You are on page 1of 1

॥ ीद तो ।।

अि पु ो महातेजा द ा ेयो महामिु नः ।


त य मरणमा ेण सवपापैः मु यते ॥१॥
मुंडनं कौिपनं भ मं योगप ं च धारयन् ।
शैली ँगृ ी तथा मु ा दंड पा िजनासनम् ॥२॥
कंथादो पच ं आधारी कंठमालां च पादक ु ाम् ।
कणकंु डलधारी च िस ोही मते मिहम् ॥३॥
द ा ेयो महादेवो िव णु पो महे रा ।
मरणात् सवपापािन न यंते ना संशयः ॥४॥
मातापरू िनवासी च देवो द ा ेयो मिु नः ।
िन य नानं कु ते भागीर यां िदने िदने ॥५॥
द ा ेयो ह रः सा ात् वसंते स पवते ।
भ ानां वरदो िन यं सः देवि िं ततं मया ॥६॥
नागहार धरो देवो मुकुटािद समि वता ।
पु पमालाधरो देवो सः देवो वरदो मम ॥७॥
अि जो देवदेवेषो मातिु लगधर भु ।
सवसौभा ययु भ ानां वरदः सदा ॥८॥
॥ ीद तो म् संपूणम् ॥

You might also like