You are on page 1of 4

asya śrī śuddhaśaktimālāmahāmantrasya, upasthēndriyādhiṣṭhāyī

varuṇāditya ṛṣayaḥ dēvī gāyatrī Chandaḥ sātvika


kakārabhaṭṭārakapīṭhasthita kāmēśvarāṅkanilayā mahākāmēśvarī
śrī lalitā bhaṭṭārikā
dhyānam
ārrfgvcāntriṇētrāmaruṇimavasanāṃ ratnatāṭaṅkaramyām
plolakṣōruhakalaśaluṭhattārahārōjjvalāṅgīṃ
dhyāyēdambhōruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ॥

lamityādipañcha pūjāṃ kuryāt, yathāśakti mūlamantraṃ japēt ।

laṃ - yt- namaḥ


haṃ - ākāśatattvātmikāyai śrī lalitātripurasundarī
parābhaṭṭārikāyai puṣpaṃ parikalpayāmi - namaḥ
yaṃ - vāyutattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai
dhūpaṃ parikalpayāmi - namaḥ
raṃ - tējastattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai
dīpaṃ parikalpayāmi - namaḥ
vaṃ - amṛtatattvātmikāyai śrī lalitātripurasundarī
parābhaṭṭārikāyai amṛtanaivēdyaṃ idēvatā, aiṃ bījaṃ klīṃ śaktiḥ,
sauḥ kīlakaṃ mama khaḍgasiddhyarthē sarvābhīṣṭasiddhyarthē
japē viniyōgaḥ, mūlamantrēṇa ṣaḍaṅga kuryāt ।kalpayāmi - namaḥ
saṃ - sarvatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai
tāmbūlādisarvōpachārān parikalpayāmi - namaḥ

śrī dēvī sambōdhanaṃ (1)


dēvatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama
khaḍgasiddhyarthē sarvābhīṣṭasiddhyarthē japē viniyōgaḥ,
mūlamantrēṇa ṣaḍaṅga kuryāt ।,

divyaughaguravaḥ (7)
paramēśvara, paramēśvarī, mitrēśamayī, uḍḍīśamayī,
charyānāthamayī, lōpāmudramayī, agastyamayī,
siddhaughaguravaḥ (4)
kālatāpaśamayī, dharmāchāryamayī, muktakēśīśvaramayī,
dīpakalānāthamayī,
mānavaughaguravaḥ (8)
viṣṇudēvamayī, prabhākaradēvamayī, tējōdēvamayī,
manōjadēvamayi, kaḻyāṇadēvamayī, vāsudēvamayī,
ratnadēvamayī, śrīrāmānandamayī,
śrīchakra prathamāvaraṇadēvatāḥ
aṇimāsiddhē, laghimāsiddhē, garimāsiddhē, mahimāsiddhē,
īśitvasiddhē, vaśitvasiddhē, prākāmyasiddhē, bhuktisiddhē,
ichChāsiddhē, prāptisiddhē, sarvakāmasiddhē, brāhmī, māhēśvarī,
kaumāri, vaiṣṇavī, vārāhī, māhēndrī, chāmuṇḍē, mahālakṣmī,
sarvasaṅkṣōbhiṇī, sarvavidrāviṇī, sarvākarṣiṇī, sarvavaśaṅkarī,
sarvōnmādinī, sarvamahāṅkuśē, sarvakhēcharī, sarvabījē,
sarvayōnē, sarvatrikhaṇḍē, trailōkyamōhana chakrasvāminī,
prakaṭayōginī,

śrīchakra dvitīyāvaraṇadēvatāḥ
kāmākarṣiṇī, buddhyākarṣiṇī, ahaṅkārākarṣiṇī, śabdākarṣiṇī,
sparśākarṣiṇī, rūpākarṣiṇī, rasākarṣiṇī, gandhākarṣiṇī, chittākarṣiṇī,
dhairyākarṣiṇī, smṛtyākarṣiṇī, nāmākarṣiṇī, bījākarṣiṇī,
ātmākarṣiṇī, amṛtākarṣiṇī, śarīrākarṣiṇī, sarvāśāparipūraka
chakrasvāminī, guptayōginī,
śrīchakra tṛtīyāvaraṇadēvatāḥ
anaṅgakusumē, anaṅgamēkhalē, anaṅgamadanē,
anaṅgamadanāturē, anaṅgarēkhē, anaṅgavēginī, anaṅgāṅkuśē,
anaṅgamālinī, sarvasaṅkṣōbhaṇachakrasvāminī, guptatarayōginī,

śrīchakra chaturthāvaraṇadēvatāḥ
sarvasaṅkṣōbhiṇī, sarvavidrāvinī, sarvākarṣiṇī, sarvahlādinī,
dēvatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama
khaḍgasiddhyarthē sarvābhīṣṭasiddhyarthē japē viniyōgaḥ,
mūlamantrēṇa ṣaḍaṅga kuryāt ।, sarvasaubhāgyadāyaka
chakrasvāminī, sampradāyayōginī,
śrīchakra pañchamāvaraṇadēvatāḥ
sarvasiddhipradē, sarvasampatpradē, sarvapriyaṅkarī,
sarvamaṅgaḻakāriṇī, sarvakāmapradē, sarvaduḥkhavimōchanī,
sarvamṛtyupraśamani, sarvavighnanivāriṇī, sarvāṅgasundarī,
sarvasaubhāgyadāyinī, sarvārthasādhaka chakrasvāminī,
kulōttīrṇayōginī,
śrīchakra ṣaṣṭāvaraṇadēvatāḥ
sarvajñē, sarvaśaktē, sarvaiśvaryapradāyinī, sarvajñānamayī,
sarvavyādhivināśinī, sarvādhārasvarūpē, sarvapāpaharē,
sarvānandamayī, sarvarakṣāsvarūpiṇī, sarvēpsitaphalapradē,
sarvarakṣākarachakrasvāminī, nigarbhayōginī,

śrīchakra saptamāvaraṇadēvatāḥ
vaśinī, kāmēśvarī, mōdinī, vimalē, aruṇē, jayinī, sarvēśvarī,
kauḻini, sarvarōgaharachakrasvāminī, rahasyayōginī,

śrīchakra aṣṭamāvaraṇadēvatāḥ
bāṇinī, chāpinī, pāśinī, aṅkuśinī, mahākāmēśvarī, mahāvajrēśvarī,
mahābhagamālinī, sarvasiddhipradachakrasvāminī,
atirahasyayōginī,
śrīchakra navamāvaraṇadēvatāḥ
śrī śrī mahābhaṭṭārikē, sarvānandamayachakrasvāminī,
parāpararahasyayōginī,
navachakrēśvarī nāmāni
tripurē, tripurēśī, tripurasundarī, tripuravāsinī, tripurāśrīḥ,
tripuramālinī, tripurasiddhē, tripurāmbā, mahātripurasundarī,
śrīdēvī viśēṣaṇāni - namaskāranavākṣarīcha
mahāmahēśvarī, mjñī, mahāmahāśaktē, mahāmahāguptē,
mahāmahājñaptē, mahāmahānandē, mahāmahāskandhē,
mahāmahāśayē, mahāmahā śrīchakranagarasāmrājñī, namastē
namastē namastē namaḥ ।

olikujtgfyttttttbjd rājārāṣṭrasyaviplavē ॥

luṇṭhanē taskarabhayē saṅgrāmē salilaplavē ।


samudrayānavikṣōbhē bhūtaprētādikē bhayē ॥
olikghfcggdsfblghkgc ।
śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍajē bhayē ॥

mitrabhēdē grahabhayē vyasanēṣvābhichārikē ।


anyēṣvapi cha dōṣēṣu mālāmantraṃ smarēnnaraḥ ॥

tādṛśaṃ khaḍgamāpnōti yēna hastasthitēnavai ।


aṣṭādaśamahādvīpasamrāḍbhōktābhaviṣyati ॥
sarvōpadravanirmuktassākṣāchChivamayōbhavēt ।
āpatkālē nityapūjāṃ vistārātkartumārabhēt ॥

ēkavāraṃ japadhyānaṃ sarvapūjāphalaṃ labhēt ।


navāvaraṇadēvīnā

mālā vidyā mahīyasī ।

dēvatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama


khaḍgasiddhyarthē sarvābhīṣṭasiddhyarthē japē viniyōgaḥ,
mūlamantrēṇa ṣaḍaṅga kuryāt ।

You might also like