You are on page 1of 5

भारतीयोत्सवनिर्णयपनिका

चैत्रः
 शु॰ १ नवरात्रारम्भः (परववद्धा)
 शु॰ ३ गाौरीतृतीया
 शु॰ ५ श्रीपञ्चमी / लक्ष्मीपञ्चमी (पूववववद्धा)
 शु॰ ८ अन्नपूर्ावपज
ू ा / भवान्युत्पत्तः (परववद्धा)
 शु॰ ९ रामनवमी / रामजयन्ती (मध्याह्नव्यावपनी)
 शु॰ १० धमवराजदशमी
 शु॰ १३ अनङ्गत्रयाोदशी (पूववववद्धा), महावीरजयन्ती
 शु॰ १४ शशवदमनकचतुदवशी, ववष्र्ुदमनकचतुदवशी (परववद्धा)
 शु॰ १५ हनुमत्जयन्ती

वैशाखः
 शु॰ ३ अक्षयतृतीया (पूवावह्णव्यावपनी, पवररद्धा)
 शु॰ ५ शङ्करजयन्ती
 शु॰ ७ गङ्गाोत्पत्तः (मध्याह्नव्यावपनी, पूववववद्धा)
 शु॰ ९ सीतानवमी (मध्याह्नव्यावपनी)
 शु॰ १४ नरससिंहचतुदवशी (प्रदाोशव्यावपनी, परववद्धा)
 शु॰ १५ बुद्धपूर्र्वमा
 कृ॰ ८ त्रत्रलाोचनाष्टमी
 कृ॰ १४ साववत्रीचतुदवशी (प्रदाोषव्यावपनी)
 कृ॰ ३० वतसाववत्रीव्रतिं, साववत्र्यमावास्या
ज्येष्ठः
 शु॰ ४ उमाचतुर्ीव
 शु॰ ५ महादोववववाहः
 शु॰ ६ अरण्यगाौरीव्रतिं (परववद्धा), स्कन्दषष्ठी (पूववववद्धा)
 शु॰ ११ रुत्रिनीवववाहः
 शु॰ १२ रामद्वादशी (पूववववद्धा)

आषाढः
 शु॰ ५ स्कन्दपञ्चमी (परववद्धा)
 शु॰ ६ कुमारषष्ठी
 शु॰ ७ वववस्वत्सप्तमी (पूववववद्धा)
 शु॰ ८ परशुरामाष्टमी
 शु॰ १४ शशवशयनचतुदवशी
 शु॰ १५ गुरुपूर्र्वमा (परववद्धा)
 व्यासपूजा (परववद्धा, सूयाोवदयात् तृतीयो मूहूतो)व
 कृ॰ ५ नागपञ्चमी

श्रावणः
 शु॰ ५ नागपञ्चमी
 शु॰ १२ बुद्धद्वादशी, ववष्र्ुपववत्राराोपर्म्
 शु॰ १४ शशवपववत्राराोपर्म् (रात्रत्रव्यावपनी)
 शु॰ १५ ऋवषतपवर्म्, हयग्रीवाोत्पत्तः
 श्रावर्ाोपाकमव
 कृ॰ ८ जन्माष्टमी (मध्यरात्रव्यावपनी, परववद्धा)
 कृ॰ १४ अघाोरचतुदवशश (प्रदाोषव्यावपनी)

भाद्रपदः
 शु॰ १ रुद्रव्रतम् (पूववववद्धा)
 शु॰ ३ गाौरीव्रतम्
 शु॰ ४ गर्ोशचतुतीव (मध्याह्नव्यावपनी, पूववववद्धा)
 शु॰ ५ ऋवषपञ्चमी (मध्याह्नव्यावपनी)
 शु॰ ६ सूयवषष्ठी / अाोकाकवषष्ठी (परववद्धा)
 शु॰ ७ लललतासप्तमी
 शु॰ ८ राधाष्टमी (मध्याह्नव्यावपनी), दुगावशयनाष्टमी
 शु॰ १२ कल्ककद्वादशी, वामनजयन्ती (मध्याह्नव्यावपनी)
 शु॰ १४ अनन्तचतुदवशी (सूयाोवदयात् तृतीयो मुहूतोव)
 कृ॰ ६ चन्द्रषष्ठी (चन्द्राोदयव्यावपनी, पूववववद्धा)

अश्वयुजः
 शु॰ १ नवरात्रारम्भः (परववद्धा)
 शु॰ ५ उपाङ्गलललताव्रतम् (पूववव वद्धा / रात्रत्रव्यावपनी)
 शु॰ ६ दुगावषष्ठी
 शु॰ ७ दुगावसप्तमी (परववद्धा)
 शु॰ ८ महाष्टमी (परववद्धा) पूवावषाढायािं सरस्वतीपूजनम्
 शु॰ ९ महानवमी (पूववववद्धा)
 शु॰ १० ववजयदशमी (श्रवर्नक्षत्रयुक्तायाम्)
 कृ॰ ४ दशरर्चतुर्ीव (प्रदाोशव्यावपनी, पूववववद्धा)
 कृ॰ ११ रामौकादशी
 कृ॰ १४ नरकचतुदवशी (सूयाोवदयात् प्राक् चतुर्वघटिकायाम्)
 कृ॰ ३० कार्िपूजा (त्रनशीर्व्यावपनी)
 दीपावललः / महालक्ष्मीपूजा (प्रदाोशव्यावपनी)

कार्ति कः
 शु॰ ३ अलाोचनगाौरीव्रतम् (परववद्धा)
 शु॰ ४ नागचतुर्ीव (मध्याह्नव्यावपनी, परववद्धा)
 शु॰ ५ ज्ञानपञ्चमी
 शु॰ ६ स्कन्दषष्ठी, सूयवषष्ठी
 शु॰ ९ दुगावनवमी (पूववववद्धा) / गाौरीव्रतम्
 शु॰ ११ तुलससवववाहः, भीष्मपञ्चकम्
 शु॰ १२ नारायर्द्वादशी / गरुडद्वादशी
 शु॰ १४ वौकुण्ठचतुदवशी (रात्रत्रव्यावपनी)
 कृ॰ ८ कालभौरवजयन्ती

आघ्रयन / मार्ि शीषि ः


 शु॰ १ रुद्राोपवासः
 शु॰ ५ नागपञ्चमी (परववद्धा)
 शु॰ ६ स्कन्दषष्ठी (पूववववद्धा)
 शु॰ १२ मत्स्यद्वादशी
 शु॰ १५ दतात्रोयाोत्पत्तः (प्रदाोषव्यावपनी)

पौषः
 शु॰ १० साम्बदशमी
 सूयवपूजा
 शु॰ १२ कूमवद्वादशी
 कृ॰ १४ यमतपवर्म् (सूयाोवदयात् प्राक् चतुर्वघटिकायाम्)

माघः
 शु॰ ४ गर्ोशचतुर्ीव / गर्ोशजयन्ती (मध्याह्नव्यावपनी, पूववववद्धा)
 शु॰ ५ श्रीपञ्चमी (पूववववद्धा)
 सरस्वतीपूजा
 शु॰ ७ रर्सप्तमी (सूयाोवदयात् प्राक् चतुर्वघटिकायाम्)
 शु॰ ८ भीष्माष्टमी
 शु॰ १२ भीष्मद्वादशी (पूववववद्धा)
 वराहद्वादशी
 कृ॰ १४ महाशशवरात्रत्रः (त्रनशीतव्यावपनी)

फाल्र्ुनः
 शु॰ १२ नरससिंहद्वादशी
 कृ॰ ६ स्कन्दषष्ठी (पूववववद्धा)

You might also like