा (अ ययम् )
शाखाः उपशाखा अह शा च, तयोः समाहारः

धातु पा
एकवचनम् ब वचनम् एकवचनम् ब वचनम्
व व
साधय साधय प णम प णम
क्व
वि
वि
सि
सि
श्चा
रि
रि
र्षा
र्ष
र्ष
हु
हु
ष्ण
ष्णा
न्धिः
चि
द्यु
द्यु
द्ध्य
द्ध्य
स्प
ति
न्ति
श्च
रू
श्चा
ब्द
न्ति
ति
ति
न्ति
क्तिः
ति
न्ति
स्य
नि
णि
स्य
र्जि
क्तिः
वि
त्र
र्ष

र्ष
द्यु
ब्दः
व्य
वि
श्च
क्ति
र्म
श्च
द्यु
ष्ठी
श्च
र्म
र्म
त्पु
वि
नि
र्म
रि

रु
न्ते
भ्र
क्तिः
र्ग
र्वे
न्धिः
ल्स
न्तः
न्धिः
न्धिः

नि
वृ
न्त
द्धिः
वि

र्व

रू

न्धिः

वि
प्र
प्र
भि
भि
वि
वि
नि
नि
वि
वि
ज्व
ज्व
दृ
दृ
श्रू
श्रू
श्य
श्य
रि
रि
रि
रि
र्ज
र्ज
च्य
च्य
त्पा
त्पा
च्य
त्पा
त्पा
नु
नु
ति
ति
द्यु
द्यो
द्यो
क्य
ष्प
ष्प
द्य
द्य
त्त
कु
कु
न्ते
ति
न्ति
र्थे
भू
भू
वि
द्घ
न्ते
न्ते
न्ति
ति
न्ते
च्छ
न्ते
द्य
द्य
द्य
द्य
न्ते
र्त
र्त
वि
रु
र्व
न्ते
द्यु
न्ते
न्ते
न्ते
ति
न्ति
ति
न्ति
न्ते
र्थे
द्घ
ब्दा
ति
न्ति
ति
न्ति
ति
न्ति

र्म
र्म
र्म
र्म
वा

णि
भ्यां
णि
णि
णि
र्म
2)
र्म
दी
र्म
ति
दी
णि
ति
णि
पूरय
णि
लय

सारय


राजते
तते
अ शेते

प व य
क्ष्म
क्ष्माः
यते (क
ते (क
प्र
प्र
ज्वा
क्यं
ज्वा
)

भागः Ñ
ल्य
)
ल्य
कु
न्ते
रु
टै ः ये याः
न्ते
1) पदा षु अ सू

टै ः पाः
न्ति

न्ति

पूरय

राज

लय

(य
सारय

री
प व य
री
अ शेरते

दी
दी
ति
त्यु
क्ष्म
त्यु
च्य
ति
च्य
न्ते

च्य
न्ते
उप

एकवा

, ते बेट पा इ

जायते

न्ते
। ते बेट पाः इ

पदा षु ये अ सू कणाः स , ते परमाणवः इ


उ दय
ते
प णमय
ते (क

उ ते (क

ते (क
ते (क


अ यते (क


त)
)
)


)
)

ति
)



उप
जाय

कणाः स , ते अ सू कणाः परमाणवः इ


अ य

उ दय
ते
प णमय
48
49

चतु शः पाठः
सं त-सभा
इदं सं त-सभाभवनम् । सं तभाषा चा णी सभा आ देशे म ले
1 प -समीपे ए डुनामके मे क पयैः प तव तासीत्। पकानां
खप तानां प णागमनेन खस नां स वेन च
सभाका लयः प ण एव तः। तद सं त-सभाभवनम तम् ।
. श. 5-9-1945 शा. श. 1867 संव सं तसभा ता। सभायाः
स ब वो धा स । ते धानतया वा कस शा तस
धाः। साधारणाः, सहायका वा कस भव । पोषकाः, प पोषकाः
अ व काः, उ रकाः, सं पका शा त-स भव । शा तस ताशु
सभायाः रस (मू लधनं) भव ।
सभायाः प व त यमाव म का व का कसंघ कायौ
। सभायाः प पालनदैन नका हणं चेमौ स तः। काले काले
व मानैः स स समावेशःै का व तो भव । का हकव अ ,
उपा , का द , उपका द , कोशा का , प का , काशना का ,
चारा का चे अ पदा का णः भव । एवं काय कस ऽ
धानम , प म , म , काशकम , चारकम चे
प पदा का णः, अ क पयस भव । सभायाः स स तैः
का व यैः पदा का त सभाका मः व तो भव ।
षा सम् , अयने अयने, भा पदमासे फा णमासे च प चयः, अ ,
च णः, सम , को दः षण सभायाः ष प चल ।

1 . क. वे डाचा , . वासाचा , . शेषाचा



प्र

द्वि

स्तः
प्र
प्र
प्र

वि
ति
मु
ञ्च
क्री
प्र
भ्याः
भि
वि
श्री
र्य
र्त
ति
रु
ध्य
स्कृ
क्ष
र्द
ति
धि
र्गी
र्ध
ति
क्षः
ण्डि
र्या
धि
न्त्री
ण्मा
स्कृ
स्थि
हु
री
ति
रि
रि
र्व
रु
री
वि
र्य
र्थः
द्धा
चि
र्ति
क्षा
म्प
ति
धि
ङ्ग
भ्य
वि
वृ
रि

र्शी
त्ति
त्तू
र्पे
त्तिः
नि
रु
न्त्री
री
श्च
रि
न्ये
र्यः
ष्टौ
त्या
वि
भिः
ट्ट
श्री

नि

न्ति
स्था
चि
ति
लि
धि
की
न्दि
र्य
वि
ग्रा
धि
त्स
स्कृ
त्तू
द्या
श्च
रु
श्री
र्शी
न्त्री
नु
स्था
र्य
भ्यै
भू
सृ
नि
रि
ट्ट
भ्या
श्च
द्र
श्च
र्गो
त्य
प्र
पि
र्य
ति
र्षि
ति
प्र
नि
श्च
श्चे
नि
प्र
र्व
ति

र्यः
श्व
र्वा
धि
र्य
त्स
भ्याः
रि
न्ति
चि
श्री
न्ति
र्ग
ण्डि
र्य
रे
प्र
र्थं
री
भ्या
क्र
न्त्री
बि
ल्गु
मु
र्षि
र्य
स्कृ
नि
स्कृ
न्ति
र्यैः
री
प्र
ति
ङ्घौ
प्र
र्वा
भ्या
क्षा
भ्याः
ट्
न्ति
र्यः
हि

स्था
र्ति
धि
कु
न्ध्र
नि
री
रु
पि
स्था
र्वा
र्य
क्षाः
न्त्री
री
र्वैः
नि
द्भा
हि
रि
श्व
श्चे
पि
श्व
चि
र्वा
ति
प्र
ति
प्र
त्तू
भ्यैः
ति
पि
भ्या
ङ्घे
रु
रि
द्वौ
भ्य

न्ति
स्था
नि
श्चे
र्गे
पि
ण्ड
नि
नि
भि
र्मि
ति
धि
र्वा
ज्ञः
ल्कं
ध्य
चि
री
क्षः

50

ध देशषे ु ब षु प के षु सह शः प नः प ख । ते गु-
त ळ-क ड-म ल-आ भाषा अ वाद ब रचनायु ताः प सभया
चा ।उ यो ताप व । स थमतया उ नां मा ता
प ग ते।
सम -को द- षण-प णां स कारमा ता । सभायाः को द-
षणप प त नेषु यो । को द- षण-प
अल रः, करणं, यः, मीमांसा, वेद , षम् , आयु द ऐ काः
शा य षया अ अ य णा म व ।
“गै णी” नाम मा सं तप का अनया सभया सं त-सं - चारा
का ते। सरळशै धरचना समल ता इयं मा गै णी प का
प तैः सं त तद मा समादरणीया ।
याव रत नीयं गै णी सभायाः नूनं जयपताके ना शयो । एवं
सं त चारः न के वलम् आ देशे द णापथे च स भारतेऽनया सभया
यमाणोऽ ।
सभायाः अ नं य मा. अन शयनम र ् महोदयः, य स.
राधा प त ल तव त तां ता तां च सूचय ।
सं तं व ताम् Ñ सं तसभा अ व ताम् ।
Ñ 1) सं तभाषा चा णी सभा कदा ता ?
2) सभाका लयः इदानीं तोऽ ?
3) सभायाः क धाः स स ?
4) सभायाः का मः कथं व तो भव ?
5) सभायाः प काः ? क ? कदा चल ?
6) कासां प णां स कारमा ता ?
7) सभया का नाम प का का ते ?
8) सभायाः तपू कौ ?
वि
प्र
वि

वि

प्र
क्रि


प्र
श्नाः
ण्डि
मि
स्कृ
वि
शि
द्या
स्त्री
स्कृ
द्भा
ल्य
कृ
ङ्का
श्य
भू
ष्टा
र्वा
र्थ
प्र
ष्ण
प्र
वि
न्ते
न्न
व्या
रि
ण्डि
वि
र्या
व्या
स्कृ
स्ति
री
र्ध
री
भू
पि
ध्य
क्षो
ण्य
क्षा
री
त्ती
ति
ल्या
स्कृ
हु
वि
र्य
क्ष
त्ती
श्चा
ज्ञैः
क्षाः

पि
र्णाः
वि
क्र
द्या
र्व
स्था

र्णाः
ल्यां
ध्य

भू
सि
री
न्या
त्रि
क्षौ
ङ्कृ
र्वा
ध्ये
र्व
की
क्षा
भि
स्कृ
वि
ग्य
स्व
ङ्ग्ला
ण्डि
प्र
न्ता
प्र
भ्याः
वि
कु
प्र
र्गी
सि
री
न्द्रे
प्र
नि
त्र
स्कृ
न्ध्र
प्र
वि
रि
क्षा
द्धौ
न्य
स्था
दि
भिः
ल्या
त्रा
ति
त्यु
प्र
स्था
र्ति
श्य
णि
न्ति
क्तिः
त्रि
पि
वि
भिः
न्त
स्र
प्रा
भि
सु
प्रा
द्या
र्व
नि
प्ता
र्भ

प्तु
क्षि
कृ

र्थि
पि
र्ध
स्ति
न्त
ति
स्ति
वि
न्ति
न्ति
नु
न्तः
भि
ज्य
प्र
ज्ञ
री
श्च
न्य
कु

न्ते
क्षा

ङ्कृ

नि

त्र
ज्यौ
न्ति
कृ
र्थि
र्व
य्य
पि
स्था
न्ध
ति
प्र
कि
र्थ
ति
ङ्गा

प्रा
वि
पि
न्तु
प्ता
री
सि
क्षाः
स्ति
वि
ति
स्कृ
स्ति
की
र्व
द्या

त्र
लि
भू
त्ती
र्वे
क्तिः
र्वा
र्णा
ति
श्चे
री
स्कृ
स्व
न्ति
क्षाः
ति

री
र्गी
ति
क्षा
त्रि
च्छि
प्र
न्य
सु
लु
वि
र्थं
51

पदप चयः Ñ
सभा सं स शेषणम्
स ता सं
चनम् या कसं तः शेषणम्
अ यनम् या कसं अ यम् शेषणम्
मासः सं मा शेषणम्
व सं वा शेषणम्
त ता सं त शेषणम्
ता ता सं ता शेषणम्
र पदा Ñ उ xअ त x त
जयः x अपजयः रः x चरः
स Ñप +उ (गुणस ) न + एव ( स )
अल तव + इ (आव्) भारते + अनया (पू पं)
अ शय + उ (गु. सं.) च + इ
इ + एवं , इ + उ , इ + अ (यणादेशस )
यमाणः + अ , स +च( स )
चार + अ (सव )
समासः Ñ सं त सभा (ष त षः)
सं त चारः (ष. त.)
का व (ष. त.)
का हकः च असौ स च (क धारयः)
प पालक सौ स (क )
वि

क्रि
प्र
वि
नि
क्रि
नि
वि
क्रि
वि
वि
कृ
वि
कृ
कृ
वि
कृ
वि
ति
रि
र्षः

स्कृ
भ्यः
भ्य
न्धिः
ज्ञा
ज्ञा
ज्ञा
ज्ञा
ज्ञा
ज्ञा
ति
ध्य
ध्ये
र्षि
र्वा
र्वा
सि
र्य
र्य
द्ध
ज्ञ
ज्ञः
र्थ
र्थः
की
रि
स्य
नि
चि
की
र्थ
र्थ
ङ्कृ
र्वा
स्य

नि
न्तौ
श्चा
र्गः
ज्ञा
ज्ञा
प्र
री
र्थं
स्कृ
वि
क्षा
क्तिः
ति
त्ती
स्ति
ङ्घ
स्य
ति
श्च
र्णः
र्ण
दी

त्ती
र्घः
भ्याः
ङ्घः
क्तिः
र्णः
र्म



नु
त्ती
ष्ठी
र्णः

त्पु
ति
र्म
न्धिः
रु

स्थि
ति
कृ
वि

ज्ञः
र्गः
त्र

कृ
र्व

रू
घ्नः
वृ

द्धि
न्धिः
न्धिः

52

प दशः पाठः
उ नम्
नाग कजीवने उ नानां नमतीव मह र(मह पू )म । लौ कका
रामं जनाः नग षु येण नोद । सायंसमयेषु बहवो नाग का
जनाः उ नेषु खम भव । आबाल टु समेतं च जनाः उ नेषु
हर । महानग षु त त सा ज क माय उ ना व य ।
उ नेषु र मनोहरा , नाना धाः त लतादयः ने न
जनय । जलो च काः त प नानाव का सराः पाः, साय ना
म मा तस राः जनानां खमी श पय । सौ म भ तुं
त त वे काः आसना क ता स । उ नेषु इत तः स तुं
नाना काराः मा ताः भव ।
उ नेषु हारा समागतानां जनानां मनोर नसौक बहू क त्
त् महानग । बालाना हव नाय धूमशकटसर , नानाव वाहनैः स तं
च य (र रा ) जल हारनौकाः इ कं ब धं मनोर नसाधन पल ते।
उ नेषु जनाना पभोगाय उपहारपानीयशालाः क ता । भ भो तारः
उ गुणा र इत तः स र ।
उ नवना नाग कजनमनो कासाय क ता रवना
रज जालर ता भव । त कसौ मानवीयकलाकौशलं चे भयं
स तं सत् मान क कासाय भव ।

वि
वि


क्व

क्रू
त्र
न्द
द्या
च्चै
ञ्च
म्मि
क्र
चि
द्या
द्या
द्या
द्या
र्व
प्र
न्ति
न्ति
स्तु
न्तु
लि
रि
न्त्रं
त्र
रु
प्रा
द्या
प्ताः
वि
दि
नि
म्या
ञ्चा
ङ्ग
नु
हि
द्गि
रे
मु
णि
वि
र्गाः
ट्नं

त्से
र्थं
न्त
श्रा

नि
रे
द्या

रि
दृ
सि
न्ति
नि
श्या
नि
र्मि
सु
रे
त्र
नि
स्त
वि
न्ति
वि
नि
मु
स्व
स्था
प्रा
त्सा
त्र
नु
र्ग
दु
वि
ल्पि
सु
रि
न्ति
त्र
ञ्च
र्व
न्ति
र्ध
वि
प्र
णि
प्रा
न्ति
नि
नि
दृ

कृ
त्या
ति
ति
मि
मि

वि
न्ति
र्ण
त्त
दि
ल्पि
च्छ
ति

श्र
वि
ञ्ज
न्ति
न्ति
ज्ञा
न्द
वृ
ल्पि
नि
द्धं
त्व
र्यं
हु
प्र
द्या
वि
कु
सु
र्या
न्ति
रु
द्या
णिः
र्ण
न्द
स्स
णि
म्ब
न्ति
वि
नि
स्ति
वि
द्यु
स्त
श्रा
ञ्ज
द्दी
नि
नि
र्ध
न्ति
र्ण
क्ष्य
त्रा
न्ति
कि
ल्प्य
ञ्च
ख्य
न्दं
रि
मु

ज्य
न्ते
ङ्का
वि
नु
र्ये
त्यु
क्व
रि
ली
भ्य
द्या
क्रे
हि
भ्यो
चि
वि
53

Ñ 1) उ ना म व य ?
2) उ नेषु का का स ? कथं स ?
3) उ ना शा भव ?
पूरयत Ñ 1) नाग कजीवने __________ नमतीव __________ अ ।
2) __________ रामं __________ __________ नग षु __________
__________ इ ।
3) नाग काः जनाः __________ __________ अ भव ।
4) उ नेषु __________ मनोहरा __________ नाना धाः ने न
__________।
5) जनाना पभोगाय __________ क ताः __________।
6) उ नेषु __________ च इ भयं स तं यत् __________।
स Ñ मनः + हरा ( स स ) जल + उ चनं (गुणस )
अ + इव (सव ) मनः + र नं, मनः + कासः ( .सं.)
त्+ पाः (हल् स ) इ + आ कं (यणादेशस )
च + इ + उभयं (गुणः, यण् च)
समासः Ñ नग भवाः = नाग काः, नाग काणां जीवनं (ष त षः)
(लोके भवा ) लौ का च ता का च (क धारयः)
आ बाले (अ यीभावः) स षां जनानाम् इदं =
सा ज कं (त त ) ने योः आन (ष. त.) साय ले भवः =
साय नः, भ च भो च ( ) तेषां तारः (ष.त.)
नाग का ते जना (क ) तेषां मनां , तेषां कासः (ष.त.)
तेः इदं = कं , र भावः = सौ (त त )
मानव इदं = मानवीयम् (त. .) मनसः इदं = मान कं (त. .)
प्र
वि
प्र
श्नाः
कृ
न्धिः
ति
द्यु
र्व
रि
ङ्का
स्य
द्या
द्या
द्या
द्या
नि
ली
रि
भ्यः
श्च
ति
दी
मु
नि

नि
च्छ
वृ
की
द्धि
वि
रे
द्धे
नि
न्ति
द्या
प्रा
क्ष्या
दृ
भ्यः
कृ
रि
कि
वृ
र्ण
श्च
णि
त्तिः
ति
नि

दी
नि
प्रा
नि
र्घः
दृ
प्ताः
कि
णि
नि
न्धिः
श्या

व्य
र्म
सु
न्ति
त्र
त्यु
न्ति
नि
र्थं
न्द
वि
ज्या
रि
स्य
ति
वृ
र्ध
र्ग
नि
नि

ल्पि
न्ति
न्धिः
म्मि
न्दः

ञ्ज
सि
णि
र्या
स्था
र्वे
लि
द्व
न्ति
णि

न्द्वः
दि
रि
नु

वि
न्ति
न्द
र्म
र्यं
रे

वि
वि
त्से

क्रे
ङ्का
सि
द्धि
वि
न्धिः

ष्ठी
वृ
त्तिः
स्ति
वि
त्पु

वृ
त्रा
रु
न्धिः

न्दं

ज्ञा
ज्ञा
वि
वि
प्र
प्र
कृ
नि
च्छ
च्छ
र्ध
र्ध
हु
हु
न्ति
ञ्च
ञ्च
ल्प्य
ल्प्य
ल्पि
स्ति
नु
नु
र्मि
न्ता
रू
ति
न्ति
ति
न्ति
ति
न्ति
ति
न्ति
ति
न्ति
भ्य
भ्य
न्ति
ति
ति
न्ति
न्ते
नि
ति
न्ति
न्ते
नि
णि



र्म
णि
भव
हर
अ भव
धातु पा

उपल ते
एकवचनम्

ते (क
)


भव
हर

उपल
अ भव
ब वचनम्


व य

स र
जनय
पय
एकवचनम्


व य

स र
जनय
पय

ता
ताः
ब वचनम्
54
55

षोडशः पाठः
उमामहे (उप ष था)
पुरा कदा त् क दा मे क न मह सह वस ।स
एक न् ने सायं स व ना कं समा पदे स प । तदा
सूनां णां म क त् प Ñ के न कारणेन मनो षया खं
व ते ? क वा श ने वा जक क श ?इ ।
ऋ मादधे Ñ एकै व श स चोदय व य च। यत् ,
ने ने , मनस मनो भव , तदेव स स चोदय च, इ । अपरः
क द त् Ñ को वा त तुं श ? कथं वा त चोदकं यं भव
? इ । ऋ राह Ñ “ यो वद अहं जानामी , स न जाना । यः पुनः नाहं
जानामी वदन् यतते तुं , ग काले , स तुं श यात्। त मेण
येत। स त् तं चेत् , त स दा त स तं सत् , अ त
य इ । णा दं समाधानम् अग गोचरमासीत्। अतो मह
ता ध तुं कथा मामकथयत् “ व यतां ” इ ।
देवानाम राणां च म बहू यु समभवन्। एकदा यु देवाः ,
अ राः पराब वुः। देवानां जय कारणं आसीत्। अ नतः देवाः
श मेव जयकारणं म ना ग “ ज नो वयं ता ” इ
। तेषां ग मपसार तुं तान् बोध तुं च स जयो हेन वीरपाणेन
च मदम नां तेषां पुर त् सहसा र त्। दं मह पुर त्
मानम? इ सा देवानां समजायत। ते पुरो तम मेत
आग ता षयामा । अ गवान् त पससार। अ त्
“क म् ” इ । अ राह Ñ “अहं ख भगवान म देवानां पुरो तः।”

जि
प्र
वि
प्र

स्व
प्रा
दृ
श्य
त्र
श्चि
हुः
सु
ज्ञा
नु
षि
ज्ञा
र्त
च्छ
स्य
स्मि
स्त्व
द्बो
ति
म्य
स्स
क्ति
पृ
ति
ति
ब्र
यि
च्छ
त्ता
त्रं
ह्म
सु
मि
दि
‌्
शि
चि
ति
षि
ति
स्य
वि
कृ
ष्या
भू
ति
ति
श्व
प्रे

प्र
शि
मि
जि
वि
श्च
स्मिं
र्व
री
ष्या
ज्ञा
ज्ञा
ग्नि
स्ता
श्चि
क्त्या
ध्ये
ध्ये
न्ध्या
सुः

ज्ञा
मि
क्तिः
त्स
श्र
न्वा
यि
वि
श्चि
न्द
त्रं
नि
त्यं
ति
ग्नि
ति
श्रो
दि
च्छ
स्य
ज्ञा
र्भ
श्च
र्वा
त्स
द्धा
त्रं
नि
प्र
र्वा
प्रा
णि
त्साः
च्छ
नि
त्यं
ति
न्धा
दु
क्च
लु
प्र
भू
क्नो
र्षिः
त्यं
यि
श्रू
र्व
प्य
त्क
त्स
ति
नि
ब्र
वि
म्य
ह्म
स्व
कि
त्त्व
शि
ति
ति
र्वं
यि
स्य
मि
शि
मु
ष्या
र्म
ग्नि
ज्ञा
प्र
प्र
ष्यैः
ङ्क
हि
र्ना
नु
र्त
ति
ल्प्य
र्तुं
न्नि
ति

ष्टुं
त्स

हि
ग्निं
ति
क्नु
वि
प्र
कि
क्नो
त्स
द्धे
त्त्वं
ति
ब्र
कि
प्र
मु
ति
न्तु
ति
ह्म
र्व
ति
ष्ठि
वि
प्र
वि
त्सा
ति
स्ता
ष्टः
दि
श्च
प्रा
हि
त्क्र
ज्ञा
ति
जि
ति
भि
श्रो
ति
क्षी
मृ
ग्युः
र्षिः
मु
स्म
त्र
ज्ञा
ज्ञे
स्य
त्वं
ति
त्वा
ब्र
श्रो
ह्मा
त्रं
ति
छि
व्य
कि

प्र
प्र
प्र
सु


क्षि
भू
न्न
क्ष
हृ
पृ
क्षा
र्थ
त्वा
वि
त्ये
र्द
म्पि
च्छ
न्त
प्तं
पि
प्र
त्कृ
च्छ
त्स
ग्धं
स्मि
री
किं
त्न
प्र
मु
क्षि
स्य
त्त्व

वि
त्रा
सा
त्क्षि
स्स
क्तिः
पि
नि
र्वै
जि
रे
ग्नि
र्वे
त्स
“दे ,
मेत
प्र
प्तं
त्य
क्षे
त्यू

रा सान्
कृ
क त
त्त्वं
पि
प्र
ब वुः।”
प्र
की
ब्र
र्वा
तिः
स्मा
ति
द्य
वि
क्षि
स्त
ष्ठा
मि
ह्म
न्ध
दृ
दो देवान्
षिः
त्प्र
प्र
र्थ

स्व
प्तं
स्ति
ब्र
त्तृ
प्रा
ततः वायु
क्षि
प्र
त्ति
ति
यि
सि
ह्म
“का ते श ,
क्षि
यदाग त् तदा
ति
प्य
द्धो
म् ” इ
क्तिं
वि
प्य
त्प्रा
हि
त पुरतः
स्स
हि

अ त् Ñ एवं चे

द्भु
, वायोः पुरतः
त्स
चि
प्र
न्द्रं
सि
ल्प
ह्य
दि
न्त्य
र्व
क्तो
वि
त्स
र्त
प्रा
तदा देवाः जग तां
भू
र्वा
प्रा
ति
चि
प्र
स्य
त्क्षि
दु
मि
ह।
त्य
र्थ
ति
ति
ग्निः
र्हि
र्भू
स्मि
न्त्य
ञ्ज
ता। माया माम तां
यि
पि
प्य
ज्जि
“नः प तुं यद कं पुरतः
श्रु
मि
त्री
ग्धुं
अ तः स देवगणाः देवे
प्रा
त्वे
त्स्था
श्चे
न्तं
ति
कृ
त्या
ज्ञा
र्व
र्थि
सुः
, “उ
स्था
इ वं कथयन् ऋ Ñ “य
म्य
ति
द्ब्र
स्य
त्वा
त्य
चे “नाऽहं श ऽ
प्य
वृ
च भवे ।
ह्म
न्द्रः
ज्ञा
क्नो
प्र
त्य
ब्र
द ता द
त द ; पुनः सः श स मेक

प्र
किं
वि
प्रा
ह्म
ब्र
मि
न्द्र
थि
देवता, देवगणैः

“वायु र सदाग जग णः भ न
क्तो
क्तिः
त्र
म्प्य
के ना का ण चोदय , व य , स
ज्ञे
ह्म
स्मि
र्व
र्वा
स्त
जगाम; य र ता आसीत्। सोऽ ग

मन
ग्नि
मभवत्। एवमवमतोऽ परा

न्द
ज्ञं
पि
दं
त्स
तुं
स्व
दि
र्हे
भू
वि
ज न मभवत” इ । इ
पृ
त्व
त्थं
ऽ ; त का ते श

मु
च्छ्रु
दी
की
र्व
ब्र
स्र
तृ
ष्टः
द्वि
भू
द्द
ति
मि
ह्म
दृ
म्भे
ग्धु
षि
चि
दृ
सृ
वि
त्वा

ग्गो
क्तं
णि
ति
त्या
ति
त्य
णा

त्रं
ज्ञा
?

ल ताः, पर न्
ब्र
ब्र
स्त्व
तो महता
चतु श भु वनेषु य द त महं द श । एत

श्र
ब्र
ह्म
ह्म
पि
य रो तं, य च नेऽ भवती
ति
र्व

ह्म
द्धां
त्स
त्त्वं
मि
देवगण प

यामा । सोऽ त
सि
चि
द्द
त्य
वि
तः” इ ।

ग्धु
ति
त्त्वं
पि
वि
ज्जि

ज्ञा
ज्ञा
र्वं
ष्कं
प्र
ग्नेः
प्रा
च्छ
ग्निः
स्त्री
।”
ज्ञा
क्नो
ति
प्र
ष्ट
तृ
च्छ
णत


मि
वि
र्तिः
ति
प्रा
शी च सा” इ । वायु राह Ñ “म येन वेगने स
शु

देवे धीर भावेन तामेव प


प्रा
शी वा ? अ

ज्ञा
“नाहं श

तां, क ताम् ” इ ह। बलात्


पुनः प

वृ
यतत त म् , अथा स

त्य
तमेवमाह Ñ “तदेव , अ मतीनामग म यम् । ततो ण एव यू यं
रो तम त्। त ने स भरण ता का त् मू
तुं

Ñ
हÑ
तुं

नान मयं च भव , तदेव नः


तदेव णशकलं , यद पुरतः

तं, त स स श स कारणं” चे ।
चरा ” इ । सा
णमेकं

यतमानोऽ वायु णशकलं चाल तुम श ब व। सोऽ ल तः पुनरा


ह। अ लया यदा त मवे त तदा

च कारणं भव । अ येदम् अहं


Ñ

धाय नीता
तुं
हÑ

याग देवान् ह Ñ
56
57

करो , इयं मे श शी, ता शी ममेदं तदेत अह रममकारग ण अ न


तुं श त ” इ उप षद म् उपस हार।
गु प मम य गतस हा परां मगमन्।

Ñ 1) सूनां णां म क त् प ?
2) ऋ समादधे ?
3) स चोदकं तत् स कथं यं भव ?
4) देव रयु के ? कारणम् ?
5) देवानां पुर त् रासीत् ? म म् ?
6) अ वायु ं च कथं पराव यत् ?
7) देवे गमने मभवत् ?
8) देवे देवान् माह ?
9) ऋ उप षद कथम् उपस हार ?
10) इमां उप ष थां सं खत ?
पूरयत Ñ 1) क दा मे __________ __________।
2) एकै व __________ स __________ __________ च।
3) देवानां __________ च म बहू __________ समभवन्।
4) देवानां __________ __________ आसीत्।
5) अ __________ यदा तत् __________ अचे त तदा तत् __________।
6) बलात् __________ वायु ः त णशकलं __________ अ __________ ब व।
7) देवः __________ __________पर न् __________
__________ __________ __________ नीता __________ __________।
8) __________ __________ __________ __________।
स Ñ + अ , एतत् + , इ + आह,
सः+ अ , + इदं, इ + एवम्
ज्ञा

प्र

श्नाः
न्धिः

रू
ब्र
शि
मि
ह्म
र्व
ग्निः
षिः
षिः
ष्याः
सु
न्द्र
न्द्रः
दि
प्र
क्नो
ष्ट
स्य
ति
प्र
मि
कि
ग्निं
द्धे
सि
जि
मि
नि
स्ता
नि
द्धः
द्ब्र
ज्ञा
ति
स्मिं
र्थं
ह्म
त्क
क्ति
जि
पि
प्र
र्थं
वि
चि
ति
श्चि
कि
किं
ग्युः
री
ब्र
चि
न्त
श्रु
र्वा
त्यं
दृ
भू
ह्म
ति
कि
शि
त्वा
प्रा
त्वा
न्त्य
णि
श्र
सि
क्षि
ध्ये
दु
ष्या
न्तः
किं
प्य
त्तृ

नि

दृ
वि
ज्ञे
शि

लि
र्त
नि
ष्याः
ञ्ज
र्थ
ध्ये
कि

ति
तृ
ति
श्रु
स्व

प्तिं
स्मि
त्वा
श्चि

र्थ

शि

ञ्ज
न्दे
ष्ट

ष्यैः
किं
दि
ब्र
ति

ह्म
ति
भू

णि

प्र

त्वा
पि
च्छ
ङ्का

तृ

प्ति

भू
र्वे

न्धः
स्व
भू
प्र
प्र
प्र
प्र
प्र
श्रू
ज्ञा
प्र
ल्य
क्त्वा
क्त
चि
ज्ञा
प्र
श्रु
छि
वि
ति
प्र
क्षि
ह्य
ग्धुं
र्त
मु
त्वा
न्वा
त्क्षि
द्बो
त्वा
मु
क्नो
त्र
र्म
र्तुं
ल्पा
चि
प्र
त्वा
न्त
त्वा
स्य
च्छ
र्त
र्त
ति
च्छ
सृ
न्न
र्द
म्प्य
न्ताः
णि
त्य
रू
प्र
प्य
प्य
न्ता
म्य
यि
ष्टुं
न्त्य
ति
ति
न्ता
त्य
त्य
प्य
यि
वि
न्ताः
ति
ति
न्तः
ति
ति
न्दे
नि
ष्टः
णि
नि
न्ताः
तिः
क्तिः
न्ताः
स्म

पृ
उप

च्छ
समा

नि
क्नु
श्चा
न्ति
वस

द ताम्
यताम्
समादधे
धातु पा
तकाले

अकथयत्

ताम्
नि
वि
षि

श्च
द्वि
ल्प
स्य


न्दे


र्म
समासः Ñ महां सौ ऋ

त्सा
आह
हु
व्री
व्री
आग ताम्
-अ

ताम्
हिः
शानज
र्व

स्य
म नाः

त्
प्र
(क धारयः) स


तु
वद


तुं
उपदे
व ते
व माने

चोदय
अ म येषां ते = अ मतयः (ब

ष्ठी
या
त्पु
गतः स हः येषां ते = गतस हाः (ब. .)

रु
)
(ष. त.) ज उ हः (ष. त.)

जाना
व य
चतु श च ता भु वना ( गुः) देवानां गणाः (ष. त.)

चाल तुं
उ ध तुं

स पा
चोदकं (ष त षः)

अवमतः
या
-श व
58
59

स दशः पाठः

म ले स नं अ ल णं भव । वापी, पः, तटाकः,
न , सरः इ षु जलभागेषु स नायकायते। म ले काले
वापी पतटाके षु नद-न षु सरोव षु च जलं शु त् , लता संभवेत् कदा त् ,
स जलं कदा न शु , लता तु दरू त एव।
म ले याव जीवन वह , ता अ स णस ।व
उपन प व ताः जीवन महा वाहयु ता महान भव । देशे देशे
देशे देशे च वह महान म ले ऽस या । ता म त
प पु भव । मालयेषु भव महान काले ऽ वाहवेगने रा
भव । सू रणैः वी ताः म राः मालयो वा न षु वाहं व य ।
अत एव ताः येण णा न शु ; सजला जीवन भव ।
स असं या प व तोऽ न वेला ते। स ऽ ग रः।
शयं न काशय । ना वेलो भव । अय मगुणः स षाम करणीयः। “न
यं ”इ स एव समीचीन दाहरणं भव । म दावतां स
आद यो भव ।
स सागर इ नामा रं थते। सगरपु ष सह स कै ः अयं प तः
खातो तः। एवं तैः संव तः त स सागर तः इ पुराणगाधा।
एवं पुराण स Ñ लवणे रास रशु दकभेदने स स ।
स स प ताः स पाः गोले राज । अत एव “स पा व रा” इ


कि

प्र

स्वा
प्र

प्र
रि
हृ
सि
दी
प्र
भू
प्त
प्त
न्तु
ष्ये
न्ति
कृ
ति
मु
मु
द्धिः
मु
कू
र्श
ष्टो
दी
मु
ण्ड
ति
द्रः
द्र
त्प्रि
प्र
प्रा
वि
स्य
द्रैः
भिः
द्रः
मु
ख्या

ण्ड
प्र
द्रे
सि
र्य
ति
प्रा
रि
त्या
कि

रि
ख्ये
द्धाः
प्र
प्य

प्रा
वृ
ति
त्यो
प्र
दि
र्धि
हि

मु
भि
द्र
ति

न्त्यो
मु
त्य
स्य
ग्री
द्र
ति
र्न
द्राः
दी
प्त
पि
दी
स्य
ष्मो
द्वी
भू
स्था
भिः
द्यः
ष्म
न्त
प्र
ति
द्यः
मु
प्र
र्धि
भू
ष्य
द्र
द्यः
हि
रि
रे
न्त्यो
प्र
ति
मु
त्य
न्ति
र्धि
द्रः
प्र
भू
क्षु
न्त
स्त
प्र
सु
नि
व्य
ष्य
न्ना
ण्ड
वि
र्ज
ति
म्ना
न्ति
पि
स्स
र्पि
क्ष
द्यः
हि
न्त
र्वा
र्द
मु
स्स
ष्ये
मु
त्रैः
धि
ङ्ख्ये
ग्री
द्रः
क्षी
मु
त्यः
ष्म
पि
त्त
मु
ति
ष्ठि
भू
द्भ
स्स
ल्ल
नि
द्धो
ङ्घ
ण्ड
न्ति
मु
र्ज
स्स
सु
स्र
द्रे
पि
द्यः
ति
द्यो
ञ्जा

ङ्ख्या
ग्री
दी
र्वे
प्र
पि
प्त
मु
कू
द्वी
ष्म
ङ्ग
भि
द्रो
च्छ
र्या
न्ति
प्र
स्स
न्ति
नु
ति
ति
प्त
न्ते
सु

न्त
म्भी
न्ध
दु
न्ति
र्ध
स्त
स्स
रि
र्षा
मु
चि
न्ति
सु
मु
द्रः
द्रः
ति

कु


प्र
त्ना
श्नाः
त्त
च्चैः
मु
ति
र्व
मृ
न्ति
द्र
मु
नि
ध्रु
श्र
द्रः
र्या
मु
मु
मु
नि
र्ष
द्रः
द्र
द्रः
प्त
स्य
नि
प्रा
न्त

त्रा

मु
स्य
ञ्च
द्वी
क्त
त्ना
र्ष
भू
र्नि
कृ
स्य
न्ति
ति
भू
हि
मु

भारतव

,
सृ
र्ये
क्षि
द्रः
मु
स ,अ

क्रि
ति
मु
ष्व
सु
द्र
मु
नि
श्वः
त्ना
रि
हि
द्र
स्य
सृ
न्ध
स्थ
द्रः
प्रा
पि
ति
न्दु
ष्व
द्यो
प्नु
ष्टो
ति
मु
क्षि
प्र
म्प
दि
स्था
पि
9) स
5) स
2) स
द्र
प्र
त्या
स्य
Ñ 1) स
नि

क्षु
र्गे
ध्रु
दि
आधु क गोले

दि
ति
ति
ति
7) भारतव
स्था
न्ति
त्र
नि
मु
क्षु
मु
हु
न्त
च्यां
प्र
द्रः
हि
प्र
प्र
उ वा नाम अ इ
भि
द्राः
दरू देशया धुना यते।
मु
सि
र्श
र्ग

मु
रु
त्या
प्रा
द्धिः
4) म दावतां स
की
हि
द्र
मु
न्द्रो
वि
स्था
मु
स मथने ते पुरा बहू ब
द्र
न्दु
अरबसागरः (द णायां) अवा

मु
दृ
द्रा
श्रु

र्भे
ब्धा
श्चे
महास

स्युः
द्रा
स्स
प्र
ति
की
न्ति
वि
पि
स्स
8) यतायातेषु स यान
थि
नि

वि
स्स
उ र वमहास , द ण वमहास

न्ति
यः स

वि
दृ
ति
वि
10) Ôस पा व राÕ इ
न्ति
ताः स दः ब ताः
न्ति
मु
ति
पल
ञ्च
चि
मु
6) आधु क गोले के महास
द्र
नं जलाशयेषु
फला , वाला इ दयो
र कर इ थते। स ग
द्र

श्च
न्ता
म्प
प्रा

कथं प पु भव ?

नं
व्य

ति
र्भ
च्यां
न्नि
मु
,
महास

ल्या

म्प
द्रः
णिः
क्ष्मीं
वि
मु
रि
के स

कथं र कर इ थते ?
सागर इ नामा रं कथं

द्राः
ङ्ग
प्र
3) कः येण जीवन भव ? कथं ?

ता
न्त
रि
वि
मु
मु
क्र
प महास

र्ली
न्त
ति
द्र
श्रु
वि
द्रः
म्य
शं भव ?
नुः
ष्णु
कथं आद यो भव ?
र्भा
क्ता
स्स
भारतं प

तम् ?
मु
स्स
प्र
शं भव ?
?
द्वी
नि
रु
?
दु
द्र
व स

धस धयोऽ

श्च
कथमभवत् ?
न्ति
न्ति
कं देवे ऽलभत। महाल महा
मु
च्या
ल्प
वि
द्रः
र्गे
भ्य
ल्पं
, मानवक णाय उपयु
ता

ज्ञा
वृ
न्ते
क्षः
ना

म , कामधे , क

र्गे
धाः स दः स ग पल
पक

कृ
पयेम।े

ती म्


अतला कमहास , शा महास ,

यातायातसौक षु स यानं ख नमभजत। देश देशयाने स मा ण

,

भवेयुः।
नौकाः स र । लमा ण गमने महान् कालो तीतो भव । अतः जलमा ण

अ तकलशं देवाः वन्। अतः अधुना स ग प शोधने आधु क नेन ते


60
61

पूरयत Ñ 1) स षु __________ कदा न __________; __________ तु दरू त एव।


2) म ले __________ जीवन __________, ता अ __________
स ।
3) सू रणौ __________ __________ मालयो वा __________ __________
व य ।
4) स __________ __________ प व तोऽ न __________ उ ते।
5) सगरपु __________ स त __________ स तः।
6) यः स भारतं __________ __________ ।

स Ñ मालय + उ वा , तत् + ना , शु + ओदक,


अतल + अ क, ब + गताः, अ + ताः

समासः Ñ वापी च प तटाक ( ) तेः म लं (ष. त.)


भु वः म लं (ष. त) महां सौ वाह , तेन यु ।
स तुं यो स याः, न स याः = अस याः।
खेन त तुं श = राः। म राः।
जले न स ताः = सजलाः। वेलाम = अ वेलः।
उ म सौ गुण (क धारयः) अ त् नाम = नामा रम् ।
र नां आकरः। मानवानां क णम् । तं जलं य त् तत् ,
त भावः = लता। अ क यो = अ करणीयः। मनोः
अयं गो प पुमान् = मानवः
धातु पा Ñ नायकवत् आचर = नायकायते,
क Ñ यते, उपल

दुः
त्ना
र्ध
स्य
त्त
ङ्ग
ङ्ख्या
न्धिः
र्म

च्छ
णि
भू
त्र
रू
न्ति
श्चा
र्य
मु
न्ते
ण्ड
ण्ड
कि
द्रः
त्रा
णि
हि
रि

त्रैः
हि
ग्याः
क्रि
त्यं

मु
द्राः
श्च
मु
क्याः
नि
द्रे
र्ज
ङ्ख्ये
कू
र्म
न्ति
श्च
भ्य
द्भ
श्चा
मु
दु
न्ते
स्त
द्रः
द्यः
नु
ल्या

सु
हिः
ति
ङ्ख्ये

प्र
श्च
र्तुं
रि
न्ना
न्य
ति
हि
म्ना
पि
हि
र्धि
द्व
श्च
क्रा
ग्यः
न्द्वः
नि
स्य
न्तः
र्ग
पि
द्भ
प्र
कु
म्ना
प्र
स्त
कृ
र्व
स्स
क्ताः
ङ्ख्ये
न्ति
न्तः
सु
नु
र्वा

द्ध
ञ्जा
ति

स्मा

न्त
ण्ड

पि

नि

हि

ल्ल
ङ्घ

62

व माने - पर . व माने - आ ने. तकाले


शु -शु नायकायते राज शु त्
व य स अभजत् संभवेत्
काशय उ ते अलभत भवेयुः
थते वन्
स र उपयेमे
द (भावा ) Ñ गमनम् , यानम् , मथनम् , प शोधनम्
Ñ प व ताः, प पु , खातः, तः, स तः, , प तः,
तः, तीतः, तम् , उपल , ताः, उपयु
श Ñ वह , भव ( )
Ñ
ब Ñ ,प

कश Ñ लम् ✕ सजलम् ची ✕ तीची


यम् ✕ अ यम् अवाची ✕ उ ची
महान ✕ उपन यातम् ✕ आयातम्
कालः ✕ व कालः देशः ✕ देशः
शु ✕ व ते लमा ✕ जलमा
उ मः ✕ अधमः अ नाः ✕ ब ताः
गुणः ✕ दोषः स दः ✕ पदः
समीचीनम् ✕ असमीचीनम् क णम् ✕ नाशः
आधु कम् ✕ पुरातनम् उपयु ✕ अ पयु
उ र वम् ✕ द ण वम्
कृ
क्ता
वि
क्ति
ल्य
व्य
प्रि
ग्री
वि
भू
व्य
प्र
कु
प्रा
प्र
र्त
र्त
र्ध
त्त
त्त
ल्ल
ङ्ग
ञ्च
ष्य
ष्य
ष्ये
त्र
र्व
प्नु
श्रु
धिः
ष्म
ति
न्न
न्ताः
न्ताः
न्ति
च्छ
न्ताः
ङ्घ
नि
न्ताः
ति
ति
ध्रु
न्ताः
न्ति
रे
न्ति
दी
न्त
न्ते
ति
व्य
ष्य
ब्दाः
न्ति
प्र
स्मै
प्रि
त्म
रि
प्रा
प्र
र्ध

र्थे
सि
प्य
क्षि
र्धि

न्त्यः
र्षा
दी
द्धिः


कृ
नि






ध्रु
र्ज

रि
क्र
प्र


म्य

रि








न्त्यः
ष्टः
स्थ
ब्धा
म्प
ल्या
न्त
स्त्री
नि
र्ली
क्तः

र्गः
नि
वि
वि
हि
ख्या
वि

दी
वि
नु

हि

प्रा

र्ग
क्तः
रि
र्गः

ञ्जा
क्ताः

प्र
प्र

सि
द्धः

रि
वृ

चि
क्व
चि

कि

नि
रू
वि
प्र
ब्र
चि
रि
न्य
म्नो
दृ
न्त
न्त
ष्टा
ञ्चि
ह्मा
री
कु
ष्या
श्वः
दृ
श्वः
न्न
न्तु
रि
न्नो
व्या
मृ
रू
रु
न्य
न्ना
न्न
मि
क्व
वि
त्व
र्त
कृ
प्ता
स्य
ब्र
भु
स्त

चि
श्वा

ह्मा
न्तृ
म्प
कृ
द्रू
प्तो
त्
क्षि
त्तौ
त्य

न्य
द्य
कि

रि
ति
श्वं
श्वः
श्च
न्य
ञ्चि
वि
री
र्ज
ता श पस

र्त
द था
ष्ट्र
त्या
प्र
ष्य
न्या
दृ
सु
त्
ब्र
ष्ट्र
त्ये
दृ
ब्र
नोप ते। अ
श्य
दी
ह्मा
श्वो
ह्म
श्वो
कि
दृ
य स ऽ
अ दशः पाठः

श्च
सु
सु
रू
स्य
वि
ञ्चि
अ था तमेव वा
दी
दी

दृ
-उ
प्री
ष्य
र्हि
ङ्गी
अ पे त
ष्ट्वा
र्घ

र्घः

ति
त्
ति
कृ
न्तुं
सीत्। उ म
चि
चम ग वालो यथा
दी
ब्र
स्त
स्य
त्य
मे ई शं चे पप व नं भ
न्त
ते महती
ह्म
न्तुः
च्छः
ग्री
स्र
र्हि
दु
Ñइ ।अ ऽ
पि
म्य
न्ते
र्हि
त्स
ब्र
श्शा
रू
ष्टु
अ शं ज
ह्मा
ग्रा
क्षा
सु
च्छा
तमभवत्। एता श पधेय
कि
सृ
त्स
म यो वालः
त्कृ
च ज शेषं सस । त च पु
सृ
सु
ष्टिः
न्ते


च्छ
ष्टं
न्द
,त
मि
द्वि
प्र
क्ष
त्य
स्मि
श्व
ष्ट्र
णं तपसा सा
Ñ अहो ! बत ! णः

प्र
कृ
श्च
पप व नम् । नाहं णः सकाशं ग
देव स क्
मृ
च्छ
दी
स्थ
चि
स्व
ष्टं
ते। म यं पं

गतः।
ति
त्व
गु
ति
सृ
रू
च्छ
द्रौ
कि
दी
ष्टे
रु
ज्ञा
स्व

न्म
सनपरा
न्तु
भू
द्याः
रू
मि
कामोऽ ।
स्ति
न्य
रि
रू
रमेव;

वमाह Ñ व ! अ !
त्र
रू
त्स
स्व
र्य
स्मि
धावनपटु म् अन लभम् । तथा सैकत देशषे ु म
र्त
”इ ।
क्ष
स्व
अ महता वेगने धावनपटुः ज । स कदा त्

रू
कि
रू
र्वं
ग्री
दी
तीयते; अ

रि
त्ये
वि
ञ्चि
वि
य तं भवे म
क्तिं

ष्य
रि
कृ
र्त
नु
स्य
दि
र्त
ये पे
नि
नि
स्ये
स्तु
र्मा
ज्ञा
र्मा
पृ
क्ष
कृ
ति
ष्ठं
तथा ना । इ वं

ष्ट्र
अ गु तां गतः। परं तु त
च त न् , य
सृ
ति
त्
दी
श्यं
ष्टिः
स्य
पं श च

पे प व नं वरं ययाचे।
मम वा हंस व

“उ ” इ नामधेयं चकार। एवं उ


षु म यं खुर णं
प के शपाशम करो ।

म काशमाग । त पप व नम् अव

यत् Ñ “अहो ! बत ! पप व नमपे माण


तं अ तं वा

या वया, सैकत ले षु धावन मेण खुर णेन


त यम नम् अकौशलं च पय ।

नाळायमाना य भ त् त मे घास सभ णे महत् सौक मभ त्। एवं म यं

पम् । मा नाम मे
63
64

अ पं रम् ; उ तु त तम् । “ देहस णा


ता पुरा।” स वयवसौ ण सम ता देह रलै व लोके । जीवानां
धदेह क धीना। त णः प पातो वा अकौशलम् अ नमेव वा न
भ तुम ।
Ñ 1) अ शो ज ?
2) अ तः अ ऽभवत् ?
3) स णं कं वरं ययाचे ?
4) अ माह ?
5) उ भु कथं ?
6) अ णः सकाशं तो न गतः ?
7) अ उ च को भेदः ?
8) जीवानां देह शी ?
पूरयत Ñ 1) अ ऽ यत् - म यो वालः __________ प __________
अ करो ।
2) अ ह- ये पे __________ __________ __________
अ शं __________ कामोऽ ।
3) __________ अ पे त __________ वया __________ __________
खुर णेन च __________ सस ।
4) पर , त __________ अभवत्।
5) त पु __________ गतः।
6) अ __________ रं, __________ तु त तम् ।
स Ñ य + अभ त् (यणादेशस ) अ त् + च (ह )
न + उप ते (गुणः) कामः + अ (पू पम् )
+ उ तम् (गुणः) रता + एव ( )
न + अ , न + अहं, मा + अ (स. .सं.)

नि
वि
प्र
नि
श्नाः
वि
न्धिः
नु
न्या
वि
र्मि
म्न
नि
ब्र
ब्र
श्व
ह्मा
ह्मा
स्य
दृ
ष्ट्र
र्मा
स्य
श्वः
श्वः
श्व
श्व
न्तु
ब्र
सृ
र्ह
ति
स्य
स्य
ह्मा
ति
प्रा
ष्टिः
त्र
कु
रू
कु
ब्र
न्न
प्तिः
च्छः
श्वं
श्वं

ह्म
रु
दि

ष्ट्र
स्य
प्र
प्र
सृ
सु
वि
स्य
श्वः
श्वो
ति
त्या
श्वा
ष्टिः
न्द
र्मा
र्वा
पृ
तृ
ष्ठं
कि
की
प्तो
चि
क्षि
स्र
की
सु
दृ
न्त
वि
ष्टु
व्या
दृ
न्द
त्व
स्र
री
वि
ष्य
कु
त्या
दी
प्ता
न्द
ष्ट्र
ष्टु

स्य
त्र
न्तुः
र्ये
र्ज

स्मि

ब्र
रू

ह्म

दी
स्तु

द्वि
न्वि
कृ
स्मि
क्ष
वृ
ग्री

न्धिः
दी
द्धि
द्वि
कृ

सृ
र्व
वि
ष्टिः
रू

न्य
चि

वि
त्रा

द्रौ
द्याः
म्प
त्तिः
ल्स
ज्ञा
न्धिः
ब्र
ह्म

65

समासः Ñ धावने पटुः (स. त.)


सनेन परा ( . त.)
के श पाशः (ष. त.)
कामः य सः (ब )
च तत् उ तं च (क धारयः)
प प व नम् (ष. त.)
त इदं = त यम् (त तम् )
मम इदं = म यम् (त तम् )
तव इदं = यम् (त तम् )
नालवदाचर इ = नालायमाना
भावः = सौ म् (त तम् )
कतायाः इदं = सैकतं
गु भावः = गु ता
नामधेयं = नाम
पधेयं = पम्
धातु पा Ñ अ यन् ( ते) क (भ त्) आग ( धौ)
अ (व माने) यन् (श ) अपे माणः (शानच् ) भ तुं (तु न्) ( )
अ ( प्) गतः ( ) , ( न्) धावनं ( )
दु
स्र
नि
रू
सु
सि
रू
श्शा
स्य
च्छ
न्द
ष्टुं
र्ह
ङ्गी
म्नं
ति
स्य
रू
स्य
स्य
कृ
स्य
त्य
णि
रि
र्त
ति
ल्य
रू
त्व
र्त
स्य
दी
न्न
दी
मृ
दी
ति

ष्टः
चि

चि
न्त
न्त
च्छ
न्द
तृ

र्य
द्धि
हु
द्धि
क्त
द्धि

र्म
ब्री

हिः
भू

सृ
तृ

द्धि

ष्टिः

रि
प्रा
ष्या
क्ष

प्तिः
मि
क्ति
वि
ष्य
वि
ल्यु
च्छ
ट्

मु
वि
दृ
ष्ट्वा

क्त्वा

66

नवदशः पाठः
का दासः
पुरा भारतदेशे सं तसा स गव त। सं तमहाक षु का दास
नं अ तरसाधारणम । अ यं चाटु कः Ñ
पुरा कवीनां गणना स क का तका दासा।
अ त कवेरभावात् अना का सा वती ब व॥
पू सं ते उ मकवयः के ? क ? इ गणना र । “का दासः” इ
थमं क कया अ गणनान रं का दासस शकवेरभावात् अना का
(नामर ता) इ नाम तीया वती इ का । अनेन
का दासोऽ तीयो महाक यते।
अनेन महाक ना रघुवश ं ,ं मारस वं, मेघस शम् , ऋतुसहं ारः इ
का Ñ मो शीयम् , माल का म् , अ नशा लं
इ का च र ता । व नेषु का दासः
उपमाल र योगेऽतीव पुणः आसीत्। अत एव “उपमा का दास ” इ
रासीत्।
अयं थमं म म रासी था अ । वाहान रं भा या “अ
क शेषः ?” इ यं । “ प तवान ?” इ त अ ।
भा याः मजानन् स शः प न् न समादधे। भ र नं सा दे
अ हं स द तुं भ रं चोदयामास। सः का वर सादेन न् क
समभवत्।
अथ एवं ना का दासः इ तः क भा याः यु न् “अ ,
क त् , वाक् ” Ñ श नेव थमं र यु का रचयत्।

स्था
प्र

प्र
प्र


ति
र्वं
सि
ख्या
श्चि
श्चि
द्या
नु
र्या
लि
ग्र
द्धा
पि
द्वा
प्र
ति
लि
स्कृ
हि
सि
नि
ग्वि
ङ्का
नि
प्र
नि
द्धा
प्र
त्तु
म्पा
श्र

ष्ठि
श्न
प्र
ल्य
नि
द्वि
व्य
त्त
ति
यि
म्ना
दृ

वि
न्द
श्य

व्या
प्र
स्कृ
ति
नि
लि
ङ्गे
त्य
र्ता
व्या
ङ्गु

ब्दा
ल्या
द्वि

नि
स्ति
दि
नि
वि
हि
प्र
नि
पृ
दि
रि
वि
त्यं
ष्टः
ष्ठि
ति
ति
कु
प्र
क्र
मि
ङ्गु
ली
ति
त्रा
वि
श्य
प्र
ज्ञा
ति
म्य
धि
र्व
न्त
वि
चि
प्रा
किं
प्रा
ष्ठि
म्भ
ख्या
प्त
म्भे
र्ध
र्थ
स्ति
नि

ति
ठि
श्लो
लि
लि
प्र
प्र
ति
श्ने
ज्य
वि
र्ण
स्कृ
विः
भू
प्र
ली
सि
न्दे
श्लो
वि
सि
त्री
दृ

द्धः
णि
र्तु
प्र

र्थः
र्या
ग्नि
न्त
प्रा
लि
ज्ञा
मि
ति
वि

ब्धा
त्र
व्या
वि
ज्ञा
लि
प्र
दु
वि
न्य
स्य
श्ने
ष्या
त्वा
द्वा
लि
प्र
प्र
स्य
भि
श्न
क्ता
लि
र्य
ज्ञा
स्य
मि
ति
वि
स्य
श्च
व्याः
ति
र्थः
कु
स्ति
स्ति
न्त
ति
67

“अ र देवता ” इ मारस वं, “क रहगु णा


कारात् म ” इ मेघस शं, “वाग व सं ” इ रधुवश ं ं चे
का स । एवं म म सः पु ष य न देवीवर सादेन च
महाक रभवत्।
का दासमहाकवेः काले सं तम् अ तदशायामासीत्। तदा स जनाः
सं तं जान ; के त् क तां च क श व । एकदा महाक
का दासः धारानगरवी ग । म मा का का । का दासः तां
प Ñ का बाले ? बा का समादधे Ñ का नमाला। का दासः Ñ क
पु ? बा का Ñ कनकलतायाः। का दासः Ñ ते ह ? बा का Ñ
ता प म् । का दासः Ñ का वा खा ? बा का Ñ का खा गा घा इ वं कवेः
बा काया स षणं स मेक तं चेत् क पं ।
का बाले ? का नमाला,
क पु ? कनकलतायाः।
ते ह ? ता प ,
का वा खा? का खा गा घा॥
का दास का षु भारतीयसं फल । य का दासः
भारतीयसं तमहाक , तथा क नम । त याः रचनाः भाषा
अनू ताः स ।
Ñ 1) सं तमहाक षु का दास नं शम् ?
2) अना का कथं सा वती ब व ?
3) का दासेन र ता क का ?
4) का दासः भा या ?
5) सः कथं महाक रभवत् ?
6) का दास काले सं तं कथमासीत् ?
पूरयत Ñ 1) भारतदेशे __________ स क् __________।
स्वा

किं
प्र
श्नाः
प्र
त्री
स्कृ
स्याः
लि
ली
व्या
लि
लि
च्छ
धि
स्त्यु
दि
त्वं
वि
लि
नि
त्र
लि
लि
लि
रे
त्त
मि
स्ते
स्कृ
स्य
त्री
प्र
लि
श्च
स्यां
सि
न्ति
न्ति
प्र
स्य
द्धा
त्वं
स्कृ
म्भा
लि
दि

वि
नि
त्तः
व्ये
स्म
ली

शि
र्य
ञ्च
वि
चि
विः
त्रं
न्ति
र्थ
थ्यां
किं
ति
चि

नि
र्व
स्कृ
वि
त्मा
पृ

ष्टः
च्छ
लि
पि

व्या
स्कृ
भू
त्र

स्कृ
वि
न्दे
न्ना
वि
नि
ग्र
न्द
लि

ति
तिः
स्त
श्व
थि
रे
म्य

तिः
कु
वि
लि
प्र
नि
त्य
स्य
ति
स्था
र्तुं
ध्ये
न्त
र्था

स्था
श्लो
म्भ
लि
मु
वि
ति
र्गं
न्न
र्ह
रु
क्नु
ति
रू
न्ति
ञ्च
की
प्र
किं

चि
पृ
द्य
दृ
त्ने
क्तौ
प्रा
श्चि
स्म
द्बा
पि
दी
प्नो
लि
त्का
ति
स्ते

न्ता
ति
लि

दृ
लि
वि
ष्टा
प्र
लि
वि
रु
त्ये
श्व
लि
र्वे
विः
ति
त्री
स्याः
सु
णि
68

2) का दासः__________ अतीव __________ आसीत्।


3) भ __________ __________ सा __________ __________ __________
__________ स द तुं भ रं __________ __________।
4) तदा स __________ __________ __________ जान , के त्
__________ क __________ __________ ।
5) कवेः बा काया __________ स म् __________ तं चेत् __________

6) का दास __________ __________ फल ।
स Ñ स क् + अव त (ह ) म + ऊ शीयम् (गुणः)
अ + अ (स. . सं.) योगे + अतीव (पू पम् )
क + अ (स. . सं.) वाक् + शेषः (ह )
वाग + इव (आव्) अ + अ म् , इ + एवं (यणादेशः)
समासः Ñ सं त सा म् (ष. त.)
गणनायाः स (ष. त.)
महां सौ क (क )
उ ता च सा दशा (क )
च ता का (क )
च ता का (क )
भाषाः (ष. त.)
उ माः च ते कवयः (क )
प्रा
श्लो
श्र
दृ
वि
श्या
न्न
त्त
व्या
न्धिः
प्नो
द्य
श्व
श्चा
र्थौ
स्य
ति
नि
नि
र्तुः
लि
लि

प्र
र्वे
पि
लि
र्थः
म्पा
र्तुं
विः
म्य
स्य
स्कृ
ङ्गः
नि
नि
यि
स्य
दी
श्च
र्म
व्या
व्या
दी
र्म

नि
नि
र्ता

र्म
हि

ति

र्ध
त्य

प्र
ज्ञ
र्म
र्म
त्वा

ल्स
न्त
र्व
न्धिः
स्म
वि
प्र

ति
ति
वि

क्र
ति
न्ति
र्व

ग्र
ल्स
रू

थि

स्म
न्धिः
र्व

चि

69

शः पाठः
राजा भोजः
सं तकवीनां पोषकः यं क शेखर राजा भोजः। स धारानगरं राजधानीं
धाय जाः पालयामास। त व आ ने द भव का दासः इ वमादयः
प ताः कवय राज इ जन । शाप वाणीचतु खावेव भु
भोजका दासाव ता था। अत एव भोजराज का दासेऽ तरसाधारणः
मा माना शयः। राजा भोजः णम का दास योगं नासहत।
एकदा भोजा ने का दास-भव -द नां म उ मो मः कः ? इ
मभवत्। या ते योऽ वा पुरतः ताः तां तु वुः। स
सर ती ह Ñ “क क भव प तः” इ । द नं क
संभा , भव प तं क , का दास षये मौन तं तवती सर ती।
अवमानभा ण कोपो के ण च च तः का दासः देवीं “कोऽहं र !” इ
दषू यामास। त न देवी न ; त हस खी ह Ñ “ मेवाहं
मेवाहं मेवाहं न संशयः” इ । आ नः का दास च अभेदं वारं
स ह पू कं उ तवती देवी। सर पु वोपेतः अपरावतारः का दास
इ म् ।
राजा भोजः महाक का दासेन साकं अ पु ऽ इ गो ।
कदा त् राजा भोजनसमये सूपने अ भु न न् क प Ñ “ दा
गद तुषा त् कथं कवे ?” इ । सम पूरणे सरसतासा भौमः का दासः
एवं पूरयामास “अ -व भ-संयोगे जाता गतक का” इ । अ
रभावमवग स ता रा स लं जहास। त राजा का दासं
अ पुर णमाश देशा सयामास। राजावमतः क शेखरः का दासः
विं

वि
प्रे

प्र
त्व

शृ
ति
ण्डि
श्न
न्दे
ङ्गा
न्तः
स्व
व्या
स्स
भि
चि
व्य
स्प
स्कृ
नि
ली
लि
प्र
ष्ट
वृ
द्रो
त्व
प्रा
त्ति
रे
वि
हि
ति
भू

र्व
तिं

स्य
त्य
श्च
स्था
भू
नि
भू

र्ण
न्धो
दु
व्य
ण्डि
ङ्क्य
द्रे
मि
रु
द्घा
न्नि
वि
वि
क्ते
त्य
र्थं
टि
हि

र्द
ल्ल
लि
न्त
प्य
ण्डी
प्र
स्व
लि
स्ति
मु
न्नि
त्र
टी
स्यै
वि
द्ग
ज्ञी
ति
ष्का
कृ
ति
वि
प्र
क्ष
लि
त्य
वि
पि
र्द
रु
भू
ण्डी
ली
ष्टा
ति
ति
श्रु
स्था
पि
तिः
न्नं
ग्दे
त्म
प्र
लि
स्व
श्च
ण्डि
वि
त्यु
व्याः
लि
त्याः
ञ्जा
भू
न्तः
लि
स्या
ति
ण्डी
वि
हृ
स्तु
स्स
ष्टा
रे
लि
ग्र
ध्ये
म्भा
स्तौ
ञ्चु
वि
पि
ष्ट्वा
द्दृ
ण्डि
भू
स्थि
तिः
न्मु
स्य
विं
त्त
स्य
ष्टां
व्र
ति
वि
त्त
प्र
ष्ठीं
स्वी
च्छ
प्रा
लि
लि

ति
र्मु
र्व
लि
त्र
कु
कृ
ण्डे
त्यं
र्व

ष्टु
न्ना
त्रि
ण्डि
नि
लि
स्त
मु
त्व
त्ये
द्ग
ति
वि
प्र
लि
ति
ली
स्व
लि
न्ना
विं
70

देशा रं गतः। क पयै वसैः शा मनाः राजा का दास योगमसहमानः


म् अ वेकपू तं म तं कामः अ देशा गाम। देशा शमटन्
राजा भोजः कथ त् क शे देवीम का दासं दद । वेषा तं राजानं
का दासः ना सीत्। स तं देशीयं प कं म धारानगर म त्।
वेषा तो राजा नम् अ काशयन् त यं मनोभावं तुं “राजा भोजो त” इ
वयामास। शोकावेगने स का दासः सप आ नो
मान क थामेवं क पेण क तवान्।
अ धारा राधारा राल सर ती।
प ताः ख ता भोजराजे वं गते॥ इ ॥
त व णे वेषा तः प कः गतसं मौ पपात। का दासः समन रमेव
प तं भोजराजं तं सजीवं क क मं पपाठ।
अ धारा सदाधारा सदाल सर ती ।
प ताः म ता भोजराजे भु वं गते॥ इ ॥
कवे चः अमोघतां पय व मौ प तः राजा भोजः त इव उद त्।
प पत राजा महाक मा नापू कं नगरं नाय। ततः परं तयो
भाव मज ।
भोजाराज खद नमा ण अकवीनाम क ता ल मानासीत्। राजा भोजः
सं त महतीं सेवामका त्। अत एव भाषा षु सा सेवकानां “आ भोजः”
इ ता नामा समभवन्। भोजराज तं च रामायणं वा यरसायनं थते।

Ñ 1) भोजः कः ? शः ?
2) भोज आ ने के कवयः राज ?
3) भोजराज क न् मा माना शयः ? तः ?
4) सर ती देवी क प त षये माह ?
5) अ भु नो राजा क प ?
स्व
दु

प्र
त्या
श्नाः
ण्डि
ति
ण्डि
श्चा
र्वा
स्मि
स्कृ
द्य
द्य
लि
कृ
र्वा
न्त
र्तां
स्स
सि
न्त
त्ता
दि
त्य
न्ने
न्नं
रि
स्व
स्य
श्रा
स्य
वि
व्य
प्तः
क्ष
श्रु
नि
नि
ञ्जा
ण्डि
स्य
मु
ण्डि
वि
ज्ञा
नि

स्था
ज्ञा
ञ्चि
त्मा
र्श
स्स
स्मि
स्स
श्लो
त्वा
ति
न्त
नि
रि
नि
वि
र्वे
र्वे
रि
रू
नि
रू
त्रे
स्मिं
ण्डि
र्दि
विं
प्रे
विं
म्बा
प्र
म्बा
र्षी
त्वा
की
श्चि
न्नि
किं
भि
क्ष
थि
वि
प्र
वि
दृ
द्दे
प्र
भू
व्य
प्रा
दि
टी
प्र
द्र
स्व
स्व
न्त
र्तुं
च्छ
र्थ
कृ
ति
वि
कि
न्त
ष्टु
प्त

श्लो
चि
दी
पि
न्त
ति
न्दि
थि
र्व

त्तः

सु
मि
ज्ञो
रे

स्व
कृ
ति
न्वे
वि
कु
भू
ति
न्त
लि
त्वा
ष्टुं
लि
रे

स्व

म्पू
ज्ञा
लि
भ्य

नि

हि
सु
न्नि
त्य
र्श
प्तो
दि
वि
र्ज
वृ
त्थि
त्ता
लि
न्त
ङ्म
त्म
न्त
पृ
च्छ
रि
मृ
द्दे
न्ध्र
ति
र्न
न्त
प्र
ष्ठ
ति
भि
न्नो

71

6) का दासः सम कथं पूरयामास ?


7) राजा का दासं देशात् तो सयामास ?
8) वेषा तः राजा तो गतसं मौ पपात ?
9) भोजराज संस तसेवा शी ?

पूरयत Ñ 1) शाप __________ एव भु __________ अ ताम् ।


2) का दास __________ देवी न __________ त __________ __________
ह।
3) राजा भोजः __________ साकम् अ पु ऽ __________ ।
4) __________ अवग स ता __________ स लं __________।
5) राजावमतः __________ __________ देशा रं __________।
6) का दास योगं __________ __________ राजा का दासं __________
देशात् __________।
7) कवे चः __________ पय व __________ त इव __________।
8) __________ अकवीनाम __________ ल माना __________।

स Ñ चतु खी + एव (आव्)
इ + अ + अ (यणादेशः)
कः + अहम् (पू पम् )
पुभं ाव + उपेतः (गुणः)
+ उ तः (गुणः)

समासः Ñ कवीनां शेखरः (ष. त.)


शापेन ( . त.)
वाणी च चतु ख ( )
प्रा
स्व
सु
ति
प्त
न्धिः

लि
लि
लि
ग्र
र्व
न्त
स्तौ
रि
त्थि
पि
स्य
लि
र्मु
स्य
वि
र्मु
तृ
श्च
र्व
ग्र
रू
स्यां
त्य
कृ
स्तौ

स्ति
द्व

कु
न्द्वः
नि
पि

न्नि
रू

वि
कु

हि
की
न्नि
दृ
नि
ज्ञो
ष्का

न्तः

भू
न्त
भ्य
वि

रे
पि
ली
प्र
सु
त्यु
प्तो
लि

त्थि

भू
कु

र्व
न्ना

स्त

72

अपर सौ अवतार (क धारयः)


इ सूपः (क धारयः)
गतः तुषः य सा (ब )
गतं क कं य सा (ब )
लया सह (अ यीभावः)
अ देशः = देशा रम्
अ भवः = अ
रा अवमतः ( . त.)
शा मनः य सः (ब )
प ग न् = प कः (त तम् )
वेषण
े अ तः ( . त.)
मनसः इयं = मान (त तम् )
स य सः (ब )
गता सं य सः (ब )
उ त (क धारयः)
अ भाषा = भाषा रम्
मु
वि
वि
ली
प्र
वि
सु
थि
द्ग
ज्ञा
न्त
प्त
न्यः
त्र
न्या
श्च
न्तं
प्तं
श्चा
ति
च्छ
चि
न्त
त्थि
ज्ञा
त्तं
ञ्चु
रि

श्च
स्य
स्य
स्याः
स्य
स्याः
तृ
व्य
त्र
तृ
र्म
थि
त्यः
श्च
सि
र्म
न्त
न्त

की

र्म
हु
हु
हु

व्री

व्री
हु
व्री
द्धि
हु
व्री

द्धि
हिः
हिः
व्री
हिः
हिः
हिः

73

एक शः पाठः
सं तं सं
मानवजातेः “भा तं वे तं चैव” त यां पुरोऽ सूचय । भारतीयानां
भाषाः धा न आ डव याः भव । आधु ककाले द णभारते
प ग मानाः त ल-ते गु-क ड-मलयाळ-भाषाः डव या त् उ रभारते -
गुजराती-मरा -बे -ओ या-असमी- भाषाः आ व या भव । एतासां
मू लं तावत् चीनभारतीयभाषा सं तमेव। त तु पं धं - वै कं लौ कं
चे । वै कसं तं ऋ जु माथ णवेदषे ु तद तया उप ष
चोपल ते। लौ कसं तं रामायणा हासेषु भागवता पुराणेषु रघुवश ं ा का षु
शा ला नाटके षु सू -शा - षु च यु ते। जनानां भाषा वाहः काले
काले पा रं ।प तायां प मा तायामेव भाषायां स
संभव । एवं वै भाषा कदा त् जनै व यमाणा सती यदा प तासीत् तदा
त वेदसा तम् । त व काले सामा जनैः व यमाणं भाषायाः
पा रं त तम् ; यत त् तीनां जनानां भा तमासीत्। एवं
वै कसं तं चेत् तं त , छाया इ म् । वै कसं तमेव
प त् लौ करसं त पमभजत्। तम पा परनामधेयं देशभेदने तां
गतं; त च अप श पा या जाता ते एव आधु कभाषाः तयः
उ रभारतीया ताः। तथा च चीनतमायाः सं तभाषायाः भावः मू लतः
उ रभारतीया आधु कभाषा पोषक न डभाषा च राघाट मभवत्।
मू ल तायाः सं तभाषायाः सा मन धं चा “अन वै वेदाः” Ñ
इ वेदानामान मा तम् । थमं ऋ जु माथ णवेदसं ताः का ताः। तत
एव नः सं ते ल ता दैवीस त् स । णा आर का उप षद

रू

ति
रि
श्चा
दि
स्यां
त्त
त्त
ति
कु
स्कृ
न्त
विं
न्त
ण्य
ति
रू
भ्य
स्य
प्रा
भू
स्कृ
दि
प्रा
कि
दि
स्कृ
न्त
न्ये
कृ
प्रा
ठी
हि
स्स
सु
बि
त्यं
स्कृ
न्त्य
र्मू
मि
प्रा
कि
ञ्जा
दि
म्बं
मि
ङ्गा
प्नो
ति
स्कृ
स्कृ
भ्रं
प्रा
की

भू
षि
ली
ति
र्य
दु
नि
स्कृ
म्ना
प्र
द्रा
रू
र्भू
थि
रू
त्र
स्कृ
लु
ग्य
वि
प्रा
रि
ष्टि
णि
रि
कृ
स्त्र
ति
स्सा
नि
र्गी
सु
म्प
प्र
न्न
ष्ठि
ग्र
चि
स्मि
नि
न्थे
श्च
स्कृ
प्रा
स्य
हि
स्त
न्ने
र्व
प्रा

त्य
म्प्रा

दी
प्र
प्र
त्वे
कृ
ग्य
दी
ति
न्ति
भृ
ति
र्व्य
प्ता
रि
नि
प्र
प्र
ति
बि
कृ
न्तं
स्सा
द्रा
पि
म्बं
क्तं
ह्रि
र्जि
ब्रा
भ्य
वि
स्य
वि
ह्म
दृ
न्त
वि
भि
श्य
ली
नि
स्कृ
द्रा
न्य
र्व
वृ
त्य
नि
वि
द्धिं
स्व
र्य
सु
रू
प्र
स्ति
ति
र्गी
दि
सि
र्गी
नि
व्य
हि
ण्य
सि
षि
द्धा
नि
द्वि
क्षि
ति
द्ध
सु
श्चे
वि
ह्रि
प्र
नि
प्र
न्ति
प्र
हि
रि
न्ता
नि
त्य
स्स
प्र
नि
त्त
हि
शि
ष्ठि
दि
सृ
न्दी
दि
कि
नि
ष्टिः
त्सु
दि
न्तु
प्र
भृ
स्कृ
भि
श्चे
हि
न्न
ति

व्ये
कि
न्दी
74

वेदभागाः, ,क ,छ , , करणं, षं चे वेदा


रभवन्। ततः क सू सू ध सू च मह णीता ।
अ अन सूचय सू । सू षु मह पा नेः अ यी नाम
करणसू भारतीया न बु शलताया जय जो राजते। ततः
म पराशर या व इ दयः र ताः।
म मायणम् आ क ना वा मह णा र तम् । महाभारतं वेद सेन
मह णा र तम् । इ हास यमपीदं भारतीयानां वेदतु भव । तत
अ दशपुराणा वेद समह णा णीता , येषां म भागवतं अ मं प ग ते।
पू - -पुराणे हासा चीन भारतीय चीनसं तेः
प चयः ते। भारतीयानां सं तैः स ताया पकाः बहवो
यावदाधु ककालम् उपल । कथासा श णः प त , गुणा
ह था, मे ह थाम सोमदेव तः कथास गरः इ दयः ।
ग का षु द नः दश मारच , ब वासवद , बाणभ काद
ह च तं च ता । प का षु का दास रघुवश ं - मारस व-मेघस शाः
भारवेः राता नीयं, माघ शपु ालवधं चे प का ता । नाटके षु
भासनाटका वासवद (13) योदश, का दास अ नशा लं
मो शीयं, माल का चे नाटक यं, भव तेः मालतीमाधवम् उ ररामच तं
चे यं, भ नारायण वेणीसंहारः, शाखद रा सं, शू क
क कं , ह र व , यद का, नागान चे नाटक यं सं तवा यं
सजीवं पय ।
सं तसा न भारतीयसं स क् तुं श ते। अतः न के वलं
भारतीयैः अ तु भारतीयसं स र सं तम य नैव व तां
अपे ते।
प्रा
व्या
श्री

बृ
वि
मृ

र्ष
रि
द्य
नु
च्छ
ति
दु
ल्पा
ष्टा
क्र
त्क
र्षि
स्मृ
क्ष
द्रा
र्वो
रि
स्कृ
द्व
क्ष
व्ये
तिः
र्व
क्तैः
नि
टि
कि
रैः
नि

वि
प्रा
रू
त्र
क्षे
नि
शि
प्य
श्रु
ग्र
पि
ट्ट
चि
प्र
हि
ण्डि
श्री
ति
क्षा
नि
न्थः
ख्या
न्द्र
स्व
र्जु
न्ति
त्ये
ल्पा
स्मृ
स्य
प्न
र्ष
स्मृ
दि
र्थं
स्य
वि
ति

ल्प
व्या
ल्पः
तिः
नि
बृ
स्य
वि
ति
त्क
ग्नि
त्ना
कु
त्रा
भ्य
त्ता
स्य
मि
स्कृ
न्ति
र्ष
द्य
णि
ज्ञ
न्ते
ति
दी
न्दः
वि
र्षि
त्रं
द्व
ली
स्कृ
ति
नि
ल्मी
शि
ज्ञा
ल्क्य
गृ
ञ्ज
व्ये
रि
स्कृ
जि
ह्य
तिः
री
त्रा
ति
त्रं
प्रि
नि
कि
ज्ञा
प्र
स्य
दि
स्मृ
णि
रु
त्रा
सु
भिः
सु
क्तं
वि
तिः
णि
भिः
र्शि
म्य
लि
र्षि
त्र
हि
द्धि
न्धोः
नि
भ्य
प्रा
व्या
त्ये
त्र
त्र
कु
कृ
र्म
त्या
ग्र
ति
र्वै
ज्ञा
वि
वि
न्थे
स्य
त्त
त्रा
ग्र
पि
ष्णु
स्य
श्च
चि
न्थैः
णि
ञ्च
भू
ध्ये
नि
लि
न्दं
मु
ज्यौ
क्य
स्मृ
र्म
स्कृ
त्ता
श्च
रू
द्रा
र्षेः
व्या
ल्यं
रि
ति
ति
वि
त्सा
कु
ति
नि
क्ष
ग्र
स्य
ध्ये
न्था
र्षि
ञ्च
णि
प्र
प्रा
भिः
ति
ध्व
थि
ति
ट्ट
न्त्रं
मि
वि
स्य
म्भ
भि
द्र
त्यु
ति
प्र
त्र
त्या
ज्ञा
नि
चि
श्री
वि
त्त
ग्र
ष्टा
स्य
स्कृ
ङ्गा
श्च
न्थाः
ध्या
नि
ढ्य
नि
म्ब
व्या
स्कृ
त्त
कु
रि
न्दे
स्य
क्त
री
न्त
प्र
सि
व्य
ण्य
द्धाः
ङ्म
रि

75

Ñ 1) भारतीयानां भाषाः क व या भव ?
2) सं तं शी भाषा ? तत् क धम् ?
3) वै कसं तं उपल ते ?
4) लौ कसं तं यु ते ?
5) सा भाषायां स व ?
6) त तम् ?
7) आधु कभाषाः तयः कथं स ताः ?
8) सं तं भारतीयसं तेः कथं मू लं भव ?
9) सं तरा शम् ?
10) सं ते प का का ?

पूरयत Ñ 1) वै कसं तं __________ __________ च उपल ते।


2) लौ कसं तं __________ __________ च यु ते।
3) __________ चेत् तं त __________।
4) अ यी __________ जय जो __________।
5) चीन __________ प चयः __________।
6) भारतीय __________ स र __________ अ यम् ।

स Ñ महा + ऋ (गुणः)
न + एव ( )
प्र

श्नाः
न्धिः
किं
प्रा
दि
स्कृ
स्कृ
स्कृ
ष्टा
हि
कि
कि
स्कृ
प्रा
ध्या
नि
त्य
कृ
ग्र
सृ
स्कृ
न्थैः
की
वृ
हि
ष्टिः
स्कृ
स्कृ
द्धिः
मि
बि
त्यं
दृ
ञ्च
दि
ति
म्बं
की
कु

की
कु
हि
प्र
व्या
त्र
दृ
थि
दृ
स्कृ
त्र
न्दी
स्कृ
श्यां
षिः
नि
प्र
र्वै
प्रा
वि
प्र
कृ
पि
क्तं
भृ
भ्य
रि

नि

दृ
ध्व
श्य
स्य

रि

ति
म्भ
वि
र्गी

ति
ञ्जा
ति
प्र
ध्ये

क्तं

न्ति

दृ

श्य

भ्य

76

समासः Ñ धान भावः = धा म्


व इमाः = व याः
अधुना भवः = आधु कः
वै कं च तत् सं तं च (क धारयः)
लौ कं च तत् सं तं च (क धारयः)
भाषायाः वाहः (ष. त.)
अ त् पं = पा रम्
वेद इयं = वै
तेः इदं = तम्
अन भावः = आन म्
ऋषीणां इदं = आ म्
भारत इदं = भारतीयम्
भारतीयं च आ च तत् नं च (क धारयः)
जीवेन सह व त इ = सजीवं
तुं इ वः = सवः
अ तुं यो म् = अ यम्
व यो =व म् , त भावः = व ता
प्र
ज्ञा
कृ
र्ग
दि
क्तुं
न्य
ध्ये
कि
स्य
स्य
न्त
स्य
स्य
च्छ
ग्यं
रू
प्र
ग्य
प्र
र्त
र्षं
प्रा
क्त
स्कृ
रू
स्य
दि
कृ
व्य
जि
स्कृ
ति
र्गी
की
र्ष
ज्ञा
न्त
नि
ध्ये

वि
न्त्य

ज्ञा
स्य

र्म
र्म

प्रा

न्य

र्म

क्त
व्य


77

शः पाठः
आकाशम्
भगवतः स र प ता धाना स । ता - वी, आपः,
तेजः, वायु ः, आकाशम् इ । त आकाशं नाम तम् अ तम् अन च
भव । जोवायु नामका च ता आकाशमा व व । आकाशं
नाम शू देशः स षां अवकाश पः क दा इ वचम् ।
आकाशे न राज । सू च मसौ उदयादार ती म्
अ मयं यावत् आकाश एव काशमानौ स रतः। हा उप हा आकाश एव
प म । मेघाः आकाश एव नात् ना रं ग व । सदाग मतः
म तः आकाश एव यथे इत तः सर वह । ब धाः प णः आकाश
एव उ त । माना आकाशमा ण ख अ रात् उ या आया
च। अतः आकाशं स षामवकाशं य ।
जग त आकाशा यु ः, वायोर , अ रापः, अ यः वी इ
मं वद । एवं जग मू लकारणमाकश । लयकाले ऽ
वी अ , आपः अ , अ वायौ, वायु राकाशे च मा य । अनेना
कारणेन आकाशमेव स षामाधार त यते। लय ताः ऽव
स षाम पदा नां आकाशमा व व इ ता कानां मतम् ।
आकाश पद नामा रम । म स पी भगवानेव, त
पदं नमाकाशं भवती त पद ते। यथा गवान् स पी
तथाकाशम स स व ते। एवं आकाश भगव दा
तीयते।
द्वा



सृ
पृ

प्र
रि
थि
रु
ष्टि
र्वे
स्त
विं
ति
भ्र
क्र
स्था
त्प
न्ति
त्सृ
न्य
पि
पृ

प्सु
ष्टि
प्र
थि
न्ति
पि
स्य
न्ति
व्य
त्त्व
क्ष
र्वे
र्था
प्ते
वि
श्व
त्रा
र्व
ज्ञाः
वि

त्र
ष्णु
णि
स्य
र्वे

र्वे
वि
र्वा
र्वे
सृ
ग्नौ
मि
नि
ति
च्छं
सु
ष्टौ
ति
ति
त्सृ
दि
न्ते
द्वि
ष्टेः
द्वा
प्र
क्षु
नि
ग्निः
ञ्च
श्रि
ष्णु
स्त
भू
त्र
स्था
रू
त्यै
व्या
भू
न्त
प्र
त्वा
र्या
मि
प्य
मि
र्गे
नि
च्छ
ति
प्र
रि
प्र
त्यु
स्ति
न्द्र
प्र
श्चि
र्त
ति
स्था
भू
ज्ञा
र्त
च्य
ग्निः
न्त
न्ति
त्प
ञ्च
लु

नि
वि
नि
न्त
प्र
प्रा
ष्णु
र्थ
ति
मि
चि
भू
च्यां
ग्ने
सृ
र्ना
ति
न्ति
न्ति
ष्टि
ग्र
ति
त्त्वि
च्छ
स्थि
वि
सि
क्र
सु
ष्णु
न्तो
द्ध्य
ति
ति
र्व
द्दि
श्रि
व्या
स्य
र्भ
हु
द्भ
वि
ष्टं
नि
द्वि
ग्र
ति
वि
त्यै
स्तृ
ली
प्र
र्ष
भ्य
श्चे
श्च
ति

न्ति
त्ये
पृ
प्र
पृ
न्ते
थि
प्र
थि
र्त
त्ता
क्षि
न्ते
र्व

न्ति
च्या
व्या
ति
त्म्यं
न्तं
ति
स्रो
ति
पि
स्य
पि
न्ति
स्थाः
78

आधु के वै कयु गे आकाश मह र न कोऽ संशयः।


आकाशवाणी दरू द नं च आकाश पजीव । तर णां स तो खः सारः
आकाशे व ते। एवं का सारोऽ आकाश रा स व । चीनाः ता काः
ता का श गुणकमाकाश । आकाशं न के वलं श तर णाम् अ
तु का पु नाम सारहेतु पा यते, अत एव दरू वणं दरू द नं च
सा ज कोपयोगाय अधुना म । पुरा यो नः मह य एव दरू वणाय
दरद नाय च योगश भव । आधु कवै कयु गे तु स ऽ दरू वण-
दरू द नान म भ तुं श व ।
ऐ कं भौ क नं चेदा कम् आ क नं भव । उभय
आकाश नं अ खनीयं । “यथा लोके तथा वेद”े आकाशमतीव
काशते।
Ñ 1) धाना का ? का ता ?
2) ओकाशं नाम शम् ?
3) आकाशे का राज ?
4) अकाशं स षां कथमवकाशं य ?
5) त मं कथं वद ?
6) लयकाले ता कथं य ?
7) आकाश पद नाम रं कथं स छते ?
8) वै कयु गे आकाश शम् ?
पूरयत Ñ 1) आकाशं नाम तं __________ __________ च भव ।
2) सू च मसौ __________ __________ अ मयं __________
आकाशे एव __________ स रतः।
3) __________ गवान् __________ तथाकाशम __________ __________
__________ __________ व ते।
4) आकाशवाणी __________ च आकाशं __________।


प्रा
प्र
श्नाः
मु
त्त्वि
र्व
प्र
ख्यं
र्श
र्श
हि
ज्ञा
त्त्व
न्ति
र्या
नि
स्य
नि
नि
ज्ञा
श्च
प्रा
प्र
न्द्र
न्द
ञ्जा
प्य
स्य
र्त
स्था
सृ
ति
सृ
ष्टि
ब्द
र्वे
वि
नु
प्र
ज्ञा
भू
ष्टौ
नि
वि
क्र
ष्णु
वि
पि
नि
वि
र्श
ष्णु
की
प्रा
प्र
वि
नि
ज्ञा
र्भ
च्यां
प्र
त्य
क्त्या
दृ
व्या
न्त
मि

प्य
स्य
नि
न्ते
न्ति
ञ्च
मु
प्र
क्नु
ति
सि
वि
ल्ले
भू
न्ति
प्र

मु
प्रा
रु
मि
न्ति
र्त
ली
द्ध

ष्मि
न्ति
मु
नि
त्या
प्र
दी
ख्यं

मु
स्ति
न्त
स्य
न्ते

हुः
च्छ
स्म

पि
सि
की
प्रा
ति

द्ध्य
नि
दृ
मु
कि
ति
ध्या
ख्यं
ति
न्तु

त्मि
ङ्ग
नि
नि
ध्व
द्वा
गि

स्त
नि
पि
त्त
वि

ज्ञा
श्र
ज्ञा
मि
सि
ङ्गा

म्भ
नि
त्य
द्धा
त्र
ति
ति
ति
र्व
र्श
र्ष
प्रा

मु
ब्द
र्वे
पि
पि
त्रा
प्र
ङ्गा
पि
श्र
र्कि
श्र
पि
79

5) चीना ता काः ता का __________ इ ।


6) ऐ कं __________ चेदा कं __________ __________ भव ।

स Ñ स + ई रः (गुणः) आ + एव ( )
आकाशे + एव = आकाश एव, इ + एताः (यणादेशः)
इ + उ ते (यण् ) इ + अ (यण् ) कः + अ
इ + आ , अ + इव (सव )
समासः Ñ स ई रः (ष. त.)
वी च आप तेज वायु = जोवायवः नामा येषां
ता (ब )
खेन व श म् = वचम्
सू च मा = सू च मसौ
अ त् नं = ना रम्
प एषां इ प णः
त तेषां वा भावः त जान = त
त शलाः = ता काः
पदम् (ष. त.)
न इदं = वै कं , इह भवं = ऐ कं
अ भवं = आ कं , ख भावः = म्
धातु पा Ñ पर प Ñ या , स , य ,प म ,व ,
श व , सर , वह
आ नेप Ñ व , राज , लो , तीयते, व ते, काशते
क Ñ यते, उ ते, उपा यते
पृ
सु
वि
वि
ति
ति
थि
क्षौ
स्य
र्के
र्य
न्धिः
र्म
न्य
मु
ष्णोः
ज्ञा
नि
त्म
क्नु
श्च
णि
प्रा
रू
त्र
कु
हि
न्ति
स्य
स्था
णि
हु
दी
क्तुं
न्द्र
व्री
स्तः
च्य
ज्ञा
प्र
हुः
हिः
र्व
र्व
श्च
क्य
र्कि
श्च
स्य
न्ति

र्त
ति
स्मै
मु
न्ते
स्था
ति
ष्मि
ज्ञा
र्कि
च्य
श्व
श्व
प्र
श्च

क्षि
दी
त्त्वं
नि
वि
र्या
न्त
सु
त्त्वि
ति
मु
न्ति
ष्मि

प्र
न्द्र

मु
न्ते
श्च

न्ति
श्च
दी
न्ति

स्य
वि

त्र
र्ण
ति
पृ

दी
थि
श्रि
क्य
न्ति
र्घः
व्य
त्त्व
त्य
न्ते

प्ते
हि
ज्ञाः
प्र
त्या
प्र

च्छ

प्रा
हुः
मु
ति
ख्य

वृ
पि
प्र
द्धिः
रि

ति
भ्र
र्त
नि

न्ति
प्र
र्ष
न्ति

80

यो शः पाठः
अ सा परमो ध
( थमं म् )

उ ने हर । बाण क त् हंसः आकाशात् त पुर त्


पत । झ स तं प णं ह यो बाणं शनैः उ ण प ओष रसं
प व ख न र ब नं करो । उ हंसं धाय
आ सय ।अ देवद त ग ।

देवद Ñ ! हंसोऽयं मया बाणेन मौ पा तः। अतोऽयं म यो भव ;


तं म य ।
Ñ देवद ! नूनमयं मया र तः, म य एव भ तुम । या यं दारणं
हतः मम पादयोः प तः। आ शरणागत ममर म् । अतो म य मं
न तु दा , यत योऽ ।
देवद Ñ( ह हंसमा चे ते) न यः, म योऽसौ; म दे
नो चेत् Ñ
Ñ (हंसं धर ह वा ) नाहं कथ दपीमं दा ; यतोऽयं मम
पादयोः प मां शरणं गतः।
देवद Ñ त , यसभायां यो भ ।
Ñ साधु, तथा । यसभैव हंसोऽयं र क उत भ क ।
( व ततो वेगने ग तः)
त्र

नि
सि
सि
सि
प्र
द्वा
ष्पी
द्धा
द्धा
द्धा
श्वा
ति
सि
भ्यं
हिं
त्तः
त्तः
त्तः
ह्यं
पि
विं
र्थः
र्थः
र्थः
ड्य
द्धा
दृ
प्र
र्थः
प्र
श्य
न्न
णि
टि

स्या
स्ति
च्छ
त्रा
सि
ति
सि
णि
र्हि
त्य
द्या

मि
द्धा
द्धा

र्थ
त्त
नि
न्या
र्थ

त्रा
वि
क्षि
ति
स्य
च्छ
न्तौ
न्त
स्त्वं
प्य
स्तु
क्षि
न्न
रे
स्ता
स्ति
स्ता
नि
स्त्र

न्या
भ्यां
र्द
र्तं
स्त
नि
त्तः
ण्डे
कु
र्मः
र्ण

सि
ञ्च्य
र्गृ
क्षि
वि

त्रा
ही

द्धः
क्षा
क्र
त्वा
नि
वि
त्य
ष्टुं
र्णे
ष्य
मि
भू
न्ध
ष्य
सि
श्चि
ति
दी
ष्ट
ति
द्धा
नि

क्ष
र्थं
ञ्चि
ति
ति
पृ
च्छ
त्व
वि
दी
ति
त्य
द्धृ
त्स
क्ष
स्य

र्ह
ङ्गे
व्र
दी
ति
स्य
सि
दी
स्यो
मि
त्व
स्य
नि
दी
रि
क्ष
त्व
स्ता
ह्यं
स्ये
धि
ति
ति
हि

81

( तीयं म् )
(राजा शु दनः घानम णा यम णा च साकं यसभायाम् उप ऽ ।
हंसं करयो त ग , सहैव तेन देवद ऽ श ।)

Ñ तात ! णतोऽ ।
देवद Ñ महाराज ! णतोऽ ।
महाराजः Ñ यु म । व ! कथय कथमागमनं राजसभायाम् ।
Ñ पर रं कलहं वार तुम् आवाम गतव ।
महाराजः Ñ कथं वा कलहः ?
देवद Ñ (स तेन) अ हंस ते यो राज मार ह योर ।
महाराजः Ñ व तोऽयं क वा भव ?
Ñ दयालो ई र , य दं जग भव ।
देवद Ñ मयायं बाणेन आकाशा मौ पा तः।
Ñ तं मौ प तं उ सौषधेन र ब नं धाय आ
पालयामीमम् ।
देवद Ñ त म यशर तवान् ?
Ñ त रपराध यथे आकाशे उ ततः प णः उप बाणं
वान् ?
देवद Ñ अयं यध ।
Ñ ध ऽयं य उत घातक ? यदा यः रपराध प बाणं
, (हंसं ह न समा सयन्) त नमा र तुं व मानः को
वा भव ? य ध जीव सा म् उत देशर णा म् ?
शरणागत संर णम य वध ।
देवद Ñ गयाप मम नावग ।
सि
सि
सि
सि
सि
प्र
सि
वि
द्वि
क्षि
मु
द्धा
द्धा
द्धा
द्धा
द्धा
द्धा
ञ्च
प्त
त्तः
त्तः
त्तः
त्तः
त्तः
त्तः
र्थः
र्थः
र्थः
र्थः
र्थः
र्थः
ति
ति
दृ
द्धो
स्य
श्य
र्धृ
त्वा

कु
मृ
व्र
कु
क्ष
दी

णि
र्मो
त्रि
स्तु
ङ्के
स्प

र्घा
स्त्वं
सि
क्ष
स्त्वं
प्र
स्ते
क्ष
द्धा
स्य
स्त
त्रि
रि
ष्य
भू
प्र
क्ष
श्र
र्थः
नि
पि
स्य
दी
त्रि
प्र
न्त्रि
स्तु
स्य
र्मः
र्मः
नि
क्ष
पि
स्य
त्रा
स्य
स्मि
श्वा
नि
त्रि
श्व
ति

ब्यं
स्य
स्मि
न्या
स्य
च्छ

त्स
स्यै
स्य

यि
हिं
गृ
ति
च्छ
ही

कृ
द्भू
च्छं
त्य
ति
र्थ
स्ये
न्त्रि
द्धृ
सि
र्मः
र्हि
नि
स्य
दी

ति

त्रा
त्स
र्तं
कु
र्वं
क्षा

क्ष
क्षि
त्प
न्तौ
त्तो
न्या
क्ष
स्य
न्ध
ति
त्रि
र्थ
पि
प्र
स्तः

स्त
वि
र्त
प्र
क्षि
नि
वि

स्ति
ति

स्यो
श्वा

वि
रि
स्य
ष्टो
रि
स्ति
82

Ñ अवग । पर ताम् - क नः णे प मो भव
उत पणे ?
देवद Ñ अ , अ न् षये वाद वादयोः आव कता ना । महाराज एव
माणं, त यो यः आवयोः का ।
Ñ तथा । (उभाव य या राजानं यामा )
महाराजः Ñ यम न्। भवतः अ येण क वा अ कारो भवेत्।
यम Ñ महाराज ! देवद बाणेन प मौ प तः। अतो
म या येण अ कार व भवेत् यः प णं मौ पातयामास।
महाराजः Ñ धानम न् ! अ भवतः कोऽ यः ?
धानम Ñ महाराज ! यम णोऽहं योऽ । यः तं दयया
खात् रर जीवन दाता चाभवत् , स त त् न भव ,
यः पुनः प णः णान् ह । ममा य वत् भ कात् र कः
इ ।
महाराजः Ñ स ख दम् । णघातकात् णर क नम तम् । सा
अध , अ तः। अ सा परमो ध , तः। हंसोऽयं य
न भवेत्। दयालो व त्। अतो म या येणा एव
प णोऽ का । ! हंसोऽयं यो भव ।
Ñ (स तं हंसं वद ) ग उ , नीलमेघमा कया सह
हायसा मा ण मानससरोवरं त मलतर षु डोलायमानः
शोभसे यावत्। अत हस ।
(हंसं ; हंसः उ त ; सभा समा ।)
पटा पः
सि
प्र
सि
न्या
प्र
मृ
श्रे
सि
वि
क्षि
दी
त्यो
ष्ठ
द्धा
द्धा
द्धा
क्षे
र्मः
त्तः
नि
र्थः
र्थः
र्थः
र्मु
वि
ति
भि
न्त्री
र्वा
न्त्री
मु
धि

प्रा
दी
ञ्च

प्र
क्षि
ति
र्गे
ति
री
न्या
प्र
स्तु
ष्ठि
क्ष

नि
त्यं
स्मि
स्तु
रे
र्ण
धि
प्रा
सि
च्छा
स्त्वं
न्त्रि
न्त्रि
द्धा
स्या
स्मि
ल्वि
मि
र्थ
त्प
प्र
स्त
हिं
मि
न्या
प्र
स्यै
न्तुं
त्रै
ति
वि
ति
स्स
पि
न्तु
त्त
प्रा
प्र
त्र
प्रा
स्य
वृ
स्वी
न्या
प्य
न्त्रि
त्तः
चि
ति
न्त्य
त्व
ङ्ग
दी
भि
नि
त्र
वि
च्छ
र्मः
र्यः
दी
प्रा
र्ण
च्छ
श्या
भि
प्ता
भि

सु
वि

भि
प्रा
र्थं
क्षि
प्रा
किं
प्र
भि
न्ना
द्धः
रे
प्रा

ति
प्रा
भि
ति
स्य
ष्ठि
स्य
द्ग
स्ता
क्ष
पि
प्रा
भू
स्मा
ङ्गे
क्षी
च्छ

चि
श्य
सि
स्य
प्रा

द्व
भू
स्मि
द्धा
र्थ
स्तु
त्वं
श्रे
स्था
र्थ
धि
ष्ठो
क्ष
नि
सुः
नि
स्ति
ति
नि
त्यु
र्मा
व्र

र्द

न्न
णि
क्ष
ति
लि
स्य
रि

श्र
हिं
ति
83

Ñ 1) करो ?
2) देवद ?
3) देवद मवोचत् ?
4) देवद यसभायां मयमागतौ ?
5) यम णः अ यः कः ?
6) धानम माह ?
7) महाराज यः शः ?
8) अ एका नाटक सारांशः कः ?
पूरयत Ñ 1) यदा यः __________ उप बाणं __________ त __________
__________ र तुं __________ को वा भव ?
2) य __________ उत __________ ?
3) शरणागत __________ __________ अ __________ एव ध ।
4) अ कारः __________ भवेत् यः __________ पातयामास।
5) णघातकात् __________ नं __________।
6) अ सा __________ __________।
7) हंसोऽयं __________ न भवेत् , दयाळो व __________।
8) __________ ; सः __________।
स Ñह +आ (आव्) तया + अ (सव )
यसभा + एव ( ) + अ (आव्) सह + एव ( )
य + इदं (गुणः) ध + अयं (पू पं) न + अ (स. .)
त + एव ( ) ख + इदं (यणादेशः)
+ सह ( स ) अ + उ तम् (यण् )
समासः Ñ बाणेन ( . त.) व ख (ष. त.)
मम अयं = म यः (त तं) तव अयं = त यः (त तं)
शरणम् आगतः ( . त.) ता दया य त् सः (ब )
प्र
न्या
मि
श्नाः
स्य
स्य
न्धिः
त्रैः
सि
न्या
प्र
क्ष
प्रा
सि
त्रि
स्य
धि
हिं
द्धा
द्धा
त्तः
त्त
र्थः
र्थः
स्य
सि
न्त्रि
न्त्री
स्य
क्षि
स्तौ
सि
द्धा
स्य
सि
ङ्कि
द्धा
वृ
र्थौ
कि
दी
नि
द्धा
वि
द्धिः
त्तं
र्थं
द्वि
र्ण
र्थः
वि
न्या
क्ष
वृ
र्गः
भि
किं
प्र
द्धः
त्रि
द्धिः
ति
किं
स्य
प्रा
वि
र्मः
कु
की
द्धि
पृ

लु
मु
कि
ञ्च्य
च्छ
तृ
नि
दृ
ञ्च
द्वौ
ति
स्था
र्ग
ति
ति
ति
कि

स्त्र
न्न
पि
स्य
ति

र्व
पि
रे
स्मा

रू
रि

ण्डः

दी

स्तु
हु
द्धि

व्री
स्ति

हिः
र्मः

र्ण
र्हि
वृ

दी
द्धिः

दी
र्घः

स्वी
प्रा
क्त्वा
ल्य
गृ
भू
धृ
नि
पृ
वि
प्रा
क्रि
वि
नि
चि
प्र
नि
प्र
द्वि
प्रा
प्रा
प्रा
नि
नि
नि
क्षा
क्षि
क्षि
र्तु
च्छ
ति
क्षि
हि
र्त
हु
त्वा
मु
ही
च्छ
च्छ
च्छ
वि
वि
द्ग
र्म
प्य
र्थ
र्थ
र्थ
स्तु
स्या
मु
क्षि
र्णे
र्णे
र्णे
क्ष
न्त्य
कु
क्र
ति
च्छ
च्छ
न्न
त्य
णि
द्धृ
त्वा
रू
ति
ष्य
ञ्च
ष्या
प्र
प्त
ष्य
ष्य
ष्य
ति
न्ता
त्य
ति
ञ्च्य
श्च
प्य
ति
न्ति
र्थ
न्तः
ष्टुं
त्य
र्तुं
यि
ति
मि
मि
ति
न्ति
मि
वि
नि
णि
न्ध
सुः
कृ
क्ष
धिः
न्तः
दे
ग्यः



न्तः
धौ
श्च
पालया
धातु पा
या

यामास
स्वी
र्म
स्मि
एकवचनम्
र्य
श्च

प तः
र तः

आग
वि
भि
वान्
पा तः
न्नः
या क द
श्च
व्य
भि
द्व
ग तः
प्रा
न्द्वः
पालयावः
तः
लि
पत

करो

यामासतुः
र यै ब नम् (च. त.) वाद

व माने

स्य
वचनम्
क यो = का म् ,

तु

ह म्

र तुं
दा

वार तुं
त्

व्री
णानां र कं (ष. त.) तेन सह (अ यं)

वाद ( )

यामा

पालयामः
रर

ताम्
नीला ते मेघा (क धारयः) नीलमेघानां मा का (ष. त.)

ब वचनम
अभवन्
तकाले
.) अ यः य सः (ब.
84
85

चतु शः पाठः
भा ता

अ दाता भय ता दाता तथै व च।


ज ता चोपनेता च प ते तरः ताः॥ १॥

स माता ता नं ध ता दया सखा।


शा प मा पु षडेते मम बा वाः॥ २॥

लालयेत् प व दश व ताडयेत्।
तु षोडशे व पु वदाच त्॥ ३॥

वासेषु माता हेषु च।


षधं ,ध त च॥ ४॥

मन च त् क रा नाम् ।
मन कं वच कं क कं महा नाम् ॥ ५॥

वादाय धनं मदाय श प षां प पीडनाय।


खल साधो प तमेतत् नाय दानाय च र णाय॥ ६॥
सु
प्रा
वि
व्या
वि
नि
त्यं
प्ते
न्न
द्या
द्या
न्तिः
स्य
स्ये
धि
स्य
र्विं
स्त
मि
वि
न्य
त्रं
स्यौ
द्व
षि
त्नी
ञ्च
प्र
पि
स्य
स्ये
त्रा
र्वि
क्ष
न्य
र्षा
र्षे
मि
री
ज्ञा
णि

नि
वि
त्रं
त्रं
द्या
ञ्चै
र्म
त्रः
र्म
ण्ये

मि

र्मो
र्मो
ण्य
मि
त्र
पि
ज्ञा
र्षा
न्य
त्रं
मि
भ्रा
क्तिः
णि
त्रं
गृ
द्दु
रे
त्म
मृ
स्मृ
त्म
रे
स्य
न्ध

रि

क्ष

86

मा समं ना श रपोषणं, समं ना श पोषणम् ।


भा समं ना श रतोषणं, समं ना श र षणम् ॥ ७॥

दानेन पा तु क णेन, नेन शु तु च नेन।


मानेन तु भोजनेन, नेन यु तु नेन॥ ८॥

येषां न न तपो न दानं, नं न शीलं न गुणो न ध ।


ते लोके भु भार ता, म पेण गा र ॥ ९॥

भ च भा च ता य न् टु भारं स शं वह ।
न जातु नाना मतयो भव त मं रा दाहर ॥ १०॥

Ñ 1) के प तरः ताः ?
2) ष बा वाः के ?
3) पु कथं भावयेत् ?
4) कदा क क ?
5) रा नां महा नां च भावः शः ?
6) खल साधो म भव ?
7) क न् क न् षये क क समं ना ?
8) के न के न राजते ?
9) के भार ताः ग या र ?
10) मं रा भ तुम ?
पूरयत Ñ 1) तु __________ __________ पु __________ आच त्।
2) __________ वासेषु।
3) समं __________ म् ।
प्र
श्नाः
र्ता
त्रा
र्या
मृ
किं
दु
वि
त्यु
त्रं
ट्
कि
स्मि
द्या

तृ
त्म
किं
वि
मु
स्य
प्ति
णि
त्त
द्या
न्ध
र्न
भू
र्या
र्न
मि
स्ति
स्ति
किं
प्रा
मि
त्रं
स्मि
वि
प्ते
ष्ट्रं
त्रं
मृ
श्च
त्म
सु
किं
ञ्च
री
ङ्क
प्र
री
प्रा
किं
वि
वि
पि
वि
श्च
भू

मि
न्ति
किं
स्य
श्च
ज्ञा
त्र
स्ना
र्ह
स्व
स्मि
ति

न्ति
कि
स्मृ
वि
स्य
नु
दु
ज्ञा
चि
स्य

ष्य
द्या

त्त

र्थं
न्ता
कु
रू

क्ति
द्धि
की
स्य

म्ब
र्न

र्न
दृ
ष्ट्र
ति
मु
मृ
स्ति
मु
स्ति
त्रं

ण्ड
श्च

न्द
दृ
न्ति
स्ति
री
न्ति
री
भू

न्ति
र्मः

रे

87

4) __________ ना श रशोषणम् ।
5) मा __________ ना __________।
6) दानेन __________ न तु __________।
7) __________ , न तु __________।
8) येषां __________ __________ ते लोके __________ __________
गा र ।
स Ñ Ñ प + एते, त + औषधम्
यणादेशः Ñ मन + अ त् , मन एकं , वच + अ त् ,
वच + एकं , क + अ त् , क + एकं
हल् Ñ ष + एते, तत् + उ मम्
स Ñ पा + न, शु +न, + न, +न
समासः Ñ अ दाता (ष. त.) या समं ( . त.) भयात् ता (प. त.)
भा या समं ( . त.) या समं ( . त.) ण तु = वत्
श र शोषणम् (ष. त.) श र तोषणम् (ष. त.)
श र षणम् (ष. त.) नाना( धाः) मतयः येषां ते (ब )
धातु पा
एकवचनम् वचनम् ब वचनम
चर चरतः चर
वह वहतः वह
उदाहर उदाहरतः उदाहर
मृ
वि
द्वि
हु
न्धिः
री
री
र्य
न्ति
ति
न्ति
ति
सि
रू
श्च
र्गः
स्य
स्य
त्रा
न्ति
ति
न्ति
णि
भू
ट्
वृ

द्धिः

णिः
तृ
न्न
तृ
स्य
प्तिः
स्ति
सि
र्म
णि
ञ्च
वि
स्ति
री
द्य
न्य
द्धिः
री
न्य
त्त
वि
स्य
मृ
व्या
त्यु
चि
तृ

धि

न्त
सि

तृ

प्तिः
र्म
स्य
णि
मि
त्रे
तृ
सि
मु
ल्यं
क्तिः

हु
व्री
न्य
मि
हिः
त्र

त्रा

88

म लम्

गी णवा भवे ळम्


स मायै भवे ळम् ।

बुधव -गु व -पू तपदायै


क धु - त- ग - थायै
-मधुर- - धुर-नादम तायै
-ब ल- - पुल-नी -च तायै॥ गी ण॥

राम-भीमा न-महावीर
सामदाना कोपाय-प
सा - -मनो- - ज
हासा -रसजाल-भा त- सू ॥ गी ण॥

आसेतु-शीत-नग-न त-पदा
पुल- प -सं त-नैजदा
म -व मलामले कोमले
स भारतमख तं, भवतु ते॥ गी ण॥

(गेयगै णीतः)
श्रु
कृ
व्या
वि
न्त्रा
ति
र्वो
न्त्रा
वि
ति
र्वा
ङ्ग
त्त
दि
र्य
त्म
हि
र्य
दि
र्वा
प्र
हु
की
ण्यै
दि
रु
मु
र्जु
ञ्च
र्णा
क्ष
नि
धृ
र्ति
र्य
ति
ति
स्तु
न्म

वि

वि
प्र
जि
न्म
ङ्ग
ण्डि
र्ति
सि
व्य
ङ्ग
ति
रि
कृ
क्त
चि
प्र
त्यै
स्व
त्यै

ति
नि
र्ढ्यै

ब्जे
हि

क्त्यै

भू

रि
त्यै

र्वा
र्वा
र्वा

89

Ñ 1) गी णवाणी कथ ता ?
सारांशः Ñ भाषा गी णवाणी स मा भन । स प तैः गु व
इयम् आरा ता। तयः कवीनां तय अ भाषायां स ।
भारतीयां सं स तां च बोध तुं रामायणं महाभारतं
भागवत दयो सवा म अ मेव
भाषायां र ता । कदा यं सं तभाषा आसेतु माचलं
व यमाणासीत्। म त का भारतीयस ता इयं सं तभाषा
जयतु जयतु शरद तम् । गी णवा म ळं भवतु , सं त नां
सं ता मा नां च ते भवे ळम् ।
पूरयत Ñ 1) स मायै __________ वा भवे ळम् ।
2) बुधव __________ पू त __________ म ळं भवेत्।
3) आसेतु __________ __________ पदा ! अख तं __________ स ।
प्र
व्य
श्नाः
स्कृ
ह्रि
मि
भि
वि
र्य
त्या
धि
स्कृ
चि
वि
नि
श्व
तिं
र्वा
र्वो
स्स
श्श
ग्र
त्त
श्रु
न्ति
न्थाः
भ्य
सु
कृ
न्त्र
जि
व्या
र्वा
न्त्रा
न्म
र्वा
त्मि
प्र
म्भू
चि
ङ्ग
दि
ल्मी
कृ
यि
ब्जे
ण्यै
कि

ण्यै
र्वो
श्च

प्र
स्कृ
त्त
ङ्ग
भृ
ङ्ग
ति
स्यां
भिः
न्म
ण्डि
र्व
स्व
ङ्ग
ति
भू
हि

र्षि

भिः
र्वैः
हि
स्कृ
न्ति
ण्डि
ज्ञा
स्कृ
स्या
न्त्रा
हि
रु

र्यै
श्च

You might also like